[highlight_content]

पादुकासहस्रम् शेषपद्धतिः

पादुकासहस्रम्

शेषपद्धतिः

सृष्ट् आं भूमावनन्तेन नित्यं शेषसमाधिना । अहं सम्भावयामि त्वामात्मानमिव पादुके !।। 23.1
पद्माभोगात् पादुके ! रङ्गभर्तुः पादस्पर्शाद्भोगमन्यं प्रपित्सोः । शेषस्यैकां भूमिकामब्रवीत् त्वां आचार्याणामग्रणीर्यामुनेयः।। 23.2
शेषत्वमम्ब ! यदि सं श्रयति प्रकामं त्वद्भूमिकां समधिगम्य भुजङ्गराजः । त्वामेव भक्तिविनतैर्वहतां शिरोभिः काष्ठां गतं तदिह केशवपादरक्षे !।। 23.3
मा भूदियं मयि निषण्णपदस्य नित्यं विश्वं भरस्य वहनाद्व्यथितेति मत्वा । धत्से बलाभ्यधिकया मणिपादुके ! त्वं शेषात्मना वसुमतीं निजयैव मूर्त्या।। 23.4
तत्तादृशा निजबलेन निरूढकीर्तिः शेषस्तवैव परिणामविशेष एषः । रामेण सत्यवचसा यदनन्यवाह्यां वोढुं पुरा वसुमतीं भवती नियुक्ता।। 23.5
शेषत्वसीमनियतां मणिपादरक्षे ! त्वामागमाः कुलवधूमिव बालपुत्राः । त्वद्रूपभेदशयितस्य परस्य पुं सः पादोपधानशयितामुपधानयन्ति।। 23.6
भरतशिरसि लग्नां पादुके ! दूरतस्त्वां स्वतनुमपि ववन्दे लक्ष्मणः शेषभूतः । किमिदमिह विचित्रं नित्ययुक्तः सिषेवे दशरथतनयः सन् रङ्गनाथः स्वमेव।। 23.7
भूयोभूयः स्तिमितचलिते यस्य सङ्कल्पसिन्धौ ब्रह्मेशानप्रभृतय इमे बुद्बुदत्वं भजन्ति । तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपं क्रीडातल्पं किमपि तनुते पादुके ! भूमिकाऽन्या।। 23.8
अहीनात्मा रङ्गक्षितिरमणपादावनि ! सदा सतामित्थं त्राणात् प्रथितनिजसत्रत्वविभवा । अविद्यायामिन्याः स्पृशसि पुनरेकाहपदवीं क्रतूनामाराध्या क्रतुरपि च सर्वस्त्वमसि नः।। 23.9
बहुमुखभोगसमेतैर्निर्मुक्ततया विशुद्धिमापन्नैः । शेषात्मिका पदावनि ! निषेव्यसे शेषभूतैस्त्वम्।। 23.10

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.