कर्णपर्वम् अध्यायः 01-18

श्रीः

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

001-अध्यायः

धृतराष्ट्रसंजयसंवादः

वैशम्पायन उवाच||

ततो द्रोणे हते राजन्दुर्योधनमुखा नृपाः |

भृशमुद्विग्नमनसो द्रोणपुत्रमुपागमन् ||१||

ते द्रोणमुपशोचन्तः कश्मलाभिहतौजसः |

पर्युपासन्त शोकार्तास्ततः शारद्वतीसुतम् ||२||

मुहूर्तं ते समाश्वास्य हेतुभिः शास्त्रसंमितैः |

रात्र्यागमे महीपालाः स्वानि वेश्मानि भेजिरे ||३||

विशेषतः सूतपुत्रो राजा चैव सुयोधनः |

दुःशासनोऽथ शकुनिर्न निद्रामुपलेभिरे ||४||

ते वेश्मस्वपि कौरव्य पृथ्वीशा नाप्नुवन्सुखम् |

चिन्तयन्तः क्षयं तीव्रं निद्रां नैवोपलेभिरे ||५||

सहितास्ते निशायां तु दुर्योधननिवेशने |

अतिप्रचण्डाद्विद्वेषात्पाण्डवानां महात्मनाम् ||६||

यत्तद्द्यूतपरिक्लिष्टां कृष्णामानिन्यिरे सभाम् |

तत्स्मरन्तोऽन्वतप्यन्त भृशमुद्विग्नचेतसः ||७||

चिन्तयन्तश्च पार्थानां तान्क्लेशान्द्यूतकारितान् |

कृच्छ्रेण क्षणदां राजन्निन्युरब्दशतोपमाम् ||८||

ततः प्रभाते विमले स्थिता दिष्टस्य शासने |

चक्रुरावश्यकं सर्वे विधिदृष्टेन कर्मणा ||९||

ते कृत्वावश्यकार्याणि समाश्वस्य च भारत |

योगमाज्ञापयामासुर्युद्धाय च विनिर्ययुः ||१०||

कर्णं सेनापतिं कृत्वा कृतकौतुकमङ्गलाः |

वाचयित्वा द्विजश्रेष्ठान्दधिपात्रघृताक्षतैः ||११||

निष्कैर्गोभिर्हिरण्येन वासोभिश्च महाधनैः |

वर्ध्यमाना जयाशीर्भिः सूतमागधबन्दिभिः ||१२||

तथैव पाण्डवा राजन्कृतसर्वाह्णिकक्रियाः |

शिबिरान्निर्ययू राजन्युद्धाय कृतनिश्चयाः ||१३||

ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् |

कुरूणां पाण्डवानां च परस्परवधैषिणाम् ||१४||

तयोर्द्वे दिवसे युद्धं कुरुपाण्डवसेनयोः |

कर्णे सेनापतौ राजन्नभूदद्भुतदर्शनम् ||१५||

ततः शत्रुक्षयं कृत्वा सुमहान्तं रणे वृषः |

पश्यतां धार्तराष्ट्राणां फल्गुनेन निपातितः ||१६||

ततस्तत्सञ्जयः सर्वं गत्वा नागाह्वयं पुरम् |

आचख्यौ धृतराष्ट्राय यद्वृत्तं कुरुजाङ्गले ||१७||

जनमेजय उवाच||

आपगेयं हतं श्रुत्वा द्रोणं च समरे परैः |

यो जगाम परामार्तिं वृद्धो राजाम्बिकासुतः ||१८||

स श्रुत्वा निहतं कर्णं दुर्योधनहितैषिणम् |

कथं द्विजवर प्राणानधारयत दुःखितः ||१९||

यस्मिञ्जयाशां पुत्राणाममन्यत स पार्थिवः |

तस्मिन्हते स कौरव्यः कथं प्राणानधारयत् ||२०||

दुर्मरं बत मन्येऽहं नृणां कृच्छ्रेऽपि वर्तताम् |

यत्र कर्णं हतं श्रुत्वा नात्यजज्जीवितं नृपः ||२१||

तथा शान्तनवं वृद्धं ब्रह्मन्बाह्लिकमेव च |

द्रोणं च सोमदत्तं च भूरिश्रवसमेव च ||२२||

तथैव चान्यान्सुहृदः पुत्रपौत्रांश्च पातितान् |

श्रुत्वा यन्नाजहात्प्राणांस्तन्मन्ये दुष्करं द्विज ||२३||

एतन्मे सर्वमाचक्ष्व विस्तरेण तपोधन |

न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||२४||

वैशम्पायन उवाच||

हते कर्णे महाराज निशि गावल्गणिस्तदा |

दीनो ययौ नागपुरमश्वैर्वातसमैर्जवे ||२५||

स हास्तिनपुरं गत्वा भृशमुद्विग्नमानसः |

जगाम धृतराष्ट्रस्य क्षयं प्रक्षीणबान्धवम् ||२६||

स समुद्वीक्ष्य राजानं कश्मलाभिहतौजसम् |

ववन्दे प्राञ्जलिर्भूत्वा मूर्ध्ना पादौ नृपस्य ह ||२७||

सम्पूज्य च यथान्यायं धृतराष्ट्रं महीपतिम् |

हा कष्टमिति चोक्त्वा स ततो वचनमाददे ||२८||

सञ्जयोऽहं क्षितिपते कच्चिदास्ते सुखं भवान् |

स्वदोषेणापदं प्राप्य कच्चिन्नाद्य विमुह्यसि ||२९||

हितान्युक्तानि विदुरद्रोणगाङ्गेयकेशवैः |

अगृहीतान्यनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ||३०||

रामनारदकण्वैश्च हितमुक्तं सभातले |

नगृहीतमनुस्मृत्य कच्चिन्न कुरुषे व्यथाम् ||३१||

सुहृदस्त्वद्धिते युक्तान्भीष्मद्रोणमुखान्परैः |

निहतान्युधि संस्मृत्य कच्चिन्न कुरुषे व्यथाम् ||३२||

तमेवंवादिनं राजा सूतपुत्रं कृताञ्जलिम् |

सुदीर्घमभिनिःश्वस्य दुःखार्त इदमब्रवीत् ||३३||

गाङ्गेये निहते शूरे दिव्यास्त्रवति सञ्जय |

द्रोणे च परमेष्वासे भृशं मे व्यथितं मनः ||३४||

यो रथानां सहस्राणि दंशितानां दशैव हि |

अहन्यहनि तेजस्वी निजघ्ने वसुसम्भवः ||३५||

स हतो यज्ञसेनस्य पुत्रेणेह शिखण्डिना |

पाण्डवेयाभिगुप्तेन भृशं मे व्यथितं मनः ||३६||

भार्गवः प्रददौ यस्मै परमास्त्रं महात्मने |

साक्षाद्रामेण यो बाल्ये धनुर्वेद उपाकृतः ||३७||

यस्य प्रसादात्कौन्तेया राजपुत्रा महाबलाः |

महारथत्वं सम्प्राप्तास्तथान्ये वसुधाधिपाः ||३८||

तं द्रोणं निहतं श्रुत्वा धृष्टद्युम्नेन संयुगे |

सत्यसन्धं महेष्वासं भृशं मे व्यथितं मनः ||३९||

त्रैलोक्ये यस्य शास्त्रेषु न पुमान्विद्यते समः |

तं द्रोणं निहतं श्रुत्वा किमकुर्वत मामकाः ||४०||

संशप्तकानां च बले पाण्डवेन महात्मना |

धनञ्जयेन विक्रम्य गमिते यमसादनम् ||४१||

नारायणास्त्रे निहते द्रोणपुत्रस्य धीमतः |

हतशेषेष्वनीकेषु किमकुर्वत मामकाः ||४२||

विप्रद्रुतानहं मन्ये निमग्नः शोकसागरे |

प्लवमानान्हते द्रोणे सन्ननौकानिवार्णवे ||४३||

दुर्योधनस्य कर्णस्य भोजस्य कृतवर्मणः |

मद्रराजस्य शल्यस्य द्रौणेश्चैव कृपस्य च ||४४||

मत्पुत्रशेषस्य तथा तथान्येषां च सञ्जय |

विप्रकीर्णेष्वनीकेषु मुखवर्णोऽभवत्कथम् ||४५||

एतत्सर्वं यथा वृत्तं तत्त्वं गावल्गणे रणे |

आचक्ष्व पाण्डवेयानां मामकानां च सर्वशः ||४६||

सञ्जय उवाच||

पाण्डवेयैर्हि यद्वृत्तं कौरवेयेषु मारिष |

तच्छ्रुत्वा मा व्यथां कार्षीदिष्टे न व्यथते मनः ||४७||

यस्मादभावी भावी वा भवेदर्थो नरं प्रति |

अप्राप्तौ तस्य वा प्राप्तौ न कश्चिद्व्यथते बुधः ||४८||

धृतराष्ट्र उवाच||

न व्यथा शृण्वतः काचिद्विद्यते मम सञ्जय |

दिष्टमेतत्पुरा मन्ये कथयस्व यथेच्छकम् ||४९||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

002-अध्यायः

सञ्जय उवाच||

हते द्रोणे महेष्वासे तव पुत्रा महारथाः |

बभूवुराश्वस्तमुखा विषण्णा गतचेतसः ||१||

अवाङ्मुखाः शस्त्रभृतः सर्व एव विशां पते |

अप्रेक्षमाणाः शोकार्ता नाभ्यभाषन्परस्परम् ||२||

तान्दृष्ट्वा व्यथिताकारान्सैन्यानि तव भारत |

ऊर्ध्वमेवाभ्यवेक्षन्त दुःखत्रस्तान्यनेकशः ||३||

शस्त्राण्येषां च राजेन्द्र शोणिताक्तान्यशेषतः |

प्राभ्रश्यन्त कराग्रेभ्यो दृष्ट्वा द्रोणं निपातितम् ||४||

तानि बद्धान्यनिष्टानि लम्बमानानि भारत |

अदृश्यन्त महाराज नक्षत्राणि यथा दिवि ||५||

तथार्तं स्तिमितं दृष्ट्वा गतसत्त्वमिव स्थितम् |

स्वं बलं तन्महाराज राजा दुर्योधनोऽब्रवीत् ||६||

भवतां बाहुवीर्यं हि समाश्रित्य मया युधि |

पाण्डवेयाः समाहूता युद्धं चेदं प्रवर्तितम् ||७||

तदिदं निहते द्रोणे विषण्णमिव लक्ष्यते |

युध्यमानाश्च समरे योधा वध्यन्ति सर्वतः ||८||

जयो वापि वधो वापि युध्यमानस्य संयुगे |

भवेत्किमत्र चित्रं वै युध्यध्वं सर्वतोमुखाः ||९||

पश्यध्वं च महात्मानं कर्णं वैकर्तनं युधि |

प्रचरन्तं महेष्वासं दिव्यैरस्त्रैर्महाबलम् ||१०||

यस्य वै युधि सन्त्रासात्कुन्तीपुत्रो धनञ्जयः |

निवर्तते सदामर्षात्सिंहात्क्षुद्रमृगो यथा ||११||

येन नागायुतप्राणो भीमसेनो महाबलः |

मानुषेणैव युद्धेन तामवस्थां प्रवेशितः ||१२||

येन दिव्यास्त्रविच्छूरो मायावी स घटोत्कचः |

अमोघया रणे शक्त्या निहतो भैरवं नदन् ||१३||

तस्य दुष्पारवीर्यस्य सत्यसन्धस्य धीमतः |

बाह्वोर्द्रविणमक्षय्यमद्य द्रक्ष्यथ संयुगे ||१४||

द्रोणपुत्रस्य विक्रान्तं राधेयस्यैव चोभयोः |

पाण्डुपाञ्चालसैन्येषु द्रक्ष्यथापि महात्मनोः ||१५||

सर्व एव भवन्तश्च शूराः प्राज्ञाः कुलोद्गताः |

शीलवन्तः कृतास्त्राश्च द्रक्ष्यथाद्य परस्परम् ||१६||

एवमुक्ते महाराज कर्णो वैकर्तनो नृपः |

सिंहनादं विनद्योच्चैः प्रायुध्यत महाबलः ||१७||

स सृञ्जयानां सर्वेषां पाञ्चालानां च पश्यताम् |

केकयानां विदेहानामकरोत्कदनं महत् ||१८||

तस्येषुधाराः शतशः प्रादुरासञ्शरासनात् |

अग्रे पुङ्खे च संसक्ता यथा भ्रमरपङ्क्तयः ||१९||

स पीडयित्वा पाञ्चालान्पाण्डवांश्च तरस्विनः |

हत्वा सहस्रशो योधानर्जुनेन निपातितः ||२०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

003-अध्यायः

धृतराष्ट्रशोकः

वैशम्पायन उवाच||

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः |

शोकस्यान्तमपश्यन्वै हतं मत्वा सुयोधनम् ||१||

विह्वलः पतितो भूमौ नष्टचेता इव द्विपः ||१||

तस्मिन्निपतिते भूमौ विह्वले राजसत्तमे |

आर्तनादो महानासीत्स्त्रीणां भरतसत्तम ||२||

स शब्दः पृथिवीं सर्वां पूरयामास सर्वशः |

शोकार्णवे महाघोरे निमग्ना भरतस्त्रियः ||३||

राजानं च समासाद्य गान्धारी भरतर्षभ |

निःसञ्ज्ञा पतिता भूमौ सर्वाण्यन्तःपुराणि च ||४||

ततस्ताः सञ्जयो राजन्समाश्वासयदातुराः |

मुह्यमानाः सुबहुशो मुञ्चन्त्यो वारि नेत्रजम् ||५||

समाश्वस्ताः स्त्रियस्तास्तु वेपमाना मुहुर्मुहुः |

कदल्य इव वातेन धूयमानाः समन्ततः ||६||

राजानं विदुरश्चापि प्रज्ञाचक्षुषमीश्वरम् |

आश्वासयामास तदा सिञ्चंस्तोयेन कौरवम् ||७||

स लब्ध्वा शनकैः सञ्ज्ञां ताश्च दृष्ट्वा स्त्रियो नृप |

उन्मत्त इव राजा स स्थितस्तूष्णीं विशां पते ||८||

ततो ध्यात्वा चिरं कालं निःश्वसंश्च पुनः पुनः |

स्वान्पुत्रान्गर्हयामास बहु मेने च पाण्डवान् ||९||

गर्हयित्वात्मनो बुद्धिं शकुनेः सौबलस्य च |

ध्यात्वा च सुचिरं कालं वेपमानो मुहुर्मुहुः ||१०||

संस्तभ्य च मनो भूयो राजा धैर्यसमन्वितः |

पुनर्गावल्गणिं सूतं पर्यपृच्छत सञ्जयम् ||११||

यत्त्वया कथितं वाक्यं श्रुतं सञ्जय तन्मया |

कच्चिद्दुर्योधनः सूत न गतो वै यमक्षयम् ||१२||

ब्रूहि सञ्जय तत्त्वेन पुनरुक्तां कथामिमाम् ||१२||

एवमुक्तोऽब्रवीत्सूतो राजानं जनमेजय |

हतो वैकर्तनो राजन्सह पुत्रैर्महारथैः ||१३||

भ्रातृभिश्च महेष्वासैः सूतपुत्रैस्तनुत्यजैः ||१३||

दुःशासनश्च निहतः पाण्डवेन यशस्विना |

पीतं च रुधिरं कोपाद्भीमसेनेन संयुगे ||१४||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

