पशुपत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:

पशुपत्त्यधिकरणम् ॥ ७ ॥

   सर्वज्ञपशुपतिप्रणीतत्वात्पशुपतिमतमादरणीयमिति पूर्वपक्षे प्राप्त उच्यते –

पत्युरसामञ्जस्यात् ॥ २-२-३५ ॥

पत्युः पशुपतेर्मतमनादरणीयम् । वेदविरुद्धमुद्राष्ट्कधारणसुराकुम्भ-स्थापनशवभस्मस्नानादिधर्माणाम् निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमञ्जसत्वात् ।

अधिष्ठानानुपपत्तेश्च ॥ २-२-३६ ॥

अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधिष्ठातृत्वानुपपत्तेश्च ।

करणवच्चेन्न भोगादिभ्यः ॥ २-२-३७ ॥

यथा जीवस्य करणकळेबराधिष्ठाने करणकळेबरान्तरनैरपेक्ष्यम्, एवम् पशुपतेरपि प्रधानाद्यधिष्ठानेऽपि शरीरान्तरनैरपेक्ष्यमस्त्विति चेन्न । तर्हि  तथैव सुखदुःखभोगादयः प्रादुष्युः ।

अन्तवत्त्वमसर्वज्ञता वा ॥ २-२-३८ ॥

वाशब्दश्चार्थः । तद्वदेव पुण्यापुण्यकर्मवश्यत्वादेरपि प्रसक्त्योत्पाद-विनाशवत्त्वज्ञानसङ्कोचादेरपि प्रसङ्गः । अतो निमित्तोपादानभेदवादि-पाशुपतमतमनादरणीयम् ॥

इति पशुपत्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.