क्रियादीपः-श्री पराशरभट्टारक

श्रियै नमः

श्रीमते रामानुजाय नमः

श्रीमते श्री पराशरभट्टारकमहादेशीकाय नमः

श्रीपराशरभट्टारकविरचितक्रियादीपः

श्री पराशर भट्टार्य श्री रङ्गेश पुरोहितः ।

श्रीवत्सांक-नुतश्श्रीमान् श्रेयसे  मेऽस्तु भूयसे ।।

पुंसे परस्मै लक्ष्म्यै च नमस्ते भरितां स्तुतिम् ।

कुर्महेऽहं क्रियालब्ध-संसाराब्धि-तितीर्षया ।। (१)

पूर्वाचार्यान् नमस्तोमैरर्चयेद्भक्तिभावितैः ।

यत्पादभक्तिर्वैकुण्ठपदप्राप्त्यधिरोहिणी ।। (२)

विष्णोर्नित्यार्चनविधिं भुक्ति-मुक्ति-प्रदायकम् ।

सारतः संप्रवक्ष्यामि सर्वेषां सुग्रहाय च ।। (३)

काल्ये समुत्थाय हरिं चिन्तयेत् प्रणमेद्वदेत् ।

रूपं पदाब्जे नामानि मनसा शिरसा गिरा ।। (४)

प्रक्षाल्य पादावाचम्य सुगन्धैश्चार्चनं क्रमात् ।

यागभूमिं प्रविश्याद्भिस्सम्प्रोक्ष्यास्त्रं च विन्यसेत् ।। (५)

अष्टाविंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा ।

प्राणायामत्रयं कुर्यात्सन्निधावासने स्थितः ।। (६)

श्रीमत्पराङ्कुशादिभ्यो भक्तेभ्यश्च निवेदयेत् ।

विष्णोः निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् ।। (७)

कृतं भट्टारकाख्येन क्रियादीपं समुज्ज्वलम् ।

प्रेक्षध्वं पुण्डरीकाक्षपरिचर्यापरायणाः ।। (८)

अघमर्षणसूक्तेन स्नानं कुर्याद् यथाविधि ।

शुद्धिं कृत्वात्मानः पूर्वं सन्ध्यावन्दनकर्म च ।। (९)

प्रक्षाल्य पादावाचम्य शुक्लवस्त्रोर्ध्वपुण्ड्रधृक् ।

यागभूमिं प्रविश्याद्भिः सम्प्रोक्ष्यास्त्रं च विन्यसेत् ।। (१०)

अष्टाविंशतिकृत्वस्तु मन्त्रमावर्त्य चेतसा ।

 प्राणायामत्रयं कुर्यात् सन्निधावासने स्थितः ।। (११)

स्वशेषभूतेन मया स्वीयैस्सर्वपरिच्छेदैः ।

विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ।। (१२)

इति बुद्ध्याऽनुसन्धाय मन्त्रन्यासं समाचरेत् ।

पञ्चोशोपनिषदां न्यासाच् जायते शक्तिमान्नरः ।। (१३)

ॐ षां नमः परायेति परमेष्ठ्यात्मने नमः ।

ॐ यां नमः परायेति नमोऽन्तः पुरुषात्मने ।। (१४)

ॐ रां नमः परायेति ततो विश्वात्मने नमः ।

ॐ वां नमः परायेति स्यान्निवर्त्यात्मने नमः ।। (१५)

ॐ लां नमः परायेति ततस्सर्वात्मने नमः ।

शिरो-नासाग्र-हृदय-गुह्यपादेषु विन्यसेत् ।। (१६)

कुम्भं तु वामतस्स्वस्य शोधनादि-समन्वितम् ।

निदद्ध्यान्मूलमन्त्रास्त्र-मन्त्राभ्यामभिमन्त्रितम् ।। (१७)

निधाय पूजाद्रव्याणि दक्षिणेऽन्यानि देशिकः ।

तत्रार्घ्य-पाद्याचमन-स्नानपात्राणि कल्पयेत् ।।

सिद्धार्थमक्षतं चैव कुशाग्रं तिलमेवच ।। (१८)

