[highlight_content]

पादुकासहस्रम् पुष्पपद्धतिः

पादुकासहस्रम्

पुष्पपद्धतिः

शौरेः सञ्चारकालेषु पुष्पवृष्टिर्दिवश्च्युता । पर्यवस्यति यत्रैव प्रपद्ये तां पदावनीम्।। 12.1
दैवतं मम जगत्त्रयार्चिता दिव्यदम्पतिविहारपादुका । पाणिपादकमलार्पणात् तयोः या भजत्यनुदिनं सभाजनम्।। 12.2
तव रङ्गराजमणिपादु ! नतो विहितार्हणः सुरसरित्पयसा । अवतं सचन्द्रकलया गिरिशो नवकेतकीदळमिवार्पयति।। 12.3
कुसुमेषु समर्पितेषु भक्तैः त्वयि रङ्गेशपदावनि ! प्रतीमः । शठकोपमुनेस्त्वदेकनाम्नः सुभगं यत् सुरभित्वमस्य नित्यम्।। 12.4
पदे परस्मिन् भुवने विधातुः पुण्यैः प्रसूनैः पुळिने सरय्वाः । मध्ये च पादावनि ! सह्यसिन्धोः आसीच्चतुः स्थानमिवार्चनं ते।। 12.5
तवैव रङ्गेश्वरपादरक्षे ! सौभाग्यमव्याहतमाप्तुकामाः । सुरद्रुमाणां प्रसवैः सुजातैः अभ्यर्चयन्त्यप्सरसो मुहुस्त्वाम्।। 12.6
निवेशितां रङ्गपतेः पदाब्जे मन्ये सपर्यां मणिपादरक्षे ! । त्वदर्पणादापतितामपश्यत् गाण्डीवधन्वा गिरिशोत्तमाङ्गे।। 12.7
पत्राणि रङ्गनृपतेर्मणिपादरक्षे ! द्वित्राण्यपि त्वयि समर्प्य विभूतिकामाः । पर्यायलब्धपुरुहूतपदाः शचीनां पत्राङ्कुराणि विलिखन्ति पयोधरेषु।। 12.8
निर्वर्तयन्ति तव ये निचितानि पुष्पैः वैहारिकाण्युपवनानि वसुन्धरायाम् । कालेन ते कमललोचनपादरक्षे ! क्रीडन्ति नन्दनवने कृतिनः पुमां सः।। 12.9
अर्चन्ति ये मधुभिदो मणिपादरक्षे ! भावात्मकैरपि परं भवतीं प्रसूनैः । मन्दारदामसुभगैर्मकुटैरजस्रं बृन्दारकाः सुरभयन्ति पदं तदीयम्।। 12.10
अस्पृष्टदोषपरिमर्शमलङ्घ्यमन्यैः हस्तापचेयमखिलं पुरुषार्थवर्गम् । चित्रं जनार्दनपदावनि ! साधकानां त्वय्यर्पिताः सुमनसः सहसा फलन्ति।। 12.11
वन्दारुभिः सुरगणैस्त्वयि सं प्रयुक्ता माला विभाति मधुसूदनपादरक्षे ! । विक्रान्तविष्णुपदसं श्रयबद्धसख्या भागीरथीव परिरम्भणकाङ्क्षिणी ते।। 12.12
ये नाम रङ्गनृपतेर्मणिपादुके ! त्वाम् अभ्यर्चयन्ति कमलैरधिकर्तुकामाः । आरोपयत्यवहिता नियतिः क्रमात्तान् कल्पान्तरीयकमलासनपत्रिकासु।। 12.13
त्वय्यर्पितानि मनुजैर्मणिपादरक्षे ! दूर्वाङ्कुराणि सुलभान्यथवा तुलस्यः । साराधिकाः सपदि रङ्गनरेन्द्रशक्त्या सं सारनागदमनौषधयो भवन्ति।। 12.14
आराध्य नूनमसुरार्दनपादुके ! त्वाम् आमुष्मिकाय विभवाय सहस्रपत्रैः । मन्वन्तरेषु परिवर्तिषु देवि ! मर्त्याः पर्यायतः परिणमन्ति सहस्रनेत्राः।। 12.15
धन्यैस्त्वयि त्रिदशरक्षकपादरक्षे ! पुष्पाणि काञ्चनमयानि समर्पितानि । विस्रं सिना विनमतो गिरिशोत्तमाङ्गात् आरग्वधेन मिलितान्यपृथग्भवन्ति।। 12.16