004-अध्यायः

वैशम्पायन उवाच||

एतच्छ्रुत्वा महाराज धृतराष्ट्रोऽम्बिकासुतः |

अब्रवीत्सञ्जयं सूतं शोकव्याकुलचेतनः ||१||

दुष्प्रणीतेन मे तात मनसाभिप्लुतात्मनः |

हतं वैकर्तनं श्रुत्वा शोको मर्माणि कृन्तति ||२||

कृतास्त्रपरमाः शल्ये दुःखपारं तितीर्षवः |

कुरूणां सृञ्जयानां च के नु जीवन्ति के मृताः ||३||

सञ्जय उवाच||

हतः शान्तनवो राजन्दुराधर्षः प्रतापवान् |

हत्वा पाण्डवयोधानामर्बुदं दशभिर्दिनैः ||४||

ततो द्रोणो महेष्वासः पाञ्चालानां रथव्रजान् |

निहत्य युधि दुर्धर्षः पश्चाद्रुक्मरथो हतः ||५||

हतशिष्टस्य भीष्मेण द्रोणेन च महात्मना |

अर्धं निहत्य सैन्यस्य कर्णो वैकर्तनो हतः ||६||

विविंशतिर्महाराज राजपुत्रो महाबलः |

आनर्तयोधाञ्शतशो निहत्य निहतो रणे ||७||

अथ पुत्रो विकर्णस्ते क्षत्रव्रतमनुस्मरन् |

क्षीणवाहायुधः शूरः स्थितोऽभिमुखतः परान् ||८||

घोररूपान्परिक्लेशान्दुर्योधनकृतान्बहून् |

प्रतिज्ञां स्मरता चैव भीमसेनेन पातितः ||९||

विन्दानुविन्दावावन्त्यौ राजपुत्रौ महाबलौ |

कृत्वा नसुकरं कर्म गतौ वैवस्वतक्षयम् ||१०||

सिन्धुराष्ट्रमुखानीह दश राष्ट्राणि यस्य वै |

वशे तिष्ठन्ति वीरस्य यः स्थितस्तव शासने ||११||

अक्षौहिणीर्दशैकां च निर्जित्य निशितैः शरैः |

अर्जुनेन हतो राजन्महावीर्यो जयद्रथः ||१२||

तथा दुर्योधनसुतस्तरस्वी युद्धदुर्मदः |

वर्तमानः पितुः शास्त्रे सौभद्रेण निपातितः ||१३||

तथा दौःशासनिर्वीरो बाहुशाली रणोत्कटः |

द्रौपदेयेन विक्रम्य गमितो यमसादनम् ||१४||

किरातानामधिपतिः सागरानूपवासिनाम् |

देवराजस्य धर्मात्मा प्रियो बहुमतः सखा ||१५||

भगदत्तो महीपालः क्षत्रधर्मरतः सदा |

धनञ्जयेन विक्रम्य गमितो यमसादनम् ||१६||

तथा कौरवदायादः सौमदत्तिर्महायशाः |

हतो भूरिश्रवा राजञ्शूरः सात्यकिना युधि ||१७||

श्रुतायुरपि चाम्बष्ठः क्षत्रियाणां धनुर्धरः |

चरन्नभीतवत्सङ्ख्ये निहतः सव्यसाचिना ||१८||

तव पुत्रः सदा सङ्ख्ये कृतास्त्रो युद्धदुर्मदः |

दुःशासनो महाराज भीमसेनेन पातितः ||१९||

यस्य राजन्गजानीकं बहुसाहस्रमद्भुतम् |

सुदक्षिणः स सङ्ग्रामे निहतः सव्यसाचिना ||२०||

कोसलानामधिपतिर्हत्वा बहुशतान्परान् |

सौभद्रेण हि विक्रम्य गमितो यमसादनम् ||२१||

बहुशो योधयित्वा च भीमसेनं महारथः |

चित्रसेनस्तव सुतो भीमसेनेन पातितः ||२२||

मद्रराजात्मजः शूरः परेषां भयवर्धनः |

असिचर्मधरः श्रीमान्सौभद्रेण निपातितः ||२३||

समः कर्णस्य समरे यः स कर्णस्य पश्यतः |

वृषसेनो महातेजाः शीघ्रास्त्रः कृतनिश्चयः ||२४||

अभिमन्योर्वधं स्मृत्वा प्रतिज्ञामपि चात्मनः |

धनञ्जयेन विक्रम्य गमितो यमसादनम् ||२५||

नित्यप्रसक्तवैरो यः पाण्डवैः पृथिवीपतिः |

विश्राव्य वैरं पार्थेन श्रुतायुः स निपातितः ||२६||

शल्यपुत्रस्तु विक्रान्तः सहदेवेन मारिष |

हतो रुक्मरथो राजन्भ्राता मातुलजो युधि ||२७||

राजा भगीरथो वृद्धो बृहत्क्षत्रश्च केकयः |

पराक्रमन्तौ विक्रान्तौ निहतौ वीर्यवत्तरौ ||२८||

भगदत्तसुतो राजन्कृतप्रज्ञो महाबलः |

श्येनवच्चरता सङ्ख्ये नकुलेन निपातितः ||२९||

पितामहस्तव तथा बाह्लिकः सह बाह्लिकैः |

भीमसेनेन विक्रम्य गमितो यमसादनम् ||३०||

जयत्सेनस्तथा राजञ्जारासन्धिर्महाबलः |

मागधो निहतः सङ्ख्ये सौभद्रेण महात्मना ||३१||

पुत्रस्ते दुर्मुखो राजन्दुःसहश्च महारथः |

गदया भीमसेनेन निहतौ शूरमानिनौ ||३२||

दुर्मर्षणो दुर्विषहो दुर्जयश्च महारथः |

कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ||३३||

सचिवो वृषवर्मा ते सूतः परमवीर्यवान् |

भीमसेनेन विक्रम्य गमितो यमसादनम् ||३४||

नागायुतबलो राजा नागायुतबलो महान् |

सगणः पाण्डुपुत्रेण निहतः सव्यसाचिना ||३५||

वसातयो महाराज द्विसाहस्राः प्रहारिणः |

शूरसेनाश्च विक्रान्ताः सर्वे युधि निपातिताः ||३६||

अभीषाहाः कवचिनः प्रहरन्तो मदोत्कटाः |

शिबयश्च रथोदाराः कलिङ्गसहिता हताः ||३७||

गोकुले नित्यसंवृद्धा युद्धे परमकोविदाः |

श्रेणयो बहुसाहस्राः संशप्तकगणाश्च ये ||३८||

ते सर्वे पार्थमासाद्य गता वैवस्वतक्षयम् ||३८||

स्यालौ तव महाराज राजानौ वृषकाचलौ |

त्वदर्थे सम्पराक्रान्तौ निहतौ सव्यसाचिना ||३९||

उग्रकर्मा महेष्वासो नामतः कर्मतस्तथा |

शाल्वराजो महाराज भीमसेनेन पातितः ||४०||

ओघवांश्च महाराज बृहन्तः सहितो रणे |

पराक्रमन्तौ मित्रार्थे गतौ वैवस्वतक्षयम् ||४१||

तथैव रथिनां श्रेष्ठः क्षेमधूर्तिर्विशां पते |

निहतो गदया राजन्भीमसेनेन संयुगे ||४२||

तथा राजा महेष्वासो जलसन्धो महाबलः |

सुमहत्कदनं कृत्वा हतः सात्यकिना रणे ||४३||

अलायुधो राक्षसेन्द्रः खरबन्धुरयानगः |

घटोत्कचेन विक्रम्य गमितो यमसादनम् ||४४||

राधेयाः सूतपुत्राश्च भ्रातरश्च महारथाः |

केकयाः सर्वशश्चापि निहताः सव्यसाचिना ||४५||

मालवा मद्रकाश्चैव द्रविडाश्चोग्रविक्रमाः |

यौधेयाश्च ललित्थाश्च क्षुद्रकाश्चाप्युशीनराः ||४६||

मावेल्लकास्तुण्डिकेराः सावित्रीपुत्रकाञ्चलाः |

प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च मारिष ||४७||

पत्तीनां निहताः सङ्घा हयानामयुतानि च |

रथव्रजाश्च निहता हताश्च वरवारणाः ||४८||

सध्वजाः सायुधाः शूराः सवर्माम्बरभूषणाः |

कालेन महता यत्ताः कुले ये च विवर्धिताः ||४९||

ते हताः समरे राजन्पार्थेनाक्लिष्टकर्मणा |

अन्ये तथामितबलाः परस्परवधैषिणः ||५०||

एते चान्ये च बहवो राजानः सगणा रणे |

हताः सहस्रशो राजन्यन्मां त्वं परिपृच्छसि ||५१||

एवमेष क्षयो वृत्तः कर्णार्जुनसमागमे ||५१||

महेन्द्रेण यथा वृत्रो यथा रामेण रावणः |

यथा कृष्णेन निहतो मुरो रणनिपातितः ||५२||

कार्तवीर्यश्च रामेण भार्गवेण हतो यथा ||५२||

सज्ञातिबान्धवः शूरः समरे युद्धदुर्मदः |

रणे कृत्वा महायुद्धं घोरं त्रैलोक्यविश्रुतम् ||५३||

तथार्जुनेन निहतो द्वैरथे युद्धदुर्मदः |

सामात्यबान्धवो राजन्कर्णः प्रहरतां वरः ||५४||

जयाशा धार्तराष्ट्राणां वैरस्य च मुखं यतः |

तीर्णं तत्पाण्डवै राजन्यत्पुरा नावबुध्यसे ||५५||

उच्यमानो महाराज बन्धुभिर्हितकाङ्क्षिभिः |

तदिदं समनुप्राप्तं व्यसनं त्वां महात्ययम् ||५६||

पुत्राणां राज्यकामानां त्वया राजन्हितैषिणा |

अहितानीव चीर्णानि तेषां ते फलमागतम् ||५७||

धृतराष्ट्र उवाच||

आख्याता मामकास्तात निहता युधि पाण्डवैः |

निहतान्पाण्डवेयानां मामकैर्ब्रूहि सञ्जय ||५८||

सञ्जय उवाच||

कुन्तयो युधि विक्रान्ता महासत्त्वा महाबलाः |

सानुबन्धाः सहामात्या भीष्मेण युधि पातिताः ||५९||

समः किरीटिना सङ्ख्ये वीर्येण च बलेन च |

सत्यजित्सत्यसन्धेन द्रोणेन निहतो रणे ||६०||

तथा विराटद्रुपदौ वृद्धौ सहसुतौ नृपौ |

पराक्रमन्तौ मित्रार्थे द्रोणेन निहतौ रणे ||६१||

यो बाल एव समरे संमितः सव्यसाचिना |

केशवेन च दुर्धर्षो बलदेवेन चाभिभूः ||६२||

स एष कदनं कृत्वा महद्रणविशारदः |

परिवार्य महामात्रैः षड्भिः परमकै रथैः ||६३||

अशक्नुवद्भिर्बीभत्सुमभिमन्युर्निपातितः ||६३||

तं कृतं विरथं वीरं क्षत्रधर्मे व्यवस्थितम् |

दौःशासनिर्महाराज सौभद्रं हतवान्रणे ||६४||

बृहन्तस्तु महेष्वासः कृतास्त्रो युद्धदुर्मदः |

दुःशासनेन विक्रम्य गमितो यमसादनम् ||६५||

मणिमान्दण्डधारश्च राजानौ युद्धदुर्मदौ |

पराक्रमन्तौ मित्रार्थे द्रोणेन विनिपातितौ ||६६||

अंशुमान्भोजराजस्तु सहसैन्यो महारथः |

भारद्वाजेन विक्रम्य गमितो यमसादनम् ||६७||

चित्रायुधश्चित्रयोधी कृत्वा तौ कदनं महत् |

चित्रमार्गेण विक्रम्य कर्णेन निहतौ युधि ||६८||

वृकोदरसमो युद्धे दृढः केकयजो युधि |

केकयेनैव विक्रम्य भ्रात्रा भ्राता निपातितः ||६९||

जनमेजयो गदायोधी पार्वतीयः प्रतापवान् |

दुर्मुखेन महाराज तव पुत्रेण पातितः ||७०||

रोचमानौ नरव्याघ्रौ रोचमानौ ग्रहाविव |

द्रोणेन युगपद्राजन्दिवं सम्प्रेषितौ शरैः ||७१||

नृपाश्च प्रतियुध्यन्तः पराक्रान्ता विशां पते |

कृत्वा नसुकरं कर्म गता वैवस्वतक्षयम् ||७२||

पुरुजित्कुन्तिभोजश्च मातुलः सव्यसाचिनः |

सङ्ग्रामनिर्जिताँल्लोकान्गमितो द्रोणसायकैः ||७३||

अभिभूः काशिराजश्च काशिकैर्बहुभिर्वृतः |

वसुदानस्य पुत्रेण न्यासितो देहमाहवे ||७४||

अमितौजा युधामन्युरुत्तमौजाश्च वीर्यवान् |

निहत्य शतशः शूरान्परैर्विनिहतौ रणे ||७५||

क्षत्रधर्मा च पाञ्चाल्यः क्षत्रवर्मा च मारिष |

द्रोणेन परमेष्वासौ गमितौ यमसादनम् ||७६||

शिखण्डितनयो युद्धे क्षत्रदेवो युधां पतिः |

लक्ष्मणेन हतो राजंस्तव पौत्रेण भारत ||७७||

सुचित्रश्चित्रधर्मा च पितापुत्रौ महारथौ |

प्रचरन्तौ महावीर्यौ द्रोणेन निहतौ रणे ||७८||

वार्धक्षेमिर्महाराज कृत्वा कदनमाहवे |

बाह्लिकेन महाराज कौरवेण निपातितः ||७९||

धृष्टकेतुर्महाराज चेदीनां प्रवरो रथः |

कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ||८०||

तथा सत्यधृतिस्तात कृत्वा कदनमाहवे |

पाण्डवार्थे पराक्रान्तो गमितो यमसादनम् ||८१||

पुत्रस्तु शिशुपालस्य सुकेतुः पृथिवीपते |

निहत्य शात्रवान्सङ्ख्ये द्रोणेन निहतो युधि ||८२||

तथा सत्यधृतिर्वीरो मदिराश्वश्च वीर्यवान् |

सूर्यदत्तश्च विक्रान्तो निहतो द्रोणसायकैः ||८३||

श्रेणिमांश्च महाराज युध्यमानः पराक्रमी |

कृत्वा नसुकरं कर्म गतो वैवस्वतक्षयम् ||८४||

तथैव युधि विक्रान्तो मागधः परवीरहा |

भीष्मेण निहतो राजन्युध्यमानः पराक्रमी ||८५||

वसुदानश्च कदनं कुर्वाणोऽतीव संयुगे |

भारद्वाजेन विक्रम्य गमितो यमसादनम् ||८६||

एते चान्ये च बहवः पाण्डवानां महारथाः |

हता द्रोणेन विक्रम्य यन्मां त्वं परिपृच्छसि ||८७||

धृतराष्ट्र उवाच||

हतप्रवीरे सैन्येऽस्मिन्मामके वदतां वर |

अहताञ्शंस मे सूत येऽत्र जीवन्ति केचन ||८८||

एतेषु निहतेष्वद्य ये त्वया परिकीर्तिताः |

अहतान्मन्यसे यांस्त्वं तेऽपि स्वर्गजितो मताः ||८९||

सञ्जय उवाच||

यस्मिन्महास्त्राणि समर्पितानि; चित्राणि शुभ्राणि चतुर्विधानि |

दिव्यानि राजन्निहितानि चैव; द्रोणेन वीरद्विजसत्तमेन ||९०||

महारथः कृतिमान्क्षिप्रहस्तो; दृढायुधो दृढमुष्टिर्दृढेषुः |

स वीर्यवान्द्रोणपुत्रस्तरस्वी; व्यवस्थितो योद्धुकामस्त्वदर्थे ||९१||

आनर्तवासी हृदिकात्मजोऽसौ; महारथः सात्वतानां वरिष्ठः |

स्वयं भोजः कृतवर्मा कृतास्त्रो; व्यवस्थितो योद्धुकामस्त्वदर्थे ||९२||

शारद्वतो गौतमश्चापि राज; न्महाबलो बहुचित्रास्त्रयोधी |

धनुश्चित्रं सुमहद्भारसाहं; व्यवस्थितो योत्स्यमानः प्रगृह्य ||९३||

आर्तायनिः समरे दुष्प्रकम्प्यः; सेनाग्रणीः प्रथमस्तावकानाम् |

स्वस्रेयांस्तान्पाण्डवेयान्विसृज्य; सत्यां वाचं तां चिकीर्षुस्तरस्वी ||९४||

तेजोवधं सूतपुत्रस्य सङ्ख्ये; प्रतिश्रुत्वाजातशत्रोः पुरस्तात् |

दुराधर्षः शक्रसमानवीर्यः; शल्यः स्थितो योद्धुकामस्त्वदर्थे ||९५||

आजानेयैः सैन्धवैः पार्वतीयै; र्नदीजकाम्बोजवनायुबाह्लिकैः |

गान्धारराजः स्वबलेन युक्तो; व्यवस्थितो योद्धुकामस्त्वदर्थे ||९६||

तथा सुतस्ते ज्वलनार्कवर्णं; रथं समास्थाय कुरुप्रवीर |

व्यवस्थितः कुरुमित्रो नरेन्द्र; व्यभ्रे सूर्यो भ्राजमानो यथा वै ||९७||

दुर्योधनो नागकुलस्य मध्ये; महावीर्यः सह सैन्यप्रवीरैः |

रथेन जाम्बूनदभूषणेन; व्यवस्थितः समरे योद्धुकामः ||९८||

स राजमध्ये पुरुषप्रवीरो; रराज जाम्बूनदचित्रवर्मा |

पद्मप्रभो वह्निरिवाल्पधूमो; मेघान्तरे सूर्य इव प्रकाशः ||९९||

तथा सुषेणोऽप्यसिचर्मपाणि; स्तवात्मजः सत्यसेनश्च वीरः |

व्यवस्थितौ चित्रसेनेन सार्धं; हृष्टात्मानौ समरे योद्धुकामौ ||१००||

ह्रीनिषेधा भरता राजपुत्रा; श्चित्रायुधः श्रुतकर्मा जयश्च |

शलश्च सत्यव्रतदुःशलौ च; व्यवस्थिता बलिनो योद्धुकामाः ||१०१||

कैतव्यानामधिपः शूरमानी; रणे रणे शत्रुहा राजपुत्रः |

पत्री हयी नागरथप्रयायी; व्यवस्थितो योद्धुकामस्त्वदर्थे ||१०२||

वीरः श्रुतायुश्च श्रुतायुधश्च; चित्राङ्गदश्चित्रवर्मा स वीरः |

व्यवस्थिता ये तु सैन्ये नराग्र्याः; प्रहारिणो मानिनः सत्यसन्धाः ||१०३||

कर्णात्मजः सत्यसेनो महात्मा; व्यवस्थितः समरे योद्धुकामः |

अथापरौ कर्णसुतौ वरार्हौ; व्यवस्थितौ लघुहस्तौ नरेन्द्र ||१०४||

बलं महद्दुर्भिदमल्पधैर्यैः; समाश्रितौ योत्स्यमानौ त्वदर्थे ||१०४||

एतैश्च मुख्यैरपरैश्च राज; न्योधप्रवीरैरमितप्रभावैः |

व्यवस्थितो नागकुलस्य मध्ये; यथा महेन्द्रः कुरुराजो जयाय ||१०५||

धृतराष्ट्र उवाच||

आख्याता जीवमाना ये परेभ्योऽन्ये यथातथम् |

इतीदमभिगच्छामि व्यक्तमर्थाभिपत्तितः ||१०६||

वैशम्पायन उवाच||

एवं ब्रुवन्नेव तदा धृतराष्ट्रोऽम्बिकासुतः |

हतप्रवीरं विध्वस्तं किञ्चिच्छेषं स्वकं बलम् ||१०७||

श्रुत्वा व्यामोहमगमच्छोकव्याकुलितेन्द्रियः ||१०७||

मुह्यमानोऽब्रवीच्चापि मुहूर्तं तिष्ठ सञ्जय |

व्याकुलं मे मनस्तात श्रुत्वा सुमहदप्रियम् ||१०८||

नष्टचित्तस्ततः सोऽथ बभूव जगतीपतिः ||१०८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

