अहिकुण्डलाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः 

अहिकुण्डलाधिकरणम् ॥ ६ ॥

उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३-२-२६ ॥

*द्वे वाव ब्रह्मणो रूपे*(बृह.४-३-१)इत्यादिनोक्तमचिद्वस्तुनो ब्रह्मरूपत्वम् किम् ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति उत परस्मिन् ब्रह्मणि अचिद्वस्तुनि च एकजातियोगात् उत जीववद्ब्रह्मशरीरतया ब्रह्मविशेषण-त्वेनेति सम्शयः ।
भिन्नाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथमःपक्षः ।
तथा सति ब्रह्मणो निर्दोषता बाध्यत इति एकजातियोगेनेति द्वितीयः पक्षः । एवम् सति *आत्मैवेदम् सर्वम्*(छान्.७-२५-२) ‘*ब्रह्मैवेदम् सर्वमि*(बृह.४-५-१)ति ब्रह्मस्वरूपस्यैव सर्वशब्दवाच्यत्वव्यपदेशबाध-स्स्यात् । न ह्येकैव गोव्यक्तिः खण्डो गौरित्यादिसर्वगोव्यक्तिवाचि-शब्दैरभिधीयते ।
अतो जीवस्येव ब्रह्मशरीरतया ब्रह्मविशेषणत्वेनाचिद्वस्तुनो ब्रह्माम्शत्वमिति राद्धान्तः । सूत्रार्थः – तुशब्दोऽवधारणे । अहे: कुण्डलभावादिवत् ब्रह्मस्वरूपस्यैवाचिद्रूपेणावस्थानम् नानात्वैकत्व-रूपोभयव्यपदेशात् ।

प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ३-२-२७ ॥

वाशब्दोऽनन्तरोक्तव्यावृत्त्यर्थः । यथा प्रकाशतदाश्रययोस्तेजस्त्वेनैक-जातियोगादभिन्नत्वमेवमचिद्ब्रह्मणोरपि ।

पूर्वावद्वा ॥ ३-२-२८ ॥

वाशब्दः पक्षद्वयव्यावृत्त्यर्थः । पूर्ववद्यथा *अम्शो नानाव्यपदेशात्*   (ब्र.सू.२-३-४२), *प्रकाशादिवत्तु नैवम् पर*(ब्र.सू.२-३-४५) इत्युभयव्यप-देशोपपत्ते ब्रह्मणो निर्दोषत्वसिद्धये च प्रकाशजातिगुणशरीरवत् पृथक्सि-ध्यनर्ह विशेषणतया जीवस्य ब्रह्माम्शत्वमुक्तम् । एवमचिद्वस्तुनोऽपि अचिद्वस्तुवाचिशब्देनाचिद्वस्तुविशिष्टम् ब्रह्मैवाभिधेयमिति *आत्मैवेदम् सर्वमि*(छान्.७-२५-२)त्यभेद व्यपदेशोपपत्तिः, विशेषणविशेष्ययो-स्स्वरूपस्वभाव भेदज्ञापनाय विशेषणविशेष्ये निष्कृष्य भेदेन व्यपदेश-श्चोपपद्यते ब्रह्मणो निर्दोषत्वञ्च ।

प्रतिषेधाच्च ॥ ३-२-२९ ॥

*स वा एष महानज आत्मा विजरो विमृत्युः*(बृह.६-५-२२) *नास्य जरयैतज्जीर्यति*(छान्.८-१-५) *विजरो विमृत्युरि*(छान्.८-७-१)त्यादि ब्रह्मणोऽचिद्धर्मप्रतिषेधाच्च विशेषणविशेष्यभावेनैव अम्शाम्शिभाव इत्यर्थः ॥

इति अहिकुण्डलाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.