कर्णपर्वम् अध्यायः 50-69

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

050-अध्यायः

सञ्जय उवाच||

इति स्म कृष्णवचनात्प्रत्युच्चार्य युधिष्ठिरम् |

बभूव विमनाः पार्थः किञ्चित्कृत्वेव पातकम् ||१||

ततोऽब्रवीद्वासुदेवः प्रहसन्निव पाण्डवम् |

कथं नाम भवेदेतद्यदि त्वं पार्थ धर्मजम् ||२||

असिना तीक्ष्णधारेण हन्या धर्मे व्यवस्थितम् ||२||

त्वमित्युक्त्वैव राजानमेवं कश्मलमाविशः |

हत्वा तु नृपतिं पार्थ अकरिष्यः किमुत्तरम् ||३||

एवं सुदुर्विदो धर्मो मन्दप्रज्ञैर्विशेषतः ||३||

स भवान्धर्मभीरुत्वाद्ध्रुवमैष्यन्महत्तमः |

नरकं घोररूपं च भ्रातुर्ज्येष्ठस्य वै वधात् ||४||

स त्वं धर्मभृतां श्रेष्ठं राजानं धर्मसंहितम् |

प्रसादय कुरुश्रेष्ठमेतदत्र मतं मम ||५||

प्रसाद्य भक्त्या राजानं प्रीतं चैव युधिष्ठिरम् |

प्रयामस्त्वरिता योद्धुं सूतपुत्ररथं प्रति ||६||

हत्वा सुदुर्जयं कर्णं त्वमद्य निशितैः शरैः |

विपुलां प्रीतिमाधत्स्व धर्मपुत्रस्य मानद ||७||

एतदत्र महाबाहो प्राप्तकालं मतं मम |

एवं कृते कृतं चैव तव कार्यं भविष्यति ||८||

ततोऽर्जुनो महाराज लज्जया वै समन्वितः |

धर्मराजस्य चरणौ प्रपेदे शिरसानघ ||९||

उवाच भरतश्रेष्ठ प्रसीदेति पुनः पुनः |

क्षमस्व राजन्यत्प्रोक्तं धर्मकामेन भीरुणा ||१०||

पादयोः पतितं दृष्ट्वा धर्मराजो युधिष्ठिरः |

धनञ्जयममित्रघ्नं रुदन्तं भरतर्षभ ||११||

उत्थाप्य भ्रातरं राजा धर्मराजो धनञ्जयम् |

समाश्लिष्य च सस्नेहं प्ररुरोद महीपतिः ||१२||

रुदित्वा तु चिरं कालं भ्रातरौ सुमहाद्युती |

कृतशौचौ नरव्याघ्रौ प्रीतिमन्तौ बभूवतुः ||१३||

तत आश्लिष्य स प्रेम्णा मूर्ध्नि चाघ्राय पाण्डवम् |

प्रीत्या परमया युक्तः प्रस्मयंश्चाब्रवीज्जयम् ||१४||

कर्णेन मे महाबाहो सर्वसैन्यस्य पश्यतः |

कवचं च ध्वजश्चैव धनुः शक्तिर्हया गदा ||१५||

शरैः कृत्ता महेष्वास यतमानस्य संयुगे ||१५||

सोऽहं ज्ञात्वा रणे तस्य कर्म दृष्ट्वा च फल्गुन |

व्यवसीदामि दुःखेन न च मे जीवितं प्रियम् ||१६||

तमद्य यदि वै वीर न हनिष्यसि सूतजम् |

प्राणानेव परित्यक्ष्ये जीवितार्थो हि को मम ||१७||

एवमुक्तः प्रत्युवाच विजयो भरतर्षभ |

सत्येन ते शपे राजन्प्रसादेन तवैव च ||१८||

भीमेन च नरश्रेष्ठ यमाभ्यां च महीपते ||१८||

यथाद्य समरे कर्णं हनिष्यामि हतोऽथ वा |

महीतले पतिष्यामि सत्येनायुधमालभे ||१९||

एवमाभाष्य राजानमब्रवीन्माधवं वचः |

अद्य कर्णं रणे कृष्ण सूदयिष्ये न संशयः ||२०||

तदनुध्याहि भद्रं ते वधं तस्य दुरात्मनः ||२०||

एवमुक्तोऽब्रवीत्पार्थं केशवो राजसत्तम |

शक्तोऽस्मि भरतश्रेष्ठ यत्नं कर्तुं यथाबलम् ||२१||

एवं चापि हि मे कामो नित्यमेव महारथ |

कथं भवान्रणे कर्णं निहन्यादिति मे मतिः ||२२||