005-अध्यायः

संजयवचनम्

धृतराष्ट्रजल्पनम्

जनमेजय उवाच||

श्रुत्वा कर्णं हतं युद्धे पुत्रांश्चैवापलायिनः |

नरेन्द्रः किञ्चिदाश्वस्तो द्विजश्रेष्ठ किमब्रवीत् ||१||

प्राप्तवान्परमं दुःखं पुत्रव्यसनजं महत् |

तस्मिन्यदुक्तवान्काले तन्ममाचक्ष्व पृच्छतः ||२||

वैशम्पायन उवाच||

श्रुत्वा कर्णस्य निधनमश्रद्धेयमिवाद्भुतम् |

भूतसंमोहनं भीमं मेरोः पर्यसनं यथा ||३||

चित्तमोहमिवायुक्तं भार्गवस्य महामतेः |

पराजयमिवेन्द्रस्य द्विषद्भ्यो भीमकर्मणः ||४||

दिवः प्रपतनं भानोरुर्व्यामिव महाद्युतेः |

संशोषणमिवाचिन्त्यं समुद्रस्याक्षयाम्भसः ||५||

महीवियद्दिगीशानां सर्वनाशमिवाद्भुतम् |

कर्मणोरिव वैफल्यमुभयोः पुण्यपापयोः ||६||

सञ्चिन्त्य निपुणं बुद्ध्या धृतराष्ट्रो जनेश्वरः |

नेदमस्तीति सञ्चिन्त्य कर्णस्य निधनं प्रति ||७||

प्राणिनामेतदात्मत्वात्स्यादपीति विनाशनम् |

शोकाग्निना दह्यमानो धम्यमान इवाशयः ||८||

विध्वस्तात्मा श्वसन्दीनो हा हेत्युक्त्वा सुदुःखितः |

विललाप महाराज धृतराष्ट्रोऽम्बिकासुतः ||९||

धृतराष्ट्र उवाच||

सञ्जयाधिरथो वीरः सिंहद्विरदविक्रमः |

वृषमप्रतिमस्कन्धो वृषभाक्षगतिस्वनः ||१०||

वृषभो वृषभस्येव यो युद्धे न निवर्तते |

शत्रोरपि महेन्द्रस्य वज्रसंहननो युवा ||११||

यस्य ज्यातलशब्देन शरवृष्टिरवेण च |

रथाश्वनरमातङ्गा नावतिष्ठन्ति संयुगे ||१२||

यमाश्रित्य महाबाहुं द्विषत्सङ्घघ्नमच्युतम् |

दुर्योधनोऽकरोद्वैरं पाण्डुपुत्रैर्महाबलैः ||१३||

स कथं रथिनां श्रेष्ठः कर्णः पार्थेन संयुगे |

निहतः पुरुषव्याघ्रः प्रसह्यासह्यविक्रमः ||१४||

यो नामन्यत वै नित्यमच्युतं न धनञ्जयम् |

न वृष्णीनपि तानन्यान्स्वबाहुबलमाश्रितः ||१५||

शार्ङ्गगाण्डीवधन्वानौ सहितावपराजितौ |

अहं दिव्याद्रथादेकः पातयिष्यामि संयुगे ||१६||

इति यः सततं मन्दमवोचल्लोभमोहितम् |

दुर्योधनमपादीनं राज्यकामुकमातुरम् ||१७||

यश्चाजैषीदतिबलानमित्रानपि दुर्जयान् |

गान्धारान्मद्रकान्मत्स्यांस्त्रिगर्तांस्तङ्गणाञ्शकान् ||१८||

पाञ्चालांश्च विदेहांश्च कुणिन्दान्काशिकोसलान् |

सुह्मानङ्गांश्च पुण्ड्रांश्च निषादान्वङ्गकीचकान् ||१९||

वत्सान्कलिङ्गांस्तरलानश्मकानृषिकांस्तथा |

यो जित्वा समरे वीरश्चक्रे बलिभृतः पुरा ||२०||

उच्चैःश्रवा वरोऽश्वानां राज्ञां वैश्रवणो वरः |

वरो महेन्द्रो देवानां कर्णः प्रहरतां वरः ||२१||

यं लब्ध्वा मागधो राजा सान्त्वमानार्थगौरवैः |

अरौत्सीत्पार्थिवं क्षत्रमृते कौरवयादवान् ||२२||

तं श्रुत्वा निहतं कर्णं द्वैरथे सव्यसाचिना |

शोकार्णवे निमग्नोऽहमप्लवः सागरे यथा ||२३||

ईदृशैर्यद्यहं दुःखैर्न विनश्यामि सञ्जय |

वज्राद्दृढतरं मन्ये हृदयं मम दुर्भिदम् ||२४||

ज्ञातिसम्बन्धिमित्राणामिमं श्रुत्वा पराजयम् |

को मदन्यः पुमाँल्लोके न जह्यात्सूत जीवितम् ||२५||

विषमग्निं प्रपातं वा पर्वताग्रादहं वृणे |

न हि शक्ष्यामि दुःखानि सोढुं कष्टानि सञ्जय ||२६||

सञ्जय उवाच||

श्रिया कुलेन यशसा तपसा च श्रुतेन च |

त्वामद्य सन्तो मन्यन्ते ययातिमिव नाहुषम् ||२७||

श्रुते महर्षिप्रतिमः कृतकृत्योऽसि पार्थिव |

पर्यवस्थापयात्मानं मा विषादे मनः कृथाः ||२८||

धृतराष्ट्र उवाच||

दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् |

यत्र रामप्रतीकाशः कर्णोऽहन्यत संयुगे ||२९||

हत्वा युधिष्ठिरानीकं पाञ्चालानां रथव्रजान् |

प्रताप्य शरवर्षेण दिशः सर्वा महारथः ||३०||

मोहयित्वा रणे पार्थान्वज्रहस्त इवासुरान् |

स कथं निहतः शेते वातरुग्ण इव द्रुमः ||३१||

शोकस्यान्तं न पश्यामि समुद्रस्येव विप्लुकाः |

चिन्ता मे वर्धते तीव्रा मुमूर्षा चापि जायते ||३२||

कर्णस्य निधनं श्रुत्वा विजयं फल्गुनस्य च |

अश्रद्धेयमहं मन्ये वधं कर्णस्य सञ्जय ||३३||

वज्रसारमयं नूनं हृदयं सुदृढं मम |

यच्छ्रुत्वा पुरुषव्याघ्रं हतं कर्णं न दीर्यते ||३४||

आयुर्नूनं सुदीर्घं मे विहितं दैवतैः पुरा |

यत्र कर्णं हतं श्रुत्वा जीवामीह सुदुःखितः ||३५||

धिग्जीवितमिदं मेऽद्य सुहृद्धीनस्य सञ्जय |

अद्य चाहं दशामेतां गतः सञ्जय गर्हिताम् ||३६||

कृपणं वर्तयिष्यामि शोच्यः सर्वस्य मन्दधीः ||३६||

अहमेव पुरा भूत्वा सर्वलोकस्य सत्कृतः |

परिभूतः कथं सूत पुनः शक्ष्यामि जीवितुम् ||३७||

दुःखात्सुदुःखं व्यसनं प्राप्तवानस्मि सञ्जय ||३७||

तस्माद्भीष्मवधे चैव द्रोणस्य च महात्मनः |

नात्र शेषं प्रपश्यामि सूतपुत्रे हते युधि ||३८||

स हि पारं महानासीत्पुत्राणां मम सञ्जय |

युद्धे विनिहतः शूरो विसृजन्सायकान्बहून् ||३९||

को हि मे जीवितेनार्थस्तमृते पुरुषर्षभम् |

रथादतिरथो नूनमपतत्सायकार्दितः ||४०||

पर्वतस्येव शिखरं वज्रपातविदारितम् |

शयीत पृथिवीं नूनं शोभयन्रुधिरोक्षितः ||४१||

मातङ्ग इव मत्तेन मातङ्गेन निपातितः ||४१||

यद्बलं धार्तराष्ट्राणां पाण्डवानां यतो भयम् |

सोऽर्जुनेन हतः कर्णः प्रतिमानं धनुष्मताम् ||४२||

स हि वीरो महेष्वासः पुत्राणामभयङ्करः |

शेते विनिहतो वीरः शक्रेणेव यथा बलः ||४३||

पङ्गोरिवाध्वगमनं दरिद्रस्येव कामितम् |

दुर्योधनस्य चाकूतं तृषितस्येव पिप्लुकाः ||४४||

अन्यथा चिन्तितं कार्यमन्यथा तत्तु जायते |

अहो नु बलवद्दैवं कालश्च दुरतिक्रमः ||४५||

पलायमानः कृपणं दीनात्मा दीनपौरुषः |

कच्चिन्न निहतः सूत पुत्रो दुःशासनो मम ||४६||

कच्चिन्न नीचाचरितं कृतवांस्तात संयुगे |

कच्चिन्न निहतः शूरो यथा न क्षत्रिया हताः ||४७||

युधिष्ठिरस्य वचनं मा युद्धमिति सर्वदा |

दुर्योधनो नाभ्यगृह्णान्मूढः पथ्यमिवौषधम् ||४८||

शरतल्पे शयानेन भीष्मेण सुमहात्मना |

पानीयं याचितः पार्थः सोऽविध्यन्मेदिनीतलम् ||४९||

जलस्य धारां विहितां दृष्ट्वा तां पाण्डवेन ह |

अब्रवीत्स महाबाहुस्तात संशाम्य पाण्डवैः ||५०||

प्रशमाद्धि भवेच्छान्तिर्मदन्तं युद्धमस्तु च |

भ्रातृभावेन पृथिवीं भुङ्क्ष्व पाण्डुसुतैः सह ||५१||

अकुर्वन्वचनं तस्य नूनं शोचति मे सुतः |

तदिदं समनुप्राप्तं वचनं दीर्घदर्शिनः ||५२||

अहं तु निहतामात्यो हतपुत्रश्च सञ्जय |

द्यूततः कृच्छ्रमापन्नो लूनपक्ष इव द्विजः ||५३||

यथा हि शकुनिं गृह्य छित्त्वा पक्षौ च सञ्जय |

विसर्जयन्ति संहृष्टाः क्रीडमानाः कुमारकाः ||५४||

छिन्नपक्षतया तस्य गमनं नोपपद्यते |

तथाहमपि सम्प्राप्तो लूनपक्ष इव द्विजः ||५५||

क्षीणः सर्वार्थहीनश्च निर्बन्धुर्ज्ञातिवर्जितः |

कां दिशं प्रतिपत्स्यामि दीनः शत्रुवशं गतः ||५६||

दुर्योधनस्य वृद्ध्यर्थं पृथिवीं योऽजयत्प्रभुः |

स जितः पाण्डवैः शूरैः समर्थैर्वीर्यशालिभिः ||५७||

तस्मिन्हते महेष्वासे कर्णे युधि किरीटिना |

के वीराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ||५८||

कच्चिन्नैकः परित्यक्तः पाण्डवैर्निहतो रणे |

उक्तं त्वया पुरा वीर यथा वीरा निपातिताः ||५९||

भीष्ममप्रतियुध्यन्तं शिखण्डी सायकोत्तमैः |

पातयामास समरे सर्वशस्त्रभृतां वरम् ||६०||

तथा द्रौपदिना द्रोणो न्यस्तसर्वायुधो युधि |

युक्तयोगो महेष्वासः शरैर्बहुभिराचितः ||६१||

निहतः खड्गमुद्यम्य धृष्टद्युम्नेन सञ्जय ||६१||

अन्तरेण हतावेतौ छलेन च विशेषतः |

अश्रौषमहमेतद्वै भीष्मद्रोणौ निपातितौ ||६२||

भीष्मद्रोणौ हि समरे न हन्याद्वज्रभृत्स्वयम् |

न्यायेन युध्यमानौ हि तद्वै सत्यं ब्रवीमि ते ||६३||

कर्णं त्वस्यन्तमस्त्राणि दिव्यानि च बहूनि च |

कथमिन्द्रोपमं वीरं मृत्युर्युद्धे समस्पृशत् ||६४||

यस्य विद्युत्प्रभां शक्तिं दिव्यां कनकभूषणाम् |

प्रायच्छद्द्विषतां हन्त्रीं कुण्डलाभ्यां पुरंदरः ||६५||

यस्य सर्पमुखो दिव्यः शरः कनकभूषणः |

अशेत निहतः पत्री चन्दनेष्वरिसूदनः ||६६||

भीष्मद्रोणमुखान्वीरान्योऽवमन्य महारथान् |

जामदग्न्यान्महाघोरं ब्राह्ममस्त्रमशिक्षत ||६७||

यश्च द्रोणमुखान्दृष्ट्वा विमुखानर्दिताञ्शरैः |

सौभद्रस्य महाबाहुर्व्यधमत्कार्मुकं शरैः ||६८||

यश्च नागायुतप्राणं वातरंहसमच्युतम् |

विरथं भ्रातरं कृत्वा भीमसेनमुपाहसत् ||६९||

सहदेवं च निर्जित्य शरैः संनतपर्वभिः |

कृपया विरथं कृत्वा नाहनद्धर्मवित्तया ||७०||

यश्च मायासहस्राणि ध्वंसयित्वा रणोत्कटम् |

घटोत्कचं राक्षसेन्द्रं शक्रशक्त्याभिजघ्निवान् ||७१||

एतानि दिवसान्यस्य युद्धे भीतो धनञ्जयः |

नागमद्द्वैरथं वीरः स कथं निहतो रणे ||७२||

रथसङ्गो न चेत्तस्य धनुर्वा न व्यशीर्यत |

न चेदस्त्राणि निर्णेशुः स कथं निहतः परैः ||७३||

को हि शक्तो रणे कर्णं विधुन्वानं महद्धनुः |

विमुञ्चन्तं शरान्घोरान्दिव्यान्यस्त्राणि चाहवे ||७४||

जेतुं पुरुषशार्दूलं शार्दूलमिव वेगितम् ||७४||

ध्रुवं तस्य धनुश्छिन्नं रथो वापि गतो महीम् |

अस्त्राणि वा प्रनष्टानि यथा शंससि मे हतम् ||७५||

न ह्यन्यदनुपश्यामि कारणं तस्य नाशने ||७५||

न हन्यामर्जुनं यावत्तावत्पादौ न धावये |

इति यस्य महाघोरं व्रतमासीन्महात्मनः ||७६||

यस्य भीतो वने नित्यं धर्मराजो युधिष्ठिरः |

त्रयोदश समा निद्रां न लेभे पुरुषर्षभः ||७७||

यस्य वीर्यवतो वीर्यं समाश्रित्य महात्मनः |

मम पुत्रः सभां भार्यां पाण्डूनां नीतवान्बलात् ||७८||

तत्र चापि सभामध्ये पाण्डवानां च पश्यताम् |

दासभार्येति पाञ्चालीमब्रवीत्कुरुसंसदि ||७९||

यश्च गाण्डीवमुक्तानां स्पर्शमुग्रमचिन्तयन् |

अपतिर्ह्यसि कृष्णेति ब्रुवन्पार्थानवैक्षत ||८०||

यस्य नासीद्भयं पार्थैः सपुत्रैः सजनार्दनैः |

स्वबाहुबलमाश्रित्य मुहूर्तमपि सञ्जय ||८१||

तस्य नाहं वधं मन्ये देवैरपि सवासवैः |

प्रतीपमुपधावद्भिः किं पुनस्तात पाण्डवैः ||८२||

न हि ज्यां स्पृशमानस्य तलत्रे चापि गृह्णतः |

पुमानाधिरथेः कश्चित्प्रमुखे स्थातुमर्हति ||८३||

अपि स्यान्मेदिनी हीना सोमसूर्यप्रभांशुभिः |

न वधः पुरुषेन्द्रस्य समरेष्वपलायिनः ||८४||

यदि मन्दः सहायेन भ्रात्रा दुःशासनेन च |

वासुदेवस्य दुर्बुद्धिः प्रत्याख्यानमरोचयत् ||८५||

स नूनमृषभस्कन्धं दृष्ट्वा कर्णं निपातितम् |

दुःशासनं च निहतं मन्ये शोचति पुत्रकः ||८६||

हतं वैकर्तनं श्रुत्वा द्वैरथे सव्यसाचिना |

जयतः पाण्डवान्दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ||८७||

दुर्मर्षणं हतं श्रुत्वा वृषसेनं च संयुगे |

प्रभग्नं च बलं दृष्ट्वा वध्यमानं महारथैः ||८८||

पराङ्मुखांस्तथा राज्ञः पलायनपरायणान् |

विद्रुतान्रथिनो दृष्ट्वा मन्ये शोचति पुत्रकः ||८९||

अनेयश्चाभिमानेन बालबुद्धिरमर्षणः |

हतोत्साहं बलं दृष्ट्वा किं स्विद्दुर्योधनोऽब्रवीत् ||९०||

भ्रातरं निहतं दृष्ट्वा भीमसेनेन संयुगे |

रुधिरं पीयमानेन किं स्विद्दुर्योधनोऽब्रवीत् ||९१||

सह गान्धारराजेन सभायां यदभाषत |

कर्णोऽर्जुनं रणे हन्ता हते तस्मिन्किमब्रवीत् ||९२||

द्यूतं कृत्वा पुरा हृष्टो वञ्चयित्वा च पाण्डवान् |

शकुनिः सौबलस्तात हते कर्णे किमब्रवीत् ||९३||

कृतवर्मा महेष्वासः सात्वतानां महारथः |

कर्णं विनिहतं दृष्ट्वा हार्दिक्यः किमभाषत ||९४||

ब्राह्मणाः क्षत्रिया वैश्या यस्य शिक्षामुपासते |

धनुर्वेदं चिकीर्षन्तो द्रोणपुत्रस्य धीमतः ||९५||

युवा रूपेण सम्पन्नो दर्शनीयो महायशाः |

अश्वत्थामा हते कर्णे किमभाषत सञ्जय ||९६||

आचार्यत्वं धनुर्वेदे गतः परमतत्त्ववित् |

कृपः शारद्वतस्तात हते कर्णे किमब्रवीत् ||९७||

मद्रराजो महेष्वासः शल्यः समितिशोभनः |

दिष्टं तेन हि तत्सर्वं यथा कर्णो निपातितः ||९८||

ये च केचन राजानः पृथिव्यां योद्धुमागताः |

वैकर्तनं हतं दृष्ट्वा किमभाषन्त सञ्जय ||९९||

कर्णे तु निहते वीरे रथव्याघ्रे नरर्षभे |

किं वो मुखमनीकानामासीत्सञ्जय भागशः ||१००||

मद्रराजः कथं शल्यो नियुक्तो रथिनां वरः |

वैकर्तनस्य सारथ्ये तन्ममाचक्ष्व सञ्जय ||१०१||

केऽरक्षन्दक्षिणं चक्रं सूतपुत्रस्य संयुगे |

वामं चक्रं ररक्षुर्वा के वा वीरस्य पृष्ठतः ||१०२||

के कर्णं वाजहुः शूराः के क्षुद्राः प्राद्रवन्भयात् |

कथं च वः समेतानां हतः कर्णो महारथः ||१०३||

पाण्डवाश्च कथं शूराः प्रत्युदीयुर्महारथम् |

सृजन्तं शरवर्षाणि वारिधारा इवाम्बुदम् ||१०४||

स च सर्पमुखो दिव्यो महेषुप्रवरस्तदा |

व्यर्थः कथं समभवत्तन्ममाचक्ष्व सञ्जय ||१०५||

मामकस्यास्य सैन्यस्य हृतोत्सेधस्य सञ्जय |

अवशेषं न पश्यामि ककुदे मृदिते सति ||१०६||

तौ हि वीरौ महेष्वासौ मदर्थे कुरुसत्तमौ |

भीष्मद्रोणौ हतौ श्रुत्वा को न्वर्थो जीवितेन मे ||१०७||

न मृष्यामि च राधेयं हतमाहवशोभिनम् |

यस्य बाह्वोर्बलं तुल्यं कुञ्जराणां शतं शतम् ||१०८||

द्रोणे हते च यद्वृत्तं कौरवाणां परैः सह |

सङ्ग्रामे नरवीराणां तन्ममाचक्ष्व सञ्जय ||१०९||

यथा च कर्णः कौन्तेयैः सह युद्धमयोजयत् |

यथा च द्विषतां हन्ता रणे शान्तस्तदुच्यताम् ||११०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

006-अध्यायः

कर्णाभिषेकः

सञ्जय उवाच||

हते द्रोणे महेष्वासे तस्मिन्नहनि भारत |

कृते च मोघसङ्कल्पे द्रोणपुत्रे महारथे ||१||

द्रवमाणे महाराज कौरवाणां बले तथा |

व्यूह्य पार्थः स्वकं सैन्यमतिष्ठद्भ्रातृभिः सह ||२||

तमवस्थितमाज्ञाय पुत्रस्ते भरतर्षभ |

द्रवच्च स्वबलं दृष्ट्वा पौरुषेण न्यवारयत् ||३||

स्वमनीकमवस्थाप्य बाहुवीर्ये व्यवस्थितः |

युद्ध्वा च सुचिरं कालं पाण्डवैः सह भारत ||४||

लब्धलक्षैः परैर्हृष्टैर्व्यायच्छद्भिश्चिरं तदा |

सन्ध्याकालं समासाद्य प्रत्याहारमकारयत् ||५||

कृत्वावहारं सैन्यानां प्रविश्य शिबिरं स्वकम् |

कुरवोऽऽत्महितं मन्त्रं मन्त्रयां चक्रिरे तदा ||६||

पर्यङ्केषु परार्ध्येषु स्पर्ध्यास्तरणवत्सु च |

वरासनेषूपविष्टाः सुखशय्यास्विवामराः ||७||

ततो दुर्योधनो राजा साम्ना परमवल्गुना |

तानाभाष्य महेष्वासान्प्राप्तकालमभाषत ||८||

मतिं मतिमतां श्रेष्ठाः सर्वे प्रब्रूत माचिरम् |

एवं गते तु यत्कार्यं भवेत्कार्यकरं नृपाः ||९||

एवमुक्ते नरेन्द्रेण नरसिंहा युयुत्सवः |

चक्रुर्नानाविधाश्चेष्टाः सिंहासनगतास्तदा ||१०||

तेषां निशम्येङ्गितानि युद्धे प्राणाञ्जुहूषताम् |

समुद्वीक्ष्य मुखं राज्ञो बालार्कसमवर्चसः ||११||

आचार्यपुत्रो मेधावी वाक्यज्ञो वाक्यमाददे ||११||

रागो योगस्तथा दाक्ष्यं नयश्चेत्यर्थसाधकाः |

उपायाः पण्डितैः प्रोक्ताः सर्वे दैवसमाश्रिताः ||१२||

लोकप्रवीरा येऽस्माकं देवकल्पा महारथाः |

नीतिमन्तस्तथा युक्ता दक्षा रक्ताश्च ते हताः ||१३||

न त्वेव कार्यं नैराश्यमस्माभिर्विजयं प्रति |

सुनीतैरिह सर्वार्थैर्दैवमप्यनुलोम्यते ||१४||

ते वयं प्रवरं नॄणां सर्वैर्गुणगणैर्युतम् |

कर्णं सेनापतिं कृत्वा प्रमथिष्यामहे रिपून् ||१५||

ततो दुर्योधनः प्रीतः प्रियं श्रुत्वा वचस्तदा |

प्रीतिसंस्कारसंयुक्तं तथ्यमात्महितं शुभम् ||१६||

स्वं मनः समवस्थाप्य बाहुवीर्यमुपाश्रितः |

दुर्योधनो महाराज राधेयमिदमब्रवीत् ||१७||

कर्ण जानामि ते वीर्यं सौहृदं च परं मयि |

तथापि त्वां महाबाहो प्रवक्ष्यामि हितं वचः ||१८||

श्रुत्वा यथेष्टं च कुरु वीर यत्तव रोचते |

भवान्प्राज्ञतमो नित्यं मम चैव परा गतिः ||१९||

भीष्मद्रोणावतिरथौ हतौ सेनापती मम |

सेनापतिर्भवानस्तु ताभ्यां द्रविणवत्तरः ||२०||

वृद्धौ च तौ महेष्वासौ सापेक्षौ च धनञ्जये |

मानितौ च मया वीरौ राधेय वचनात्तव ||२१||

पितामहत्वं सम्प्रेक्ष्य पाण्डुपुत्रा महारणे |

रक्षितास्तात भीष्मेण दिवसानि दशैव ह ||२२||

न्यस्तशस्त्रे च भवति हतो भीष्मः पितामहः |

शिखण्डिनं पुरस्कृत्य फल्गुनेन महाहवे ||२३||

हते तस्मिन्महाभागे शरतल्पगते तदा |

त्वयोक्ते पुरुषव्याघ्र द्रोणो ह्यासीत्पुरःसरः ||२४||

तेनापि रक्षिताः पार्थाः शिष्यत्वादिह संयुगे |

स चापि निहतो वृद्धो धृष्टद्युम्नेन सत्वरम् ||२५||

निहताभ्यां प्रधानाभ्यां ताभ्याममितविक्रम |

त्वत्समं समरे योधं नान्यं पश्यामि चिन्तयन् ||२६||

भवानेव तु नः शक्तो विजयाय न संशयः |

पूर्वं मध्ये च पश्चाच्च तवैव विदितं हि तत् ||२७||

स भवान्धुर्यवत्सङ्ख्ये धुरमुद्वोढुमर्हसि |

अभिषेचय सेनान्ये स्वयमात्मानमात्मना ||२८||

देवतानां यथा स्कन्दः सेनानीः प्रभुरव्ययः |

तथा भवानिमां सेनां धार्तराष्ट्रीं बिभर्तु मे ||२९||

जहि शत्रुगणान्सर्वान्महेन्द्र इव दानवान् ||२९||

अवस्थितं रणे ज्ञात्वा पाण्डवास्त्वां महारथम् |

द्रविष्यन्ति सपाञ्चाला विष्णुं दृष्ट्वेव दानवाः ||३०||

तस्मात्त्वं पुरुषव्याघ्र प्रकर्षेथा महाचमूम् ||३०||

भवत्यवस्थिते यत्ते पाण्डवा गतचेतसः |

भविष्यन्ति सहामात्याः पाञ्चालैः सृञ्जयैः सह ||३१||

यथा ह्यभ्युदितः सूर्यः प्रतपन्स्वेन तेजसा |

व्यपोहति तमस्तीव्रं तथा शत्रून्व्यपोह नः ||३२||

कर्ण उवाच||

उक्तमेतन्मया पूर्वं गान्धारे तव संनिधौ |

जेष्यामि पाण्डवान्राजन्सपुत्रान्सजनार्दनान् ||३३||

सेनापतिर्भविष्यामि तवाहं नात्र संशयः |

स्थिरो भव महाराज जितान्विद्धि च पाण्डवान् ||३४||

सञ्जय उवाच||

एवमुक्तो महातेजास्ततो दुर्योधनो नृपः |

उत्तस्थौ राजभिः सार्धं देवैरिव शतक्रतुः ||३५||

सेनापत्येन सत्कर्तुं कर्णं स्कन्दमिवामराः ||३५||

ततोऽभिषिषिचुस्तूर्णं विधिदृष्टेन कर्मणा |

दुर्योधनमुखा राजन्राजानो विजयैषिणः ||३६||

शातकौम्भमयैः कुम्भैर्माहेयैश्चाभिमन्त्रितैः ||३६||

तोयपूर्णैर्विषाणैश्च द्वीपिखड्गमहर्षभैः |

मणिमुक्तामयैश्चान्यैः पुण्यगन्धैस्तथौषधैः ||३७||

औदुम्बरे समासीनमासने क्षौमसंवृतम् |

शास्त्रदृष्टेन विधिना सम्भारैश्च सुसम्भृतैः ||३८||

जय पार्थान्सगोविन्दान्सानुगांस्त्वं महाहवे |

इति तं बन्दिनः प्राहुर्द्विजाश्च भरतर्षभ ||३९||

जहि पार्थान्सपाञ्चालान्राधेय विजयाय नः |

उद्यन्निव सदा भानुस्तमांस्युग्रैर्गभस्तिभिः ||४०||

न ह्यलं त्वद्विसृष्टानां शराणां ते सकेशवाः |

कृतघ्नाः सूर्यरश्मीनां ज्वलतामिव दर्शने ||४१||

न हि पार्थाः सपाञ्चालाः स्थातुं शक्तास्तवाग्रतः |

आत्तशस्त्रस्य समरे महेन्द्रस्येव दानवाः ||४२||

अभिषिक्तस्तु राधेयः प्रभया सोऽमितप्रभः |

व्यत्यरिच्यत रूपेण दिवाकर इवापरः ||४३||

सेनापत्येन राधेयमभिषिच्य सुतस्तव |

अमन्यत तदात्मानं कृतार्थं कालचोदितः ||४४||

कर्णोऽपि राजन्सम्प्राप्य सेनापत्यमरिंदमः |

योगमाज्ञापयामास सूर्यस्योदयनं प्रति ||४५||

तव पुत्रैर्वृतः कर्णः शुशुभे तत्र भारत |

देवैरिव यथा स्कन्दः सङ्ग्रामे तारकामये ||४६||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

