चतुःश्लोकी-श्रीभगवद्यामुनमुनि

श्रीभगवद्यामुनमुनिभिरनुगृहीता

॥ चतुःश्लोकी ॥ 

कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं वेदात्मा विहगेश्वरो जवनिका माया जगन्मोहिनी ।

ब्रह्मेशादिसुरव्रजस्सदयितः त्वद्दासदासीगणः श्रीरित्येव च नाम ते भगवति ब्रूमः कथं त्वां वयम् ॥ १॥

यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपिप्रभु- र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।

तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि ! लोकनाथदयिते ! दान्ते दयान्ते विदन् ॥ २॥

ईषत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं सम्प्रत्यनन्तोदयम् ।

श्रेयो नह्यरविन्दलोचनमनः कान्ताप्रसादादृते संसृत्याक्षरवैष्णवाध्वसु नृणां सम्भाव्यते कर्हिचित् ॥ ३॥

शान्तानन्तमहाविभूतिपरमं यद्ब्रह्मरूपं हरे- र्मूर्ते ब्रह्म ततोऽपि यत्प्रियतरं रूपं यदत्यद्भुतम् ।

यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणितान्- याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४॥

आकारत्रयसम्पन्नामार्विन्दनिवासिनीम् ॥ अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥ ५॥

 

॥ इति चतुःश्लोकी समाप्ता ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.