श्रीवैकुण्ठगद्यम्

भगवरामानुजाचार्यविरचितं

गद्य त्रयम्

श्रीवैकुण्ठगद्यम्

यामुनार्यसुधाम्भोधिमवगाह्य यथामति ।

आदाय भक्तियोगाख्यं रत्नं सन्दर्शयाम्यहम् ॥

                    स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेज:प्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं, परमपुरुषं, भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य ऐकान्तिकात्यन्तिक-तत्पादाम्बुजद्वयपरिचर्यैकमनोरथ:,  तत्प्राप्तये च तत्पादाम्बुजद्वय-प्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि  साधनमस्तीति मन्वान:, तस्यैव भगवतो नारायणस्याखिल-सत्त्वदयैक-सागरस्य, अनालोचितगुणगणाखण्डजनानुकूलमर्यादशीलवत:, स्वाभाविकानवधिका-तिशयगुणवत्तया देवतिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य आश्रितवात्सल्यैकजलधे: भक्तजनसंश्लेषैकभोगस्य, नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य महाविभूते: श्रीमच्चरणारविन्दयुगलमनन्यात्म-सञ्जीवनेन तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ । ॥

                    ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ॥२॥

                    चतुर्दशभुवनात्मकमण्डं  दशगुणितोत्तरं चावरणसप्तकं समस्तं कार्यकारणजातमतीत्य परमव्योमशब्दाभिधेये ब्रह्मादीनां वाङ्मनसाऽगोचरे श्रीमति वैकुण्ठे दिव्यलोके सनकविधिशिवादिभिरपि अचिन्त्यस्वभावैश्वर्यै: नित्यसिद्धैरनन्तै: भगवदानुकूल्यैकभोगै: दिव्यपुरुषै: महात्मभिरापूरिते, तेषामपि इयत्परिमाणमियदैश्वर्यं   ईदृशस्वभावमिति परिच्छेत्तुमयोग्ये दिव्यावरणशतसहस्रावृते दिव्यकल्पकतरूपशोभिते दिव्योद्यानशतसहस्र-कोटिभिरावृते अतिप्रमाणे दिव्यायतने कस्मिंश्चिद्विचित्रदिव्यरत्नमयदिव्यास्थानमण्डपे दिव्यरत्नस्तम्भशतसहस्रकोटिभिरुपशोभिते दिव्यनानारत्नकृतस्थलविचित्रिते दिव्यालङ्कारालङ्कृते परित: पतितै: पतमानै: पादपस्थैश्च नानागन्धवर्णै: दिव्यपुष्पै: शोभमानदिव्यपुष्पोपवनैरुपशोभिते, सङ्कीर्णपारिजातादिकल्पद्रुमोपशोभितैरसङ्कीर्णैश्च कैश्चिदन्तस्थपुष्परत्नादिनिर्मितदिव्यलीला-मण्टप-शतसहस्रोपशोभितैस्सर्वदानुभूयमानैरप्यपूर्ववदाश्चर्यमावहद्भि: क्रीडाशैलशतसहस्रैरलङ्कृतै: कैश्चिन्नारायणदिव्यलीलाऽसाधारणै: कैश्चित्पद्मवनालया दिव्यलीलासाधारणै:  कैश्चित् शुक-शारिकामयूर-कोकिलादिभि: कोमलकूजितैराकुलै:  दिव्योद्यानशतसहस्रकोटिभिरावृते, मणिमुक्ता-प्रवालकृतसोपानै:  दिव्यामलामृतरसोदकै: दिव्याण्डजवरैरतिरमणीयदर्शनै: अतिमनोहर-मधुरस्वरैराकुलै: अन्तस्स्थमुक्तामयदिव्यक्रीडास्थानोपशोभितै: दिव्यसौगन्धिकवापीशतसहस्रै: दिव्यराजहंसावलीविराजितैरावृते, निरस्तातिशयानन्दैकरसतया चानन्त्याच्च प्रविष्टानुन्मादयद्भि: क्रीडोद्देशैर्विराजिते, तत्र तत्र कृतदिव्यपुष्पपर्यङ्कोपशोभिते, नानापुष्पासवास्वादमत्त-भृङ्गावलीभिरुद्गीयमानदिव्यगान्धर्वेणापूरिते चन्दनागरुकर्पूरदिव्यपुष्पावगाहि मन्दानिल-आसेव्यमाने, मध्ये पुष्पसञ्चयविचित्रिते, महति दिव्ययोगपर्यङ्के अनन्तभोगिनि, श्रीमद्वैकुण्ठेैश्वर्यादिदिव्यलोकमात्मकान्त्या विश्वमाप्याययन्त्या शेषशेषाशनादिसर्वपरिजनं भगवत: तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या, शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनं, प्रत्यग्रोन्मीलितसरसिजसदृशनयनयुगलं, स्वच्छनीलजीमूतसङ्काशं  अत्युज्ज्वल-पीतवाससं स्वया प्रभयाऽतिनिर्मलयाऽतिशीतलयाऽतिकोमलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भावयन्तं