007-अध्यायः

षोडशयुद्धदिवसः

धृतराष्ट्र उवाच||

सेनापत्यं तु सम्प्राप्य कर्णो वैकर्तनस्तदा |

तथोक्तश्च स्वयं राज्ञा स्निग्धं भ्रातृसमं वचः ||१||

योगमाज्ञाप्य सेनाया आदित्येऽभ्युदिते तदा |

अकरोत्किं महाप्राज्ञस्तन्ममाचक्ष्व सञ्जय ||२||

सञ्जय उवाच||

कर्णस्य मतमाज्ञाय पुत्रस्ते भरतर्षभ |

योगमाज्ञापयामास नान्दीतूर्यपुरःसरम् ||३||

महत्यपररात्रे तु तव पुत्रस्य मारिष |

योगो योगेति सहसा प्रादुरासीन्महास्वनः ||४||

नागानां कल्पमानानां रथानां च वरूथिनाम् |

संनह्यतां पदातीनां वाजिनां च विशां पते ||५||

क्रोशतां चापि योधानां त्वरितानां परस्परम् |

बभूव तुमुलः शब्दो दिवस्पृक्सुमहांस्तदा ||६||

ततः श्वेतपताकेन बालार्काकारवाजिना |

हेमपृष्ठेन धनुषा हस्तिकक्ष्येण केतुना ||७||

तूणेन शरपूर्णेन साङ्गदेन वरूथिना |

शतघ्नीकिङ्किणीशक्तिशूलतोमरधारिणा ||८||

कार्मुकेणोपपन्नेन विमलादित्यवर्चसा |

रथेनातिपताकेन सूतपुत्रो व्यदृश्यत ||९||

धमन्तं वारिजं तात हेमजालविभूषितम् |

विधुन्वानं महच्चापं कार्तस्वरविभूषितम् ||१०||

दृष्ट्वा कर्णं महेष्वासं रथस्थं रथिनां वरम् |

भानुमन्तमिवोद्यन्तं तमो घ्नन्तं सहस्रशः ||११||

न भीष्मव्यसनं केचिन्नापि द्रोणस्य मारिष |

नान्येषां पुरुषव्याघ्र मेनिरे तत्र कौरवाः ||१२||

ततस्तु त्वरयन्योधाञ्शङ्खशब्देन मारिष |

कर्णो निष्कासयामास कौरवाणां वरूथिनीम् ||१३||

व्यूहं व्यूह्य महेष्वासो माकरं शत्रुतापनः |

प्रत्युद्ययौ तदा कर्णः पाण्डवान्विजिगीषया ||१४||

मकरस्य तु तुण्डे वै कर्णो राजन्व्यवस्थितः |

नेत्राभ्यां शकुनिः शूर उलूकश्च महारथः ||१५||

द्रोणपुत्रस्तु शिरसि ग्रीवायां सर्वसोदराः |

मध्ये दुर्योधनो राजा बलेन महता वृतः ||१६||

वामे पादे तु राजेन्द्र कृतवर्मा व्यवस्थितः |

नारायणबलैर्युक्तो गोपालैर्युद्धदुर्मदः ||१७||

पादे तु दक्षिणे राजन्गौतमः सत्यविक्रमः |

त्रिगर्तैश्च महेष्वासैर्दाक्षिणात्यैश्च संवृतः ||१८||

अनुपादस्तु यो वामस्तत्र शल्यो व्यवस्थितः |

महत्या सेनया सार्धं मद्रदेशसमुत्थया ||१९||

दक्षिणे तु महाराज सुषेणः सत्यसङ्गरः |

वृतो रथसहस्रैश्च दन्तिनां च शतैस्तथा ||२०||

पुच्छे आस्तां महावीरौ भ्रातरौ पार्थिवौ तदा |

चित्रसेनश्च चित्रश्च महत्या सेनया वृतौ ||२१||

ततः प्रयाते राजेन्द्र कर्णे नरवरोत्तमे |

धनञ्जयमभिप्रेक्ष्य धर्मराजोऽब्रवीदिदम् ||२२||

पश्य पार्थ महासेनां धार्तराष्ट्रस्य संयुगे |

कर्णेन निर्मितां वीर गुप्तां वीरैर्महारथैः ||२३||

हतवीरतमा ह्येषा धार्तराष्ट्री महाचमूः |

फल्गुशेषा महाबाहो तृणैस्तुल्या मता मम ||२४||

एको ह्यत्र महेष्वासः सूतपुत्रो व्यवस्थितः |

सदेवासुरगन्धर्वैः सकिंनरमहोरगैः ||२५||

चराचरैस्त्रिभिर्लोकैर्योऽजय्यो रथिनां वरः ||२५||

तं हत्वाद्य महाबाहो विजयस्तव फल्गुन |

उद्धृतश्च भवेच्छल्यो मम द्वादशवार्षिकः ||२६||

एवं ज्ञात्वा महाबाहो व्यूहं व्यूह यथेच्छसि ||२६||

भ्रातुस्तद्वचनं श्रुत्वा पाण्डवः श्वेतवाहनः |

अर्धचन्द्रेण व्यूहेन प्रत्यव्यूहत तां चमूम् ||२७||

वामपार्श्वेऽभवद्राजन्भीमसेनो व्यवस्थितः |

दक्षिणे च महेष्वासो धृष्टद्युम्नो महाबलः ||२८||

मध्ये व्यूहस्य साक्षात्तु पाण्डवः कृष्णसारथिः |

नकुलः सहदेवश्च धर्मराजश्च पृष्ठतः ||२९||

चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ |

नार्जुनं जहतुर्युद्धे पाल्यमानौ किरीटिना ||३०||

शेषा नृपतयो वीराः स्थिता व्यूहस्य दंशिताः |

यथाभावं यथोत्साहं यथासत्त्वं च भारत ||३१||

एवमेतन्महाव्यूहं व्यूह्य भारत पाण्डवाः |

तावकाश्च महेष्वासा युद्धायैव मनो दधुः ||३२||

दृष्ट्वा व्यूढां तव चमूं सूतपुत्रेण संयुगे |

निहतान्पाण्डवान्मेने तव पुत्रः सहान्वयः ||३३||

तथैव पाण्डवीं सेनां व्यूढां दृष्ट्वा युधिष्ठिरः |

धार्तराष्ट्रान्हतान्मेने सकर्णान्वै जनाधिप ||३४||

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |

सहसैवाभ्यहन्यन्त सशब्दाश्च समन्ततः ||३५||

सेनयोरुभयो राजन्प्रावाद्यन्त महास्वनाः |

सिंहनादश्च सञ्जज्ञे शूराणां जयगृद्धिनाम् ||३६||

हयहेषितशब्दाश्च वारणानां च बृंहितम् |

रथनेमिस्वनाश्चोग्राः सम्बभूवुर्जनाधिप ||३७||

न द्रोणव्यसनं कश्चिज्जानीते भरतर्षभ |

दृष्ट्वा कर्णं महेष्वासं मुखे व्यूहस्य दंशितम् ||३८||

उभे सेने महासत्त्वे प्रहृष्टनरकुञ्जरे |

योद्धुकामे स्थिते राजन्हन्तुमन्योन्यमञ्जसा ||३९||

तत्र यत्तौ सुसंरब्धौ दृष्ट्वान्योन्यं व्यवस्थितौ |

अनीकमध्ये राजेन्द्र रेजतुः कर्णपाण्डवौ ||४०||

नृत्यमाने तु ते सेने समेयातां परस्परम् |

तयोः पक्षैः प्रपक्षैश्च निर्जग्मुर्वै युयुत्सवः ||४१||

ततः प्रववृते युद्धं नरवारणवाजिनाम् |

रथिनां च महाराज अन्योन्यं निघ्नतां दृढम् ||४२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

008-अध्यायः

सञ्जय उवाच||

ते सेनेऽन्योन्यमासाद्य प्रहृष्टाश्वनरद्विपे |

बृहत्यौ सम्प्रजह्राते देवासुरचमूपमे ||१||

ततो गजा रथाश्चाश्वाः पत्तयश्च महाहवे |

सम्प्रहारं परं चक्रुर्देहपाप्मप्रणाशनम् ||२||

पूर्णचन्द्रार्कपद्मानां कान्तित्विड्गन्धतः समैः |

उत्तमाङ्गैर्नृसिंहानां नृसिंहास्तस्तरुर्महीम् ||३||

अर्धचन्द्रैस्तथा भल्लैः क्षुरप्रैरसिपट्टिशैः |

परश्वधैश्चाप्यकृन्तन्नुत्तमाङ्गानि युध्यताम् ||४||

व्यायतायतबाहूनां व्यायतायतबाहुभिः |

व्यायता बाहवः पेतुश्छिन्नमुष्ट्यायुधाङ्गदाः ||५||

तैः स्फुरद्भिर्मही भाति रक्ताङ्गुलितलैस्तदा |

गरुडप्रहतैरुग्रैः पञ्चास्यैरिव पन्नगैः ||६||

हयस्यन्दननागेभ्यः पेतुर्वीरा द्विषद्धताः |

विमानेभ्यो यथा क्षीणे पुण्ये स्वर्गसदस्तथा ||७||

गदाभिरन्यैर्गुर्वीभिः परिघैर्मुसलैरपि |

पोथिताः शतशः पेतुर्वीरा वीरतरै रणे ||८||

रथा रथैर्विनिहता मत्ता मत्तैर्द्विपैर्द्विपाः |

सादिनः सादिभिश्चैव तस्मिन्परमसङ्कुले ||९||

रथा वररथैर्नागैरश्वारोहाश्च पत्तिभिः |

अश्वारोहैः पदाताश्च निहता युधि शेरते ||१०||

रथाश्वपत्तयो नागै रथैर्नागाश्च पत्तयः |

रथपत्तिद्विपाश्चाश्वैर्नृभिश्चाश्वरथद्विपाः ||११||

रथाश्वेभनराणां च नराश्वेभरथैः कृतम् |

पाणिपादैश्च शस्त्रैश्च रथैश्च कदनं महत् ||१२||

तथा तस्मिन्बले शूरैर्वध्यमाने हतेऽपि च |

अस्मानभ्यागमन्पार्था वृकोदरपुरोगमाः ||१३||

धृष्टद्युम्नः शिखण्डी च द्रौपदेयाः प्रभद्रकाः |

सात्यकिश्चेकितानश्च द्रविडैः सैनिकैः सह ||१४||

भृता वित्तेन महता पाण्ड्याश्चौड्राः सकेरलाः |

व्यूढोरस्का दीर्घभुजाः प्रांशवः प्रियदर्शनाः ||१५||

आपीडिनो रक्तदन्ता मत्तमातङ्गविक्रमाः |

नानाविरागवसना गन्धचूर्णावचूर्णिताः ||१६||

बद्धासयः पाशहस्ता वारणप्रतिवारणाः |

समानमृत्यवो राजन्ननीकस्थाः परस्परम् ||१७||

कलापिनश्चापहस्ता दीर्घकेशाः प्रियाहवाः |

पत्तयः सात्यकेरन्ध्रा घोररूपपराक्रमाः ||१८||

अथापरे पुनः शूराश्चेदिपाञ्चालकेकयाः |

करूषाः कोसलाः काश्या मागधाश्चापि दुद्रुवुः ||१९||

तेषां रथाश्च नागाश्च प्रवराश्चापि पत्तयः |

नानाविधरवैर्हृष्टा नृत्यन्ति च हसन्ति च ||२०||

तस्य सैन्यस्य महतो महामात्रवरैर्वृतः |

मध्यं वृकोदरोऽभ्यागात्त्वदीयं नागधूर्गतः ||२१||

स नागप्रवरोऽत्युग्रो विधिवत्कल्पितो बभौ |

उदयाद्र्यग्र्यभवनं यथाभ्युदितभास्करम् ||२२||

तस्यायसं वर्मवरं वररत्नविभूषितम् |

तारोद्भासस्य नभसः शारदस्य समत्विषम् ||२३||

स तोमरप्रासकरश्चारुमौलिः स्वलङ्कृतः |

चरन्मध्यंदिनार्काभस्तेजसा व्यदहद्रिपून् ||२४||

तं दृष्ट्वा द्विरदं दूरात्क्षेमधूर्तिर्द्विपस्थितः |

आह्वयानोऽभिदुद्राव प्रमनाः प्रमनस्तरम् ||२५||

तयोः समभवद्युद्धं द्विपयोरुग्ररूपयोः |

यदृच्छया द्रुमवतोर्महापर्वतयोरिव ||२६||

संसक्तनागौ तौ वीरौ तोमरैरितरेतरम् |

बलवत्सूर्यरश्म्याभैर्भित्त्वा भित्त्वा विनेदतुः ||२७||

व्यपसृत्य तु नागाभ्यां मण्डलानि विचेरतुः |

प्रगृह्य चैव धनुषी जघ्नतुर्वै परस्परम् ||२८||

क्ष्वेडितास्फोटितरवैर्बाणशब्दैश्च सर्वशः |

तौ जनान्हर्षयित्वा च सिंहनादान्प्रचक्रतुः ||२९||

समुद्यतकराभ्यां तौ द्विपाभ्यां कृतिनावुभौ |

वातोद्धूतपताकाभ्यां युयुधाते महाबलौ ||३०||

तावन्योन्यस्य धनुषी छित्त्वान्योन्यं विनेदतुः |

शक्तितोमरवर्षेण प्रावृण्मेघाविवाम्बुभिः ||३१||

क्षेमधूर्तिस्तदा भीमं तोमरेण स्तनान्तरे |

निर्बिभेद तु वेगेन षड्भिश्चाप्यपरैर्नदन् ||३२||

स भीमसेनः शुशुभे तोमरैरङ्गमाश्रितैः |

क्रोधदीप्तवपुर्मेघैः सप्तसप्तिरिवांशुमान् ||३३||

ततो भास्करवर्णाभमञ्जोगतिमयस्मयम् |

ससर्ज तोमरं भीमः प्रत्यमित्राय यत्नवान् ||३४||

ततः कुलूताधिपतिश्चापमायम्य सायकैः |

दशभिस्तोमरं छित्त्वा शक्त्या विव्याध पाण्डवम् ||३५||

अथ कार्मुकमादाय महाजलदनिस्वनम् |

रिपोरभ्यर्दयन्नागमुन्मदः पाण्डवः शरैः ||३६||

स शरौघार्दितो नागो भीमसेनेन संयुगे |

निगृह्यमाणो नातिष्ठद्वातध्वस्त इवाम्बुदः ||३७||

तामभ्यधावद्द्विरदं भीमसेनस्य नागराट् |

महावातेरितं मेघं वातोद्धूत इवाम्बुदः ||३८||

संनिवर्त्यात्मनो नागं क्षेमधूर्तिः प्रयत्नतः |

विव्याधाभिद्रुतं बाणैर्भीमसेनं सकुञ्जरम् ||३९||

ततः साधुविसृष्टेन क्षुरेण पुरुषर्षभः |

छित्त्वा शरासनं शत्रोर्नागमामित्रमार्दयत् ||४०||

ततः खजाकया भीमं क्षेमधूर्तिः पराभिनत् |

जघान चास्य द्विरदं नाराचैः सर्वमर्मसु ||४१||

पुरा नागस्य पतनादवप्लुत्य स्थितो महीम् |

भीमसेनो रिपोर्नागं गदया समपोथयत् ||४२||

तस्मात्प्रमथितान्नागात्क्षेमधूर्तिमवद्रुतम् |

उद्यतासिमुपायान्तं गदयाहन्वृकोदरः ||४३||

स पपात हतः सासिर्व्यसुः स्वमभितो द्विपम् |

वज्रप्ररुग्णमचलं सिंहो वज्रहतो यथा ||४४||

निहतं नृपतिं दृष्ट्वा कुलूतानां यशस्करम् |

प्राद्रवद्व्यथिता सेना त्वदीया भरतर्षभ ||४५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

