सिद्धित्रये संवित्सिद्धिः

श्रीमते रामानुजाय नमः परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते, सिद्धित्रये संवित्सिद्धिः ( अद्वितीयश्रुत्यर्थविचारः ) 3.1   एकमेवाद्वितीयं तद्ब्रह्मेत्युपनिषद्वचः । ब्रह्मणोऽन्यस्य सद्भावं ननु तत्प्रतिषेधति ।। 3.2  अत्र ब्रूमोऽद्वितीयोक्तौ समासः को विवक्षितः । किंस्वित्तत्पुरुषः किं वा बहुव्रीहिरथोच्यताम् ।। ( परमते अत्र तत्पुरुषायोगः ) 3.3   पूर्वस्मिन्नुत्तरस्तावत्प्राधान्येन विवक्ष्यते । पदार्थस्तत्र तद्ब्रह्म ततोऽन्यत्सदृशं तु वा ।। 3.4    तद्विरुद्धमथो वा स्यात्रिष्वप्यन्यन्न बाधते । अन्यत्वे सदृशत्वे […]

सिद्धित्रये ईश्वरसिद्धिः

श्रीमते रामानुजाय नमः परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते, सिद्धित्रये ईश्वरसिद्धिः 2.1     तत्र कस्यचिदेकस्य वशे विश्वं प्रवर्तते । इति साधयितुं पूर्वं पूर्वपक्षं प्रचक्ष्महे ।। (लाौकिकप्रत्यक्षस्येश्वरासाधकत्वं ) 2.2     व्यवस्थितमितस्वार्थं न तावदिह लौकिकम् । साधनं तेन सर्वार्थतज्ज्ञानादेरसिद्धितः ।। ( योगिप्रत्यक्षसामान्यस्यासाधकत्वम् ) 2.3    प्रत्यक्षत्वे तदप्येवं विद्यमानैकगोचरम् । भूतादिगोचरं नैव प्रत्यक्षं प्रतिभादिवत् ।। ( तार्किकवादः) 2.4    नन्वेकचेतनाधीनं विवादाध्यासितं जगत् । अचेतनेनारब्धत्वादरोगस्य शरीरवत् […]

सिद्धित्रये आत्मसिद्धिः

श्रीमते रामानुजाय नमः परमाचार्य श्रीमद्यामुनाचार्य समनुगृहीते, सिद्धित्रये आत्मसिद्धिः ।। यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषः वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ।। प्रकृतिपुरुषकालव्यक्तमुक्ता: यदिच्छामनुविदधति नित्यं नित्यसिद्धैरनेकैः | स्वपरिचरणभोगैः श्रीमति प्रीयमाणे भवतु मम परस्मिन् पूरुषे भक्तिभूमा ।। विरुरु द्धमतयोऽनेकाः सन्त्यात्मपरमात्मनोः। अतस्तत्परिशुद्ध्यर्थमात्मसिद्धिर्विधीयते ।। (जीवात्म निरूपणं ) देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः। नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी ।। (देहातिरिक्तत्वसिद्धान्तः ) 1.4    अत्र प्रतिविधिर्देहो नात्मा प्रत्यक्षबाधतः । न खल्वहमिदङ्कारावेकस्यैकत्र […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.