भूयश्चोवाच मतिमान्माधवो धर्मनन्दनम् |

युधिष्ठिरेमं बीभत्सुं त्वं सान्त्वयितुमर्हसि ||२३||

अनुज्ञातुं च कर्णस्य वधायाद्य दुरात्मनः ||२३||

श्रुत्वा ह्ययमहं चैव त्वां कर्णशरपीडितम् |

प्रवृत्तिं ज्ञातुमायाताविह पाण्डवनन्दन ||२४||

दिष्ट्यासि राजन्निरुजो दिष्ट्या न ग्रहणं गतः |

परिसान्त्वय बीभत्सुं जयमाशाधि चानघ ||२५||

युधिष्ठिर उवाच||

एह्येहि पार्थ बीभत्सो मां परिष्वज पाण्डव |

वक्तव्यमुक्तोऽस्म्यहितं त्वया क्षान्तं च तन्मया ||२६||

अहं त्वामनुजानामि जहि कर्णं धनञ्जय |

मन्युं च मा कृथाः पार्थ यन्मयोक्तोऽसि दारुणम् ||२७||

सञ्जय उवाच||

ततो धनञ्जयो राजञ्शिरसा प्रणतस्तदा |

पादौ जग्राह पाणिभ्यां भ्रातुर्ज्येष्ठस्य मारिष ||२८||

समुत्थाप्य ततो राजा परिष्वज्य च पीडितम् |

मूर्ध्न्युपाघ्राय चैवैनमिदं पुनरुवाच ह ||२९||

धनञ्जय महाबाहो मानितोऽस्मि दृढं त्वया |

माहात्म्यं विजयं चैव भूयः प्राप्नुहि शाश्वतम् ||३०||

अर्जुन उवाच||

अद्य तं पापकर्माणं सानुबन्धं रणे शरैः |

नयाम्यन्तं समासाद्य राधेयं बलगर्वितम् ||३१||

येन त्वं पीडितो बाणैर्दृढमायम्य कार्मुकम् |

तस्याद्य कर्मणः कर्णः फलं प्राप्स्यति दारुणम् ||३२||

अद्य त्वामहमेष्यामि कर्णं हत्वा महीपते |

सभाजयितुमाक्रन्दादिति सत्यं ब्रवीमि ते ||३३||

नाहत्वा विनिवर्तेऽहं कर्णमद्य रणाजिरात् |

इति सत्येन ते पादौ स्पृशामि जगतीपते ||३४||

सञ्जय उवाच||

प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना |

पार्थः प्रोवाच गोविन्दं सूतपुत्रवधोद्यतः ||३५||

कल्प्यतां च रथो भूयो युज्यन्तां च हयोत्तमाः |

आयुधानि च सर्वाणि सज्ज्यन्तां वै महारथे ||३६||

उपावृत्ताश्च तुरगाः शिक्षिताश्चाश्वसादिनः |

रथोपकरणैः सर्वैरुपायान्तु त्वरान्विताः ||३७||

एवमुक्ते महाराज फल्गुनेन महात्मना |

उवाच दारुकं कृष्णः कुरु सर्वं यथाब्रवीत् ||३८||

अर्जुनो भरतश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ||३८||

आज्ञप्तस्त्वथ कृष्णेन दारुको राजसत्तम |

योजयामास स रथं वैयाघ्रं शत्रुतापनम् ||३९||

युक्तं तु रथमास्थाय दारुकेण महात्मना |

आपृच्छ्य धर्मराजानं ब्राह्मणान्स्वस्ति वाच्य च ||४०||

समङ्गलस्वस्त्ययनमारुरोह रथोत्तमम् ||४०||

तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः |

आशिषोऽयुङ्क्त परमा युक्ताः कर्णवधं प्रति ||४१||

तं प्रयान्तं महेष्वासं दृष्ट्वा भूतानि भारत |

निहतं मेनिरे कर्णं पाण्डवेन महात्मना ||४२||

बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः |

चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर ||४३||

प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ||४३||

बहवः पक्षिणो राजन्पुंनामानः शुभाः शिवाः |

