चतुश्श्लोकीभाष्यम्-श्रीमन्निगमान्त महादेशिकैरनुगृहीतं

श्रीरस्तु॥

श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः

श्रीमते हयग्रीवाय नमः श्रीमते रामानुजाय नमः

श्रीमते निगमान्तमहादेशिकाय नमः

श्रीमान् वेङ्कटनाथार्यः वितार्किककेसरी वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि

श्रीमन्निगमान्त महादेशिकैरनुगृहीतं

चतुश्श्लोकीभाष्यम्

(भगवद्यामुनमुनिभिरनुगृहीता चतुःश्लोकी)

1स्वशेषाशेषार्थो निरवधिकनिर्वाधमहिमा फलानां दाता यः फलमपि च शारीरकमितः ।

श्रियं तत्सध्रीची तदुपसदनत्रासशमनीमभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ॥१॥

अत्र समन्वयाविरोधसाधनफलविषयशारीरकचतुरध्यायीसमधिगतस्य भगवतः सर्वप्रकारा–भिमतानुरूपसह(धर्मचारिणी)धर्मिणीविशिष्टतयाऽपि सर्वाधिकत्वं कश्श्रीश्श्रियः (स्तोत्ररत्ने १२), इत्युक्तकैमुतिकन्यायकाकुगर्भया2 चतुश्श्लोक्या प्रकाशयन् प्रथमं श्रियः पतिपिपादयिषितानां विभूतिद्वयशेषित्वादीनां स्थापकमाह-

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं

वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।

ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः

श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥१॥

कान्तस्त इति । कान्तः-प्रियः, अनुरूपपतिरित्यर्थः। ते-सर्वमङ्गलास्पदत्वेन प्रमाण-सिद्धायाः। एतत्पदद्वयाभिप्रेतं व्यञ्जितं गद्ये * देवदेवदिव्यमहिषीम् (शरणागतिगद्ये) इति । * द्वाविमौ पुरुषौ लोके (गीता 15-16) इत्यादिभिः स्वेनैव निरुक्तेन परत्वव्यञ्जकेन समाख्याविशेषण लक्ष्मीकान्तं विशिनष्टि-पुरुषोत्तम इति । अत्र पञ्चम्यादि विभक्तित्रयेऽपि समासः1शब्दविसंमतः । अनेन हिरण्यगर्भादीनामपि भगवदपेक्षया अधमत्वव्यञ्जनात् तत्पत्नीभ्यः पुरुषोत्तमपल्या उत्तमत्वं सूचितम् । अवतारेऽपि ह्यसौ नारीणामुत्तमा (रामायणे बाल. १-२७) इत्युच्यते । एवमस्याः पतिसंबन्धेन प्रकर्ष उक्तः।

अथ पत्युरिव विभूतिसंबन्धेनापि प्रकर्षं वदन् नित्यसूरिपरिभृढानामपि एतदुपकरणत्वमुदा-हरति-फणिपतिः शय्येति । अत्र फणिपतिशब्देन सुरभिसुकुमारशीतलविशालोन्नतत्वादिरूपाः पर्यङ्कगुणा व्यज्यन्ते । तत्मभावश्च, * कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । सकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥ स विभ्रच्छेस्वरीभूतमशेषं क्षितिमण्डलम् ॥ आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥ तस्य वीर्यं प्रभावं च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ॥ (वि. पु. 2-5-21) इत्यादिषु प्रसिद्धः । स्तोत्रे च * तया सहासीन-मनन्तभोगिनि (३९) इत्यादौ। आसनशब्द इह काकाक्षिन्यायादुभयतो योज्यः । उक्तं ह्याद्येपुराणे तन्नामसहस्रे, * भोगप्रिया भोगवती भोगीन्द्रशयनासना (लक्ष्मीसहस्रनामस्तोत्रे १२० श्लो.) इति, * अजिता कर्षणी नीतिर्गरुडा गरुडासना (लक्ष्मीसहस्रनामसु १०० श्लो.) इति च ।

* वहेयं यज्ञं प्रविशेयं वेदान्, इति सौर्पणश्रुतिविवक्षितं वेदाभिमानिदेवताधिष्ठातृत्व-

मभिप्रेत्याह-वेदात्मा विहगेश्वर इति । वेदाधिष्ठातृतया दानामात्मा; यद्वा, तद्विशिष्टत्वेन तत्समानाधिकरणतया वेद आस्मा यस्येति विग्रहः । * सुपर्णोऽसि गरुत्मान् (तैत्तिरीय-संहिता ४-१-४२) इत्यादिष्वप्यस्य वेदात्मत्वं ग्राह्यम् । एवं सर्ववेदाभिमानितया सर्वज्ञत्वमप्यस्य सूच्यते । बलादिगुणजातमपि 3अमृताहरणादिषु प्रसिद्धम् । यद्यपि विहगेश्वरशब्दः *सत्यः सुपर्णो गरुडस्तार्क्ष्यस्तु विहगेश्वरः, इति श्रीसात्वतादिषु प्राणादिपञ्चकाधिपतित्वेनावस्थितस्य गरुडस्य व्यूह-विशेषमभिधत्ते, तथाप्यत्र विशेषकामावाद्गरुत्मन्मात्रविषयः । फणिपतिविहगेश्वरयोरुपादानमिह

मिथो विरुद्धजातीयैरप्यविरोधेन युगपत् सेव्यत्वं सूचयति । कैमुत्यादन्येषां नित्यानां मुक्तानामप्ये-तत्परिजनपरिच्छदभावेनावस्थानं ख्याप्यते, तेषामप्येतदाज्ञाकरत्वमुक्तं श्रीवैकुण्ठगद्ये * शेषशेषाश-नादिसर्वपरिजनम् , इत्यादिना । एवं सर्वस्या अपि नित्यविभूतेस्तच्छेषत्वं तात्पर्यतः प्रदर्शितम् ।

अथ लीलाविभूतौ अचिदंशस्य प्रथमं तच्छेषतामाह यवनिका माया जगन्मोहिनीति ।

अत्र यवनिकाशब्दाभिप्रेतं गद्ये * भगवत्स्वरूपतिरोधानकरीम् (शरणागतिगद्ये) इति विवृतम् । एतद्ग्रन्थद्वयतात्पर्येण दिव्यदम्पत्योरनाश्रितापेक्षया त्रिगुणतिरस्करण्या तिरोधेयत्वं फलितम् । मायाशब्दोऽयम् * मायां तु प्रकृतिं विद्यात् (श्वेताश्वतरोपनिषत् 4-10) इति प्रकृतिविषयतया श्वेताश्वतरैरधीतः। स च विचित्रसृष्ट्युपकरणतया प्रकृतेराश्चर्यमयत्वं व्यञ्जयति । जगन्मोहि-

नीत्यनेन जीवपरमात्मादिषु विपरीतधीहेतुत्वं शब्दादिगुणपरिणतिशवलितस्वविषयभोग्यताबुद्धिजनकत्वं

च विवक्षितम् ।

ईदृशप्रकृतिमोहितानां कर्मवश्यानां सर्वेषामपि विष्णुपत्नीशेषत्वमुत्कृष्टमुखेन कैमुत्य-न्यायादुपलक्षयति–ब्रह्मेशादिसुरव्रजः सदयितस्त्वदासदासीगण इति । प्रकर्षनिदर्शनादीश्वरत्व-शङ्कास्पदयोः *एतौ द्वौ विबुधश्रेष्ठौ (भार. शान्ति. 350-10) इत्याद्युक्तयोर्ब्रह्मेशयोरप्यग्नीन्द्रादिभिरै-कराश्यसूचनाय व्रजगणशब्दौ । सदयित इत्युपादानेऽप्यौचित्यात् दासीशब्दस्तत्पत्न्यंशेऽन्वेतव्यः ।

उक्तार्थे श्रुत्यादीनि प्रमाणानि तिष्ठन्तु, असाधारणसमाख्यैवालमिति ख्यापयति-श्रीरित्येव च नाम त इति । *श्रयन्तीं श्रीयमाणां च शृण्वतीं शृणतीमपि (अहिर्बुध्न्यसंहिता 21-8) *शृणाति निखिलं दोषं शृणाति च गुणैर्जगत् । श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् ।। (अहि. सं. 51-62) इत्यादिनिरुक्तिरिहाभिप्रेता। निस्सङ्कल्पा निराश्रया (लक्ष्मीसहस्रनाम 18) इति नाम तु *श्रयते च परं पदम्, इत्याद्यविरोधेन नेयम् * अकलङ्काऽमृताधारा इति (लक्ष्मी-सहस्रनाम 17) पूर्वोक्तानुसाराच्च। अमृतो हि परमात्मा, तदाधारा चेयम् । अत एव हि सोऽपि

1श्रीनिवासः, श्रीधर इति च समाख्यायते। उक्तं च श्रीसात्त्वते-*यतोऽहमाश्रयश्चास्या मूतिर्मम तदास्मिका, इति । यन्निवेशात् सर्वत्र प्राशस्त्यधीः, सैव हि ते समाख्येत्येवकाराभिप्रायः । निर्दोष-मङ्गलगुणाकरत्वज्ञापनाय भगवतीत्युक्तिः ।