009-अध्यायः

सञ्जय उवाच||

ततः कर्णो महेष्वासः पाण्डवानामनीकिनीम् |

जघान समरे शूरः शरैः संनतपर्वभिः ||१||

तथैव पाण्डवा राजंस्तव पुत्रस्य वाहिनीम् |

कर्णस्य प्रमुखे क्रुद्धा विनिजघ्नुर्महारथाः ||२||

कर्णो राजन्महाबाहुर्न्यवधीत्पाण्डवीं चमूम् |

नाराचैरर्करश्म्याभैः कर्मारपरिमार्जितैः ||३||

तत्र भारत कर्णेन नाराचैस्ताडिता गजाः |

नेदुः सेदुश्च मम्लुश्च बभ्रमुश्च दिशो दश ||४||

वध्यमाने बले तस्मिन्सूतपुत्रेण मारिष |

नकुलोऽभ्यद्रवत्तूर्णं सूतपुत्रं महारणे ||५||

भीमसेनस्तथा द्रौणिं कुर्वाणं कर्म दुष्करम् |

विन्दानुविन्दौ कैकेयौ सात्यकिः समवारयत् ||६||

श्रुतकर्माणमायान्तं चित्रसेनो महीपतिः |

प्रतिविन्ध्यं तथा चित्रश्चित्रकेतनकार्मुकः ||७||

दुर्योधनस्तु राजानं धर्मपुत्रं युधिष्ठिरम् |

संशप्तकगणान्क्रुद्धो अभ्यधावद्धनञ्जयः ||८||

धृष्टद्युम्नः कृपं चाथ तस्मिन्वीरवरक्षये |

शिखण्डी कृतवर्माणं समासादयदच्युतम् ||९||

श्रुतकीर्तिस्तथा शल्यं माद्रीपुत्रः सुतं तव |

दुःशासनं महाराज सहदेवः प्रतापवान् ||१०||

केकयौ सात्यकिं युद्धे शरवर्षेण भास्वता |

सात्यकिः केकयौ चैव छादयामास भारत ||११||

तावेनं भ्रातरौ वीरं जघ्नतुर्हृदये भृशम् |

विषाणाभ्यां यथा नागौ प्रतिनागं महाहवे ||१२||

शरसम्भिन्नवर्माणौ तावुभौ भ्रातरौ रणे |

सात्यकिं सत्यकर्माणं राजन्विव्यधतुः शरैः ||१३||

तौ सात्यकिर्महाराज प्रहसन्सर्वतोदिशम् |

छादयञ्शरवर्षेण वारयामास भारत ||१४||

वार्यमाणौ ततस्तौ तु शैनेयशरवृष्टिभिः |

शैनेयस्य रथं तूर्णं छादयामासतुः शरैः ||१५||

तयोस्तु धनुषी चित्रे छित्त्वा शौरिर्महाहवे |

अथ तौ सायकैस्तीक्ष्णैश्छादयामास दुःसहैः ||१६||

अथान्ये धनुषी मृष्टे प्रगृह्य च महाशरान् |

सात्यकिं पूरयन्तौ तौ चेरतुर्लघु सुष्ठु च ||१७||

ताभ्यां मुक्ता महाबाणाः कङ्कबर्हिणवाससः |

द्योतयन्तो दिशः सर्वाः सम्पेतुः स्वर्णभूषणाः ||१८||

बाणान्धकारमभवत्तयो राजन्महाहवे |

अन्योन्यस्य धनुश्चैव चिच्छिदुस्ते महारथाः ||१९||

ततः क्रुद्धो महाराज सात्वतो युद्धदुर्मदः |

धनुरन्यत्समादाय सज्यं कृत्वा च संयुगे ||२०||

क्षुरप्रेण सुतीक्ष्णेन अनुविन्दशिरोऽहरत् ||२०||

तच्छिरो न्यपतद्भूमौ कुण्डलोत्पीडितं महत् |

शम्बरस्य शिरो यद्वन्निहतस्य महारणे ||२१||

शोषयन्केकयान्सर्वाञ्जगामाशु वसुन्धराम् ||२१||

तं दृष्ट्वा निहतं शूरं भ्राता तस्य महारथः |

सज्यमन्यद्धनुः कृत्वा शैनेयं प्रत्यवारयत् ||२२||

स शक्त्या सात्यकिं विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः |

ननाद बलवन्नादं तिष्ठ तिष्ठेति चाब्रवीत् ||२३||

स सात्यकिं पुनः क्रुद्धः केकयानां महारथः |

शरैरग्निशिखाकारैर्बाह्वोरुरसि चार्दयत् ||२४||

स शरैः क्षतसर्वाङ्गः सात्वतः सत्त्वकोविदः |

रराज समरे राजन्सपत्र इव किंशुकः ||२५||

सात्यकिः समरे विद्धः केकयेन महात्मना |

केकयं पञ्चविंशत्या विव्याध प्रहसन्निव ||२६||

शतचन्द्रचिते गृह्य चर्मणी सुभुजौ तु तौ |

व्यरोचेतां महारङ्गे निस्त्रिंशवरधारिणौ ||२७||

यथा देवासुरे युद्धे जम्भशक्रौ महाबलौ ||२७||

मण्डलानि ततस्तौ च विचरन्तौ महारणे |

अन्योन्यमसिभिस्तूर्णं समाजघ्नतुराहवे ||२८||

केकयस्य ततश्चर्म द्विधा चिच्छेद सात्वतः |

सात्यकेश्च तथैवासौ चर्म चिच्छेद पार्थिवः ||२९||

चर्म च्छित्त्वा तु कैकेयस्तारागणशतैर्वृतम् |

चचार मण्डलान्येव गतप्रत्यागतानि च ||३०||

तं चरन्तं महारङ्गे निस्त्रिंशवरधारिणम् |

अपहस्तेन चिच्छेद शैनेयस्त्वरयान्वितः ||३१||

सवर्मा केकयो राजन्द्विधा छिन्नो महाहवे |

निपपात महेष्वासो वज्रनुन्न इवाचलः ||३२||

तं निहत्य रणे शूरः शैनेयो रथसत्तमः |

युधामन्यो रथं तूर्णमारुरोह परन्तपः ||३३||

ततोऽन्यं रथमास्थाय विधिवत्कल्पितं पुनः |

केकयानां महत्सैन्यं व्यधमत्सात्यकिः शरैः ||३४||

सा वध्यमाना समरे केकयस्य महाचमूः |

तमुत्सृज्य रथं शत्रुं प्रदुद्राव दिशो दश ||३५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

010-अध्यायः

सञ्जय उवाच||

श्रुतकर्मा महाराज चित्रसेनं महीपतिम् |

आजघ्ने समरे क्रुद्धः पञ्चाशद्भिः शिलीमुखैः ||१||

अभिसारस्तु तं राजा नवभिर्निशितैः शरैः |

श्रुतकर्माणमाहत्य सूतं विव्याध पञ्चभिः ||२||

श्रुतकर्मा ततः क्रुद्धश्चित्रसेनं चमूमुखे |

नाराचेन सुतीक्ष्णेन मर्मदेशे समर्दयत् ||३||

एतस्मिन्नन्तरे चैनं श्रुतकीर्तिर्महायशाः |

नवत्या जगतीपालं छादयामास पत्रिभिः ||४||

प्रतिलब्य ततः सञ्ज्ञां चित्रसेनो महारथः |

धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ||५||

सोऽन्यत्कार्मुकमादाय वेगघ्नं रुक्मभूषणम् |

चित्ररूपतरं चक्रे चित्रसेनं शरोर्मिभिः ||६||

स शरैश्चित्रितो राजंश्चित्रमाल्यधरो युवा |

युवेव समशोभत्स गोष्ठीमध्ये स्वलङ्कृतः ||७||

श्रुतकर्माणमथ वै नाराचेन स्तनान्तरे |

बिभेद समरे क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ||८||

श्रुतकर्मापि समरे नाराचेन समर्दितः |

सुस्राव रुधिरं भूरि गैरिकाम्भ इवाचलः ||९||

ततः स रुधिराक्ताङ्गो रुधिरेण कृतच्छविः |

रराज समरे राजन्सपुष्प इव किंशुकः ||१०||

श्रुतकर्मा ततो राजञ्शत्रूणां समभिद्रुतः |

शत्रुसंवरणं कृत्वा द्विधा चिच्छेद कार्मुकम् ||११||

अथैनं छिन्नधन्वानं नाराचानां त्रिभिः शतैः |

विव्याध भरतश्रेष्ठ श्रुतकर्मा महायशाः ||१२||

ततोऽपरेण भल्लेन भृशं तीक्ष्णेन सत्वरः |

जहार सशिरस्त्राणं शिरस्तस्य महात्मनः ||१३||

तच्छिरो न्यपतद्भूमौ सुमहच्चित्रवर्मणः |

यदृच्छया यथा चन्द्रश्च्युतः स्वर्गान्महीतले ||१४||

राजानं निहतं दृष्ट्वा अभिसारं च मारिष |

अभ्यद्रवन्त वेगेन चित्रसेनस्य सैनिकाः ||१५||

ततः क्रुद्धो महेष्वासस्तत्सैन्यं प्राद्रवच्छरैः |

अन्तकाले यथा क्रुद्धः सर्वभूतानि प्रेतराट् ||१६||

द्रावयन्निषुभिस्तूर्णं श्रुतकर्मा व्यरोचत ||१६||

प्रतिविन्ध्यस्ततश्चित्रं भित्त्वा पञ्चभिराशुगैः |

सारथिं त्रिभिरानर्च्छद्ध्वजमेकेषुणा ततः ||१७||

तं चित्रो नवभिर्भल्लैर्बाह्वोरुरसि चार्दयत् |

स्वर्णपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ||१८||

प्रतिविन्ध्यो धनुस्तस्य छित्त्वा भारत सायकैः |

पञ्चभिर्निशितैर्बाणैरथैनं सम्प्रजघ्निवान् ||१९||

ततः शक्तिं महाराज हेमदण्डां दुरासदाम् |

प्राहिणोत्तव पुत्राय घोरामग्निशिखामिव ||२०||

तामापतन्तीं सहसा शक्तिमुल्कामिवाम्बरात् |

द्विधा चिच्छेद समरे प्रतिविन्ध्यो हसन्निव ||२१||

सा पपात तदा छिन्ना प्रतिविन्ध्यशरैः शितैः |

युगान्ते सर्वभूतानि त्रासयन्ती यथाशनिः ||२२||

शक्तिं तां प्रहतां दृष्ट्वा चित्रो गृह्य महागदाम् |

प्रतिविन्ध्याय चिक्षेप रुक्मजालविभूषिताम् ||२३||

सा जघान हयांस्तस्य सारथिं च महारणे |

रथं प्रमृद्य वेगेन धरणीमन्वपद्यत ||२४||

एतस्मिन्नेव काले तु रथादाप्लुत्य भारत |

शक्तिं चिक्षेप चित्राय स्वर्णघण्टामलङ्कृताम् ||२५||

तामापतन्तीं जग्राह चित्रो राजन्महामनाः |

ततस्तामेव चिक्षेप प्रतिविन्ध्याय भारत ||२६||

समासाद्य रणे शूरं प्रतिविन्ध्यं महाप्रभा |

निर्भिद्य दक्षिणं बाहुं निपपात महीतले ||२७||

पतिताभासयच्चैव तं देशमशनिर्यथा ||२७||

प्रतिविन्ध्यस्ततो राजंस्तोमरं हेमभूषितम् |

प्रेषयामास सङ्क्रुद्धश्चित्रस्य वधकाम्यया ||२८||

स तस्य देवावरणं भित्त्वा हृदयमेव च |

जगाम धरणीं तूर्णं महोरग इवाशयम् ||२९||

स पपात तदा राजंस्तोमरेण समाहतः |

प्रसार्य विपुलौ बाहू पीनौ परिघसंनिभौ ||३०||

चित्रं सम्प्रेक्ष्य निहतं तावका रणशोभिनः |

अभ्यद्रवन्त वेगेन प्रतिविन्ध्यं समन्ततः ||३१||

सृजन्तो विविधान्बाणाञ्शतघ्नीश्च सकिङ्किणीः |

त एनं छादयामासुः सूर्यमभ्रगणा इव ||३२||

तानपास्य महाबाहुः शरजालेन संयुगे |

व्यद्रावयत्तव चमूं वज्रहस्त इवासुरीम् ||३३||

ते वध्यमानाः समरे तावकाः पाण्डवैर्नृप |

विप्रकीर्यन्त सहसा वातनुन्ना घना इव ||३४||

विप्रद्रुते बले तस्मिन्वध्यमाने समन्ततः |

द्रौणिरेकोऽभ्ययात्तूर्णं भीमसेनं महाबलम् ||३५||

ततः समागमो घोरो बभूव सहसा तयोः |

यथा देवासुरे युद्धे वृत्रवासवयोरभूत् ||३६||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

011-अध्यायः

सञ्जय उवाच||

भीमसेनं ततो द्रौणी राजन्विव्याध पत्रिणा |

त्वरया परया युक्तो दर्शयन्नस्त्रलाघवम् ||१||

अथैनं पुनराजघ्ने नवत्या निशितैः शरैः |

सर्वमर्माणि सम्प्रेक्ष्य मर्मज्ञो लघुहस्तवत् ||२||

भीमसेनः समाकीर्णो द्रौणिना निशितैः शरैः |

रराज समरे राजन्रश्मिवानिव भास्करः ||३||

ततः शरसहस्रेण सुप्रयुक्तेन पाण्डवः |

द्रोणपुत्रमवच्छाद्य सिंहनादममुञ्चत ||४||

शरैः शरांस्ततो द्रौणिः संवार्य युधि पाण्डवम् |

ललाटेऽभ्यहनद्राजन्नाराचेन स्मयन्निव ||५||

ललाटस्थं ततो बाणं धारयामास पाण्डवः |

यथा शृङ्गं वने दृप्तः खड्गो धारयते नृप ||६||

ततो द्रौणिं रणे भीमो यतमानं पराक्रमी |

त्रिभिर्विव्याध नाराचैर्ललाटे विस्मयन्निव ||७||

ललाटस्थैस्ततो बाणैर्ब्राह्मणः स व्यरोचत |

प्रावृषीव यथा सिक्तस्त्रिशृङ्गः पर्वतोत्तमः ||८||

ततः शरशतैर्द्रौणिमर्दयामास पाण्डवः |

न चैनं कम्पयामास मातरिश्वेव पर्वतम् ||९||

तथैव पाण्डवं युद्धे द्रौणिः शरशतैः शितैः |

नाकम्पयत संहृष्टो वार्योघ इव पर्वतम् ||१०||

तावन्योन्यं शरैर्घोरैश्छादयानौ महारथौ |

रथचर्यागतौ शूरौ शुशुभाते रणोत्कटौ ||११||

आदित्याविव संदीप्तौ लोकक्षयकरावुभौ |

स्वरश्मिभिरिवान्योन्यं तापयन्तौ शरोत्तमैः ||१२||

कृतप्रतिकृते यत्नं कुर्वाणौ च महारणे |

कृतप्रतिकृते यत्नं चक्राते तावभीतवत् ||१३||

व्याघ्राविव च सङ्ग्रामे चेरतुस्तौ महारथौ |

शरदंष्ट्रौ दुराधर्षौ चापव्यात्तौ भयानकौ ||१४||

अभूतां तावदृश्यौ च शरजालैः समन्ततः |

मेघजालैरिव च्छन्नौ गगने चन्द्रभास्करौ ||१५||

प्रकाशौ च मुहूर्तेन तत्रैवास्तामरिंदमौ |

विमुक्तौ मेघजालेन शशिसूर्यौ यथा दिवि ||१६||

अपसव्यं ततश्चक्रे द्रौणिस्तत्र वृकोदरम् |

किरञ्शरशतैरुग्रैर्धाराभिरिव पर्वतम् ||१७||

न तु तन्ममृषे भीमः शत्रोर्विजयलक्षणम् |

प्रतिचक्रे च तं राजन्पाण्डवोऽप्यपसव्यतः ||१८||

मण्डलानां विभागेषु गतप्रत्यागतेषु च |

बभूव तुमुलं युद्धं तयोस्तत्र महामृधे ||१९||

चरित्वा विविधान्मार्गान्मण्डलं स्थानमेव च |

शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ||२०||

अन्योन्यस्य वधे यत्नं चक्रतुस्तौ महारथौ |

ईषतुर्विरथं चैव कर्तुमन्योन्यमाहवे ||२१||

ततो द्रौणिर्महास्त्राणि प्रादुश्चक्रे महारथः |

तान्यस्त्रैरेव समरे प्रतिजघ्नेऽस्य पाण्डवः ||२२||

ततो घोरं महाराज अस्त्रयुद्धमवर्तत |

ग्रहयुद्धं यथा घोरं प्रजासंहरणे अभूत् ||२३||

ते बाणाः समसज्जन्त क्षिप्तास्ताभ्यां तु भारत |

द्योतयन्तो दिशः सर्वास्तच्च सैन्यं समन्ततः ||२४||

बाणसङ्घावृतं घोरमाकाशं समपद्यत |

उक्लापातकृतं यद्वत्प्रजानां सङ्क्षये नृप ||२५||

बाणाभिघातात्सञ्जज्ञे तत्र भारत पावकः |

सविस्फुलिङ्गो दीप्तार्चिः सोऽदहद्वाहिनीद्वयम् ||२६||

तत्र सिद्धा महाराज सम्पतन्तोऽब्रुवन्वचः |

अति युद्धानि सर्वाणि युद्धमेतत्ततोऽधिकम् ||२७||

सर्वयुद्धानि चैतस्य कलां नार्हन्ति षोडशीम् |

नैतादृशं पुनर्युद्धं न भूतं न भविष्यति ||२८||

अहो ज्ञानेन संयुक्तावुभौ चोग्रपराक्रमौ |

अहो भीमे बलं भीममेतयोश्च कृतास्त्रता ||२९||

अहो वीर्यस्य सारत्वमहो सौष्ठवमेतयोः |

स्थितावेतौ हि समरे कालान्तकयमोपमौ ||३०||

रुद्रौ द्वाविव सम्भूतौ यथा द्वाविव भास्करौ |

यमौ वा पुरुषव्याघ्रौ घोररूपाविमौ रणे ||३१||

श्रूयन्ते स्म तदा वाचः सिद्धानां वै मुहुर्मुहुः |

सिंहनादश्च सञ्जज्ञे समेतानां दिवौकसाम् ||३२||

अद्भुतं चाप्यचिन्त्यं च दृष्ट्वा कर्म तयोर्मृधे ||३२||

तौ शूरौ समरे राजन्परस्परकृतागसौ |

परस्परमुदैक्षेतां क्रोधादुद्वृत्य चक्षुषी ||३३||

क्रोधरक्तेक्षणौ तौ तु क्रोधात्प्रस्फुरिताधरौ |

क्रोधात्संदष्टदशनौ संदष्टदशनच्छदौ ||३४||

अन्योन्यं छादयन्तौ स्म शरवृष्ट्या महारथौ |

शराम्बुधारौ समरे शस्त्रविद्युत्प्रकाशिनौ ||३५||

तावन्योन्यं ध्वजौ विद्ध्वा सारथी च महारथौ |

अन्योन्यस्य हयान्विद्ध्वा बिभिदाते परस्परम् ||३६||

ततः क्रुद्धौ महाराज बाणौ गृह्य महाहवे |

उभौ चिक्षिपतुस्तूर्णमन्योन्यस्य वधैषिणौ ||३७||

तौ सायकौ महाराज द्योतमानौ चमूमुखे |

आजघ्नाते समासाद्य वज्रवेगौ दुरासदौ ||३८||

तौ परस्परवेगाच्च शराभ्यां च भृशाहतौ |

निपेततुर्महावीरौ स्वरथोपस्थयोस्तदा ||३९||

ततस्तु सारथिर्ज्ञात्वा द्रोणपुत्रमचेतनम् |

अपोवाह रणाद्राजन्सर्वक्षत्रस्य पश्यतः ||४०||

तथैव पाण्डवं राजन्विह्वलन्तं मुहुर्मुहुः |

अपोवाह रथेनाजौ सारथिः शत्रुतापनम् ||४१||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