त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे ||४४||

कङ्का गृध्रा वडाश्चैव वायसाश्च विशां पते |

अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः ||४५||

निमित्तानि च धन्यानि पार्थस्य प्रशशंसिरे |

विनाशमरिसैन्यानां कर्णस्य च वधं तथा ||४६||

प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत |

चिन्ता च विपुला जज्ञे कथं न्वेतद्भविष्यति ||४७||

ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः |

दृष्ट्वा पार्थं तदायस्तं चिन्तापरिगतं तदा ||४८||

गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः |

न तेषां मानुषो जेता त्वदन्य इह विद्यते ||४९||

दृष्टा हि बहवः शूराः शक्रतुल्यपराक्रमाः |

त्वां प्राप्य समरे वीरं ये गताः परमां गतिम् ||५०||

को हि द्रोणं च भीष्मं च भगदत्तं च मारिष |

विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् ||५१||

श्रुतायुषं महावीर्यमच्युतायुषमेव च |

प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वमिव क्षमी ||५२||

तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च |

वेधः पातश्च लक्षश्च योगश्चैव तवार्जुन ||५३||

असंमोहश्च युद्धेषु विज्ञानस्य च संनतिः ||५३||

भवान्देवासुरान्सर्वान्हन्यात्सहचराचरान् |

पृथिव्यां हि रणे पार्थ न योद्धा त्वत्समः पुमान् ||५४||

धनुर्ग्रहा हि ये केचित्क्षत्रिया युद्धदुर्मदाः |

आ देवात्त्वत्समं तेषां न पश्यामि शृणोमि वा ||५५||

ब्रह्मणा च प्रजाः सृष्टा गाण्डीवं च महाद्भुतम् |

येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः ||५६||

अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव |

मावमंस्था महाबाहो कर्णमाहवशोभिनम् ||५७||

कर्णो हि बलवान्धृष्टः कृतास्त्रश्च महारथः |

कृती च चित्रयोधी च देशे काले च कोविदः ||५८||

तेजसा वह्निसदृशो वायुवेगसमो जवे |

अन्तकप्रतिमः क्रोधे सिंहसंहननो बली ||५९||

अयोरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः |

अतिमानी च शूरश्च प्रवीरः प्रियदर्शनः ||६०||

सर्वैर्योधगुणैर्युक्तो मित्राणामभयङ्करः |

सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः ||६१||

सर्वैरवध्यो राधेयो देवैरपि सवासवैः |

ऋते त्वामिति मे बुद्धिस्त्वमद्य जहि सूतजम् ||६२||

देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम् |

अशक्यः समरे जेतुं सर्वैरपि युयुत्सुभिः ||६३||

दुरात्मानं पापमतिं नृशंसं; दुष्टप्रज्ञं पाण्डवेयेषु नित्यम् |

हीनस्वार्थं पाण्डवेयैर्विरोधे; हत्वा कर्णं धिष्ठितार्थो भवाद्य ||६४||

वीरं मन्यत आत्मानं येन पापः सुयोधनः |

तमद्य मूलं पापानां जय सौतिं धनञ्जय ||६५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