ईदृशातिशयशालिन्याः श्रियो यथावत् स्तोतुमशक्यतामाह-ब्रूमः कथं त्वामिति ।। त्वाम्-उक्तप्रक्रियया विष्णुपत्नीत्वेन तदितरसर्वशेषित्वेन तदुचितनामधेयादियोगेन च प्रसिद्धाम् *न ते वर्णयितुं शक्ता गुणान् जिह्वाऽपि वेधस: (वि. पु. 1-9-133) इति चतुर्मुखेनापि स्तोतुमशक्यतयोक्तां चेति भावः । वयं-परिमितज्ञानशक्तयः । *ब्रह्माद्याः सकला देवा मुनयश्च तपोधनाः । त्वां स्तोतुमपि नेशानास्त्वत्प्रसादलवं विना ॥ इति वचनानुसारेण ब्रह्मादीनां स्वस्य चात्राविशेषव्यञ्जनाय बहुवचनम् । कथं ब्रूम:-कार्त्स्न्येन त्वद्वर्णनमशक्यं, परिच्छिद्य वर्णनं त्वनुचितमिति भावः ।

ये पुनराहुः- :-श्रीर्नाम भगवतः सर्वकर्तुरधिष्ठेया 2प्रकृतिरिति , ये च तस्य सत्ता-

ऽहन्ता 1प्रभाशक्तिविद्येच्छाभोक्तृतादिरूपेयम् , शास्त्रेषु तथातथा व्यपदेशदर्शनादित्याहुः; तेषां तत्रतत्रैव शास्त्रे निर्वाघेन चेतनत्वव्यपदेशेन निरासः। अत्राप्ययमर्थः ते त्वामिति युष्मच्छब्देन, संबोधनेन च श्रियश्चेतनत्वमुपस्थापयता सूचितः। सत्तादिशब्दास्त्वस्यां भगवदन्तरङ्गविशेषणत्वाद्यभिप्रायाः । प्रकृतेरन्यत्वं तु ते यवनिकेत्यनेनापि दर्शितम् । न चास्याः प्रकृतिशब्दोपात्ततामात्रेण त्रिगुणद्रव्य- तादात्म्यम् , *वासुदेवः परा प्रकृतिः (पाञ्चरात्राधिकरणभाष्ये) *पकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र. सू. 1-4-23) इत्युक्ते भगवत्यपि प्रसङ्गात् । *जगदुत्पादिका शक्तिस्तव प्रकृतिरिष्यते। सैव नामसहस्रैस्तु लक्ष्मीः श्रीरिति कीर्त्यते ।। *मूलप्रकृतिरीशानी (ल. सहस्रनाम्नि 68 श्लो.) *प्रकृतेः पुरुषाश्चान्यस्तृतीयो नैव विद्यते, इत्यादीनि 2ब्रह्मवचनान्यपि लक्ष्मीनारायणयोः प्रकृतिपुरुषरूप-विभक्तविभूतिविशेषाभिप्रायाणि ॥ रहस्याम्नाये तु प्रकृतौ लक्ष्म्यां च विद्याशब्दः प्रयुक्त इत्येतावताऽपि न तयोः स्वरूपैक्यम् । तत्र हि सत्त्वोन्मेषमुखेन विद्याहेतुतया प्रकृतौ विद्याशब्दः, लक्ष्म्यां तु विद्याप्रवर्तकत्वादिति विशेषः ।

ये तु सत्तादिविशिष्टो भगवानेव श्रीरिति वा, श्री(स्त्री)रूप नित्यविग्रहान्तर विशिष्टः स एवेय-मिति वा, दैत्यमोहनभूमिकापरिग्रहन्यायेन स्वयमेव भोगार्थं परिगृहीतकादाचित्ककान्ताविग्रहः स एव श्रीरिति वा वदन्ति । तेऽपि तद्विषयनिर्बाधनित्यभिन्नचेतनत्वव्यपदेशकैस्तैस्तैरेव शास्त्रैः निराकृताः ।

*हीश्च ते लक्ष्मीश्व पत्न्यौ (उत्तरनारायणानुवाके) इति श्रुतिश्च पत्युः पत्न्याश्च स्वरूपभेदं स्वरसतो दर्शयति । न चात्रानन्यथासिद्धं बाधकमस्ति । इदमप्यत्र ‘कान्तस्ते’ इति व्यधिकरणनिर्देशन व्यञ्जितम् ।

ये च मन्यन्ते, भगवत एव स्वरूपैकदेशः पृथगहन्तया परस्परभोक्तृत्वाय सर्वदा परिगृहीत-स्त्रीरूपः श्रीशब्दार्थः। तेन भेदाभेदव्यपदेशयोश्चेतनत्वस्य चाविरोध3 इति । तेऽपि ब्रह्मणः स्वरूपतो निरवयवत्वं प्रतिपादयद्भिः प्रमाणैर्निरस्ताः। *नरनारीमयो हरिः, इति ब्राह्मपुराणवचनेन तु हरेर्ना -रीमयत्वव्यपदेशः  *1ज्योरस्नेव हिमदीषितेः, (सन. सं.) इति तत्रत्वदृष्टान्तानुसारेण प्रभाश्रयस्य प्रभामयत्वव्यपदेशवत् स्वरूपभेदाविरोधेन निर्वायः ।

एतेन 2बीजादेरङ्कुरोपादानांशवद्विश्वोपादानस्य ब्रह्मणः कार्योपयुक्तस्वरूपैकदेश एव

स्वभावतो वा परिणतिशक्त्या वा, उपाधिभेदेन वा भिन्नाहन्ताश्रयः श्रीरिति व्यपदिश्यते ; इति पक्षोऽपि प्रतिक्षिप्तः । ब्रह्मणः स्वरूपपरिणामादेश्च शारीरके निरस्तत्वात् ।

उपहितांशभेदपक्षस्तु विग्रहाद्युपाधौ सञ्चरति निरवयवे ब्रह्मस्वरूपे सरिज्जलादौ घटादि-नेवोपाधिना कस्यचिदंशस्यान्यत्राकर्षणायोगात् , घटाकाशन्यायेन पूर्वपूर्वोपहितांशपरित्यागे तु तत्तदंश-रूपस्य भोक्तुरभावादुत्तरोत्तरोपहितांशानां पूर्वपूर्वांशानुभूतभोगप्रतिसन्धानानुपपत्तेः भोक्तृसन्तत्येक-तामात्रेण प्रतिसन्धाने सौगतमतोन्मज्जनेन स्थिरात्मपरित्यागप्रसङ्गाच्चात्यन्तानुपपन्नः ।

अवतारपरिणामोपाधिभिन्नांशवादिनो लक्ष्म्यादेर्नित्यदेहादिप्रमाणैश्च निरासिरे । एतदपि सर्वमत्र व्यधिकरणप्रयोगेनैव सूचितम् । *कीर्तिश्श्रीर्वाक्च नारीणाम् (गीता 10-84) इत्यादिस-मानाधिकरणप्रयोगश्च पूर्वापरवत्स्वरूप मेदेऽपि संबन्ध विशेषनिबन्धनः । *विष्णोः श्रीरनपायिनी (वि. पु. 1-8-17) इत्यादिभिर्व्यधिकरणप्रयोगैश्च भेदस्सिद्धः ।

तर्ह्यग्रयमान्यायात् सहपठितनार्यन्तरवत् कर्मवश्यत्वं स्यात् , न स्यात्, वचन विरोघे न्यायस्यानवकाशात् । न चेदेवम् *आदित्यानामहं विष्णुः, (गीता 10-21) *वृष्णीनां वासुदेवोऽस्मि, (गीता 10-37) * अनन्तश्चास्मि नागानां वैनतेयश्च पक्षिणाम् (गीता 10-30) इत्यत्र कुतस्तथात्वनिस्तारः ? निर्धारणादिति चेन्न । साजात्येऽपि वैषम्यमात्रेण तदुपपत्तेः । ईश्वरत्वानीश्वर-त्वकर्मवश्यत्वाकर्मवश्यत्वादौ तु प्रमाणान्तरमेव शरणमिति । इदं चास्याः कर्मवश्यवैजात्यमिह ब्रह्मादिभ्योऽप्यधिकत्वोक्त्या प्रकाशितम् ।

नन्वर्धलक्ष्मीकविग्रहयोगः श्रीपतेः श्रियश्च विग्रहैक्यं स्वरूपैक्य भेदाभेदं वा सूचयति । उक्तञ्च श्रीविष्णुवैभवाधिकारे-

*त्वं यादृशोऽसि कमलामपि तादृशीं ते दारान् वदन्ति युवयोर्न तु मेदगन्धः ।

मायाविभक्तयुवतीतनुमेकमेव त्वां मातरं च पितरं च युवानमाहुः ॥ इति । तन्न; उभयेच्छया विग्रहमात्रस्यैकीकरणसंभवेनान्यथाप्युपपन्नतया विग्रहैक्यस्य श्रुत्यादि विरुद्धस्वरूपैक्यादि-कल्पकत्वायोगात् । तथाप्येकेनैव परमात्मना यथाकथञ्चित् सर्वनिर्वाहे किमत्रात्मभेदस्वीकारेणेति चेन्न, कॢप्तौ वक्तव्यस्य श्रुतौ वक्तुमयुक्तत्वात् । उक्ता च श्रुतिः प्रागेव । तदनुगुणं च श्रीविष्णुस्मृतौ