यवं गन्धं फलं पुष्पमर्घ्ये द्रव्याणि निक्षिपेत् ।

पाद्ये दूर्वां विष्णुपर्णीं श्यामाकं पद्ममेव च ।। (१९)

एलाल-वङ्गत-क्कोल-जातीराचमनीयके ।

कोष्ठम्माञ्ची-हरिद्रे द्वे मुराशैलेय-चम्पकाः।। (२०)

वचाकचोरलामञ्चे स्नानीयस्यौषधीः निक्षिपेत् ।

गन्धाक्षते तु तुलसीं शुद्धो तु विनिक्षिपेत् ।। (२१)

सव्याप-सव्यौ च करौ बीजाभ्यां सोमसूर्ययोः ।

विशोध्याप्लाव्य च सुधादोग्ध्र्या सुरभिमुद्रया ।। (२२)

अमृते नैव पूर्णानि पात्राण्यनुविचिन्त्य च ।

पवित्र-मूलमन्त्राभ्याम् अभिमन्त्र्यार्घ्यपात्रकम् ।। (२३)

अन्यानि मूलमन्त्रेण दद्यात्स्र-गन्धपूर्वकम् ।

उद्धरण्यार्घ्य-सलिलमादाय प्रोक्षयेत् ततः ।। (२४)

आत्मानं यागभूमिं च पूजाद्रव्याणि देशिकः ।

अभ्यर्च्य हृदये विष्णुमर्घ्य-स्रग्गन्ध-धूप-पूर्वकैः ।। (२५)

पश्चादाधारशक्त्यादि कल्पयेदासनं बहिः ।

अर्चयेच्चाखिल-जगदाधारं कूर्मरूपिणम् ।। (२६)

नारायणं चतुर्थ्यन्तं नमसा योज्य देशिकः ।

अनन्तरम् अनन्ताय नमो भूम्यै नमस्तथा ।। (२७)

श्रीवैकुण्ठं दिव्यपूर्वं लोकं जनपदं तथा ।

नगरं च विमानानि चतुर्थ्यन्तं समर्पयेत् ।। (२८)

अनन्तरूपिणे रत्न-मण्टपाय नमो नमः।

अनन्ताय नमः इत्यास्तरणं परिकल्पयेत् ।। (२९)

नमो धर्माय ज्ञानाय वैराग्याय नमस्तथा ।

ऐश्वर्याय नमः कोणेष्वाग्नेयादिषु विन्यसेत् ।। (३०)

नमोऽधर्मायाऽज्ञानायाऽवैराग्याय नमस्तथा ।

अनैश्वर्याय च नमो दिक्क्षु प्राच्यादिषु न्यसेत् ।। (३१)

नमः पद्माय चेत्युक्त्वा पीठं पद्मासनं न्यसेत् ।

गृहीतचामरादिभ्यः शक्तिभ्योऽष्टदलेषु च ।। (३२)

विमल्कोत्कर्षिणीज्ञानाक्रियायोगा तथैव च ।

प्रह्वासत्यातथेशाना तासां नाम्ना समर्चयेत् ।। (३३)

अनुग्रहं कर्णिकायां पूर्वपार्श्वे समर्चयेत् ।

जगत्प्रकृतये योगपीठाय च नमोऽर्चयेत् ।। (३४)

तस्मिन् सहस्रशीर्षाय नागराजाय वै नमः ।

पादपीठपुरस्ताच्च तत्तन्नामभिरेवच ।। (३५)

आवाहनार्घ्यस्रग्गन्ध-धूप-दीपैश्च पञ्चभिः।

आधारादीनि तत्त्वानि पीठान्तं च समर्चयेत् ।। (३६)

गुरूनभ्यर्चयेद्योगपीठस्योत्तरपश्चिमे ।

अर्चां कुर्वीत देवस्य गुर्वनुज्ञापुरस्सरम् ।। (३७)

