[highlight_content]

पादुकासहस्रम् चित्रपद्धतिः

पादुकासहस्रम्

चित्रपद्धतिः

प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः।। 30.1
शृणु ते पादुके ! चित्रं चित्राभिर्मणिभिर्विभोः । युगक्रमभुवो वर्णान् युगपद्वहसे स्वयम्।। 30.2
सुरासुरार्चिता धन्या तुङ्गमङ्गळपालिका । चराचराश्रिता मान्या रङ्गपुङ्गवपादुका।। 30.3
पद्मेव मङ्गळसरित्पारं सं सारसन्ततेः । दुरितक्षेपिका भूयात् पादुका रङ्गभूपतेः।। 30.4
अनन्यशरणः सीदन्ननन्तक्लेशसागरे । शरणं चरणत्राणं रङ्गनाथस्य सं श्रये।। 30.5
प्रतिभायाः परं तत्त्वं बिभ्रती पद्मलोचनम् । पश्चिमायामवस्थायां पादुके ! मुह्यतो मम।। 30.6
यामः श्रयति यां धत्ते यैन यात्याय याच्च या । याऽस्य मानाय यै वान्या सा मामवतु पादुका।। 30.7
चर्या नः शौरिपादु ! त्वं प्रायश्चित्तेष्वनुत्तमा । निवेश्यसे ततः सद्भिः प्रायश्चित्तेष्वनुत्तमा।। 30.8
रामपादगता भासा सा भाता गदपामरा । कादुपानञ्च कासह्या ह्यास काञ्चनपादुका।। 30.9
बाढाघाळीझाटतुच्छे गाथाभानाय फुल्लखे । समाधौ शठजिच्चूडां वृणोषि हरिपादुके !।। 30.10
सा भूपा रामपारस्था विभूपास्तिसपारता । तारपा सकृपा दुष्टिपूरपा रामपादुका।। 30.11
कारिका न न यात्राया या गेयाऽस्यस्य भानुभा । पादपा हह सिद्धासि यज्ञाय मम साऽञ्जसा।। 30.12
सराघवा श्रुतौ दृष्टा पादुका सनृपासना । सलाघवा गतौ श्लिष्टा स्वादुर्मे सदुपासना।। 30.13
काव्यायास्थित मावर्गव्याजयातगमार्गका । कामदा जगतः स्थित्यै रङ्गपुङ्गवपादुका।। 30.14
सुरकार्यकरी देवी रङ्गधुर्यस्य पादुका । कामदा कलितादेशा चरन्ती साधुवर्त्मसु।। 30.15
भरताराधितां तारां वन्दे राघवपादुकाम् । भवतापाधितान्तानां वन्द्यां राजीवमेदुराम्।। 30.16
कादुपास्यसदालोका कालोदाहृतदामका । कामदाऽध्वरिरं साकाऽकासा रङ्गेशपादुका।। 30.17
पापाकूपारपाळीपा त्रिपादीपादपादपा । कृपारूपा जपालापा स्वापा माऽपान्नृपाधिपा।। 30.18
स्थिरागसां सदाराध्या विहताकततामता । सत्पादुके ! सरासा मा रङ्गराजपदं नय।। 30.19
स्थिता समयराजत्पा गतारा मादके गवि । दुरं हसां सन्नतादा साध्यातापकरासरा।। 30.20
लोकताराकामचारा कविराजदुरावचा । तारा गते पादराऽऽम राजते रामपादुका।। 30.21
जयामपापामयाजयामहे दुदुहे मया । महेशकाकाशहेमपादुकाऽममकादुपा।। 30.22
पापादपापादपापाऽपादपाददपादपा । दपादपा पादपाद पादपाद दपादपा।। 30.23
कोपोद्दीपकपापेऽपि कृपापाकोपपादिका । पूदपादोदकापादोद्दीपिका काऽपि पादुका।। 30.24
ततातत्ता तितत्तेता ताततीतेतितातितुत् । तत्तत्तत्ताततितता ततेतातेततातुता।। 30.25
यायायायायायायाया यायायायायायायाया । यायायायायायायाया या या या या या या या या।। 30.26
रघुपतिचरणावनी तदा विरचितसञ्चरणा वनीपथे । कृतपरिचरणा वनीपकैर्निगममुखैश्च रणावनीगता।। 30.27
दत्तकेळिं जगत्कल्पनानाटिका- रङ्गिणा रङ्गिणा रङ्गिणा रङ्गिणा । तादृशे गाधिपुत्राध्वरे त्वां विनाऽपादुका पादुका पादुका पादुका।। 30.28
पादपापादपापादपापादपा पादपापादपापादपाऽपादपा । पादपापादपापादपापादपापादपापादपापाऽऽदपापादपा।। 30.29
साकेतत्राणवेळाजनितततनिजप्राङ्कणश्रीप्रभासा साभा प्रश्रीरटव्यामियमममयमिव्यापदुच्छेदिलासा । सालादिच्छेदतिग्माहवरुरुरुवह ह्रीकरस्यामरासाऽसा रामस्याङ्घ्रिमभ्याजति न न नतिजस्थूलमुत्रातके सा।। 30.30
रम्ये वेश्मनि पापराक्षसभिदास्वासक्तधीनायिका नन्तुं कर्मजदुर्मदालसधियां सा हन्त नाथीकृता । सद्वाटभ्रमिकासु तापसतपोविस्रम्भभूयन्त्रिका काचित्स्वैरगमेन केळिसमये कामव्रता पादुका।। 30.31
श्रीसं वेदनकर्मकृद्वसु तव स्यामृद्धधैर्यस्फुटः श्रीपादावनि विस्तृतासि सुखिनी त्वं गेययातायना । वेदान्तानुभवातिपातिसुतनुः सान्द्रेड्यभावप्रथेऽङ्कस्था चाच्युतदिव्यदास्यसुमतिः प्राणस्थसीताधन !।। 30.32
कनकपीठनिविष्टतनुस्तदा सुमतिदायिनिजानुभवस्मृता । विधिशिवप्रमुखैरभिवन्दिता विजयते रघुपुङ्गवपादुका।। 30.33
दीनगोपीजनिक्लिष्टभीनुत् सदा रामपादावनि ! स्वानुभावस्थिता । एधि मेऽवश्यमुत्तारभावश्रिता तेजसा तेन घुष्टिं गता पालिका।। 30.34
धामनिराकृततामसलोका धातृमुखैर्विनता निजदासैः । पापमशेषमपाकुरुषे मे पादु ! विभूषितराघवपादा।। 30.35
कृपानघत्रातसुभूरदुष्ट् आ मेध्या रुचा पारिषदामभूपा । पादावनि ! स्त्यानसुखैर्न तृप्ता कान्त्या समेताधिकृताऽनिरोधा।। 30.36
सारससौख्यसमेता ख्याता पदपा भुवि स्वाज्ञा । साहसकार्यवनाशा धीरा वसुदा नवन्यासा।। 30.37
सान्याऽवनदा सुवराऽधीशाना वर्यका सहसा । ज्ञा स्वा विभुपादपताख्याता मे सख्यसौ सरसा।। 30.38
तारस्फारतरस्वररसभररा सा पदावनी सारा । धीरस्वैरचरस्थिररघुपुरवासरतिरामसवा।। 30.39
चरमचरं च नियन्तुश्चरणा- वनिदम्परेतरा शौरेः । चरमपुरुषार्थचित्रौ चरणावनि ! दिशसि चत्वरेषु सताम्।। 30.40

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.