 (99-6) भूमिवाक्यम् *आक्रम्य सर्वां तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि । तथा स्थिता त्वं वरदे तथापि, इत्यादिकम् । नानयोर्विद्यते परम् (वि. पु. 1-8-35) इत्यादिभि:  पुराणवचनैः, *एकतत्त्वमिवोदितौ (अहिर्बुध्न्यसंहिता 3-26) इत्यादिभगवच्छास्त्रवचनैश्च स्वरूपैक्यमनयोरपास्तम् । लाघवतन्मात्रावलम्बने तु सर्वेषामप्यात्मनामैक्यं प्रसजेत् ।

आत्मभेदमनिच्छन्तो भाष्यादिषु निराकृताः ।

दिव्ययोस्त्विह दम्पत्योः मिथो भेदः प्रसाधितः ॥ २॥

सर्वेषामात्मनां यैस्तु भिन्नाभिन्नत्वमिष्यते ।

लक्ष्मीनारायणैक्योक्तिः तेषां, सद्भिरुपेक्ष्यते ॥ ३ ॥

यत्र क्वचिदभेदोक्तिर्यद्यप्तवचने भवेत् ।

“रामसुग्रीवयोरैक्यम् ” (रामा. सु. 36-51) इत्यादिवदिहास्तु सा ॥ ४ ॥

अत्र निर्विशेषचिन्मात्रब्रह्मस्वरूपतिरोधानकरी मिथ्याभूता मायैव कल्पितरूपविशेषो-पश्लिष्टब्रह्मपतिच्छदवती लक्ष्मीरित्युच्यते, इति पक्षोऽपि तादृशब्रह्मततिरोधानादिनिरासादेव निर्धूतः । इदमप्यत्र मायायाः प्रस्तुतदम्पतिव्यतिरिक्तजगन्मोहनत्वोक्त्या प्रख्यापितम् ।

ननु यवनिका बहिरन्तस्थितयोः दृष्टिप्रसरनिरोधेन मिथोऽवलोकनविरोधिनी लोके दृष्टा । अतः श्रियोऽपि यवनिका तथा स्यात् । मैवम् , तदधीनसर्वव्यापारया मायया तस्याः सर्व-विषयसहजदृष्टि निरोधायोगात् । क्षेत्रज्ञानामपि भगवन्मायया धीसङ्कोचस्य दुष्कृतोपाधिकत्वात् अकर्मवश्येषु नित्यमुक्तेश्वरेषु तत्प्रसङ्गाभावादिति ।।

अस्तु तर्हि कर्मवश्यतादात्म्यात् कर्मफलान्वयः, ब्रह्मादीनां कर्मवश्यत्वं तावत् युगकोटि-सहस्राणि विष्णुमाराध्य पद्मभू:। पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ॥ (इतिहाससमुच्चये 13-8) इत्यादिभिः प्रसिद्धम् । किं पुनस्तत्पत्नीनाम् । तामिश्च तादात्म्यमस्यास्तत्रतत्र विशेषतस्ततत्सामानाधिकरण्येन व्यज्यते । गायत्रीकल्पेषु च सन्ध्यात्रये वर्णवाहनादिविशेषितं रूपत्रयमेकस्या एव देवतायाः प्रतिपाद्यते। उक्तं च कैश्चिल्लक्ष्मीस्तोत्रे-*गीर्देवतेति गरुडध्वजवल्लभेति1, इत्यादिभिः। अतः कर्मवश्यतादात्म्याद् यवनिकारूपितमायातिरोहितज्ञानत्वमस्या उपपद्यत इति ।

तदसत् । विशेषतः सामानाधिकरण्यस्य *यद्यद्विभूतिमत् सत्त्वम् (गीता 10-41) इत्युक्तेन विभूत्य-ध्यायन्यायेन निर्वाहात् । *2तापनीयोपनिषदि, घृतसूक्ते च लक्ष्म्यास्तेते शब्दा अपि निरुक्तिविशेषैस्तत्तद्विभूतियोगेन वा नेतव्याः। गायत्रीकल्पानां तु लक्ष्मीविभूतिभूताया एव गायत्र्याख्यायाः देवतायाः सन्ध्याभेदेन वैष्णव्यादिसमाख्यानुगुणवाहनरूपादिपरिग्रहशक्त्या माहात्म्यवर्णने तात्पर्यं

तत्र तत्र व्यक्तम् । तादृशाश्च वाहनादयोऽन्ये स्युः । न हि सारूप्यमात्रेण त एवैत इति निश्चयः, अनेकेषामेकजातीयवाहनादिदर्शनात् ।

द्रुहिणादिषु केषांचिदीश्वरव्यक्तिताभ्रमात् ।

तत्पनीष्वपि लक्ष्म्यंशवादः श्रुत्यादिवाधितः ॥ ५ ॥

एतदभिप्रायेण यत्रोक्तम्-सदयितस्त्वद्दासदासीगण1 इति ।

अस्त्वेवं, तथापि स्व्यंशमात्रापेक्षयैव श्रियो विभूतिमत्त्वमस्तु, ब्राह्मवैष्णवादिपुराणेषु

तथा दर्शनात् । अतः श्रीमत एव सर्वविभूतिशेषित्वमिति । अत्र ब्रूम:-*दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः (अहिर्बुध्न्यसंहितायां मन्त्रराजपदस्तोत्रे 12 श्लो.) इत्यादिभिः सर्वेषामात्मनां परमात्मदासत्वसिद्धेः *जायापत्योर्न विभागः (आप, धर्म, 2-6-14-16) इति न्यायात् पतिदासानां पत्नीदासत्वमवर्जनीयम् । नन्वेवं पत्न्या अपि पतिदासत्वे सति, तां प्रति पतिदासानां दासत्वमयुक्तं स्यात् । तन्न, लोके वेदे वा कचिदपि पत्न्याः पतिं प्रति दासत्वाभावात् । अत एव हि यदा यदा

हि कौसल्या दासीवश्च सखीव च (रामा. अयो. 12-68) इति दृष्टान्ततयोच्यते। *अहं शिष्या च दासी च भक्ता च तव माधव ! (वाराहे) इति भूमिवचनमप्युपचारतो नेयम् । यद्यपि पत्नीनां पतिदासत्वं, तथाऽपि पतिदासान्तराणां तद्दासत्वमपि यथालोकं युज्यते । अस्ति च सर्वेषां भगबद्दासत्वेऽपि तत्तदुपाधिभिः मिथो दासत्वम् । इह त्वेकयैवेच्छया विभूतिद्वयस्य नित्यमुभयार्थ-तयोपात्तत्वाद् 2देवताद्वन्द्वहविन्यायेन ब्रह्मादीनामुभयशेषत्वं युक्तमेव । गद्यादिषु विभूतिमध्ये तस्याः

पाठोऽपि पत्यपेक्षया पारार्थ्यमात्रसाम्यादुपपन्नः ।

आत्मान्तराणां सर्वेषां लक्ष्मीतत्पतिदासताम् ।

1 ‘मकारस्तु तयोर्दास’ इति केचिदघीयते ॥ ६॥

एवं सति भगवत्पत्न्यन्तरापेक्षया ब्रह्मादीनां दासत्वं भवतु वा मा वा, उक्तं तावदुपपन्नम् । अतः *पुन्नामा भगवान् हरिः। स्त्रीनाम्नी लक्ष्मीर्मैत्रेय (वि. पु. 1-8-35) *यो यो जगति पुम्भावः स विष्णुरिति निश्चयः। यो यस्तु नारीभावः स्यात् तत्र लक्ष्मीर्व्यवस्थिता ॥ (सनत्कुमारसंहिता) इत्याद्युक्तो विभूतिविभागस्तु लौकिकदम्पत्योर्ययोचितविनियोगानुगुणभूषणादिविभागवन्नित्येच्छा-

नियमितविशेषाभिमानार्थ इत्यभिप्रायेण फणिपत्यादीनामप्यत्र लक्ष्मीशेषत्वोक्तिरिति ।

केचित्तु नानाविध-वादिविप्रतिपत्तिमोहिताः सर्वथा दुर्निरूपं लक्ष्मीतत्त्वमिति मन्यन्ते ।

तेऽप्येवमिह निरूपणेन निर्धूताः । किञ्च सदसदनिर्वचनीयत्वादिरूपदुर्निरूपत्वं तत्तन्मतनिरासादेव निरस्तम् । येनकेनचिदाकारेण दुर्निरूपत्वं तु सर्वत्रापि संभवति, उपयुक्तांशनिरूपणस्यापि संप्रति-पन्नसाम्यान्नात्र विशेष इति ॥१॥