विश्वोपसर्गशमनं त्वयि मन्यमानैः वैमानिकैः प्रणिहितं मणिपादरक्षे ! । पद्मासहायपदपद्मनखार्चिषस्ते पुष्पोपहारविभवं पुनरुक्तयन्ति।। 12.17
नाकौकसां शमयितुं परिपन्थिवर्गान् नाथे पदं त्वयि निवेशयितुं प्रवृत्ते । त्वत्सं श्रितां विजहतस्तुळसीं वमन्ति प्रस्थानकाहळरवान् प्रथमं द्विरेफाः।। 12.18
रङ्गेशपादपरिभोगसुजातगन्धां सं प्राप्य देवि ! भवतीं सह दिव्यपुष्पैः । नित्योपदर्शितरसं न किलाद्रियन्ते नाभीसरोजमपि नन्दनचञ्चरीकाः।। 12.19
प्रागेव काञ्चनपदावनि ! पुष्पवर्षात् सं वर्तिते शमितदैत्यभयैः सुरेन्द्रैः । पद्मेक्षणस्य पदपद्मनिवेशलाभे पुष्पाभिषेकमुचितं प्रतिपद्यसे त्वम्।। 12.20
दिशि दिशि मुनिपत्न्यो दण्डकारण्यभागे न जहति बहुमानान्नूनमद्यापि मूलम् । रघुपतिपदरक्षे ! त्वत्परिष्कारहेतोः अपचितकुसुमानामाश्रमानोकहानाम्।। 12.21
घटयसि परिपूर्णान् कृष्णमेघप्रचारे कृतिभिरुपहितैस्त्वं केतकीगर्भपात्रैः । वरतनुपरिणामात् वामतः श्यामळानां प्रणतिसमयलग्नान् पादुके ! मौळिचन्द्रान्।। 12.22
परिचरणनियुक्तैः पादुके ! रङ्गभर्तुः पवनतनयमुख्यैरर्पितां त्वत्समीपे । विनतविधिमुखेभ्यो निर्विशेषां द्विरेफाः कथमपि विभजन्ते काञ्चनीं पद्मपङ्क्तिम्।। 12.23
विधिशिवपुरुहूतस्पर्शितैर्दिव्यपुष्पैः त्वयि सह निपतन्तस्तत्तदुद्यानभृङ्गाः । मधुरिपुपदरक्षे ! मञ्जुभिः स्वैर्निनादैः अविदितपरमार्थान् नूनमध्यापयन्ति।। 12.24
प्रशमयति जनानां सञ्ज्वरं रङ्गभर्तुः परिसरचलितानां पादुके ! चामराणाम् । अनुदिनमुपयातैरुत्थितं दिव्यपुष्पैः निगमपरिमळं ते निर्विशन् गन्धवाहः।। 12.25
अखिलभुवनरक्षानाटिकां दर्शयिष्यन् अनिमिषतरुपुष्पैरर्चिते रङ्गमध्ये । अभिनयमनुरूपं शिक्षयत्यात्मना त्वां प्रथमविहितलास्यः पादुके ! रङ्गनाथः।। 12.26
अगळितनिजरागां देवि ! विष्णोः पदं तत् त्रिभुवनमहनीयां प्राप्य सन्ध्यामिव त्वाम् । भवति विबुधमुक्तैः स्पष्टतारानुषङ्गं परिसरपतितैस्ते पारिजातप्रसूनैः।। 12.27
व्यञ्जन्त्येते विभवमनघं रञ्जयन्तः श्रुतीर्नः प्राध्वं रङ्गक्षितिपतिपदं पादुके ! धारयन्त्याः । नादैरन्तर्निहितनिगमैर्नन्दनोद्यानभृङ्गाः दिव्यैः पुष्पैः स्नपितवपुषो देवि ! सौस्नातिकास्ते।। 12.28
किं पुष्पैस्तुळसीदळैरपि कृतं दूर्वाऽपि दूरे स्थिता त्वत्पूजासु मुकुन्दपादु ! कृपया त्वं कामधेनुः सताम् । प्रत्यग्राहृतदर्भपल्लवलवग्रासाभिलाषोन्मुखी धेनुस्तिष्ठतु सा वसिष्ठभवनद्वारोपकण्ठस्थले।। 12.29
चूडारग्वधरजसा चूर्णस्नपनं विधाय ते पूर्वम् । रङ्गेशपादुके ! त्वामभिषिञ्चति मौळिगङ्गया शम्भुः।। 12.30

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.