ஜீயர்படி திருவாராதனக்ரமம்

ஜீயர்படி திருவாராதனக்ரமம் ஶ்ரீவைஷ்ணவர்கள் அநுதினமும் எம்பெருமானுக்குச் செய்யவேண்டிய திருவாராதனத்தைப் பற்றி எம்பெருமானார், வங்கிபுரத்து நம்பி, ஶ்ரீபராஶரபட்டர் ஆகியோர் திருவாராதனக்ரம நூல்களை அருளிச் செய்துள்ளனர். அவை அனைத்தும் ஸம்ஸ்க்ருத மொழியில் மிக விரிவாக அமைந்துள்ளன. அவற்றைப் புரிந்துகொண்டு அநுஷ்டிப்பது மிகவும் ஶ்ரமமானது என்பதனால், நம் போன்றவர்களிடம் மிகவும் கருணை கொண்டு மணவாளமாமுனிகள் மணிப்ரவாளத்தில் ஒரு திருவாராதனக்ரமத்தை அருளிச் செய்துள்ளார். “ஜீயர்படி” என்று ப்ரஸித்தமான அந்தத் திருவாராதனக்ரமம் மிகவும் எளிய நடையில் அமைந்துள்ளது.             திருவாராதனம் செய்யும்போது நாம் விண்ணப்பிக்க […]

नित्यग्रन्थः-श्री गोविन्दार्य

श्रियै नमः श्रीमते रामानुजाय नमः श्रीमद्गोविन्दार्य महादेशिकाय नमः श्री ऎम्बाराख्यात गोविन्दार्यमहादेशिकविरचित नित्यग्रन्थः रामानुजपदच्छाया गोविन्दाह्वानपायनी। तदा यत्त स्वरूपा सा जीया न्मद्विश्रमस्थली॥ १. अथ वक्ष्ये प्रपन्नानां हरे राराधनक्रमम्। आदौ शौचविधिं कृत्वा स्नानं कृत्वा यथाविधि॥ २. तत्तन्मन्त्रेणोर्ध्वपुण्ड्रान् धारयित्वा विधानतः। नित्यकर्माणि कृत्वाऽथ यागभूमिं प्रविश्य च॥ ३. उपविश्यासने चाथ प्राणानायम्य च त्रिधा। रेचके प्रणवानष्टौ पूरके षोडश क्रमात्॥ ४. द्वात्रिंश त्कुम्भके […]

नित्याराधनविधि-श्रीवादिभीकरार्य

श्रियै नमः श्रीमते रामानुजाय नमः श्रीवादिभीकरार्य विरचिता नित्याराधनविधिः १. श्रीमत्त्रयीमकुटदेशिकपादपद्म- भृङ्गायमाणवरदार्यदयैकपात्रम्। तत्सूक्तिलेश विभवात्त समस्ततत्वं भक्त्या भजामि परवादिभयङ्करार्यम्॥ २. वेदान्तदेशिककटाक्ष विवृद्धबोधं कान्तोपयन्तृयमिनः करुणैकपात्रम्। वत्सान्ववाय मनवद्यगुणैरुपेतं भक्त्या भजामि परवादिभयङ्करार्यम्॥ १. प्रातस्स्नात्वा नित्यकर्म कृत्वा पादद्वयं करौ। प्रक्षाल्याचम्य पुरतो विष्णो र्गुरुपरम्पराम्॥ २. ध्यात्वानुमूलमन्त्रं च द्वयं च शरणागतिम्। प्रणम्य दक्षिणे पार्श्वे स्थित स्स्वाचार्यचोदितः॥ ३. आराधने प्रवृत्तोस्मी त्यनुसन्धाय सादरम्। कूर्मादीनिति यत्पद्यं […]

क्रियादीपः-श्री पराशरभट्टारक

श्रियै नमः श्रीमते रामानुजाय नमः श्रीमते श्री पराशर–भट्टारक–महादेशीकाय नमः श्रीपराशरभट्टारक–विरचित–क्रियादीपः श्री पराशर भट्टार्य श्री रङ्गेश पुरोहितः । श्रीवत्सांक-नुतश्श्रीमान् श्रेयसे  मेऽस्तु भूयसे ।। पुंसे परस्मै लक्ष्म्यै च नमस्ते भरितां स्तुतिम् । कुर्महेऽहं क्रियालब्ध-संसाराब्धि-तितीर्षया ।। (१) पूर्वाचार्यान् नमस्तोमैरर्चयेद्भक्तिभावितैः । यत्पादभक्तिर्वैकुण्ठपदप्राप्त्यधिरोहिणी ।। (२) विष्णोर्नित्यार्चनविधिं भुक्ति-मुक्ति-प्रदायकम् । सारतः संप्रवक्ष्यामि सर्वेषां सुग्रहाय च ।। (३) काल्ये समुत्थाय हरिं चिन्तयेत् प्रणमेद्वदेत् […]

नित्यग्रन्थ:-भगवद्रामानुज

नित्यग्रन्थ: श्रीमते रामानुजाय नम: तस्मै रामानुजार्याय नमः परमयोगिने | यः श्रुतिस्मृतिसूत्राणां अन्तर्ज्वरमशीशमत् || श्रीभगवद्रामानुजविरचित: नित्यग्रन्थ: (भगवदाराधनप्रयोगात्मकः) अथ परमैकान्तिनो भगवदाराधनं वक्ष्ये ॥ 1 || भगवत्कैङ्कर्यैकरति: परमैकान्ती भूत्वा, भगवानेव, स्वशेषभूतेन मया,  स्वकीयैरेव  कल्याणतमैरौपचारिकसांस्पर्शिकाभ्यवहारिकैः भोगैः,  अखिलपरिजनपरिच्छदान्वितं स्वात्मानं प्रीतं कारयितुमुपक्रमते – इत्यनुसन्धाय, (स्नानादि) तीर्थं गत्वा, शुचौ देशे पादौ प्रक्षाल्य, आचम्य, तीरं संशोध्य, शुचौ देशे मूलमन्त्रेण मृदमादाय, द्विधा कृत्वा शोधिततीरे […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.