अथ *कथं ब्रूम इति स्तुत्यारम्भाक्षेपहेतुतयोदाहृतं स्तोतव्यगतमुत्कर्षं मुखान्तरेण

दृढीकुर्वन्नेव तदुपश्लिष्टं सौलभ्यविशेष(गुण)मनुसन्धाय स्तोतृगतदयनीयदशानिरूपणेन हेतुना स्तुत्यारम्भं समाधत्ते-

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभु-र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।

तां त्वां दास इति, प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥ २॥

यस्या इति ॥ यस्या इत्येतावता पर्याप्तेऽप्यत्र त इत्यधिकोपादानं धर्मिग्राहकमान-सिद्धासाधारणविशेषद्योतनार्थम् । महिमानं विभूतिद्वयशेषित्वरूपं निरतिशयानुकूलगुणयोगरूपं च। आत्मन इव-स्वस्येव । त्वद्वल्लभः-त्वप्रियतमः । प्रभुः सर्वविषयज्ञानशक्त्यादिमान् । प्रभुरपीत्यन्वयः। अपिरनुक्तसमुच्चयार्थो वा, त्वं च त्वद्वल्लभश्चेत्यर्थः ॥ नालं मातुमियत्तया परिच्छिद्यानुसंघातुमसमर्थः । सर्वशक्तेः क्वचित् कथमसामर्थ्यम् ! इत्यत्राह-निरवधिमिति ।

विषयस्यापरिच्छिन्नत्वात् तत्र सर्वज्ञस्य सर्वशक्तेरपि परिच्छिन्नत्वज्ञानाभावो न दोष इति भावः । यथोक्तं श्रीवत्साङ्कमिश्रै: *देवि2 त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते, इति । ईदृशश्व महिमा वेदार्थसङ्ग्रहेऽप्युक्तः-* अनवधिकमहिमा महिषी, इति । विवृतश्च गद्यारम्भे *भगवन्नारायणेत्यादिना । 1श्रद्धासूक्तमेधासूक्तादितिसूक्तवाक्-

सूक्तादिष्वेतद्विभूतिविशेषप्रतिपादकेषु, विशेषतः श्रीसूक्ते च विचित्रा एतन्महिमानस्त2त्तद्भाष्यकारै: प्रपञ्चिताः पतिपत्तव्याः । अस्या महिम्नः प्राप्यान्तर्भावज्ञापनाय नित्य निरुपाधि कानुकूलत्वमाह-नित्यानुकूलं स्वत इति। तां-सर्वज्ञसाक्षिकतादृशमहिमानम् । त्वां महत्त्वसङ्गतसौलभ्यगुणयोगात्

मदीयस्तोत्रश्रवण कौतुकेनाभिमुखीभूताम् । दास इति प्रपन्न इति च-प्रतिबुद्धदासमावत्वात् , प्रपन्नत्वाच्चेति (अर्थः) भावः । उभयमिदं सम्भूय *प्रेष्यस्य क्षमितव्यं मे (रामा. किष्कि. 36-11) इत्यादिन्यायेन निर्भयत्वे हेतुः।

पृथुगद्यमुखेऽस्माभिः श्रीप्रपत्तिरितं सताम् ।

श्रीपतौ स्थितमैकान्त्यं न विहन्तीति साधितम् ॥ ७ ॥

स्तोष्याम्यहं निर्भयः-अनाद्युपचितापराधस्त्वन्महिमस्तोत्रानुगुण ज्ञानशक्तिरहितश्चाहं नित्यसूरिभिः निगमैश्च कार्त्स्न्येन स्तोतुमशक्यां त्वां प्रतिबुद्धदास्यप्रपन्नत्वव्याजेन निर्भयः स्तोष्यामीत्युक्तं भवति । एवं स्तोत्राक्षेपतत्समाधानव्याजेन प्रवृत्तमपि श्लोकद्वयमिदं प्रकृष्टस्तुतिरूपमेव । त्वत्प्रपन्नस्य मे न कुतश्चिदप्यनीश्वराद्भयमित्यभिप्रायेणाह-लोकैकेश्वरीति । लोकैकेश्वर:-प्रमाण सिद्धानां सर्वेषाम द्वितीय ईश्वरः। ईश्वरशब्दश्चात्रान्तर्नीतशेषित्वं  नियन्तृत्वमभिप्रैति । *पतिं विश्वस्य

(तै. ना.) इति विश्वशेषित्वेन निर्दिष्टस्य शेष्यन्तर निवृत्तिविवक्षायाम् , *आत्मेश्वरम्, इति निर्देशात् । *यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः (गीता 16-17) इत्यस्यार्थश्वैवं संगृहीतः-*व्यापनाद् भरणात् स्वाम्यादन्यः पञ्चदशोदितः (गीतार्थसंग्रहे 19) इति । तत्र च भाष्यम्-(गीताभाष्ये 16 1)

*व्यापनभरणस्वाम्यैरर्थान्तरतया, इति ।1ईदृशेश्वरपत्नीत्वादिह लोकैकैश्वरीत्युक्तम् । एतेन *पुंस्प्रधाने-श्वरेश्वरी (लक्ष्मीसहस्रनामनि 1 श्लो.) इति समाख्याऽपि गतार्था । त्वत्प्रसादे सति सर्वेश्वरादपि मे भयं नास्तीत्याह-लोकनाथदयित इति । दयिताशब्द इह वल्लभात्वाभिप्रायः । सर्वभयाभयहेतुभूतः सर्वेश्वरोऽपि त्वदभिमतं नातिक्रामतीति भावः । अनेन संबुद्धिद्वयेन स्तुतिविषयत्वौचित्यातिशयोऽपि सूचितः । ईदृशीं त्वामाश्रितस्य मे त्वत्तोऽपि भयं नास्तीत्याह-दान्ते दयां ते विदन् इति । प्रतिबुद्धदास्यः कृपोत्तम्भकदीनावस्थापन्नः आज्ञातिलङ्घनाद् विस्ताभिसन्धिः प्रपन्न इह दान्तशब्दाभिप्रेतः। मातृत्वप्रयुक्तवात्सल्यातिशयवत्यास्ते दान्ते पुरुषे भगवत्कारुण्यादप्यतिशयितां दयां नानन्नहमेवं प्रपन्नत्वान्निर्भय इत्यन्वयार्थः । प्रश्रितमात्रपरो वाऽत्र दान्तशब्दः । तावन्मात्रेऽपि हि तस्या विशेषाभिमानः तयैवोक्तः (म. ल. संहिता) *धर्म नित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।

पश्रिते दानशीले च सदैव निवसाम्यहम् ॥ इति । एवंविधश्च दयाविशेषः *करुणा(स्रा) ग्रानतमुखी, (लक्ष्मीसहस्रनाम्नि 14 श्लो.) इत्यस्याः समाख्ययैव ख्यापितः । अष्टोत्तरसहस्र(शत ?)नामसु च पठ्यते-*करुणां वेदमातरम् , इति । करुणाप्रचुरतयाऽसौ करुणात्वोक्तिः ।

पारम्यापह्रवः पत्यौ बाह्यानां मानवाधितः ।

इति ख्यापयितुं श्रीशं श्रीदृष्टान्तमिहाब्रवीत् ॥ ८॥

अथ स्यात् *आनीदवातँ स्वधया तदेकम् (तै. ब्रा. 2-8-9) इति प्रलयदशायां स्वधाशब्दवाच्यया कयाचित् परस्य ब्रह्मणोऽननं श्रूयते । सा चात्र *स्वधा त्वं लोकपावनी (वि.पु. 1-9-109) इति पुराणोक्तेः, महाभारते च श्रीवासवसंवादे * अहं स्वाहा स्वधा चैव, इति स्वयमेवोक्तत्वादौचित्याञ्च लक्ष्मीरेव । अतस्तदधीनप्राणनत्वं ब्रह्मण इति । तन्न । स्वाधीनसर्वसत्ताकस्य तस्यान्याधीनप्राणनत्वा-

संभवात् । स्वधाशब्दस्य अत्र प्रयोगदर्शनमात्रेण लक्ष्मीविषयत्वकल्पनादपि स्वस्मिन् धीयत इति व्युत्पत्त्या स्वसत्ता विषयत्वस्य कल्पयितुं युक्तत्वात् । स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा । तथा *श्रेष्ठश्चेत्यत्र भाष्यम्-(2-4-7) * आनीदवातम् , (ऋक्. 8-10-129-2) इति तु न जैवं श्रेष्ठं प्राणनमभिप्रेत्योच्यते । अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते, इति । अत्रानन्याधीनसत्ता-

कत्वमेव ह्यभिप्रेतम् । 2अस्तु वा *स्वधयेति पदं लक्ष्मीविषयम् । तथाऽपि सहयोगविवक्षैवात्र युक्ता । यथा महाभारते-(मोक्ष. 347-72) * कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च । एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ॥ इति । ननु • ततो भूयो जगत्सृष्टिं करिष्यामीह विद्यया (भार. मोक्ष. 347-73) इति वाक्यशेषेणौचित्यात् तत्र विद्याशब्दः प्रकृतिविषयः स्यात् । भवत्वेवम् ।