051-अध्यायः

सञ्जय उवाच||

ततः पुनरमेयात्मा केशवोऽर्जुनमब्रवीत् |

कृतसङ्कल्पमायस्तं वधे कर्णस्य सर्वशः ||१||

अद्य सप्तदशाहानि वर्तमानस्य भारत |

विनाशस्यातिघोरस्य नरवारणवाजिनाम् ||२||

भूत्वा हि विपुला सेना तावकानां परैः सह |

अन्योन्यं समरे प्राप्य किञ्चिच्छेषा विशां पते ||३||

भूत्वा हि कौरवाः पार्थ प्रभूतगजवाजिनः |

त्वां वै शत्रुं समासाद्य विनष्टा रणमूर्धनि ||४||

एते च सर्वे पाञ्चालाः सृञ्जयाश्च सहान्वयाः |

त्वां समासाद्य दुर्धर्षं पाण्डवाश्च व्यवस्थिताः ||५||

पाञ्चालैः पाण्डवैर्मत्स्यैः कारूषैश्चेदिकेकयैः |

त्वया गुप्तैरमित्रघ्न कृतः शत्रुगणक्षयः ||६||

को हि शक्तो रणे जेतुं कौरवांस्तात सङ्गतान् |

अन्यत्र पाण्डवान्युद्धे त्वया गुप्तान्महारथान् ||७||

त्वं हि शक्तो रणे जेतुं ससुरासुरमानुषान् |

त्रीँल्लोकान्सममुद्युक्तान्किं पुनः कौरवं बलम् ||८||

भगदत्तं हि राजानं कोऽन्यः शक्तस्त्वया विना |

जेतुं पुरुषशार्दूल योऽपि स्याद्वासवोपमः ||९||

तथेमां विपुलां सेनां गुप्तां पार्थ त्वयानघ |

न शेकुः पार्थिवाः सर्वे चक्षुर्भिरभिवीक्षितुम् ||१०||

तथैव सततं पार्थ रक्षिताभ्यां त्वया रणे |

धृष्टद्युम्नशिखण्डिभ्यां भीष्मद्रोणौ निपातितौ ||११||

को हि शक्तो रणे पार्थ पाञ्चालानां महारथौ |

भीष्मद्रोणौ युधा जेतुं शक्रतुल्यपराक्रमौ ||१२||

को हि शान्तनवं सङ्ख्ये द्रोणं वैकर्तनं कृपम् |

द्रौणिं च सौमदत्तिं च कृतवर्माणमेव च ||१३||

सैन्धवं मद्रराजं च राजानं च सुयोधनम् ||१३||

वीरान्कृतास्त्रान्समरे सर्वानेवानुवर्तिनः |

अक्षौहिणीपतीनुग्रान्संरब्धान्युद्धदुर्मदान् ||१४||

श्रेण्यश्च बहुलाः क्षीणाः प्रदीर्णाश्वरथद्विपाः |

नानाजनपदाश्चोग्राः क्षत्रियाणाममर्षिणाम् ||१५||

गोवासदासमीयानां वसातीनां च भारत |

व्रात्यानां वाटधानानां भोजानां चापि मानिनाम् ||१६||

उदीर्णाश्च महासेना ब्रह्मक्षत्रस्य भारत |

त्वां समासाद्य निधनं गताः साश्वरथद्विपाः ||१७||

उग्राश्च क्रूरकर्माणस्तुखारा यवनाः खशाः |

दार्वाभिसारा दरदाः शका रमठतङ्गणाः ||१८||

अन्ध्रकाश्च पुलिन्दाश्च किराताश्चोग्रविक्रमाः |

म्लेच्छाश्च पार्वतीयाश्च सागरानूपवासिनः ||१९||

संरम्भिणो युद्धशौण्डा बलिनो दृब्धपाणयः ||१९||

एते सुयोधनस्यार्थे संरब्धाः कुरुभिः सह |

न शक्या युधि निर्जेतुं त्वदन्येन परन्तप ||२०||

धार्तराष्ट्रमुदग्रं हि व्यूढं दृष्ट्वा महाबलम् |

यस्य त्वं न भवेस्त्राता प्रतीयात्को नु मानवः ||२१||

तत्सागरमिवोद्धूतं रजसा संवृतं बलम् |

विदार्य पाण्डवैः क्रुद्धैस्त्वया गुप्तैर्हतं विभो ||२२||

मागधानामधिपतिर्जयत्सेनो महाबलः |

अद्य सप्तैव चाहानि हतः सङ्ख्येऽभिमन्युना ||२३||

ततो दश सहस्राणि गजानां भीमकर्मणाम् |

जघान गदया भीमस्तस्य राज्ञः परिच्छदम् ||२४||

ततोऽन्येऽपि हता नागा रथाश्च शतशो बलात् ||२४||