012-अध्यायः

धृतराष्ट्र उवाच||

यथा संशप्तकैः सार्धमर्जुनस्याभवद्रणः |

अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ||१||

सञ्जय उवाच||

शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम |

वीराणां शत्रुभिः सार्धं देहपाप्मप्रणाशनम् ||२||

पार्थः संशप्तकगणं प्रविश्यार्णवसंनिभम् |

व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ||३||

शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः |

पूर्णचन्द्राभवक्त्राणि स्वक्षिभ्रूदशनानि च ||४||

सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ||४||

सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् |

सायुधान्सतनुत्राणान्पञ्चास्योरगसंनिभान् ||५||

बाहून्क्षुरैरमित्राणां विचकर्तार्जुनो रणे ||५||

धुर्यान्धुर्यतरान्सूतान्ध्वजांश्चापानि सायकान् |

पाणीनरत्नीनसकृद्भल्लैश्चिच्छेद पाण्डवः ||६||

द्विपान्हयान्रथांश्चैव सारोहानर्जुनो रणे |

शरैरनेकसाहस्रै राजन्निन्ये यमक्षयम् ||७||

तं प्रवीरं प्रतीयाता नर्दमाना इवर्षभाः |

वाशितार्थमभिक्रुद्धा हुङ्कृत्वा चाभिदुद्रुवुः ||८||

निघ्नन्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ||८||

तस्य तेषां च तद्युद्धमभवल्लोमहर्षणम् |

त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ||९||

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः |

इषुभिर्बहुभिस्तूर्णं विद्ध्वा प्राणान्ररास सः ||१०||

छिन्नत्रिवेणुचक्राक्षान्हतयोधाश्वसारथीन् |

विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ||११||

सञ्छिन्नयोक्त्ररश्मीकान्वित्रिवेणून्विकूबरान् |

विध्वस्तबन्धुरयुगान्विशस्तायुधमण्डलान् ||१२||

रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ||१२||

विस्मापयन्प्रेक्षणीयं द्विषातां भयवर्धनम् |

महारथसहस्रस्य समं कर्मार्जुनोऽकरोत् ||१३||

सिद्धदेवर्षिसङ्घाश्च चारणाश्चैव तुष्टुवुः |

देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ||१४||

केशवार्जुनयोर्मूर्ध्नि प्राह वाक्चाशरीरिणी ||१४||

चन्द्रार्कानिलवह्नीनां कान्तिदीप्तिबलद्युतीः |

यौ सदा बिभ्रतुर्वीरौ ताविमौ केशवार्जुनौ ||१५||

ब्रह्मेशानाविवाजय्यौ वीरावेकरथे स्थितौ |

सर्वभूतवरौ वीरौ नरनारायणावुभौ ||१६||

इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत |

अश्वत्थामा सुसंयत्तः कृष्णावभ्यद्रवद्रणे ||१७||

अथ पाण्डवमस्यन्तं यमकालान्तकाञ्शरान् |

सेषुणा पाणिनाहूय हसन्द्रौणिरथाब्रवीत् ||१८||

यदि मां मन्यसे वीर प्राप्तमर्हमिवातिथिम् |

ततः सर्वात्मनाद्य त्वं युद्धातिथ्यं प्रयच्छ मे ||१९||

एवमाचार्यपुत्रेण समाहूतो युयुत्सया |

बहु मेनेऽर्जुनोऽऽत्मानमिदं चाह जनार्दनम् ||२०||

संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् |

यदत्रानन्तरं प्राप्तं प्रशाधि त्वं महाभुज ||२१||

एवमुक्तोऽवहत्पार्थं कृष्णो द्रोणात्मजान्तिकम् |

जैत्रेण विधिनाहूतं वायुरिन्द्रमिवाध्वरे ||२२||

तमामन्त्र्यैकमनसा केशवो द्रौणिमब्रवीत् |

अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ||२३||

निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् |

सूक्ष्मो विवादो विप्राणां स्थूलौ क्षात्रौ जयाजयौ ||२४||

यां न सङ्क्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् |

तामाप्तुमिच्छन्युध्यस्व स्थिरो भूत्वाद्य पाण्डवम् ||२५||

इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः |

विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ||२६||

तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्भल्लैः शरासनम् |

चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ||२७||

सज्यं कृत्वा निमेषात्तद्विव्याधार्जुनकेशवौ |

त्रिभिः शरैर्वासुदेवं सहस्रेण च पाण्डवम् ||२८||

ततः शरसहस्राणि प्रयुतान्यर्बुदानि च |

ससृजे द्रौणिरायस्तः संस्तभ्य च रणेऽर्जुनम् ||२९||

इषुधेर्धनुषो ज्याया अङ्गुलीभ्यश्च मारिष |

बाह्वोः कराभ्यामुरसो वदनघ्राणनेत्रतः ||३०||

कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्त्मभ्य एव च |

रथध्वजेभ्यश्च शरा निष्पेतुर्ब्रह्मवादिनः ||३१||

शरजालेन महता विद्ध्वा केशवपाण्डवौ |

ननाद मुदितो द्रौणिर्महामेघौघनिस्वनः ||३२||

तस्य नानदतः श्रुत्वा पाण्डवोऽच्युतमब्रवीत् |

पश्य माधव दौरात्म्यं द्रोणपुत्रस्य मां प्रति ||३३||

वधप्राप्तौ मन्यते नौ प्रवेश्य शरवेश्मनि |

एषोऽस्य हन्मि सङ्कल्पं शिक्षया च बलेन च ||३४||

अश्वत्थाम्नः शरानस्तांश्छित्त्वैकैकं त्रिधा त्रिधा |

व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ||३५||

ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् |

ध्वजपत्तिगणानुग्रैर्बाणैर्विव्याध पाण्डवः ||३६||

ये ये ददृशिरे तत्र यद्यद्रूपं यथा यथा |

ते ते तत्तच्छरैर्व्याप्तं मेनिरेऽऽत्मानमेव च ||३७||

ते गाण्डीवप्रणुदिता नानारूपाः पतत्रिणः |

क्रोशे साग्रे स्थितान्घ्नन्ति द्विपांश्च पुरुषान्रणे ||३८||

भल्लैश्छिन्नाः कराः पेतुः करिणां मदकर्षिणाम् |

छिन्ना यथा परशुभिः प्रवृद्धाः शरदि द्रुमाः ||३९||

पश्चात्तु शैलवत्पेतुस्ते गजाः सह सादिभिः |

वज्रिवज्रप्रमथिता यथैवाद्रिचयास्तथा ||४०||

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् |

विनीतजवनान्युक्तानास्थितान्युद्धदुर्मदान् ||४१||

शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् |

अलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ||४२||

धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् |

व्यशोषयत दुःशोषं तीव्रैः शरगभस्तिभिः ||४३||

पुनर्द्रौणिमहाशैलं नाराचैः सूर्यसंनिभैः |

निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ||४४||

तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः |

युयुत्सुर्नाशकद्योद्धुं पार्थस्तानन्तराच्छिनत् ||४५||

ततः परमसङ्क्रुद्धः काण्डकोशानवासृजत् |

अश्वत्थामाभिरूपाय गृहानतिथये यथा ||४६||

अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् |

अपाङ्क्तेयमिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ||४७||

ततः समभवद्युद्धं शुक्राङ्गिरसवर्चसोः |

नक्षत्रमभितो व्योम्नि शुक्राङ्गिरसयोरिव ||४८||

सन्तापयन्तावन्योन्यं दीप्तैः शरगभस्तिभिः |

लोकत्रासकरावास्तां विमार्गस्थौ ग्रहाविव ||४९||

ततोऽविध्यद्भ्रुवोर्मध्ये नाराचेनार्जुनो भृशम् |

स तेन विबभौ द्रौणिरूर्ध्वरश्मिर्यथा रविः ||५०||

अथ कृष्णौ शरशतैरश्वत्थाम्नार्दितौ भृशम् |

सरश्मिजालनिकरौ युगान्तार्काविवासतुः ||५१||

ततोऽर्जुनः सर्वतोधारमस्त्र; मवासृजद्वासुदेवाभिगुप्तः |

द्रौणायनिं चाभ्यहनत्पृषत्कै; र्वज्राग्निवैवस्वतदण्डकल्पैः ||५२||

स केशवं चार्जुनं चातितेजा; विव्याध मर्मस्वतिरौद्रकर्मा |

बाणैः सुमुक्तैरतितीव्रवेगै; र्यैराहतो मृत्युरपि व्यथेत ||५३||

द्रौणेरिषूनर्जुनः संनिवार्य; व्यायच्छतस्तद्द्विगुणैः सुपुङ्खैः |

तं साश्वसूतध्वजमेकवीर; मावृत्य संशप्तकसैन्यमार्छत् ||५४||

धनूंषि बाणानिषुधीर्धनुर्ज्याः; पाणीन्भुजान्पाणिगतं च शस्त्रम् |

छत्राणि केतूंस्तुरगानथैषां; वस्त्राणि माल्यान्यथ भूषणानि ||५५||

चर्माणि वर्माणि मनोरथांश्च; प्रियाणि सर्वाणि शिरांसि चैव |

चिच्छेद पार्थो द्विषतां प्रमुक्तै; र्बाणैः स्थितानामपराङ्मुखानाम् ||५६||

सुकल्पिताः स्यन्दनवाजिनागाः; समास्थिताः कृतयत्नैर्नृवीरैः |

पार्थेरितैर्बाणगणैर्निरस्ता; स्तैरेव सार्धं नृवरैर्निपेतुः ||५७||

पद्मार्कपूर्णेन्दुसमाननानि; किरीटमालामुकुटोत्कटानि |

भल्लार्धचन्द्रक्षुरहिंसितानि; प्रपेतुरुर्व्यां नृशिरांस्यजस्रम् ||५८||

अथ द्विपैर्देवपतिद्विपाभै; र्देवारिदर्पोल्बणमन्युदर्पैः |

कलिङ्गवङ्गाङ्गनिषादवीरा; जिघांसवः पाण्डवमभ्यधावन् ||५९||

तेषां द्विपानां विचकर्त पार्थो; वर्माणि मर्माणि करान्नियन्तॄन् |

ध्वजाः पताकाश्च ततः प्रपेतु; र्वज्राहतानीव गिरेः शिरांसि ||६०||

तेषु प्ररुग्णेषु गुरोस्तनूजं; बाणैः किरीटी नवसूर्यवर्णैः |

प्रच्छादयामास महाभ्रजालै; र्वायुः समुद्युक्तमिवांशुमन्तम् ||६१||

ततोऽर्जुनेषूनिषुभिर्निरस्य; द्रौणिः शरैरर्जुनवासुदेवौ |

प्रच्छादयित्व दिवि चन्द्रसूर्यौ; ननाद सोऽम्भोद इवातपान्ते ||६२||

तमर्जुनस्तांश्च पुनस्त्वदीया; नभ्यर्दितस्तैरविकृत्तशस्त्रैः |

बाणान्धकारं सहसैव कृत्वा; विव्याध सर्वानिषुभिः सुपुङ्खैः ||६३||

नाप्याददत्संदधन्नैव मुञ्च; न्बाणान्रणेऽदृश्यत सव्यसाची |

हतांश्च नागांस्तुरगान्पदाती; न्संस्यूतदेहान्ददृशू रथांश्च ||६४||

सन्धाय नाराचवरान्दशाशु; द्रौणिस्त्वरन्नेकमिवोत्ससर्ज |

तेषां च पञ्चार्जुनमभ्यविध्य; न्पञ्चाच्युतं निर्बिभिदुः सुमुक्ताः ||६५||

तैराहतौ सर्वमनुष्यमुख्या; वसृक्क्षरन्तौ धनदेन्द्रकल्पौ |

समाप्तविद्येन यथाभिभूतौ; हतौ स्विदेतौ किमु मेनिरेऽन्ये ||६६||

अथार्जुनं प्राह दशार्हनाथः; प्रमाद्यसे किं जहि योधमेतम् |

कुर्याद्धि दोषं समुपेक्षितोऽसौ; कष्टो भवेद्व्याधिरिवाक्रियावान् ||६७||

तथेति चोक्त्वाच्युतमप्रमादी; द्रौणिं प्रयत्नादिषुभिस्ततक्ष |

छित्त्वाश्वरश्मींस्तुरगानविध्य; त्ते तं रणादूहुरतीव दूरम् ||६८||

आवृत्य नेयेष पुनस्तु युद्धं; पार्थेन सार्धं मतिमान्विमृश्य |

जानञ्जयं नियतं वृष्णिवीरे; धनञ्जये चाङ्गिरसां वरिष्ठः ||६९||

प्रतीपकाये तु रणादश्वत्थाम्नि हृते हयैः |

मन्त्रौषधिक्रियादानैर्व्याधौ देहादिवाहृते ||७०||

संशप्तकानभिमुखौ प्रयातौ केशवार्जुनौ |

वातोद्धूतपताकेन स्यन्दनेनौघनादिना ||७१||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

013-अध्यायः

सञ्जय उवाच||

अथोत्तरेण पाण्डूनां सेनायां ध्वनिरुत्थितः |

रथनागाश्वपत्तीनां दण्डधारेण वध्यताम् ||१||

निवर्तयित्वा तु रथं केशवोऽर्जुनमब्रवीत् |

वाहयन्नेव तुरगान्गरुडानिलरंहसः ||२||

मागधोऽथाप्यतिक्रान्तो द्विरदेन प्रमाथिना |

भगदत्तादनवरः शिक्षया च बलेन च ||३||

एनं हत्वा निहन्तासि पुनः संशप्तकानिति |

वाक्यान्ते प्रापयत्पार्थं दण्डधारान्तिकं प्रति ||४||

स मागधानां प्रवरोऽङ्कुशग्रहो; ग्रहेष्वसह्यो विकचो यथा ग्रहः |

सपत्नसेनां प्रममाथ दारुणो; महीं समग्रां विकचो यथा ग्रहः ||५||

सुकल्पितं दानवनागसंनिभं; महाभ्रसंह्रादममित्रमर्दनम् |

रथाश्वमातङ्गगणान्सहस्रशः; समास्थितो हन्ति शरैर्द्विपानपि ||६||

रथानधिष्ठाय सवाजिसारथी; न्रथांश्च पद्भिस्त्वरितो व्यपोथयत् |

द्विपांश्च पद्भ्यां चरणैः करेण च; द्विपास्थितो हन्ति स कालचक्रवत् ||७||

नरांश्च कार्ष्णायसवर्मभूषणा; न्निपात्य साश्वानपि पत्तिभिः सह |

व्यपोथयद्दन्तिवरेण शुष्मिणा; सशब्दवत्स्थूलनडान्यथा तथा ||८||

अथार्जुनो ज्यातलनेमिनिस्वने; मृदङ्गभेरीबहुशङ्खनादिते |

नराश्वमातङ्गसहस्रनादितै; रथोत्तमेनाभ्यपतद्द्विपोत्तमम् ||९||

ततोऽर्जुनं द्वादशभिः शरोत्तमै; र्जनार्दनं षोडशभिः समार्दयत् |

स दण्डधारस्तुरगांस्त्रिभिस्त्रिभि; स्ततो ननाद प्रजहास चासकृत् ||१०||

ततोऽस्य पार्थः सगुणेषुकार्मुकं; चकर्त भल्लैर्ध्वजमप्यलङ्कृतम् |

पुनर्नियन्तॄन्सह पादगोप्तृभि; स्ततस्तु चुक्रोध गिरिव्रजेश्वरः ||११||

ततोऽर्जुनं भिन्नकटेन दन्तिना; घनाघनेनानिलतुल्यरंहसा |

अतीव चुक्षोभयिषुर्जनार्दनं; धनञ्जयं चाभिजघान तोमरैः ||१२||

अथास्य बाहू द्विपहस्तसंनिभौ; शिरश्च पूर्णेन्दुनिभाननं त्रिभिः |

क्षुरैः प्रचिच्छेद सहैव पाण्डव; स्ततो द्विपं बाणशतैः समार्दयत् ||१३||

स पार्थबाणैस्तपनीयभूषणैः; समारुचत्काञ्चनवर्मभृद्द्विपः |

तथा चकाशे निशि पर्वतो यथा; दवाग्निना प्रज्वलितौषधिद्रुमः ||१४||

स वेदनार्तोऽम्बुदनिस्वनो नदं; श्चलन्भ्रमन्प्रस्खलितोऽऽतुरो द्रवन् |

पपात रुग्णः सनियन्तृकस्तथा; यथा गिरिर्वज्रनिपातचूर्णितः ||१५||

हिमावदातेन सुवर्णमालिना; हिमाद्रिकूटप्रतिमेन दन्तिना |

हते रणे भ्रातरि दण्ड आव्रज; ज्जिघांसुरिन्द्रावरजं धनञ्जयम् ||१६||

स तोमरैरर्ककरप्रभैस्त्रिभि; र्जनार्दनं पञ्चभिरेव चार्जुनम् |

समर्पयित्वा विननाद चार्दयं; स्ततोऽस्य बाहू विचकर्त पाण्डवः ||१७||

क्षुरप्रकृत्तौ सुभृशं सतोमरौ; च्युताङ्गदौ चन्दनरूषितौ भुजौ |

गजात्पतन्तौ युगपद्विरेजतु; र्यथाद्रिशृङ्गात्पतितौ महोरगौ ||१८||

अथार्धचन्द्रेण हृतं किरीटिना; पपात दण्डस्य शिरः क्षितिं द्विपात् |

तच्छोणिताभं निपतद्विरेजे; दिवाकरोऽस्तादिव पश्चिमां दिशम् ||१९||

अथ द्विपं श्वेतनगाग्रसंनिभं; दिवाकरांशुप्रतिमैः शरोत्तमैः |

बिभेद पार्थः स पपात नानद; न्हिमाद्रिकूटः कुलिशाहतो यथा ||२०||

ततोऽपरे तत्प्रतिमा गजोत्तमा; जिगीषवः संयति सव्यसाचिनम् |

तथा कृतास्तेन यथैव तौ द्विपौ; ततः प्रभग्नं सुमहद्रिपोर्बलम् ||२१||

गजा रथाश्वाः पुरुषाश्च सङ्घशः; परस्परघ्नाः परिपेतुराहवे |

परस्परप्रस्खलिताः समाहता; भृशं च तत्तत्कुलभाषिणो हताः ||२२||

अथार्जुनं स्वे परिवार्य सैनिकाः; पुरंदरं देवगणा इवाब्रुवन् |

अभैष्म यस्मान्मरणादिव प्रजाः; स वीर दिष्ट्या निहतस्त्वया रिपुः ||२३||

न चेत्परित्रास्य इमाञ्जनान्भया; द्द्विषद्भिरेवं बलिभिः प्रपीडितान् |

तथाभविष्यद्द्विषतां प्रमोदनं; यथा हतेष्वेष्विह नोऽरिषु त्वया ||२४||

इतीव भूयश्च सुहृद्भिरीरिता; निशम्य वाचः सुमनास्ततोऽर्जुनः |

यथानुरूपं प्रतिपूज्य तं जनं; जगाम संशप्तकसङ्घहा पुनः ||२५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

014-अध्यायः

सञ्जय उवाच||

प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् |

वक्रानुवक्रगमनादङ्गारक इव ग्रहः ||१||

पार्थबाणहता राजन्नराश्वरथकुञ्जराः |

विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ||२||

धुर्यं धुर्यतरान्सूतान्रथांश्च परिसङ्क्षिपन् |

पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ||३||

भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः |

चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ||४||

वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा |

आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ||५||

तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् |

त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ||६||

तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः |

उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् ||७||

तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् |

मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ||८||

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः |

सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् ||९||

छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् |

सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ||१०||

विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ||१०||

ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः |

धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ||११||

द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः |

पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ||१२||

सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः |

निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ||१३||

नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना |

बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ||१४||

अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः |

शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ||१५||

महार्हवर्माभरणा नानारूपाम्बरायुधाः |

सरथाः सध्वजा वीरा हताः पार्थेन शेरते ||१६||

विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः |

गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ||१७||

अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन् |

नानाजनपदाध्यक्षाः सगणा जातमन्यवः ||१८||

उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः |

समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ||१९||

तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः |

व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ||२०||

साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् |

सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ||२१||

अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ |

संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ||२२||

तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा |

आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् ||२३||

आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः |

विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ||२४||

आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् |

हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ||२५||

ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये |

अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ||२६||

एष पार्थ महारौद्रो वर्तते भरतक्षयः |

पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ||२७||

पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् |

महतामपविद्धानि कलापानिषुधीस्तथा ||२८||

जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः |

तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ||२९||

हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् |

आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ||३०||

वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत |

सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ||३१||

जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः |

जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ||३२||

दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् |

अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च ||३३||

शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा |

चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे ||३४||

नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः |

जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः ||३५||

गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् |

गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ||३६||

मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः |

निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ||३७||

शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः |

गतासुभिरमित्रघ्न संवृता रणभूमयः ||३८||

बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः |

सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ||३९||

साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलङ्कृतैः |

हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ||४०||

बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः |

निकृत्तैर्वृषभाक्षाणां विराजति वसुन्धरा ||४१||

कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः |

भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः ||४२||

रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् |

अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ||४३||

योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् |

निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ||४४||

वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः |

वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् ||४५||

विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा |

भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ||४६||

वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि |

बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ||४७||

विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् |

अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ||४८||

चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः |

छत्राणि चापविद्धानि चामरव्यजनानि च ||४९||

चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः |

कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः ||५०||

वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम् ||५०||

सजीवांश्च नरान्पश्य कूजमानान्समन्ततः |

उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते ||५१||

ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः |

व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ||५२||

पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ||५२||

अपरे तत्र तत्रैव परिधावन्ति मानिनः |

ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ||५३||

जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन |

संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ||५४||

जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् |

जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ||५५||

परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय |

व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ||५६||

पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः |

भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ||५७||

एतत्तवैवानुरूपं कर्मार्जुन महाहवे |

दिवि वा देवराजस्य त्वया यत्कृतमाहवे ||५८||

एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने |

गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ||५९||

शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् |

रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ||६०||

प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः |

पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ||६१||

स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि |

न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ||६२||

गजवाजिमनुष्याणां शरीराणि शितैः शरैः |

भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः ||६३||

शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः |

भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ||६४||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