अचिन्त्यदिव्याद्भुत-नित्ययौवनस्वभावलावण्यमयामृतसागरं, अतिसौकुमार्यात् ईषत्प्रस्विन्नवदालक्ष्यमाणललाटफलक-दिव्यालकावलीविराजितं, प्रबुद्धमुग्धाम्बुजचारुलोचनं, सविभ्रमभ्रूलतमुज्वलाधरं, शुचिस्मितं, कोमलगण्डं, उन्नसं, उदग्रपीनांसविलम्बिकुण्डल-अलकावलीबन्धुरकम्बुकन्धरं, प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभि: चतुर्भिराजानुविलम्बिभिर्भुजैर्विराजितं, अतिकोमलदिव्यरेखालङ्कृताताम्रकरतलं, दिव्याङ्गुलीयक-विराजितं अतिकोमलदिव्यनखावलीविराजितमतिरक्ताङ्गुलीभिरलङ्कृतं, तत्क्षणोन्मीलितपुण्डरीक-सदृशचरण-युगलमतिमनोहरकिरीटमकुटचूडावतंसमकरकुण्डलग्रैवेयकहारकेयूरकटकश्रीवत्सकौस्तुभ-मुक्तादामोदरबन्धन-पीताम्बरकाञ्चीगुणनूपुरादिभिरत्यन्तसुखस्पर्शै: दिव्यगन्धैर्भूषणैर्भूषितं, श्रीमत्या वैजयन्त्या वनमालया विराजितं, शङ्खचक्रगदासिशार्ङ्गादिदिव्यायुधै: सेव्यमानं, स्वसङ्कल्पमात्रावक्लृप्तजगज्जन्मस्थितिध्वंसादिके श्रीमति विष्वक्सेने  न्यस्तसमस्तात्मैश्वर्यं, वैनतेयादिभि: स्वभावतो निरस्तसमस्तसांसारिकस्वभावै: भगवत्परिचर्याकरणयोग्यैः भगवत्परिचर्यैकभोगै: नित्यसिद्धैरनन्तैर्यथायोगं सेव्यमानमात्मभोगेनानुसंहितपरादिकालं, दिव्यामलकोमलावलोकनेन विश्वमाह्लादयन्तमीषदुन्मीलितमुखम्बुजोदरविनिर्गतेन दिव्याननारविन्दशोभाजननेन दिव्यगाम्भीर्यौदार्यसौन्दर्यमाधुर्याद्यनवधिकगुणगणविभूषितेन अतिमनोहरदिव्यभावगर्भेण दिव्यलीलालापामृतेन अखिलजनहृदयान्तराण्यापूरयन्तं भगवन्तं नारायणं ध्यानयोगेन दृष्ट्वा ततो भगवतो नित्यस्वाम्यमात्मनो नित्यदास्यं च यथावस्थितमनुसन्धाय कदाहं भगवन्तं  नारायणं मम कुलनाथं मम कुलदैवतं मम कुलधनं मम भोग्यं मम मातरं मम पितरं मम सर्वं साक्षात्करवाणि चक्षुषा । कदाहं भगवत्पादाम्बुजद्वयं शिरसा सङ्ग्रहीष्यामि। कदाहं भगवत्पादाम्बुजद्वयं परिचर्याऽऽशया निरस्तसमस्तेतरभोगाशः अपगतसमस्तसांसारिकस्वभाव: तत्पादाम्बुजद्वयं प्रवेक्ष्यामि । कदाहं भगवत्पादाम्बुजद्वय-परिचर्याकरणयोग्य: तत्पादौ परिचरिष्यामि । कदा मां भगवान् स्वकीययाऽतिशीतलया दृशाऽवलोक्य स्निग्धगम्भीरमधुरया गिरा परिचर्यायां आज्ञापयिष्यतीति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाशया तत्प्रसादोपबृंहितया भगवन्तमुपेत्य दूरादेव भगवन्तं शेषभोगे श्रिया सहासीनं वैनतेयादिभि: सेव्यमानं समस्तपरिवाराय श्रीमते नारायणाय नम इति प्रणम्योत्थायोत्थाय पुन: पुन: प्रणम्य अत्यन्त साध्वसविनयावनतो भूत्वा भगवत्पारिषदगणनायकैर्द्वारपालै:  कृपया स्नेहगर्भया दृशाऽवलोकित: सम्यगभिवन्दितै: तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण मां ऐकान्तिकात्यन्तिकपरिचर्याकरणाय परिगृह्णीष्वेति याचमान: प्रणम्यात्मानं भगवते निवेदयेत् ।

                    ततो भगवता स्वयमेवात्मसञ्जीवनेन अमर्यादाशीलवता अतिप्रेमान्वितेनावलोकनेन अवलोक्य सर्वदेशसर्वकालसर्वावस्थोचितात्यन्तशेषभावाय स्वीकृतोऽनुज्ञातश्च अत्यन्तसाध्वस-विनयावनत: किङ्कुर्वाण: कृताञ्जलिपुटो भगवन्तमुपासीत ।

      ततश्चानुभूयमानभावविशेष: निरतिशयप्रीत्या अन्यत्किञ्चित् कर्तुं द्रष्टुं स्मर्तुमशक्त: पुनरपि शेषभावमेव याचमानो भगवन्तमेव अविच्छिन्नस्रोतोरूपेणावलोकयन्नासीत ।

                    ततो भगवता स्वयमेवात्मसञ्जीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तक्लेशापहं निरतिशयसुखावहमात्मीयं श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वाऽमृतसागरान्तरन्तर्निमग्न-सर्वावयव: सुखमासीत॥

इति श्रीवैकुण्ठगद्यं समाप्तम् ।

 

 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.