मुग्धधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः 

मुग्धधिकरणम् ॥४॥

   जाग्रत्स्वप्नसुषुप्तिानामन्यतमो मोह इति पूर्वपक्षे प्राप्त उच्यते –

मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ ३-२-१० ॥

न तावन्मुग्धो जागरितावस्थो भवितुमर्हति इन्द्रियैर्विषयानिरीक्षणात् । नापि स्वप्नान् पश्यति निस्सञ्ज्ञत्वात् । नापि मृतः तस्य प्राणो-ष्मणोरभावात् । न च सुषुप्तः तद्वैलक्षण्यात् । सुप्तो हि प्रसन्नवदनो निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेरर्धसम्पत्तिः अर्धमृतिरिति यावत् । मरणम् हि सर्वप्राणवियोगः । सर्वप्राणवियोगोपक्रमकतिपय-प्राणसम्पत्तिर्मूर्च्छा । तत्रौषधादिवशात् कर्मशेषे च सति वाङ्मनसे प्रत्यागच्छतः । असति तस्मिन् प्राणोष्माणावप्यपगच्छतः । तस्मादर्धमृतिर्मूर्च्छेति स्थितम् ॥

इति मुग्धाधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.