तदेवं समरे तात वर्तमाने महाभये |

भीमसेनं समासाद्य त्वां च पाण्डव कौरवाः ||२५||

सवाजिरथनागाश्च मृत्युलोकमितो गताः ||२५||

तथा सेनामुखे तत्र निहते पार्थ पाण्डवैः |

भीष्मः प्रासृजदुग्राणि शरवर्षाणि मारिष ||२६||

स चेदिकाशिपाञ्चालान्करूषान्मत्स्यकेकयान् |

शरैः प्रच्छाद्य निधनमनयत्परुषास्त्रवित् ||२७||

तस्य चापच्युतैर्बाणैः परदेहविदारणैः |

पूर्णमाकाशमभवद्रुक्मपुङ्खैरजिह्मगैः ||२८||

गत्या दशम्या ते गत्वा जघ्नुर्वाजिरथद्विपान् |

हित्वा नव गतीर्दुष्टाः स बाणान्व्यायतोऽमुचत् ||२९||

दिनानि दश भीष्मेण निघ्नता तावकं बलम् |

शून्याः कृता रथोपस्था हताश्च गजवाजिनः ||३०||

दर्शयित्वात्मनो रूपं रुद्रोपेन्द्रसमं युधि |

पाण्डवानामनीकानि प्रविगाह्य व्यशातयत् ||३१||

विनिघ्नन्पृथिवीपालांश्चेदिपाञ्चालकेकयान् |

व्यदहत्पाण्डवीं सेनां नराश्वगजसङ्कुलाम् ||३२||

मज्जन्तमप्लवे मन्दमुज्जिहीर्षुः सुयोधनम् |

तथा चरन्तं समरे तपन्तमिव भास्करम् ||३३||

न शेकुः सृञ्जया द्रष्टुं तथैवान्ये महीक्षितः ||३३||

विचरन्तं तथा तं तु सङ्ग्रामे जितकाशिनम् |

सर्वोद्योगेन सहसा पाण्डवाः समुपाद्रवन् ||३४||

स तु विद्राव्य समरे पाण्डवान्सृञ्जयानपि |

एक एव रणे भीष्म एकवीरत्वमागतः ||३५||

तं शिखण्डी समासाद्य त्वया गुप्तो महारथम् |

जघान पुरुषव्याघ्रं शरैः संनतपर्वभिः ||३६||

स एष पतितः शेते शरतल्पे पितामहः |

त्वां प्राप्य पुरुषव्याघ्र गृध्रः प्राप्येव वायसम् ||३७||

द्रोणः पञ्च दिनान्युग्रो विधम्य रिपुवाहिनीः |

कृत्वा व्यूहं महायुद्धे पातयित्वा महारथान् ||३८||

जयद्रथस्य समरे कृत्वा रक्षां महारथः |

अन्तकप्रतिमश्चोग्रां रात्रिं युद्ध्वादहत्प्रजाः ||३९||

अद्येति द्वे दिने वीरो भारद्वाजः प्रतापवान् |

धृष्टद्युम्नं समासाद्य स गतः परमां गतिम् ||४०||

यदि चैव परान्युद्धे सूतपुत्रमुखान्रथान् |

नावारयिष्यः सङ्ग्रामे न स्म द्रोणो व्यनङ्क्ष्यत ||४१||

भवता तु बलं सर्वं धार्तराष्ट्रस्य वारितम् |

ततो द्रोणो हतो युद्धे पार्षतेन धनञ्जय ||४२||

क इवान्यो रणे कुर्यात्त्वदन्यः क्षत्रियो युधि |

यादृशं ते कृतं पार्थ जयद्रथवधं प्रति ||४३||

निवार्य सेनां महतीं हत्वा शूरांश्च पार्थिवान् |

निहतः सैन्धवो राजा त्वयास्त्रबलतेजसा ||४४||

आश्चर्यं सिन्धुराजस्य वधं जानन्ति पार्थिवाः |

अनाश्चर्यं हि तत्त्वत्तस्त्वं हि पार्थ महारथः ||४५||

त्वां हि प्राप्य रणे क्षत्रमेकाहादिति भारत |

तप्यमानमसंयुक्तं न भवेदिति मे मतिः ||४६||

सेयं पार्थ चमूर्घोरा धार्तराष्ट्रस्य संयुगे |

हता ससर्ववीरा हि भीष्मद्रोणौ यदा हतौ ||४७||

शीर्णप्रवरयोधाद्य हतवाजिनरद्विपा |

हीना सूर्येन्दुनक्षत्रैर्द्यौरिवाभाति भारती ||४८||

विध्वस्ता हि रणे पार्थ सेनेयं भीमविक्रमात् |

आसुरीव पुरा सेना शक्रस्येव पराक्रमैः ||४९||

तेषां हतावशिष्टास्तु पञ्च सन्ति महारथाः |