तथाऽपि प्रस्तुतसहोक्तिमात्रसंभवोदाहरणमिदं युज्यत एव । यद्वा * तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति (रामा-सुन्द. 15-25) इतिवत् स्वधया आनीदिति प्रेमपारतन्त्र्ये तात्पर्यम् ।

अथ स्यात् * मेधा श्रद्धा सरस्वती (वि.पु. 1-9-119) * अहं श्रद्धा च मेधा च (वराहे) इति स्मृत्युपबृंहितया * श्रद्धया देवो देवत्वमश्नुते (काठके 3-3-11) इति श्रुत्या पत्न्यधीनोत्कर्षत्वं परस्य देवस्य प्रतीयते, इति । तदपि न चोद्यम् । स्वतस्सिद्धातिशयस्य भास्करस्य प्रभान्वयेनेव* श्रियः श्रीश्च भवेत् (रामा.) इत्युक्तस्य भगवतः स्वपत्न्याऽप्यतिशयान्तरे दोषाभावात् । *अभिरूप

एवाभरणेनापि द्योतमानत्वमश्नुते, इत्यादिष्विवायोगव्यवच्छेदमात्रेणाप्यर्थोपपत्तौ बहुप्रमाणविरुद्धस्या-न्ययोगव्यवच्छेदस्य कल्पयितुमयुक्तत्वात् । देवत्वं च निष्कृष्यमाणं देवनसंबन्ध एव, * कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतलौ (कैयटे 5-1-119) इति शाब्दोक्ते: । तञ्च देवनं विहरणादिरूपं स्ववल्लभासहि- तस्यैव परस्य देवस्य भवतीति सुस्थोऽयं पन्थाः । आहुश्च * (श्रीस्तवे 1 श्लो.) यस्या वीक्ष्य

मुखम् 1* अङ्गीकारिभिरालोकै:2 * क्रीडसि श्रीसमक्षम्3, इत्यादि ।

एवमाप्तप्रणीतान्यन्यान्यपि कानिचित् स्तुतिवाक्यानि प्रमाणानां स्ववाक्यान्सराणां चाविरोधेन स्थाप्यानि । यानि च ब्राह्मे पुराणे* सर्वातिशायिनी प्रीतिः (ल-स. 123)* सर्वोत्कृष्टा सर्वमयी, (122) * अनौपम्या निर्विकल्पा (17) इत्यादीनि लक्ष्मीनामानि, तान्यपि * न तत्समश्चाभ्यधिकश्च दृश्यते (श्वे. उ. 6-8) * यस्मात् परं नापरमस्ति किञ्चित् , (मुण्डके. 1-7-1)* तमीश्वराणां परमं महेश्वरम् , (श्वे.उ. 6-7) * क्षरात्मानावीशते देव एकः (श्वे.उ. 1-10), * एक इद् राजा जगतो बभूव, (तै. सं. 4-1-8) * शास्ता चराचरस्यैकः, * एकः शास्ता न द्वितीयोऽस्ति

शास्ता, (कश्चित्) (भार. आश्व. 2-7-1) * शास्ता विष्णुरशेषस्य, इत्यादिप्रमाणगणानुसारेण भगवध्यतिरिक्तसर्वापेक्षया तन्महिष्याः प्रकर्षं विवक्षन्ति । तथा सति * शक्तिचक्रस्य नायिका (सन, सं)

इति तत्रत्योक्तिरपि संगच्छते । शक्तिशब्दोऽपिह्यत्र विहाराख्यकार्योपयुक्तविशेषणत्वाभिप्राय: पत्नीविषय एव ।

अत्यन्तसाम्यमध्यस्यां दृष्टान्तस्वरसागतम् ।

स्थाप्यं नियत निर्बाधपत्नीत्वाद्यविरोधतः ॥ ९ ॥

अत्र * तस्य शक्तिद्वयं तादृगमिश्रं भिन्नलक्षणम् , इति सात्त्वतोक्तं देव्यास्तादृक्त्वमपि श्रुतिस्मृतिपूर्वापरादिप्रसिद्धपत्नीत्वाद्यनुगुणं योज्यम् । किञ्च, यथा मुक्तस्य भगवता परमसाम्ये श्रुतिस्मृत्यादि सिद्धेऽपि * जगद्व्यापारवर्जम्-(4-4-17)इति लक्षणभूतैराकारैर्वैषम्यं स्थाप्यते, तथेहापि भवति। * भिन्न लक्षण मिति च तत्रैवोक्तम् । आहुश्च * 1पितेव त्वत्प्रेयान् , इत्यारभ्य * माता तदसि नः, इति । एवमनभ्युपगमे ता पुरस्कृत्य भगवदभिगमनमपि तत्रतत्रोक्तं दुश्शकं स्यात् ।

अस्ति कर्मार्हि फलदे पत्यौ कृत्यद्वयं श्रियः ।

निग्रहाद् वारणं काले सन्धुक्षणमनुग्रहे ॥ १० ॥

उक्तं च 2श्रीविष्णुचित्तैः गद्यव्याख्यानारम्भे * मातृत्वैकरूपां श्रियं प्रपद्यते । माता हि हितादपि पुत्रस्य प्रियमेव पश्यति, पिता उभयं पश्यति ; अतो दण्डधरत्वहीनतैवावलम्बनमस्यां दशायामासीत् , इति। अत्र वरदगुरूपदेशानुसारिभिः व्यासार्यैश्चोक्तम् * प्रतापोष्मलपितृत्वदुराप्त-दभगवत्समाश्रयण सिद्धये 3पुरुषकारानुपविष्टवात्सल्यनिर्भरलक्ष्मीसमाश्रयणं श्रीमच्छब्दविवरणमुखेना-

भिधीयते, इति । नन्वस्या दण्डधरत्वाभावे , दैत्यदानवमर्दिनी (ल. स. 8) इत्यादिनामानि न घटेरन् । मैवम् ; सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् (रामा-सुन्द.) इत्यादिष्विव कोपस्य पतिसंश्रयत्वेऽप्यस्यास्तदनुमतिमहिम्नाऽपि दैत्यनिरासादिसिद्धेः। स्वासाधारणविभूति-विशेषद्वारा वा तदुपपत्तिः । तदभिप्रायेण हि पुराणेषु * सौम्यासौम्यैर्जगद्रूपैः (वि. पु. 1-9-121) इत्याधुच्यते ।

यत्किञ्चिदपि वैषम्यं यदि नामात्र नेष्यते ।

तयोर्देहव्यवस्थाऽपि न सिध्येत् सर्वसंमता ॥ ११ ॥

अव्यवस्थितिपक्षस्तु हेतुपक्षोऽयमित्यपि ।

अश्रुतत्वादिहानुक्तेर्दूषणं वाऽपि नार्हति ॥ १२ ॥

न हि सिद्धे विकल्पः स्यान्न संदेहोऽत्र निश्चयात् ।

न कालाद्यैर्विपर्यासस्तन्नित्यत्वादिसाधनात् ॥ १३ ॥ ॥२॥

ईषत् त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते

नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।

श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते

संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥ ३ ॥

एवं स्तुत्याक्षेपसमाधानव्याजेन स्वामित्वसौलभ्यादिकं प्रतिपाद्य स्तोतुमुपक्रान्तः सर्वा-श्रयणीयत्वाय सकलपुरुषार्थहेतुत्वमुदाहरणविशेषार्थान्तरन्यासाभ्यामुपपादयति-ईषदिति ॥ एतदनु-

प्रहैकदेशोऽपि अनन्तानिष्ट निवृत्तेरनन्ताभ्युदयसिद्धेश्च निदानमिति व्यञ्जयितुमीषच्छब्दः । त्वच्छब्देन * पणिपातप्रसन्ना हि (रामा. सु. 27-45) * क्षिप्रप्रसादिनीं देवीम् (धनदीये) इत्यादिपूक्तः स्वभावः सूच्यते । सामान्यतश्च तदनुग्रहस्य सदातनत्वमुक्तं मङ्कणसंहितायाम् * पद्मे स्थिता

पद्मवर्णां पद्मनाभप्रिया शुभा। सदाऽनुग्रहसंपन्ना सा मे देवी प्रसीदतु ॥ इति । अष्टोत्तरशतनाम-स्तोत्रे (3. श्लो.) च * नमामि कमलां कान्तिं क्षमां क्षीरोदसंभवाम् । अनुग्रहपरामृद्धिमनघां हरि-वल्लभाम् ॥ इति । अनिष्टनिवर्तनेष्टप्रापणानुगुणकरुणाहेतुकं निरीक्षणं करुणानिरीक्षणम् । करुणया

विषयीकरणं वा निरीक्षणशब्देनोपचर्यते। तदिदमुक्तं तत्संहितायाम् * सामर्ग्यजुर्मयीं देवीं वेदगर्भां मनस्विनीम् । लोकैकेशविभूतीनां कारणं यन्निरीक्षणम् ।। (महालक्ष्मीसं.) इति । तस्य विश्वसञ्जीवन-तया सुधात्वरूपणम् । तया सन्धुक्षणं – सम्यगुल्लासनम् । अत्र पञ्चम्युक्तं हेतुत्वं तु उदयापेक्षया रक्षणापेक्षया च योज्यम् । रक्ष्यते – निरुपद्रवमवस्थाप्यते । प्राक् – त्वदुपेक्षाकाले, तदलाभत:-

