शरणागतिगद्यम्-श्रुतप्रकाशिकया समेतम्

॥ श्रीः ॥ श्रीमते रामानुजाय नमः लक्ष्मीपतेर्यतिपतेश्च ढ्यैकधाम्नो योऽसौ पुरा समजनिष्ट जगद्वितार्थम् । प्राप्यं प्रकाशयतु नः परमं रहस्यं संवाद एप शरणागतिमन्त्रसारः ॥ श्रीभगवद्रामानुज विरचितं || शरणागतिगद्यम् || श्रीमत्सुदर्शनसूरिविरचितया श्रुतप्रकाशिकया समेतम् ॥ श्रीमते रामानुजाय नमः ॥ वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धो रामानुजस्य चरणौ शरणम् प्रपद्ये ॥ भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकाति- शयासङ्ख्येय […]

श्रीवैकुण्ठगद्यम्

भगवरामानुजाचार्यविरचितं गद्य त्रयम् ॥ श्रीवैकुण्ठगद्यम् ॥ यामुनार्यसुधाम्भोधिमवगाह्य यथामति । आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥                     स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं, परमपुरुषं, भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वयपरिचर्यैकमनोरथ:,  तत्प्राप्तये च तत्पादाम्बुजद्वय-प्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि  साधनमस्तीति मन्वान:, तस्यैव भगवतो नारायणस्याखिल-सत्त्वदयैक-सागरस्य, अनालोचितगुणगणाखण्डजनानुकूलमर्यादशीलवत:, स्वाभाविकानवधिका-तिशयगुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य आश्रितवात्सल्यैकजलधे: भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य महाविभूते: श्रीमच्चरणारविन्दयुगलमनन्यात्म-सञ्जीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ । ॥                     ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ॥२॥                     […]

श्रीरङ्गगद्यम्

भगवरामानुजाचार्यविरचितं गद्य त्रयम् श्रीरङ्गगद्यम् चिदचित्परतत्त्वानां तत्त्वयाथात्म्यवेदिने । रामानुजाय मुनये नमो मम गरीयसे ॥        स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविक-अनवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजस्सौशील्यवात्सल्यमार्दवार्जवसौहार्द-साम्यकारुण्य-माधुर्यगाम्भीर्यौदार्यचातुर्यस्थैर्य-धैर्य शौर्यपराक्रम सत्यकामसत्यसङ्कल्पकृतित्वकृतज्ञताद्यसंख्येय-कल्याणगुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरंगशायिनं अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्यनित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभव: तदेकप्रिय: परिपूर्णं भगवन्तं विशदतमानुभवेन निरन्तरमनुभूय, तदनुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचित – अशेषशेषतैकरतिरूपनित्यकिङ्करो भवानि ॥            स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धान पूर्वकभगवदनवधिकातिशय – स्वाम्याद्यखिलगुणगणानुभवजनितानवधिकातिशयप्रीतिकारिताशेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैङ्कर्य प्राप्त्युपायभक्ति तदुपायसम्यग् ज्ञान – तदुपाय समीचीनक्रियातदनुगुणसात्त्विकता, आस्तिक्यादि समस्तात्मगुण विहीन:, दुरुत्तरानन्त तद्विपर्ययज्ञानक्रियानुगुणानादि-पापवासनामहार्णवान्तर्निमग्न:, तिलतैलवद्दारुवह्निवत् […]

शरणागतिगद्यम्

भगवरामानुजाचार्यविरचितं गद्य त्रयम् यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ।। शरणागतिगद्यम् वन्दे वेदान्तकर्पूरचामीकरकरण्डकम् । रामानुजार्यमार्याणां चूडामणिमहर्निशम् ।।          ओम् भगवन्नारायणाभिमातानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येय- कल्याणगुणगणां, पद्म वनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां, देवदेवदिव्यमहिषीं, अखिलजगन्मातरं, अस्मन्मातरं, अशरण्यशरण्यां, अनन्यशरण: शरणमहं प्रपद्ये॥          पारमार्थिक भगवच्चरणारविन्द, युगळैकान्तिकात्यन्तिक, परभक्ति परज्ञान परमभक्तिकृत-परिपूर्णानवरत-नित्य विशदतमानन्यप्रयोजनानवधिकातिशय प्रिय भगवदनुभवजनित-अनवधिक-अतिशय-प्रीतिकारिताशेषावस्थोचिताशेषाशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया, पारमार्थिकी […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.