पुष्पांजलिः प्रदातव्यो भक्त्या प्रत्युपचारतः ।

प्रत्यासनं प्रकुर्वीत पादुकार्घ्यादि पञ्चकम् ।। (३८)

आवाहने धूपदीपे घण्टां भोज्ये निनादयेत् ।

क्षीराब्धेः दहराकाशात् वैकुण्ठद्वाऽर्कमण्डलात् ।। (३९)

अथवाऽसारसंसार-सारभूत-विभूतिकात् ।

श्रीरङ्गात् प्रणताधीन-परमात्म-परिष्कृतात् ।। (४०)

सविभूतिक-मावाह्य हरिं लक्ष्मींच दक्षिणे ।

वामे भूमिं च नीळां च सर्वाराधन-माचरेत् ।। (४१)

मन्त्रयोग-स्समाह्वानं करपुष्पोपदर्शनम् ।

बिम्बोपवेशनं चैव योगविग्रहचिन्तनम् ।। (४२)

प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च ।

सान्निध्य-याचनं चैव तत्राह्वानस्य सत्क्रियाः ।। (४३)

किरीटं कुण्डलं चैव वनमालां तथैव च ।

कौस्तुभं हार-केयूरे चारु पीतांबरं तथा ।। (४४)

चक्रं गदां नन्दनकञ्च पाञ्चजन्यं तथा धनुः ।

पादसंवाहिनीः देवीराराध्याग्रे खगेश्वरम् ।। (४५)

प्रागुत्तरे च सेनेशं शेषं भागे परे स्थितम् ।

चण्डप्रचण्डौ प्राग्दावारे याम्ये भद्र-सुभद्रकौ ॥ (४६)

वारुण्यां जय-विजयौ सौम्ये धातृविधातृकौ ।

कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः ।। (४७)

शङ्कुकर्ण-स्सर्वनेत्र-स्सुमुख-स्सुप्रतिष्ठितः ।

प्राच्यादि-दिक्क्षु क्रमशः प्रत्येकं च समर्चयेत् ।। (४८)

अर्घ्यात् सलिलमादाय प्रदर्श्य प्रोक्षयद्धरिम् ।

पात्र-प्रक्षाळनं कृत्वा पादौ प्रक्षाळयेद्धरेः ।। (४९)

प्लोताञ्चलेन सम्मृज्य गन्ध-पुष्पाणि निक्षिपेत् ।

देवाया चमसं धूपं मधुपर्कं तथैव च ।। (५०)

पुनराचमनं चैव तांबूलमुखवासने ।

दत्वाऽधिरोप्य देवेशं स्नानासन-मनन्यधीः ।। (५१)

व्यपोह्य वस्त्रमाल्यानि स्नानशाटीं प्रदाय च ।

पादपीठं दन्तकाष्ठं जिह्वानिर्लेहनं तथा ।। (५२)

मुखशोधनं चाचमन मादर्शं हस्तशोधनम् ।

प्रदर्शयेत् ध्यानमात्रात् ताम्बूलमुखवासने ।। (५३)

देवस्य दर्शनान्मात्रां गुरवे तदनन्तरम् ।

अर्घ्याद्यैस्तं समभ्यर्च्य दातव्या तद्वदासने ।। (५४)

तैलमुद्वर्तयेच्चूर्णैः स्नानशाटीं प्रदापयेत् ।

आमलक्य-श्वेत-लोद्ध्रजनीकत-चन्दनैः ।। (५५)

ग्रन्थिपर्णि त्वगगरु-प्रियङ्गुनळदैः क्रमात् ।

सिद्धार्थनर्वौषधिभिः स्नापयेद्रत्न-वारिभिः ।। (५६)

एतद्द्रव्ययुतैः अद्भिः प्रत्येकमभिषेचयेत् ।

तेष्वन्तरान्तराशुद्ध-सलिलेनाभिषेचयेत् ।। (५७)