त्वन्निरीक्षणालाभतः, न तु त्वत्कोपतः, * कः कुप्येद् वानरोत्तम (रामा. यु. 118-38) इत्यादि वदन्त्या-स्तव कोपासंभवात् । त्रिभुवनशब्देन त्रैलोक्यान्तर्वर्तिनः क्षेत्रज्ञा लक्ष्यन्ते । संप्रति * ततोऽवलोकिता देवाः (वि. पु. 1-9-106) इत्याद्युक्तायां त्वन्निरीक्षणदशायाम् । अनन्तोदयं पूर्वकालादप्यतिशयिताभ्युदयमित्यर्थः । उक्तं ह्येतत् सर्वमिन्द्रेण * त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।

विनष्टप्रायमभवत् त्वयेदानी समेधितम् ।। (वि. पु. 1-9-123) इति । अत्र प्रलयादिकं विवक्षितमिति ‘केचित् । एवमन्वयव्यतिरेकाभ्यामेतत्कटाक्षाधीनं देवादीनामैश्वर्यमिति दर्शितम् । यथाऽऽह काश्यपः (काश्यपीये) * ब्रह्माद्याश्च सुराः सर्वे मुनयश्च तपोधनाः । एषन्ते त्वत्पदच्छायामाश्रित्य कमलेश्वरि !॥ इति । मङ्कणसंहितायाञ्चाष्टानामपि लोकपालानां तत्पूजानिरतत्वं च प्रपश्चितं द्रष्टव्यम् ।

उक्तसमर्थनव्याजेन सर्वपुरुषार्थानां तत्मसादाधीनत्वमाह – श्रेय इति । अत्र त्वत्प्रसादादिति वक्तव्ये अरविन्दलोचनमनःकान्ताप्रसादादिति कथनं तथाविधप्रसिद्धिप्रकर्षद्योतनार्थम् । अरविन्दलोचन-

शब्देन * यं पश्येन्मधुसूदनः (भार. शान्ति. 358.73) इत्याद्यभिप्रेतं श्रीपतेरप्यनुग्रहशीलत्वं सूच्यते । तन्मनःकान्तात्वोक्तिः सर्वापेक्षितदाने तयोः समानाभिप्रायत्वं व्यनक्ति । अत्र मनश्शब्दो बुद्धावुपचरितः, भगवतः करणायत्तज्ञानत्वाभावात् । मनःकान्ता – अभिमतेत्यर्थः । पूर्वं

(श्लो. 1) कान्तस्ते इत्युक्तम् , अत्र तु इयं भगवतः कान्तेति । एतेन परस्परानुकूलतया सर्वत्र व्यापारे सामरस्यं व्यज्यते । प्रसादात् – कृपा विशेषादिति यावत् , अस्याः कचिदपि निग्रहा-संभवेन तन्निवृत्तिरूपप्रसादायोगात् । संसृतिशब्द इह पुरुषार्थसमभिव्याहारात् पारिशेष्याच्चैश्वर्यपरः । तेन त्रिवर्गान्तर्भूतं सर्वमभिमतमपि विवक्षितम् । अक्षरशब्दस्तु प्रत्यगात्मानुभवपरः । वैष्णवाध्वशब्देन गतिविशेषद्वारा भगवत्प्राप्तिर्लक्ष्यते । एतेषु श्रेयः–श्रेष्ठं सुखं तत्साधनं वा ।* पुण्य-

श्रेयसी सुकृतं वृषः (वैजयन्ती) इति हि 1पठन्ति। नृणामिति सर्वक्षेत्रज्ञोपलक्षणम् । हिरण्यगर्भस्यापि ब्राह्मे पुराणे तदधीनैश्वर्यत्वमुक्तम् * पद्मयो निरिदं प्राप्य पठन् स्तोत्रं (सूक्तं) ततः क्रमात् । दिव्यं चाष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् (ब्राह्मपुराणे) ॥ इति ।

2ब्रह्मादीनां यदायत्तं वैभवं यस्य सा स्वयम् ।

तस्य कैमुत्यनिर्धार्यमीश्वरत्वं श्रियः श्रियः ॥ १४ ॥

एतत्प्रसादादृते नृणां श्रेयो हि न संभाव्यत इति  व्यतिरेकोक्त्याऽग्नीन्द्रादिप्रयुक्तमपि

नृणां श्रेयः एतदधीनमिति व्यज्यते । हिशब्देन श्रीसूक्तश्रीस्तुत्यादिषु सर्वशास्त्रेषु च प्रसि-द्विर्द्योत्यते । न संभाव्यते-न सिध्यतीत्यर्थः । ईदृशस्यास्याः प्रभावस्येन्द्रादीनामिव कालभेदभेद्यत्वं च नास्तीति व्यञ्जनाय कर्हिचिदित्युक्तम् ।

ननु मोक्षप्रदत्वं भगवत एवेति सर्वत्र स्थापितम् । श्रीसात्त्वते च स्वस्य मोक्षपदत्वं देवीनामैश्वर्यप्रदत्वं च विभज्योक्तम् ; तदत्र संमृत्यक्षरवैष्णवाध्वस्विति अविशेषवचनं प्रशंसामात्रपरं स्यात् । मैवम् । श्रीसात्त्वत एव * यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् ! निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः ॥ इति बन्धहेतुभूतगुणोदधिनिस्तरणकारणत्वेन लक्ष्मीसमाश्रयणस्य

प्रतिपादनात् । उक्तं च स्वयंभुवा * सर्वकामप्रदां रम्यां संसारार्णवतारिणीम् । क्षिप्रप्रसादिनीं लक्ष्मीं शरण्यामनुचिन्तयेत् ॥ (ब्राह्मेपुराणे) इति । ब्राह्मे च पुराणे तन्नामान्येवं पठ्यन्ते * सकृद्विमाता सर्वार्तिसमुद्रपरिशोषिणी, (ल. स. 87) * भवभङ्गापहारिणी, (ल. स. 122) * परनिर्वाणदायिनी, (ल. स. 23) • ज्योतिष्मत्यमृतावहा (ल. स. 122) इत्यादीनि । वैष्णवे च (1-9-20) * आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी, इति । अत्र विमुक्तिफलदायित्वस्यात्मविद्याविशेषणत्वेऽपि

तादृशविद्यायास्तदधीनत्वोक्त्या प्रकृतसिद्धिः। मोक्षहेतुभूतात्मगुण सिद्धिश्च तदधीनेति तत्रतत्रोक्तम् । एवं स्थिते गद्यारम्भोक्तन्यायेन मोक्षोपायतदधिकारयोस्तावदेतन्मूलत्वं दुरपह्नवम् । मोक्षपदे भगवति

मुमुक्षूणां घटकतयैषा तिष्ठतीति च सर्वसम्मतम् । परिपूर्णानुभवप्रदानसङ्कल्पस्तु भगवतः स्वस्यैव वा, सपत्नीकस्य वेति यथाप्रमाणं भवतु । सर्वथा वैष्णवाध्यश्रेय:प्रदत्वमस्या इहोच्यमानं न विरुद्धमिति ॥ ३॥

1शान्तानन्तमहाविभूति परमं यद्ब्रह्म रूपं हरे-

र्मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ।

यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता-

न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४ ॥

एवं श्लोकत्रयोक्तायाः सहधर्मचारिण्या भगवतः रूपविग्रहावतारेष्वयोगव्यवच्छेदं वदन्नस्या अपि तद्वत् प्रधानप्राप्यत्वं सूचयति शान्तेति ॥ शान्तम्-अशनायाद्यू 2र्निभिरपक्षयादिविकारैश्च नित्यानन्वितमिति भावः । अनन्तम्-त्रिविधपरिच्छेदरहितम् । महत्यौ शुद्धाशुद्धे विभूती यस्य तन्महाविभूति । परमं-सर्वोत्कृष्टम्। यच्छब्दः सर्वोपनिषत्प्रसिद्धिं सूचयति । ब्रह्म-निरतिशय-बृहत्त्वबृंहणत्वयुक्तं रूपं, स्वरूपमित्यर्थः । अत एव व्यतिरेकविभक्तिश्चात्र घटते । हरे:-आश्रित-

दोषहारिणः सर्वेश्वरस्य, यद्वा सर्वसंहर्तुः, यथोक्तं पुराणे (हर्यष्टके) * ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च। निगृह्य हरते यस्मात् तस्माद्धरिरितीर्यते ॥ इति । एतच्चतुर्विधप्रलयकर्तृत्वोपलक्षणम् । उक्तस्वरूपानुरूपं * मूर्तं ब्रह्म महाभाग (वि. पु. 1-22-63) इत्यादिपसिद्धं सालम्बनयोगविषयभूतं दिव्यविग्रहमाह-मूर्तमिति । मूर्त-स्पर्शरूपादियुक्तं परमपदपर्यङ्कादिदेशपरिच्छिन्नं चेत्यर्थः । अत्र

