श्रीभाष्यम् 01-01-09 प्राणाधिकरणम्

॥ शारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥

(अधिकरणार्थः – प्राणत्वेनोपास्यः परमात्मैव, न भूतचतुर्थो वायुः)

(प्राणविद्या छा.उ.1-10,11)

२४. अत एव प्राण: ॥ १-१-२४॥

(विषयवाक्यप्रदर्शनम्)

इदमाम्नायते छान्दोग्ये – प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता (छा.उ.1.10.9) इति प्रस्तुत्य, कतमा सा देवतेति प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत् (छां.१.११.४,५) इति॥

(सिद्धान्तार्थः)

अत्र प्राणशब्दोऽप्याकाशशब्दवत्प्रसिद्धप्राणव्यतिरक्ते परस्मिन्नेव ब्रह्मणि वर्तते। तदसाधारणनिखिलजगत्प्रवेश-निष्क्रमणादिलिङ्गात्प्रसिद्धवर्न्निर्दिष्टात् ॥

(अधिकरणभेदप्रयोजकौ शङ्कापरिहारौ)

अधिकाशङ्का तु – कृत्स्न्स्य भूतजातस्य प्राणाधीनस्थितिप्रवृत्त्यादिदर्शनात् प्रसिद्ध एव प्राणो जगत्कारणतया निर्देशमर्हाति – इति॥

परिहारस्तु – शिलाकाष्टादिषु चेतनस्वरूपे च तदभावात्  सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते (छा.१.११.५) इति नोपपद्यत इति। अत: प्राणयति सर्वाणि भूतनीति कृत्वा परं ब्रह्मैव प्राणशब्देनाभिधीयते ॥

(अधिकरणद्वयार्थनिगमनम्)

अत: प्रसिद्धाकाशप्राणादेरन्यदेव निखिलजगदेककारणापहतपाप्मत्वसार्वज्ञ्य-सत्यसङ्कल्पत्वादि अनन्तकल्याणगुणगणं परं ब्रह्मैवाकाश प्राणादिशब्दाभिधेयमिति सिद्धम्॥२४॥

इति श्रीशारीरकमीमांसाभाष्ये प्राणाधिकरणम् ॥ ९ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.