अश्वत्थामा कृतवर्मा कर्णो मद्राधिपः कृपः ||५०||

तांस्त्वमद्य नरव्याघ्र हत्वा पञ्च महारथान् |

हतामित्रः प्रयच्छोर्वीं राज्ञः सद्वीपपत्तनाम् ||५१||

साकाशजलपातालां सपर्वतमहावनाम् |

प्राप्नोत्वमितवीर्यश्रीरद्य पार्थो वसुन्धराम् ||५२||

एतां पुरा विष्णुरिव हत्वा दैतेयदानवान् |

प्रयच्छ मेदिनीं राज्ञे शक्रायेव यथा हरिः ||५३||

अद्य मोदन्तु पाञ्चाला निहतेष्वरिषु त्वया |

विष्णुना निहतेष्वेव दानवेयेषु देवताः ||५४||

यदि वा द्विपदां श्रेष्ठ द्रोणं मानयतो गुरुम् |

अश्वत्थाम्नि कृपा तेऽस्ति कृपे चाचार्यगौरवात् ||५५||

अत्यन्तोपचितान्वा त्वं मानयन्भ्रातृबान्धवान् |

कृतवर्माणमासाद्य न नेष्यसि यमक्षयम् ||५६||

भ्रातरं मातुरासाद्य शल्यं मद्रजनाधिपम् |

यदि त्वमरविन्दाक्ष दयावान्न जिघांससि ||५७||

इमं पापमतिं क्षुद्रमत्यन्तं पाण्डवान्प्रति |

कर्णमद्य नरश्रेष्ठ जह्याशु निशितैः शरैः ||५८||

एतत्ते सुकृतं कर्म नात्र किञ्चिन्न युज्यते |

वयमप्यत्र जानीमो नात्र दोषोऽस्ति कश्चन ||५९||

दहने यत्सपुत्राया निशि मातुस्तवानघ |

द्यूतार्थे यच्च युष्मासु प्रावर्तत सुयोधनः ||६०||

तत्र सर्वत्र दुष्टात्मा कर्णो मूलमिहार्जुन ||६०||

कर्णाद्धि मन्यते त्राणं नित्यमेव सुयोधनः |

ततो मामपि संरब्धो निग्रहीतुं प्रचक्रमे ||६१||

स्थिरा बुद्धिर्नरेन्द्रस्य धार्तराष्ट्रस्य मानद |

कर्णः पार्थान्रणे सर्वान्विजेष्यति न संशयः ||६२||

कर्णमाश्रित्य कौन्तेय धार्तराष्ट्रेण विग्रहः |

रोचितो भवता सार्धं जानतापि बलं तव ||६३||

कर्णो हि भाषते नित्यमहं पार्थान्समागतान् |

वासुदेवं सराजानं विजेष्यामि महारणे ||६४||

प्रोत्साहयन्दुरात्मानं धार्तराष्ट्रं सुदुर्मतिः |

समितौ गर्जते कर्णस्तमद्य जहि भारत ||६५||

यच्च युष्मासु पापं वै धार्तराष्ट्रः प्रयुक्तवान् |

तत्र सर्वत्र दुष्टात्मा कर्णः पापमतिर्मुखम् ||६६||

यच्च तद्धार्तराष्ट्राणां क्रूरैः षड्भिर्महारथैः |

अपश्यं निहतं वीरं सौभद्रमृषभेक्षणम् ||६७||

द्रोणद्रौणिकृपान्वीरान्कम्पयन्तो महारथान् |

निर्मनुष्यांश्च मातङ्गान्विरथांश्च महारथान् ||६८||

व्यश्वारोहांश्च तुरगान्पत्तीन्व्यायुधजीवितान् |

कुर्वन्तमृषभस्कन्धं कुरुवृष्णियशस्करम् ||६९||

विधमन्तमनीकानि व्यथयन्तं महारथान् |

मनुष्यवाजिमातङ्गान्प्रहिण्वन्तं यमक्षयम् ||७०||

शरैः सौभद्रमायस्तं दहन्तमिव वाहिनीम् |

तन्मे दहति गात्राणि सखे सत्येन ते शपे ||७१||

यत्तत्रापि च दुष्टात्मा कर्णोऽभ्यद्रुह्यत प्रभो |

अशक्नुवंश्चाभिमन्योः कर्णः स्थातुं रणेऽग्रतः ||७२||

सौभद्रशरनिर्भिन्नो विसञ्ज्ञः शोणितोक्षितः |

निःश्वसन्क्रोधसंदीप्तो विमुखः सायकार्दितः ||७३||

अपयानकृतोत्साहो निराशश्चापि जीविते |

तस्थौ सुविह्वलः सङ्ख्ये प्रहारजनितश्रमः ||७४||

अथ द्रोणस्य समरे तत्कालसदृशं तदा |

श्रुत्वा कर्णो वचः क्रूरं ततश्चिच्छेद कार्मुकम् ||७५||