ब्रह्मशब्देन, दिव्यविग्रहस्यातिमहत्त्वं स्वसंश्रितानां धीविकासहेतुत्वं च विवक्षितम् । ततोऽपि (तै. उ.भृगु. 6-3) * आनन्दो ब्रह्म, इत्याद्याम्नातात् स्वरूपादपि तत्प्रियतरं तस्य निरतिशयानन्दस्य भगवतः स्वरूपादपि सौन्दर्यादिगुणयोगादतिशयेन प्रीतिविषयभूतम् । तदिति व्यस्तं वा, प्रसिद्धयतिशयद्योतनार्थं

यत्तदित्यन्वेतव्यम् । रूपशब्द इह दिव्यविग्रहपरः । यच्छब्देन श्रुतिषु भगवच्छास्त्रादिषु च नित्यत्वादिविशिष्टतया प्रसिद्धिः सूच्यते। अत्यद्भुतं- सन्निवेशगुणविहारप्रभावादिभिरतिविस्मयावहम् । एवमादिमं रूपमुक्तम् । अथ तद्विजृम्भितानि व्यूहव्यूहान्तरविभवान्तरादीन्याह-यान्यन्यानीति । यच्छब्द इहावताररहस्यप्रकरणादिप्रसिद्धिपरः। बहुवचने * पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (गीता 11-5) इत्याद्युक्तं भूयस्त्वं विवक्षितम् । अन्यानि-पररूपात्

तदंशतया सन्निवेशैर्वर्णादिभिश्च विलक्षणानि । यथासुखम्-मनुष्यादिसजातीयावतारदशायामप्यस्य स्वाभाविकसुस्वादिनिवृत्तिर्दु:खं वा नास्तीति भावः। विहरत इत्यनेनावताररूपाणां स्वेच्छा-मात्रहेतुकत्वं क्रीडार्थत्वं च गम्यते । तेन कर्महेतुकत्वादिशङ्का निरस्ता । एतेषु स्वरूपादिषु किञ्चिदपि श्रियाऽनन्वितं नास्तीति द्योतनाय सर्वाणि तानीत्युक्तम् । आहुः-श्रुतिस्मृत्यादीनि,

तद्विदो वा स्वयम्भूवसिष्ठपराशरपाराशर्यात्रिकाश्यपशौनकमङ्कणशतस्वधनदादयः तत्तत्संहिताप्रणेतारः । स्वैः-तवासाधारणैः, अनुरूपरूपविभवैः- अनुरूपाणां रूपाणां सम्पद्भिः। रूपाण्येव वा विभवः, प्रभूतानुकूल्यैरनुरूपरूपैरिति यावत् । रूपशब्द इहापि पूर्ववत् स्वरूपादित्रिक-विषयः । भगवत्स्वरूपादीनाभेतत्स्वरूपादीनि यथाक्रममनुरूपाणि । अनुरूपत्वं च संबन्धे सति प्रकृष्टं सादृश्यम् । रत्नकाञ्चनादिन्यायेन स्वसम्बन्धिनि शोभातिशयहेतुत्वं वा । त्रयाणामानुरूप्यं * मद्धर्मधर्मिणी नित्यम् (ब्राह्मपुराणे) * नित्येवैषा जगन्माता (वि. पु. 1-8-17) * देवत्वे

देवदेहेयम् (वि. पु. 1-9-145) इत्यादिभिरभिहितम् । भगवच्छास्त्रे तु अस्य विस्तरः। गाढोपगूढानि-दृढसंबद्धानि वियोगानर्हाणीत्यर्थः । एतेन सन्नियोगशिष्टन्यायः सूचितः । अपराधभीतानां भगवतः सर्वदा शरण्यत्वार्थं प्राप्तिदशायां शर्करान्वितदुग्धन्यायेन निरतिशयभोग्यत्वार्थं च सर्वप्रकारेण

श्रिया गाढोपगूढत्वोक्तिः। निरतिशयभोग्यान्तरोपश्लेषेणापि भोग्यत्वमविरुद्धम् । ते-भगवदभिमतस्वरूपरूपादिसंपद इति भावः । अस्त्वेवं भगवत्स्वरूपरूपादिषु तत्तदनुरूपाकारैरस्याः संबन्धः, क्वचित् * सर्वभूतस्थिता द्विजा (ल. स. 123) * यथा सर्वगतो विष्णुः (वि. पु. 1-8-17) इत्यादिकं वचनमन्यत्र प्रशस्तपदार्थमात्रवासित्ववचनं च कथं घटेतामिति चेदत्र ब्रूम:-

शुभैकवासवचसां सर्वगत्वगिरामपि ।

अभिमानविशेषाद्यैर्विषयः स्याद् व्यवस्थितः ॥ १५॥

1“व्यापिनी सर्वगे” त्याद्याः “सुसूक्ष्मे”त्यादयस्तथा ।

श्रीसमाख्या मिथो वैरं जह्युस्तात्पर्यभेदतः ॥ १६ ॥

शक्तिकालवशादस्या विभुत्वाद्युपपादकाः ।

प्रच्छन्नस्पष्टजैनाध्वनिरोधादगतीकृताः ॥ १७ ॥

एवं किल ते वदन्ति- यथा 1विभुस्वभावस्येश्वरस्य अघटितघटनासामर्थ्यादणुत्वम् ,

तथाऽणुस्वभावाया एव तस्या विभुत्वमिति। तत्र दृष्टान्तस्तावदयुक्तः । उपाध्यवच्छेदमात्रेणह्यणुत्वमीश्वरेऽङ्गीक्रियते, न तु स्वरूपतः। यदि च अघटितघटनाशक्त्याऽत्र विरुद्धद्वयसंभवः, तदा सर्वाद्वैत

भेदाभेदपक्षाभ्यां किमपराद्धम् ! अथोच्येत-अणुस्वभावत्वेऽपि विकासकशक्त्याऽस्याः कदाचिद्विभुत्वमविरुद्धमिति, तथा सति समानन्यायतया सर्वेषामात्मनां स्वरूपविकासस्वीकारे विरोधो न स्यात् , * न च पर्यायादप्यविरोधो विकारादिभ्यः (ब्र. सू. 2-2-23) इति जैनप्रतिक्षेपसूत्रमप्यपार्थकं स्यात् ।

ननु च * का चाऽन्या त्वामृते देवि (वि. पु. 1-9-122) इत्यादिन्यायेन भगवद्विग्रह-

निवासित्वमनन्तगरुडादिवन्नित्यभगवदिच्छानियमिताधिकारविशेषसिद्धतया श्रियः स्तुतये भवतु, भगवत्स्वरूपे तु गाढसंबन्ध उच्यमानः सर्वसाधारणत्वान्नैतस्याः स्तुत्यै स्यात् । तत्र यदि अनुरूपत्वोक्त्या स्तुति सिद्धिरभिप्रेता, तदा किं तदनुरूपत्वम् ! अणुत्वेन वैषम्येऽपि स्वतन्त्रशेषिणं प्रति पारतन्व्यशेषत्वाभ्यां विभूतित्वेनातिशयावहत्वमिति चेत्; तदपि सर्वचिदचित्समानम् । न चानादिसर्व-

ज्ञत्वादिसाम्यमिहानुरूप्यं, तस्यापि नित्यसूरिसाधारणतया तान् प्रति शेषित्वेनोक्तायास्तस्यास्तेन स्तुत्यनुपपत्तेः । अन्यथा द्रव्यत्वचेतनत्वादिभिरपि स्तोतव्यत्वप्रप्तङ्गात् । अथ (वि. पु. 1-9-126) * त्वयैतद्विष्णुना चाम्ब जगद्याप्तं चराचरम्, इत्या दिवचनस्वारस्यावगताद् विभुत्वादनुरूपत्वं विवक्ष्यते ?

तदप्ययुक्तम् , जीवेश्वरकोटिविकल्पानुपपत्तेः । जीवत्वं ह्यणुत्वव्याप्तम् , क्वचिज्जीवे तन्निवृत्तावतिप्रसङ्गः। * यथा सर्वगतो विष्णुः (वि. पु. 1-8-17) इत्यादिव्याप्तिवचनं * सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद् देवि !