015-अध्यायः

धृतराष्ट्र उवाच||

प्रोक्तस्त्वया पूर्वमेव प्रवीरो लोकविश्रुतः |

न त्वस्य कर्म सङ्ग्रामे त्वया सञ्जय कीर्तितम् ||१||

तस्य विस्तरतो ब्रूहि प्रवीरस्याद्य विक्रमम् |

शिक्षां प्रभावं वीर्यं च प्रमाणं दर्पमेव च ||२||

सञ्जय उवाच||

द्रोणभीष्मकृपद्रौणिकर्णार्जुनजनार्दनान् |

समाप्तविद्यान्धनुषि श्रेष्ठान्यान्मन्यसे युधि ||३||

तुल्यता कर्णभीष्माभ्यामात्मनो येन दृश्यते |

वासुदेवार्जुनाभ्यां च न्यूनतां नात्मनीच्छति ||४||

स पाण्ड्यो नृपतिश्रेष्ठः सर्वशस्त्रभृतां वरः |

कर्णस्यानीकमवधीत्परिभूत इवान्तकः ||५||

तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् |

कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ||६||

व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् |

सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ||७||

द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् |

सपादरक्षानवधीद्वज्रेणारीनिवारिहा ||८||

सशक्तिप्रासतूणीरानश्वारोहान्हयानपि |

पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ||९||

दाक्षिणात्यांश्च भोजांश्च क्रूरान्सङ्ग्रामकर्कशान् |

विशस्त्रकवचान्बाणैः कृत्वा पाण्ड्योऽकरोद्व्यसून् ||१०||

चतुरङ्गं बलं बाणैर्निघ्नन्तं पाण्ड्यमाहवे |

दृष्ट्वा द्रौणिरसम्भ्रान्तमसम्भ्रान्ततरोऽभ्ययात् ||११||

आभाष्य चैनं मधुरमभि नृत्यन्नभीतवत् |

प्राह प्रहरतां श्रेष्ठः स्मितपूर्वं समाह्वयन् ||१२||

राजन्कमलपत्राक्ष प्रधानायुधवाहन |

वज्रसंहननप्रख्य प्रधानबलपौरुष ||१३||

मुष्टिश्लिष्टायुधाभ्यां च व्यायताभ्यां महद्धनुः |

दोर्भ्यां विस्फारयन्भासि महाजलदवद्भृशम् ||१४||

शरवर्षैर्महावेगैरमित्रानभिवर्षतः |

मदन्यं नानुपश्यामि प्रतिवीरं तवाहवे ||१५||

रथद्विरदपत्त्यश्वानेकः प्रमथसे बहून् |

मृगसङ्घानिवारण्ये विभीर्भीमबलो हरिः ||१६||

महता रथघोषेण दिवं भूमिं च नादयन् |

वर्षान्ते सस्यहा पीथो भाभिरापूरयन्निव ||१७||

संस्पृशानः शरांस्तीक्ष्णांस्तूणादाशीविषोपमान् |

मयैवैकेन युध्यस्व त्र्यम्बकेणान्धको यथा ||१८||

एवमुक्तस्तथेत्युक्त्वा प्रहरेति च ताडितः |

कर्णिना द्रोणतनयं विव्याध मलयध्वजः ||१९||

मर्मभेदिभिरत्युग्रैर्बाणैरग्निशिखोपमैः |

स्मयन्नभ्यहनद्द्रौणिः पाण्ड्यमाचार्यसत्तमः ||२०||

ततो नवापरांस्तीक्ष्णान्नाराचान्कङ्कवाससः |

गत्या दशम्या संयुक्तानश्वत्थामा व्यवासृजत् ||२१||

तेषां पञ्चाच्छिनत्पाण्ड्यः पञ्चभिर्निशितैः शरैः |

चत्वारोऽभ्याहनन्वाहानाशु ते व्यसवोऽभवन् ||२२||

अथ द्रोणसुतस्येषूंस्तांश्छित्त्वा निशितैः शरैः |

धनुर्ज्यां विततां पाण्ड्यश्चिच्छेदादित्यवर्चसः ||२३||

विज्यं धनुरथाधिज्यं कृत्वा द्रौणिरमित्रहा |

ततः शरसहस्राणि प्रेषयामास पाण्ड्यतः ||२४||

इषुसम्बाधमाकाशमकरोद्दिश एव च ||२४||

ततस्तानस्यतः सर्वान्द्रौणेर्बाणान्महात्मनः |

जानानोऽप्यक्षयान्पाण्ड्योऽशातयत्पुरुषर्षभः ||२५||

प्रहितांस्तान्प्रयत्नेन छित्त्वा द्रौणेरिषूनरिः |

चक्ररक्षौ ततस्तस्य प्राणुदन्निशितैः शरैः ||२६||

अथारेर्लाघवं दृष्ट्वा मण्डलीकृतकार्मुकः |

प्रास्यद्द्रोणसुतो बाणान्वृष्टिं पूषानुजो यथा ||२७||

अष्टावष्टगवान्यूहुः शकटानि यदायुधम् |

अह्नस्तदष्टभागेन द्रौणिश्चिक्षेप मारिष ||२८||

तमन्तकमिव क्रुद्धमन्तकालान्तकोपमम् |

ये ये ददृशिरे तत्र विसञ्ज्ञाः प्रायशोऽभवन् ||२९||

पर्जन्य इव घर्मान्ते वृष्ट्या साद्रिद्रुमां महीम् |

आचार्यपुत्रस्तां सेनां बाणवृष्ट्याभ्यवीवृषत् ||३०||

द्रौणिपर्जन्यमुक्तां तां बाणवृष्टिं सुदुःसहाम् |

वायव्यास्त्रेण स क्षिप्रं रुद्ध्वा पाण्ड्यानिलोऽनदत् ||३१||

तस्य नानदतः केतुं चन्दनागुरुभूषितम् |

मलयप्रतिमं द्रौणिश्छित्त्वाश्वांश्चतुरोऽहनत् ||३२||

सूतमेकेषुणा हत्वा महाजलदनिस्वनम् |

धनुश्छित्त्वार्धचन्द्रेण व्यधमत्तिलशो रथम् ||३३||

अस्त्रैरस्त्राणि संवार्य छित्त्वा सर्वायुधानि च |

प्राप्तमप्यहितं द्रौणिर्न जघान रणेप्सया ||३४||

हतेश्वरो दन्तिवरः सुकल्पित; स्त्वराभिसृष्टः प्रतिशर्मगो बली |

तमध्यतिष्ठन्मलयेश्वरो महा; न्यथाद्रिशृङ्गं हरिरुन्नदंस्तथा ||३५||

स तोमरं भास्कररश्मिसंनिभं; बलास्त्रसर्गोत्तमयत्नमन्युभिः |

ससर्ज शीघ्रं प्रतिपीडयन्गजं; गुरोः सुतायाद्रिपतीश्वरो नदन् ||३६||

मणिप्रतानोत्तमवज्रहाटकै; रलङ्कृतं चांशुकमाल्यमौक्तिकैः |

हतोऽस्यसावित्यसकृन्मुदा नद; न्पराभिनद्द्रौणिवराङ्गभूषणम् ||३७||

तदर्कचन्द्रग्रहपावकत्विषं; भृशाभिघातात्पतितं विचूर्णितम् |

महेन्द्रवज्राभिहतं महावनं; यथाद्रिशृङ्गं धरणीतले तथा ||३८||

ततः प्रजज्वाल परेण मन्युना; पदाहतो नागपतिर्यथा तथा |

समादधे चान्तकदण्डसंनिभा; निषूनमित्रान्तकरांश्चतुर्दश ||३९||

द्विपस्य पादाग्रकरान्स पञ्चभि; र्नृपस्य बाहू च शिरोऽथ च त्रिभिः |

जघान षड्भिः षडृतूत्तमत्विषः; स पाण्ड्यराजानुचरान्महारथान् ||४०||

सुदीर्घवृत्तौ वरचन्दनोक्षितौ; सुवर्णमुक्तामणिवज्रभूषितौ |

भुजौ धरायां पतितौ नृपस्य तौ; विवेष्टतुस्तार्क्ष्यहताविवोरगौ ||४१||

शिरश्च तत्पूर्णशशिप्रभाननं; सरोषताम्रायतनेत्रमुन्नसम् |

क्षितौ विबभ्राज पतत्सकुण्डलं; विशाखयोर्मध्यगतः शशी यथा ||४२||

समाप्तविद्यं तु गुरोः सुतं नृपः; समाप्तकर्माणमुपेत्य ते सुतः |

सुहृद्वृतोऽत्यर्थमपूजयन्मुदा; जिते बलौ विष्णुमिवामरेश्वरः ||४३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

016-अध्यायः

धृतराष्ट्र उवाच||

पाण्ड्ये हते किमकरोदर्जुनो युधि सञ्जय |

एकवीरेण कर्णेन द्रावितेषु परेषु च ||१||

समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः |

सर्वभूतेष्वनुज्ञातः शङ्करेण महात्मना ||२||

तस्मान्महद्भयं तीव्रममित्रघ्नाद्धनञ्जयात् |

स यत्तत्राकरोत्पार्थस्तन्ममाचक्ष्व सञ्जय ||३||

सञ्जय उवाच||

हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् |

पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ||४||

अश्वत्थाम्नश्च सङ्कल्पाद्धताः कर्णेन सृञ्जयाः |

तथाश्वनरनागानां कृतं च कदनं महत् ||५||

इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ||५||

एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् |

वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ||६||

ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना |

दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ||७||

ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम |

कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः ||८||

धनूंषि बाणान्परिघानसितोमरपट्टिशान् |

मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ||९||

गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् |

प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ||१०||

बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् |

पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ||११||

तेन शब्देन महता संहृष्टाश्चक्रुराहवम् |

वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ||१२||

ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् |

ताडितानां च पततां निनादः सुमहानभूत् ||१३||

बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् |

श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ||१४||

तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् |

बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ||१५||

पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च |

साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ||१६||

योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे |

शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ||१७||

ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् |

विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ||१८||

द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् |

विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ||१९||

चर्मवर्माणि सञ्छिन्द्य निर्वापमिव देहिनाम् |

विषेहुर्नास्य सम्पर्कं द्वितीयस्य पतत्रिणः ||२०||

वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः |

मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ||२१||

पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् |

ममर्द कर्णस्तरसा सिंहो मृगगणानिव ||२२||

ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष |

यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ||२३||

व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः |

प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ||२४||

सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः |

गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ||२५||

समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः |

नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ||२६||

ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः |

वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ||२७||

दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः |

जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ||२८||

परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा |

शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ||२९||

ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा |

सञ्चकर्तुश्च जघ्नुश्च क्रुद्धा निर्बिभिदुश्च ह ||३०||

पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः |

क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ||३१||

रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः |

नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ||३२||

ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः |

क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ||३३||

नरांश्च नागांश्च रथान्हयान्ममृदुराहवे |

अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ||३४||

सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः |

पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ||३५||

प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः |

अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ||३६||

सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते ||३६||

मृदितानीव पद्मानि प्रम्लाना इव च स्रजः |

हतानां वदनान्यासन्गात्राणि च महामते ||३७||

रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप |

समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ||३८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