ततश्छिन्नायुधं तेन रणे पञ्च महारथाः |

स चैव निकृतिप्रज्ञः प्रावधीच्छरवृष्टिभिः ||७६||

यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः |

प्रमुखे पाण्डवेयानां कुरूणां च नृशंसवत् ||७७||

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः |

पतिमन्यं पृथुश्रोणि वृणीष्व मितभाषिणि ||७८||

लेखाभ्रु धृतराष्ट्रस्य दासी भूत्वा निवेशनम् |

प्रविशारालपक्ष्माक्षि न सन्ति पतयस्तव ||७९||

इत्युक्तवानधर्मज्ञस्तदा परमदुर्मतिः |

पापः पापं वचः कर्णः शृण्वतस्तव भारत ||८०||

तस्य पापस्य तद्वाक्यं सुवर्णविकृताः शराः |

शमयन्तु शिलाधौतास्त्वयास्ता जीवितच्छिदः ||८१||

यानि चान्यानि दुष्टात्मा पापानि कृतवांस्त्वयि |

तान्यद्य जीवितं चास्य शमयन्तु शरास्तव ||८२||

गाण्डीवप्रहितान्घोरानद्य गात्रैः स्पृशञ्शरान् |

कर्णः स्मरतु दुष्टात्मा वचनं द्रोणभीष्मयोः ||८३||

सुवर्णपुङ्खा नाराचाः शत्रुघ्ना वैद्युतप्रभाः |

त्वयास्तास्तस्य मर्माणि भित्त्वा पास्यन्ति शोणितम् ||८४||

उग्रास्त्वद्भुजनिर्मुक्ता मर्म भित्त्वा शिताः शराः |

अद्य कर्णं महावेगाः प्रेषयन्तु यमक्षयम् ||८५||

अद्य हाहाकृता दीना विषण्णास्त्वच्छरार्दिताः |

प्रपतन्तं रथात्कर्णं पश्यन्तु वसुधाधिपाः ||८६||

अद्य स्वशोणिते मग्नं शयानं पतितं भुवि |

अपविद्धायुधं कर्णं पश्यन्तु सुहृदो निजाः ||८७||

हस्तिकक्ष्यो महानस्य भल्लेनोन्मथितस्त्वया |

प्रकम्पमानः पततु भूमावाधिरथेर्ध्वजः ||८८||

त्वया शरशतैश्छिन्नं रथं हेमविभूषितम् |

हतयोधं समुत्सृज्य भीतः शल्यः पलायताम् ||८९||

ततः सुयोधनो दृष्ट्वा हतमाधिरथिं त्वया |

निराशो जीविते त्वद्य राज्ये चैव धनञ्जय ||९०||

एते द्रवन्ति पाञ्चाला वध्यमानाः शितैः शरैः |

कर्णेन भरतश्रेष्ठ पाण्डवानुज्जिहीर्षवः ||९१||

पाञ्चालान्द्रौपदेयांश्च धृष्टद्युम्नशिखण्डिनौ |

धृष्टद्युम्नतनूजांश्च शतानीकं च नाकुलिम् ||९२||

नकुलं सहदेवं च दुर्मुखं जनमेजयम् |

सुवर्माणं सात्यकिं च विद्धि कर्णवशं गतान् ||९३||

अभ्याहतानां कर्णेन पाञ्चालानां महारणे |

श्रूयते निनदो घोरस्त्वद्बन्धूनां परन्तप ||९४||

न त्वेव भीताः पाञ्चालाः कथञ्चित्स्युः पराङ्मुखाः |

न हि मृत्युं महेष्वासा गणयन्ति महारथाः ||९५||

य एकः पाण्डवीं सेनां शरौघैः समवेष्टयत् |

तं समासाद्य पाञ्चाला भीष्मं नासन्पराङ्मुखाः ||९६||

तथा ज्वलन्तमस्त्राग्निं गुरुं सर्वधनुष्मताम् |

निर्दहन्तं समारोहन्दुर्धर्षं द्रोणमोजसा ||९७||

ते नित्यमुदिता जेतुं युद्धे शत्रूनरिंदमाः |

न जात्वाधिरथेर्भीताः पाञ्चालाः स्युः पराङ्मुखाः ||९८||

तेषामापततां शूरः पाञ्चालानां तरस्विनाम् |

आदत्तेऽसूञ्शरैः कर्णः पतङ्गानामिवानलः ||९९||

तांस्तथाभिमुखान्वीरान्मित्रार्थे त्यक्तजीवितान् |

क्षयं नयति राधेयः पाञ्चालाञ्शतशो रणे ||१००||

अस्त्रं हि रामात्कर्णेन भार्गवादृषिसत्तमात् |

