सर्वथानुपपत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद:

सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥

    लोके विज्ञानम् घटपटादयश्च सर्वे भावा न सन्ति कुतः? उत्पत्त्य-निरूपणात् । न च घटादिभावानामभावात्तावदुत्पत्तिस्सम्भवति । पिण्डादेरनुपमृदितात् स्वेन रूपेण घटाद्युत्पत्त्यदर्शनात् । नाप्यभावात् – अभावात्तावदुत्पद्यमानो घटादिरभाव एव स्यादिति माध्यमिकस्य सर्वशून्यवादस्सम्यगिवेति चेत्, अत्र भावाभावशब्दयोस्तद्बुध्योश्च प्रमाणेन उपलभ्यमानस्यैव वस्तुनोऽवस्थाविशेष एव विषयः । वर्तमानतयोप-लभ्यमानोऽवस्थाविशेषो भावबुद्धिविषयः तद्विरोध्यवस्थाविशेषोऽभाव-बुद्धिविषय इति उत्पत्त्यनिरूपणहेतुरसिद्ध इति दूषणम् मनसि कृत्वा दूषणान्तरम् पठत्याचार्यः –

सर्वथाऽनुपपत्तेश्च ॥ २-२-३० ॥

सर्वशून्यवादी सर्वम् सदिति वाऽसदिति वा प्रकारान्तरेण वा यदि स्वाभिमतसदिति साधयति सर्वथाऽपि सर्वशून्यत्वानुपपत्तेः स्वाभिमता-सिद्धिः । सद्भावासद्भावयोर्विद्यमानवस्तुधर्मत्वोप पादनात् । सूत्रार्थश्च स्पष्टः ॥

इति सर्वथाऽनुपपत्त्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.