017-अध्यायः

सञ्जय उवाच||

हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः |

धृष्टद्युम्नं जिघांसन्तः क्रुद्धाः पार्षतमभ्ययुः ||१||

प्राच्याश्च दाक्षिणात्याश्च प्रवीरा गजयोधिनः |

अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः ||२||

मेकलाः कोशला मद्रा दशार्णा निषधास्तथा |

गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत ||३||

शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः |

सिषिचुस्ते ततः सर्वे पाञ्चालाचलमाहवे ||४||

तान्संमिमर्दिषुर्नागान्पार्ष्ण्यङ्गुष्ठाङ्कुशैर्भृशम् |

पोथितान्पार्षतो बाणैर्नाराचैश्चाभ्यवीवृषत् ||५||

एकैकं दशभिः षड्भिरष्टाभिरपि भारत |

द्विरदानभिविव्याध क्षिप्तैर्गिरिनिभाञ्शरैः ||६||

प्रच्छाद्यमानो द्विरदैर्मेघैरिव दिवाकरः ||६||

पर्यासुः पाण्डुपाञ्चाला नदन्तो निशितायुधाः |

तान्नागानभिवर्षन्तो ज्यातन्त्रीशरनादितैः ||७||

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः |

सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ||८||

ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि |

हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः ||९||

बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः |

विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः ||१०||

प्रमुखे वर्तमानं तु द्विपं वङ्गस्य सात्यकिः |

नाराचेनोग्रवेगेन भित्त्वा मर्मण्यपातयत् ||११||

तस्यावर्जितनागस्य द्विरदादुत्पतिष्यतः |

नाराचेनाभिनद्वक्षः सोऽपतद्भुवि सात्यकेः ||१२||

पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् |

सहदेवः प्रयत्नात्तैर्नाराचैर्व्यहनत्त्रिभिः ||१३||

विपताकं वियन्तारं विवर्मध्वजजीवितम् |

तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्यगात् ||१४||

सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् |

नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन च ||१५||

दिवाकरकरप्रख्यानङ्गश्चिक्षेप तोमरान् |

नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत् ||१६||

तथार्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः |

स पपात हतो म्लेच्छस्तेनैव सह दन्तिना ||१७||

आचार्यपुत्रे निहते हस्तिशिक्षाविशारदे |

अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः ||१८||

चलत्पताकैः प्रमुखैर्हेमकक्ष्यातनुच्छदैः |

मिमर्दिशन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः ||१९||

मेकलोत्कलकालिङ्गा निषादास्ताम्रलिप्तकाः |

शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः ||२०||

तैश्छाद्यमानं नकुलं दिवाकरमिवाम्बुदैः |

परि पेतुः सुसंरब्धाः पाण्डुपाञ्चालसोमकाः ||२१||

ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह |

सृजतां शरवर्षाणि तोमरांश्च सहस्रशः ||२२||

नागानां प्रस्फुटुः कुम्भा मर्माणि विविधानि च |

दन्ताश्चैवातिविद्धानां नाराचैर्भूषणानि च ||२३||

तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः |

सहदेवो जघानाशु ते पेतुः सह सादिभिः ||२४||

अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् |

नाराचैरहनन्नागान्नकुलः कुरनन्दन ||२५||

ततः शैनेयपाञ्चाल्यौ द्रौपदेयाः प्रभद्रकाः |

शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः ||२६||

ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः |

बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः ||२७||

एवं हत्वा तव गजांस्ते पाण्डुनरकुञ्जराः |

द्रुतं सेनामवैक्षन्त भिन्नकूलामिवापगाम् ||२८||

ते तां सेनामवालोक्य पाण्डुपुत्रस्य सैनिकाः |

विक्षोभयित्वा च पुनः कर्णमेवाभिदुद्रुवुः ||२९||

सहदेवं ततः क्रुद्धं दहन्तं तव वाहिनीम् |

दुःशासनो महाराज भ्राता भ्रातरमभ्ययात् ||३०||

तौ समेतौ महायुद्धे दृष्ट्वा तत्र नराधिपाः |

सिंहनादरवांश्चक्रुर्वासांस्यादुधुवुश्च ह ||३१||

ततो भारत क्रुद्धेन तव पुत्रेण धन्विना |

पाण्डुपुत्रस्त्रिभिर्बाणैर्वक्षस्यभिहतो बली ||३२||

सहदेवस्ततो राजन्नाराचेन तवात्मजम् |

विद्ध्वा विव्याध सप्तत्या सारथिं च त्रिभिस्त्रिभिः ||३३||

दुःशासनस्तदा राजंश्छित्त्वा चापं महाहवे |

सहदेवं त्रिसप्तत्या बाह्वोरुरसि चार्दयत् ||३४||

सहदेवस्ततः क्रुद्धः खड्गं गृह्य महाहवे |

व्याविध्यत युधां श्रेष्ठः श्रीमांस्तव सुतं प्रति ||३५||

समार्गणगणं चापं छित्त्वा तस्य महानसिः |

निपपात ततो भूमौ च्युतः सर्प इवाम्बरात् ||३६||

अथान्यद्धनुरादाय सहदेवः प्रतापवान् |

दुःशासनाय चिक्षेप बाणमन्तकरं ततः ||३७||

तमापतन्तं विशिखं यमदण्डोपमत्विषम् |

खड्गेन शितधारेण द्विधा चिच्छेद कौरवः ||३८||

तमापतन्तं सहसा निस्त्रिंशं निशितैः शरैः |

पातयामास समरे सहदेवो हसन्निव ||३९||

ततो बाणांश्चतुःषष्टिं तव पुत्रो महारणे |

सहदेवरथे तूर्णं पातयामास भारत ||४०||

ताञ्शरान्समरे राजन्वेगेनापततो बहून् |

एकैकं पञ्चभिर्बाणैः सहदेवो न्यकृन्तत ||४१||

स निवार्य महाबाणांस्तव पुत्रेण प्रेषितान् |

अथास्मै सुबहून्बाणान्माद्रीपुत्रः समाचिनोत् ||४२||

ततः क्रुद्धो महाराज सहदेवः प्रतापवान् |

समाधत्त शरं घोरं मृत्युकालान्तकोपमम् ||४३||

विकृष्य बलवच्चापं तव पुत्राय सोऽसृजत् ||४३||

स तं निर्भिद्य वेगेन भित्त्वा च कवचं महत् |

प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः ||४४||

ततः स मुमुहे राजंस्तव पुत्रो महारथः ||४४||

मूढं चैनं समालक्ष्य सारथिस्त्वरितो रथम् |

अपोवाह भृशं त्रस्तो वध्यमानं शितैः शरैः ||४५||

पराजित्य रणे तं तु पाण्डवः पाण्डुपूर्वज |

दुर्योधनबलं हृष्टः प्रामथद्वै समन्ततः ||४६||

पिपीलिकापुटं राजन्यथामृद्नान्नरो रुषा |

तथा सा कौरवी सेना मृदिता तेन भारत ||४७||

नकुलं रभसं युद्धे दारयन्तं वरूथिनीम् |

कर्णो वैकर्तनो राजन्वारयामास वै तदा ||४८||

नकुलश्च तदा कर्णं प्रहसन्निदमब्रवीत् |

चिरस्य बत दृष्टोऽहं दैवतैः सौम्यचक्षुषा ||४९||

यस्य मे त्वं रणे पाप चक्षुर्विषयमागतः |

त्वं हि मूलमनर्थानां वैरस्य कलहस्य च ||५०||

त्वद्दोषात्कुरवः क्षीणाः समासाद्य परस्परम् |

त्वामद्य समरे हत्वा कृतकृत्योऽस्मि विज्वरः ||५१||

एवमुक्तः प्रत्युवाच नकुलं सूतनन्दनः |

सदृशं राजपुत्रस्य धन्विनश्च विशेषतः ||५२||

प्रहरस्व रणे बाल पश्यामस्तव पौरुषम् |

कर्म कृत्वा रणे शूर ततः कत्थितुमर्हसि ||५३||

अनुक्त्वा समरे तात शूरा युध्यन्ति शक्तितः |

स युध्यस्व मया शक्त्या विनेष्ये दर्पमद्य ते ||५४||

इत्युक्त्वा प्राहरत्तूर्णं पाण्डुपुत्राय सूतजः |

विव्याध चैनं समरे त्रिसप्तत्या शिलीमुखैः ||५५||

नकुलस्तु ततो विद्धः सूतपुत्रेण भारत |

अशीत्याशीविषप्रख्यैः सूतपुत्रमविध्यत ||५६||

तस्य कर्णो धनुश्छित्त्वा स्वर्णपुङ्खैः शिलाशितैः |

त्रिंशता परमेष्वासः शरैः पाण्डवमार्दयत् ||५७||

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे |

आशीविषा यथा नागा भित्त्वा गां सलिलं पपुः ||५८||

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् |

कर्णं विव्याध विंशत्या सारथिं च त्रिभिः शरैः ||५९||

ततः क्रुद्धो महाराज नकुलः परवीरहा |

क्षुरप्रेण सुतीक्ष्णेन कर्णस्य धनुरच्छिनत् ||६०||

अथैनं छिन्नधन्वानं सायकानां शतैस्त्रिभिः |

आजघ्ने प्रहसन्वीरः सर्वलोकमहारथम् ||६१||

कर्णमभ्यर्दितं दृष्ट्वा पाण्डुपुत्रेण मारिष |

विस्मयं परमं जग्मू रथिनः सह दैवतैः ||६२||

अथान्यद्धनुरादाय कर्णो वैकर्तनस्तदा |

नकुलं पञ्चभिर्बाणैर्जत्रुदेशे समार्दयत् ||६३||

उरःस्थैरथ तैर्बाणैर्माद्रीपुत्रो व्यरोचत |

स्वरश्मिभिरिवादित्यो भुवने विसृजन्प्रभाम् ||६४||

नकुलस्तु ततः कर्णं विद्ध्वा सप्तभिरायसैः |

अथास्य धनुषः कोटिं पुनश्चिच्छेद मारिष ||६५||

सोऽन्यत्कार्मुकमादाय समरे वेगवत्तरम् |

नकुलस्य ततो बाणैः सर्वतोऽवारयद्दिशः ||६६||

सञ्छाद्यमानः सहसा कर्णचापच्युतैः शरैः |

चिच्छेद स शरांस्तूर्णं शरैरेव महारथः ||६७||

ततो बाणमयं जालं विततं व्योम्न्यदृश्यत |

खद्योतानां गणैरेव सम्पतद्भिर्यथा नभः ||६८||

तैर्विमुक्तैः शरशतैश्छादितं गगनं तदा |

शलभानां यथा व्रातैस्तद्वदासीत्समाकुलम् ||६९||

ते शरा हेमविकृताः सम्पतन्तो मुहुर्मुहुः |

श्रेणीकृता अभासन्त हंसाः श्रेणीगता इव ||७०||

बाणजालावृते व्योम्नि छादिते च दिवाकरे |

समसर्पत्ततो भूतं किञ्चिदेव विशां पते ||७१||

निरुद्धे तत्र मार्गे तु शरसङ्घैः समन्ततः |

व्यरोचतां महाभागौ बालसूर्याविवोदितौ ||७२||

कर्णचापच्युतैर्बाणैर्वध्यमानास्तु सोमकाः |

अवालीयन्त राजेन्द्र वेदनार्ताः शरार्दिताः ||७३||

नकुलस्य तथा बाणैर्वध्यमाना चमूस्तव |

व्यशीर्यत दिशो राजन्वातनुन्ना इवाम्बुदाः ||७४||

ते सेने वध्यमाने तु ताभ्यां दिव्यैर्महाशरैः |

शरपातमपक्रम्य ततः प्रेक्षकवत्स्थिते ||७५||

प्रोत्सारिते जने तस्मिन्कर्णपाण्डवयोः शरैः |

विव्याधाते महात्मानावन्योन्यं शरवृष्टिभिः ||७६||

निदर्शयन्तौ त्वस्त्राणि दिव्यानि रणमूर्धनि |

छादयन्तौ च सहसा परस्परवधैषिणौ ||७७||

नकुलेन शरा मुक्ताः कङ्कबर्हिणवाससः |

ते तु कर्णमवच्छाद्य व्यतिष्ठन्त यथा परे ||७८||

शरवेश्मप्रविष्टौ तौ ददृशाते न कैश्चन |

चन्द्रसूर्यौ यथा राजंश्छाद्यमानौ जलागमे ||७९||

ततः क्रुद्धो रणे कर्णः कृत्वा घोरतरं वपुः |

पाण्डवं छादयामास समन्ताच्छरवृष्टिभिः ||८०||

स च्छाद्यमानः समरे सूतपुत्रेण पाण्डवः |

न चकार व्यथां राजन्भास्करो जलदैर्यथा ||८१||

ततः प्रहस्याधिरथिः शरजालानि मारिष |

प्रेषयामास समरे शतशोऽथ सहस्रशः ||८२||

एकच्छायमभूत्सर्वं तस्य बाणैर्महात्मनः |

अभ्रच्छायेव सञ्जज्ञे सम्पतद्भिः शरोत्तमैः ||८३||

ततः कर्णो महाराज धनुश्छित्त्वा महात्मनः |

सारथिं पातयामास रथनीडाद्धसन्निव ||८४||

तथाश्वांश्चतुरश्चास्य चतुर्भिर्निशितैः शरैः |

यमस्य सदनं तूर्णं प्रेषयामास भारत ||८५||

अथास्य तं रथं तूर्णं तिलशो व्यधमच्छरैः |

पताकां चक्ररक्षौ च ध्वजं खड्गं च मारिष ||८६||

शतचन्द्रं ततश्चर्म सर्वोपकरणानि च ||८६||

हताश्वो विरथश्चैव विवर्मा च विशां पते |

अवतीर्य रथात्तूर्णं परिघं गृह्य विष्ठितः ||८७||

तमुद्यतं महाघोरं परिघं तस्य सूतजः |

व्यहनत्सायकै राजञ्शतशोऽथ सहस्रशः ||८८||

व्यायुधं चैनमालक्ष्य शरैः संनतपर्वभिः |

आर्दयद्बहुशः कर्णो न चैनं समपीडयत् ||८९||

स वध्यमानः समरे कृतास्त्रेण बलीयसा |

प्राद्रवत्सहसा राजन्नकुलो व्याकुलेन्द्रियः ||९०||

तमभिद्रुत्य राधेयः प्रहसन्वै पुनः पुनः |

सज्यमस्य धनुः कण्ठे सोऽवासृजत भारत ||९१||

ततः स शुशुभे राजन्कण्ठासक्तमहाधनुः |

परिवेषमनुप्राप्तो यथा स्याद्व्योम्नि चन्द्रमाः ||९२||

यथैव च सितो मेघः शक्रचापेन शोभितः ||९२||

तमब्रवीत्तदा कर्णो व्यर्थं व्याहृतवानसि |

वदेदानीं पुनर्हृष्टो वध्यं मां त्वं पुनः पुनः ||९३||

मा योत्सीर्गुरुभिः सार्धं बलवद्भिश्च पाण्डव |

सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ||९४||

गृहं वा गच्छ माद्रेय यत्र वा कृष्णफल्गुनौ ||९४||

एवमुक्त्वा महाराज व्यसर्जयत तं ततः |

वधप्राप्तं तु तं राजन्नावधीत्सूतनन्दनः ||९५||

स्मृत्वा कुन्त्या वचो राजंस्तत एनं व्यसर्जयत् ||९५||

विसृष्टः पाण्डवो राजन्सूतपुत्रेण धन्विना |

व्रीडन्निव जगामाथ युधिष्ठिररथं प्रति ||९६||

आरुरोह रथं चापि सूतपुत्रप्रतापितः |

निःश्वसन्दुःखसन्तप्तः कुम्भे क्षिप्त इवोरगः ||९७||

तं विसृज्य रणे कर्णः पाञ्चालांस्त्वरितो ययौ |

रथेनातिपताकेन चन्द्रवर्णहयेन च ||९८||

तत्राक्रन्दो महानासीत्पाण्डवानां विशां पते |

दृष्ट्वा सेनापतिं यान्तं पाञ्चालानां रथव्रजान् ||९९||

तत्राकरोन्महाराज कदनं सूतनन्दनः |

मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः ||१००||

भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः |

ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ||१०१||

ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् ||१०१||

तत्र तत्र च सम्भ्रान्ता विचेरुर्मत्तकुञ्जराः |

दवाग्निना परीताङ्गा यथैव स्युर्महावने ||१०२||

भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः |

भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष ||१०३||

छिन्नाभ्राणीव सम्पेतुर्वध्यमाना महात्मना ||१०३||

अपरे त्रासिता नागा नाराचशततोमरैः |

तमेवाभिमुखा यान्ति शलभा इव पावकम् ||१०४||

अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः |

क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् ||१०५||

उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः |

राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ||१०६||

हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः |

चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ||१०७||

निहतैः सादिभिश्चैव शूरैराहवशोभिभिः |

अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ||१०८||

प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप |

हययोधानपश्याम कञ्चुकोष्णीषधारिणः ||१०९||

रथान्हेमपरिष्कारान्सुयुक्ताञ्जवनैर्हयैः |

भ्रममाणानपश्याम हतेषु रथिषु द्रुतम् ||११०||

भग्नाक्षकूबरान्कांश्चिच्छिन्नचक्रांश्च मारिष |

विपताकाध्वजांश्चान्याञ्छिन्नेषायुगबन्धुरान् ||१११||

विहीनान्रथिनस्तत्र धावमानान्समन्ततः |

सूर्यपुत्रशरैस्त्रस्तानपश्याम विशां पते ||११२||

विशस्त्रांश्च तथैवान्यान्सशस्त्रांश्च बहून्हतान् |

तावकाञ्जालसञ्छन्नानुरोघण्टाविभूषितान् ||११३||

नानावर्णविचित्राभिः पताकाभिरलङ्कृतान् |

पदातीनन्वपश्याम धावमानान्समन्ततः ||११४||

शिरांसि बाहूनूरूंश्च छिन्नानन्यांस्तथा युधि |

कर्णचापच्युतैर्बाणैरपश्याम विनाकृतान् ||११५||

महान्व्यतिकरो रौद्रो योधानामन्वदृश्यत |

कर्णसायकनुन्नानां हतानां निशितैः शरैः ||११६||

ते वध्यमानाः समरे सूतपुत्रेण सृञ्जयाः |

तमेवाभिमुखा यान्ति पतङ्गा इव पावकम् ||११७||

तं दहन्तमनीकानि तत्र तत्र महारथम् |

क्षत्रिया वर्जयामासुर्युगान्ताग्निमिवोल्बणम् ||११८||

हतशेषास्तु ये वीराः पाञ्चालानां महारथाः |

तान्प्रभग्नान्द्रुतान्कर्णः पृष्ठतो विकिरञ्शरैः ||११९||

अभ्यधावत तेजस्वी विशीर्णकवचध्वजान् ||११९||

तापयामास तान्बाणैः सूतपुत्रो महारथः |

मध्यंदिनमनुप्राप्तो भूतानीव तमोनुदः ||१२०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

018-अध्यायः

सञ्जय उवाच||

युयुत्सुं तव पुत्रं तु प्राद्रवन्तं महद्बलम् |

उलूकोऽभ्यपतत्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ||१||

युयुत्सुस्तु ततो राजञ्शितधारेण पत्रिणा |

उलूकं ताडयामास वज्रेणेन्द्र इवाचलम् ||२||

उलूकस्तु ततः क्रुद्धस्तव पुत्रस्य संयुगे |

क्षुरप्रेण धनुश्छित्त्वा ताडयामास कर्णिना ||३||

तदपास्य धनुश्छिन्नं युयुत्सुर्वेगवत्तरम् |

अन्यदादत्त सुमहच्चापं संरक्तलोचनः ||४||

शाकुनिं च ततः षष्ट्या विव्याध भरतर्षभ |

सारथिं त्रिभिरानर्छत्तं च भूयो व्यविध्यत ||५||

उलूकस्तं तु विंशत्या विद्ध्वा हेमविभूषितैः |

अथास्य समरे क्रुद्धो ध्वजं चिच्छेद काञ्चनम् ||६||

स च्छिन्नयष्टिः सुमहाञ्शीर्यमाणो महाध्वजः |

पपात प्रमुखे राजन्युयुत्सोः काञ्चनोज्ज्वलः ||७||

ध्वजमुन्मथितं दृष्ट्वा युयुत्सुः क्रोधमूर्छितः |

उलूकं पञ्चभिर्बाणैराजघान स्तनान्तरे ||८||

उलूकस्तस्य भल्लेन तैलधौतेन मारिष |

शिरश्चिच्छेद सहसा यन्तुर्भरतसत्तम ||९||

जघान चतुरोऽश्वांश्च तं च विव्याध पञ्चभिः |

सोऽतिविद्धो बलवता प्रत्यपायाद्रथान्तरम् ||१०||

तं निर्जित्य रणे राजन्नुलूकस्त्वरितो ययौ |

पाञ्चालान्सृञ्जयांश्चैव विनिघ्नन्निशितैः शरैः ||११||

शतानीकं महाराज श्रुतकर्मा सुतस्तव |

व्यश्वसूतरथं चक्रे निमेषार्धादसम्भ्रमम् ||१२||

हताश्वे तु रथे तिष्ठञ्शतानीको महाबलः |

गदां चिक्षेप सङ्क्रुद्धस्तव पुत्रस्य मारिष ||१३||

सा कृत्वा स्यन्दनं भस्म हयांश्चैव ससारथीन् |

पपात धरणीं तूर्णं दारयन्तीव भारत ||१४||

तावुभौ विरथौ वीरौ कुरूणां कीर्तिवर्धनौ |

अपाक्रमेतां युद्धार्तौ प्रेक्षमाणौ परस्परम् ||१५||

पुत्रस्तु तव सम्भ्रान्तो विवित्सो रथमाविशत् |

शतानीकोऽपि त्वरितः प्रतिविन्ध्यरथं गतः ||१६||

सुतसोमस्तु शकुनिं विव्याध निशितैः शरैः |

नाकम्पयत संरब्धो वार्योघ इव पर्वतम् ||१७||

सुतसोमस्तु तं दृष्ट्वा पितुरत्यन्तवैरिणम् |

शरैरनेकसाहस्रैश्छादयामास भारत ||१८||

ताञ्शराञ्शकुनिस्तूर्णं चिच्छेदान्यैः पतत्रिभिः |

लघ्वस्त्रश्चित्रयोधी च जितकाशी च संयुगे ||१९||

निवार्य समरे चापि शरांस्तान्निशितैः शरैः |

आजघान सुसङ्क्रुद्धः सुतसोमं त्रिभिः शरैः ||२०||

तस्याश्वान्केतनं सूतं तिलशो व्यधमच्छरैः |

स्यालस्तव महावीर्यस्ततस्ते चुक्रुशुर्जनाः ||२१||

हताश्वो विरथश्चैव छिन्नधन्वा च मारिष |

धन्वी धनुर्वरं गृह्य रथाद्भूमावतिष्ठत ||२२||

व्यसृजत्सायकांश्चैव स्वर्णपुङ्खाञ्शिलाशितान् ||२२||

छादयामासुरथ ते तव स्यालस्य तं रथम् |

पतङ्गानामिव व्राताः शरव्राता महारथम् ||२३||

रथोपस्थान्समीक्ष्यापि विव्यथे नैव सौबलः |

प्रमृद्नंश्च शरांस्तांस्ताञ्शरव्रातैर्महायशाः ||२४||

तत्रातुष्यन्त योधाश्च सिद्धाश्चापि दिवि स्थिताः |

सुतसोमस्य तत्कर्म दृष्ट्वाश्रद्धेयमद्भुतम् ||२५||

रथस्थं नृपतिं तं तु पदातिः सन्नयोधयत् ||२५||

तस्य तीक्ष्णैर्महावेगैर्भल्लैः संनतपर्वभिः |

व्यहनत्कार्मुकं राजा तूणीरं चैव सर्वशः ||२६||

स च्छिन्नधन्वा समरे खड्गमुद्यम्य नानदन् |

वैडूर्योत्पलवर्णाभं हस्तिदन्तमयत्सरुम् ||२७||

भ्राम्यमाणं ततस्तं तु विमलाम्ब्बरवर्चसम् |

कालोपमं ततो मेने सुतसोमस्य धीमतः ||२८||

सोऽचरत्सहसा खड्गी मण्डलानि सहस्रशः |

चतुर्विंशन्महाराज शिक्षाबलसमन्वितः ||२९||

सौबलस्तु ततस्तस्य शरांश्चिक्षेप वीर्यवान् |

तानापतत एवाशु चिच्छेद परमासिना ||३०||

ततः क्रुद्धो महाराज सौबलः परवीरहा |

प्राहिणोत्सुतसोमस्य शरानाशीविषोपमान् ||३१||

चिच्छेद तांश्च खड्गेन शिक्षया च बलेन च |

दर्शयँल्लाघवं युद्धे तार्क्ष्यवीर्यसमद्युतिः ||३२||

तस्य सञ्चरतो राजन्मण्डलावर्तने तदा |

क्षुरप्रेण सुतीक्ष्णेन खड्गं चिच्छेद सुप्रभम् ||३३||

स च्छिन्नः सहसा भूमौ निपपात महानसिः |

अवशस्य स्थितं हस्ते तं खड्गं सत्सरुं तदा ||३४||

छिन्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् |

प्राविध्यत ततः शेषं सुतसोमो महारथः ||३५||

स च्छित्त्वा सगुणं चापं रणे तस्य महात्मनः |

पपात धरणीं तूर्णं स्वर्णवज्रविभूषितः ||३६||

सुतसोमस्ततोऽगच्छच्छ्रुतकीर्तेर्महारथम् ||३६||

सौबलोऽपि धनुर्गृह्य घोरमन्यत्सुदुःसहम् |

अभ्ययात्पाण्डवानीकं निघ्नञ्शत्रुगणान्बहून् ||३७||

तत्र नादो महानासीत्पाण्डवानां विशां पते |

सौबलं समरे दृष्ट्वा विचरन्तमभीतवत् ||३८||

तान्यनीकानि दृप्तानि शस्त्रवन्ति महान्ति च |

द्राव्यमाणान्यदृश्यन्त सौबलेन महात्मना ||३९||

यथा दैत्यचमूं राजन्देवराजो ममर्द ह |

तथैव पाण्डवीं सेनां सौबलेयो व्यनाशयत् ||४०||

धृष्टद्युम्नं कृपो राजन्वारयामास संयुगे |

यथा दृप्तं वने नागं शरभो वारयेद्युधि ||४१||

निरुद्धः पार्षतस्तेन गौतमेन बलीयसा |

पदात्पदं विचलितुं नाशक्नोत्तत्र भारत ||४२||

गौतमस्य वपुर्दृष्ट्वा धृष्टद्युम्नरथं प्रति |

वित्रेसुः सर्वभूतानि क्षयं प्राप्तं च मेनिरे ||४३||

तत्रावोचन्विमनसो रथिनः सादिनस्तथा |

द्रोणस्य निधने नूनं सङ्क्रुद्धो द्विपदां वरः ||४४||

शारद्वतो महातेजा दिव्यास्त्रविदुदारधीः |

अपि स्वस्ति भवेदद्य धृष्टद्युम्नस्य गौतमात् ||४५||

अपीयं वाहिनी कृत्स्ना मुच्येत महतो भयात् |

अप्ययं ब्राह्मणः सर्वान्न नो हन्यात्समागतान् ||४६||

यादृशं दृश्यते रूपमन्तकप्रतिमं भृशम् |

गमिष्यत्यद्य पदवीं भारद्वाजस्य संयुगे ||४७||

आचार्यः क्षिप्रहस्तश्च विजयी च सदा युधि |

अस्त्रवान्वीर्यसम्पन्नः क्रोधेन च समन्वितः ||४८||

पार्षतश्च भृशं युद्धे विमुखोऽद्यापि लक्ष्यते |

इत्येवं विविधा वाचस्तावकानां परैः सह ||४९||

विनिःश्वस्य ततः क्रुद्धः कृपः शारद्वतो नृप |

पार्षतं छादयामास निश्चेष्टं सर्वमर्मसु ||५०||

स वध्यमानः समरे गौतमेन महात्मना |

कर्तव्यं न प्रजानाति मोहितः परमाहवे ||५१||

तमब्रवीत्ततो यन्ता कच्चित्क्षेमं नु पार्षत |

ईदृशं व्यसनं युद्धे न ते दृष्टं कदाचन ||५२||

दैवयोगात्तु ते बाणा नातरन्मर्मभेदिनः |

प्रेषिता द्विजमुख्येन मर्माण्युद्दिश्य सर्वशः ||५३||

व्यावर्तये तत्र रथं नदीवेगमिवार्णवात् |

अवध्यं ब्राह्मणं मन्ये येन ते विक्रमो हतः ||५४||

धृष्टद्युम्नस्ततो राजञ्शनकैरब्रवीद्वचः |

मुह्यते मे मनस्तात गात्रे स्वेदश्च जायते ||५५||

वेपथुं च शरीरे मे रोमहर्षं च पश्य वै |

वर्जयन्ब्राह्मणं युद्धे शनैर्याहि यतोऽच्युतः ||५६||

अर्जुनं भीमसेनं वा समरे प्राप्य सारथे |

क्षेममद्य भवेद्यन्तरिति मे नैष्ठिकी मतिः ||५७||

ततः प्रायान्महाराज सारथिस्त्वरयन्हयान् |

यतो भीमो महेष्वासो युयुधे तव सैनिकैः ||५८||

प्रद्रुतं तु रथं दृष्ट्वा धृष्टद्युम्नस्य मारिष |

किरञ्शरशतान्येव गौतमोऽनुययौ तदा ||५९||

शङ्खं च पूरयामास मुहुर्मुहुररिंदमः |

पार्षतं प्राद्रवद्यन्तं महेन्द्र इव शम्बरम् ||६०||

शिखण्डिनं तु समरे भीष्ममृत्युं दुरासदम् |

हार्दिक्यो वारयामास स्मयन्निव मुहुर्मुहुः ||६१||

शिखण्डी च समासाद्य हृदिकानां महारथम् |

पञ्चभिर्निशितैर्भल्लैर्जत्रुदेशे समार्दयत् ||६२||

कृतवर्मा तु सङ्क्रुद्धो भित्त्वा षष्टिभिराशुगैः |

धनुरेकेन चिच्छेद हसन्राजन्महारथः ||६३||

अथान्यद्धनुरादाय द्रुपदस्यात्मजो बली |

तिष्ठ तिष्ठेति सङ्क्रुद्धो हार्दिक्यं प्रत्यभाषत ||६४||

ततोऽस्य नवतिं बाणान्रुक्मपुङ्खान्सुतेजनान् |

प्रेषयामास राजेन्द्र तेऽस्याभ्रश्यन्त वर्मणः ||६५||

वितथांस्तान्समालक्ष्य पतितांश्च महीतले |

क्षुरप्रेण सुतीक्ष्णेन कार्मुकं चिच्छिदे बली ||६६||

अथैनं छिन्नधन्वानं भग्नशृङ्गमिवर्षभम् |

अशीत्या मार्गणैः क्रुद्धो बाह्वोरुरसि चार्दयत् ||६७||

कृतवर्मा तु सङ्क्रुद्धो मार्गणैः कृतविक्षतः |

धनुरन्यत्समादाय समार्गणगणं प्रभो ||६८||

शिखण्डिनं बाणवरैः स्कन्धदेशेऽभ्यताडयत् ||६८||

स्कन्धदेशे स्थितैर्बाणैः शिखण्डी च रराज ह |

शाखाप्रतानैर्विमलैः सुमहान्स यथा द्रुमः ||६९||

तावन्योन्यं भृशं विद्ध्वा रुधिरेण समुक्षितौ |

अन्योन्यशृङ्गाभिहतौ रेजतुर्वृषभाविव ||७०||

अन्योन्यस्य वधे यत्नं कुर्वाणौ तौ महारथौ |

रथाभ्यां चेरतुस्तत्र मण्डलानि सहस्रशः ||७१||

कृतवर्मा महाराज पार्षतं निशितैः शरैः |

रणे विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ||७२||

ततोऽस्य समरे बाणं भोजः प्रहरतां वरः |

जीवितान्तकरं घोरं व्यसृजत्त्वरयान्वितः ||७३||

स तेनाभिहतो राजन्मूर्छामाशु समाविशत् |

ध्वजयष्टिं च सहसा शिश्रिये कश्मलावृतः ||७४||

अपोवाह रणात्तं तु सारथी रथिनां वरम् |

हार्दिक्यशरसन्तप्तं निःश्वसन्तं पुनः पुनः ||७५||

पराजिते ततः शूरे द्रुपदस्य सुते प्रभो |

प्राद्रवत्पाण्डवी सेना वध्यमाना समन्ततः ||७६||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.