चतुश्श्लोकीभाष्यम्-श्रीमन्निगमान्त महादेशिकैरनुगृहीतं

॥ श्रीरस्तु॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ॥ श्रीमन्निगमान्त महादेशिकैरनुगृहीतं ॥ चतुश्श्लोकीभाष्यम् ॥ (भगवद्यामुनमुनिभिरनुगृहीता चतुःश्लोकी) 1स्वशेषाशेषार्थो निरवधिकनिर्वाधमहिमा फलानां दाता यः फलमपि च शारीरकमितः । श्रियं तत्सध्रीची तदुपसदनत्रासशमनीमभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ॥१॥ अत्र समन्वयाविरोधसाधनफलविषयशारीरकचतुरध्यायीसमधिगतस्य भगवतः सर्वप्रकारा–भिमतानुरूपसह(धर्मचारिणी)धर्मिणीविशिष्टतयाऽपि सर्वाधिकत्वं कश्श्रीश्श्रियः (स्तोत्ररत्ने […]

சதுஶ்ஶ்லோகீ வ்யாக்யானம்-பெரியவாச்சான்பிள்ளை

ஶ்ரீ: ஶ்ரீமதே ராமாநுஜாய நம: பரமகாருணிகரான பெரியவாச்சான்பிள்ளை அருளிச்செய்த சதுஶ்ஶ்லோகீ வ்யாக்யானம் श्रीमत्कृष्णसमाह्वाय नमो यामुनसूनवे। यत्कटाक्षैकलक्ष्याणामं सुलभ: श्रीधरस्सदा।। ஸ்ரீமத்க்ருஷ்ணஸமாஹ்வாய நமோ யாமுநஸூநவே | யத்கடாக்ஷைக லக்ஷ்யாணாம் ஸுலப4 : ஸ்ரீத4ரஸ்ஸதா3 || அவதாரிகை:-நம் த3ர்ஶனத்துக்கு ப்ரதா4நம் ரஹஸ்ய த்ரயமென்றும், ஶ்லோகத்3வய மென்றும், சதுஶ்ஶ்லோகீ என்றும் நம் ஆசார்யர்கள் அருளிச்செய்துபோருவர்கள். இதில் திருமந்த்ரத்தாலே ஸ்வரூபமும் ஸ்வரூபா நுரூபமான புருஷார்த்த2மும் ப்ரதிபாதி3க்கப்படுகையாலே, அந்தப் புருஷார்த்த2த்துக்கு உபாயசிந்தை பண்ணுகிறது சதுஶ்ஶ் லோகியாலும், ஶ்லோகத்3வயத்தாலும். இவ்விடத்தில் சதுஶ்ஶ்லோகியால் செய்கிறது என்னென்றால்: […]

चतुःश्लोकी-श्रीभगवद्यामुनमुनि

श्रीभगवद्यामुनमुनिभिरनुगृहीता ॥ चतुःश्लोकी ॥  कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥ यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु- र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयान्ते विदन् ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.