हरिद्रालेपनस्नानं प्लोतवस्त्रोत्तरीयकम् ।

ब्रह्मसूत्रं चाचमनं गन्धपुष्पाद्यलङ्कृतिम् ।। (५८)

धूपमाचमनं चैव दद्याद्देवाय देशिकः ।

सहस्रधारास्नपनं वेदवेद्यादिघोषणम् ।। (५९)

नीराजनं प्लोतवस्त्रमुपवीतोत्तरीयके ।

पुनराचमनं दद्यात् अलङ्कारासनं ततः ।। (६०)

स्नानपात्रादृतेऽर्घ्यादि कल्पयेद्वस्त्रभूषणे ।

गन्धमाल्योपवीतं च दद्यादाचमनं पुनः ।। (६१)

ऊर्ध्वपुण्ड्रमथादर्शमज्जनं धूपदीपकौ ।

पुनराचमनं दद्यात् सध्वजच्छत्रचामरम् ।। (६२)

गजाश्व-रथतार्क्ष्यं च शङ्ख-काहळशृङ्गकान् ।

नृत्तवादित्रगीतादि दर्शयेदर्चयेत्सुधीः ।। (६३)

प्रदक्षिणं प्रतिदिशं नत्वा पुष्पाणि निक्षिपेत् ।

सत्पूगफलतांबूलं सकर्पूरं निवेदयेत् ।। (६४)

समस्तैर्द्भगवन्मन्त्रैः दद्यात्पुष्पाञ्जलिं ततः ।

ततस्तत्परिवाराणां धूपान्तं वा समर्चयेत् ।। (६५)

भोज्यसने संनिवेश्य मधुपर्कं निवेदयेत् ।

आचम्य गोतिलाख्यां च मात्रां देवस्य दर्शयेत् ।। (६६)

पायसान्नं गुडान्नं च मुद्दान्नं दध्यमोदनम् ।

मधु-क्षीराज्यसंपन्नं सर्वापूपफलान्वितम् ।। (६७)

निवेदयेद्यथैश्वर्यं हविर्देवाय सादरम् ।

निवेदित-चतुर्भागं सेनेशाय निधाय च ।। (६८)

अनुपानं चाचमनम् अर्हणं हस्तशोधनम् ।

मुखवासं च तांबूलं देवायास्मै निवेदयेत् ।। (६९)

निवेदितान्नमुद्धृत्य गुरोर्दद्यात्सदक्षिणाम् ।

अर्घ्याद्यष्टोपचारैश्च देवं मन्त्रासनेऽर्चयेत् ।। (७०)

स्तोत्रैस्तुत्वा प्रणम्याधि पर्यङ्केस्वास्तृते हरिम् ।

अर्घ्यादिभिरथाभ्यार्च्य रक्षां मन्त्रेण कारयेत् ।। (७१)

विष्वक्सेनाय दातव्यं पश्चात् पूर्वोद्धृतं हविः ।

नागराजगरुत्मभ्यां हविरन्यन्निवेदयेत् ।। (७२)

एवं सपरिवाराय देवाय परमात्मने ।

निवेद्यात्मानमात्मीयं प्रणम्यार्चां समापयेत् ।। (७३)

चण्डादि द्वारपालादीन्युमुदादीन् गणानपि ।

अर्घ्यादिभिस्समभ्यर्च्य ह विशेषं बलिं क्षिपेत् ।। (७४)

विष्णोर्निवेदितं सर्वं गुरुभ्यश्च निवेदयेत् ।

श्रीशठारिपरकालयतीन्द्रेभ्यो निवेदयेत् ।। (७५)

विष्णोर्निवेदितं सर्वं पश्चाद्भुञ्जीत च स्वयम् ।

कृतं श्रीभट्टकार्येण क्रियादीपं समुज्वलम् ।

प्रेक्षध्वं पुण्डरीकाक्ष-परिचर्यापरायणाः ।। (७६)

इति श्री पराशरभट्टारकविरचितः क्रियादीपः सम्पूर्णः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.