प्रमिताधिकरणशेषः

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः

(प्रमिताधिकरणशेषः)

 

कम्पनात् ॥१४०॥

 

*यदिदम् किञ्च जगत्सर्वम् प्राण एजति निस्सृतम् । महद्भयम् वज्रमुद्यतमि* (कठ.२-६-२)ति समस्तप्राणिकम्पनेन भयहेतुत्वस्य अस्मिन्नङ्गुष्ठप्रमिते आम्नानात् तस्य च परमात्मधर्मत्वस्य *भीषाऽस्माद्वातःपवत*(तै.आन.८-१) इत्यादिश्रुतिप्रतिपन्नत्वात् अङ्गष्ठप्रमितः परमात्मा ।

 

ज्योतिर्दर्शनात् ॥१४१॥

 

 

*न तत्र सूर्यो भाति न चन्द्रतारकमि*(कठ.२-५-१५)ति अङ्गुष्ठप्रमिते सकलतेज आच्छादकज्योतिस्सम्बन्धस्य आथर्वणे ब्रह्मसम्बन्धितया प्रतिपादि-तत्वात् अङ्गुष्ठप्रमितः परमात्मा । अत एतन्मन्त्रप्रतिपाद्यमानः अङ्गुष्ठप्रमित ईश्वर एवेति सिद्धम् ॥

 

इति प्रमिताधिकरणशेषः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.