पूरितम् (वि. पु. 1-9-121) इत्युक्तासङ्ग्यातविग्रहसंबन्धाभिप्रायं स्यात् । ईश्वरत्वे तु भगवतोऽन्यत्वे तस्य समाधिकद रिद्रत्वश्रुतिविरोधः। तदनन्यत्वे  दम्पतित्वाद्यनुपपत्तिः । आनुरूप्यवचनं चानर्थकं स्यात् । इमौ चात्यन्तसाम्यस्वरूपैक्यपक्षौ पूर्वमपि निरस्तौ, अत्र भेदाभेदकाल्पनिकभेदाभेदपक्षौ च

प्रामाणिकैः प्रतिक्षिप्ताविति ।

अत्रोच्यते-यत्तावदुक्तम् – इतरसाधारणैराकारैः स्तुत्यनुपपत्तिरिति, तदसत्,

व्यावार्त्यान्तरवत्त्वे च सत्यनेकसाधारणैरपि कैश्चित् स्तुत्युपपत्तेः । स्तूयते हि सर्वेश्वरोऽपि नित्यमुक्तसाधारणैराकारै: सर्वज्ञत्वादिभिः ।

यत्तु विभुत्वे जीवेश्वरकोटिविकल्पानुपपत्तिरिति, तत्र केचिदेवं परिहरन्ति, जीवत्वेऽप्यस्याः विभुत्वं न विरुध्यते, जीवविषयाणुस्वश्रुतिर्हि न सर्वजीवव्यापिनी, तत्तत्प्रकरणसन्निहितेषु बद्धेष्वेव तत्प्रवृत्तेः, * वालाग्र (श्वे-उ. 5-9) इत्यादौ तु * स चानन्त्याय कल्पते, इति मुक्तविषयो वाक्यशेष: आत्मनां निर्विकारत्वस्थापनाद्धर्मभूतज्ञानद्वारा व्याप्तिमभिसन्धत्ते । एवम् * सर्वमेवाविशन्ति इत्यादीनि वाक्यान्तराण्यपि। एतच्च * प्रदीपवदावेशः (ब्र. सू-4-4-15) इत्यादिसूत्रेषु प्रदर्शितम् । नित्येषु च संप्रतिपन्नजीवसाजात्यागतस्याणुत्वस्य बाधकश्रुत्यभावादनुग्राहकसद्भावाच्च स्वीकारः । लक्ष्म्यास्तु तथैव प्राप्तस्याणुत्वस्यानन्यथासिद्धव्यापित्ववचनं बाधकम् । न च * सर्वगतादिशब्दानां सार्वत्रिकावतारसर्वशेषित्वादिप्रतिपादकत्वं कल्प्यम् ; यथाश्रुतस्वीकारे विरोधाभावात् । नापि मुक्तवद् धर्मभूतज्ञानद्वारा व्याप्तिकल्पनं युक्तम् ; तद्वत् बाधकश्रुत्याद्यभावात् । विभुद्वयासंभव इह बाधक इति चेन्न,

कालतत्त्वे नित्यमुक्तेश्वराणां धर्मभूतज्ञाने च विभुत्वस्वीकारात् । जीवलक्षणमपि परतन्त्रचेतनत्वमात्रम्, अणुचेतनत्वं त्वेतद्यतिरिक्तजीवविषयम् । अथवा जीवलक्षणेऽणुशब्दः परिच्छिन्नमात्रपरः सन् अमुष्यां भगवत्पराधीनायां स्वातन्त्रयगुणपरिच्छेदेन वर्तताम् । एवं च जन्माद्यधिकरणे

(श्रीभाष्ये 1-1-2) भाष्यम् अनन्तपदं देशकालवस्तुपरिच्छेदरहितस्वरूपमाइ। सगुणत्वात् स्वरूपस्य स्वरूपेण गुणैश्वानन्त्यम्। तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणाः सातिशयस्वरूपस्वगुणा

नित्या व्यावृत्ताः, इति । अत्र ह्यन्येषां नित्यानां स्वरूपतो गुणतश्च सातिशयत्वेन व्यावृत्तत्वं, लक्ष्म्यास्तु स्वरूपतो निरतिशयत्वेऽपि पारतन्त्र्यादियोगात् गुणतः सातिशयतया व्यावृत्तता युज्यते । तथा च जगत्कारणत्वलक्षणेऽपि व्यापारतः सातिशयत्वाद् व्यावृत्तत्वम्। अतो जीवत्वेऽप्यस्याः स्वरूपविभुत्वेन

पतिस्वरूपानुरूप्यमिति ।

अपरे त्वस्याश्चेतनत्वात् अचिदन्यत्वं विभुत्वाज्जीवान्यत्वं पारतन्त्र्यादीश्वरान्यत्वं च । न हि सदसद्विलक्षणादिष्विवात्र विरोधः, जीवेश्वररूपेण विविधात्मविभागवचनेषु तु अस्या अनुक्तिरविवक्षामात्रात् । वस्तुतस्तु पतिपुत्रव्यावृत्तपत्नीन्यायेन लक्ष्म्याः कोठ्यन्तरत्वम् , तत्र लक्ष्भ्या अपि सत्ता भगवदधीना, भगवतस्तु वैभवं रत्नप्रभापुष्पपरिमलन्यायेन लक्ष्म्यायत्तम् । अतोऽत्रापि पतिखरूपानुरूप्यं पत्नीस्वरूपस्य सुगममिति ।

अन्ये तु स्वरूपस्थितिरेवमस्तु, तथापि सेयमीश्वरकोटिः, विभूतिद्वयशेषित्वादिमात्रेण

तल्लक्षणसिद्धेः। तत्र सर्वशेषित्वादिकं भगवतः । अस्यास्तु तदितरसर्वशेषित्वादिकमिति विभागः । अनुरूपत्वं तु पूर्ववदेव, जगत्कारणत्वादिब्रह्मलक्षणं तु पतिमात्रगोचरम् । अत एव तस्य सर्वेश्वरत्वं

समाधिकदरिद्रत्वं चेति । तदिदं पक्षत्रयमन्योन्यमनतिविप्रकृष्टम् । जीवादिसमाख्यानिवेशे तु मिथो विवादः ॥

प्रागुक्तेन सहैतेषु पक्षेष्वत्र चतुर्ष्वपि ।

स्वतन्त्रपति नित्येच्छासिद्धं सर्वमिदं श्रियः ॥ १८॥

1अपि चैवं, “न तस्येशे कश्चने ” (तै. ना. 1.1.2) त्यादिदर्शनात् ।

अतश्चतुर्भिरप्येतैः पत्यावैश्वर्य विश्रमः ॥ १९ ॥

अत एव * नरसम्बधिनो नाराः (अहिर्बुध्न्य. 52-50) इति नरशब्दार्थत्वेऽपि

अस्याः पतिवत् तदिच्छायत्तं प्रधानप्राप्यत्वा दिकमविरुद्धम् । आकारसाम्येऽपि क्वचिद् व्यापारो भिद्यते । सर्वकर्तुवेल्लभाप्रीत्युद्देशेन तत्तल्लीलाप्रवृत्तेस्तस्या अपि तदन्वयोक्तिरविरुद्धा। सहारब्धेऽपि कार्ये लौकिकपतिन्यायेन पतिप्राधान्यव्यपदेशः पतिकर्तृकत्वमात्रव्यपदेशश्चोपपन्नः । पतिबुद्धयधीनस्यापि पत्न्या गुणभावस्योभयेच्छासिद्धत्वव्यपदेशस्तस्या अपि तथैवेष्टत्वा विशेषादुपपद्यत इति गमनिकेति । अत्र सर्वभूतेश्वरत्वादिवचनसाम्यादस्या गुणभाव उभयेच्छाप्रयुक्त इति केचिदाहुः ।

अन्योन्येच्छा विघातादिनिवृत्तौ तत्परत्वतः ।

ऐककण्ठ्यमशेषाणामागमानां भवविति ॥ २० ॥

2पश्चस्वेतेषु पक्षेषु कश्चिदेकः प्रमाणवान् ।

सलक्ष्मीकस्य साम्राज्यं सर्वथा सुप्रतिष्ठितम् ॥ २१॥

इहैवं कचिदंशे तु संशयेऽपि विपश्चिताम् ।

उपयुक्तांशवैशद्यादुपायफलसंभवः ॥ २२ ॥

अत्र स्वामित्वसौलभ्यफलदत्वफलत्वतः ।

आनुरूप्येण संबन्धः श्रीपतौ दर्शितः श्रियः ॥ २३ ॥

अपि चात्र द्वयार्थमनुसन्धित्सता श्रीशब्द निरुक्तयश्च तत्र तत्र सूचिताः। मत्वर्थस्तु

नित्ययोगस्वरूपरूपादिसर्वविषयतया चतुर्थ श्लोके व्यञ्जितः। नारायणशब्दार्थोऽपि • कान्तस्ते पुरुषोत्तमः, * शान्तानन्तमहाविभूतीत्यादिभिः संग्रहेणोक्तः । चरणशब्दोपलक्षितविग्रहयोगोऽपि * मूर्त ब्रह्मेत्यादिना प्रदर्शितः ॥

एवं सक्षिप्तसिद्धांशविशदीकारपूर्वकम् ।

साध्यं प्राप्यमुपायं च स्तोत्रे सन्दर्शयिष्यति ॥ २४ ॥

कविकथकसिंह इत्थं त्रय्यन्ताचार्य इत्यभिख्यातः ।

व्यवृणुत यामुनविहितां रमास्तुतिं वेङ्कटेशकविः ॥ २५ ॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य

कृतिषु रहस्यरक्षायां चतुश्श्लोक्यधिकारः प्रथमः ।।

श्रीचतुश्श्लोकीभाष्यं समाप्तम्

श्रीरस्तु।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.