यदुपात्तं पुरा घोरं तस्य रूपमुदीर्यते ||१०१||

तापनं सर्वसैन्यानां घोररूपं सुदारुणम् |

समावृत्य महासेनां ज्वलति स्वेन तेजसा ||१०२||

एते चरन्ति सङ्ग्रामे कर्णचापच्युताः शराः |

भ्रमराणामिव व्रातास्तापयन्तः स्म तावकान् ||१०३||

एते चरन्ति पाञ्चाला दिक्षु सर्वासु भारत |

कर्णास्त्रं समरे प्राप्य दुर्निवारमनात्मभिः ||१०४||

एष भीमो दृढक्रोधो वृतः पार्थ समन्ततः |

सृञ्जयैर्योधयन्कर्णं पीड्यते स्म शितैः शरैः ||१०५||

पाण्डवान्सृञ्जयांश्चैव पाञ्चालांश्चैव भारत |

हन्यादुपेक्षितः कर्णो रोगो देहमिवाततः ||१०६||

नान्यं त्वत्तोऽभिपश्यामि योधं यौधिष्ठिरे बले |

यः समासाद्य राधेयं स्वस्तिमानाव्रजेद्गृहम् ||१०७||

तमद्य निशितैर्बाणैर्निहत्य भरतर्षभ |

यथाप्रतिज्ञं पार्थ त्वं कृत्वा कीर्तिमवाप्नुहि ||१०८||

त्वं हि शक्तो रणे जेतुं सकर्णानपि कौरवान् |

नान्यो युधि युधां श्रेष्ठ सत्यमेतद्ब्रवीमि ते ||१०९||

एतत्कृत्वा महत्कर्म हत्वा कर्णं महारथम् |

कृतार्थः सफलः पार्थ सुखी भव नरोत्तम ||११०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

052-अध्यायः

सञ्जय उवाच||

स केशवस्य बीभत्सुः श्रुत्वा भारत भाषितम् |

विशोकः सम्प्रहृष्टश्च क्षणेन समपद्यत ||१||

ततो ज्यामनुमृज्याशु व्याक्षिपद्गाण्डिवं धनुः |

दध्रे कर्णविनाशाय केशवं चाभ्यभाषत ||२||

त्वया नाथेन गोविन्द ध्रुव एष जयो मम |

प्रसन्नो यस्य मेऽद्य त्वं भूतभव्यभवत्प्रभुः ||३||

त्वत्सहायो ह्यहं कृष्ण त्रीँल्लोकान्वै समागतान् |

प्रापयेयं परं लोकं किमु कर्णं महारणे ||४||

पश्यामि द्रवतीं सेनां पाञ्चालानां जनार्दन |

पश्यामि कर्णं समरे विचरन्तमभीतवत् ||५||

भार्गवास्त्रं च पश्यामि विचरन्तं समन्ततः |

सृष्टं कर्णेन वार्ष्णेय शक्रेणेव महाशनिम् ||६||

अयं खलु स सङ्ग्रामो यत्र कृष्ण मया कृतम् |

कथयिष्यन्ति भूतानि यावद्भूमिर्धरिष्यति ||७||

अद्य कृष्ण विकर्णा मे कर्णं नेष्यन्ति मृत्यवे |

गाण्डीवमुक्ताः क्षिण्वन्तो मम हस्तप्रचोदिताः ||८||

अद्य राजा धृतराष्ट्रः स्वां बुद्धिमवमंस्यते |

दुर्योधनमराज्यार्हं यया राज्येऽभ्यषेचयत् ||९||

अद्य राज्यात्सुखाच्चैव श्रियो राष्ट्रात्तथा पुरात् |

पुत्रेभ्यश्च महाबाहो धृतराष्ट्रो वियोक्ष्यते ||१०||

अद्य दुर्योधनो राजा जीविताच्च निराशकः |

भविष्यति हते कर्णे कृष्ण सत्यं ब्रवीमि ते ||११||

अद्य दृष्ट्वा मया कर्णं शरैर्विशकलीकृतम् |

स्मरतां तव वाक्यानि शमं प्रति जनेश्वरः ||१२||

अद्यासौ सौबलः कृष्ण ग्लहं जानातु वै शरान् |

दुरोदरं च गाण्डीवं मण्डलं च रथं मम ||१३||

योऽसौ रणे नरं नान्यं पृथिव्यामभिमन्यते |

तस्याद्य सूतपुत्रस्य भूमिः पास्यति शोणितम् ||१४||

गाण्डीवसृष्टा दास्यन्ति कर्णस्य परमां गतिम् ||१४||

अद्य तप्स्यति राधेयः पाञ्चालीं यत्तदाब्रवीत् |

सभामध्ये वचः क्रूरं कुत्सयन्पाण्डवान्प्रति ||१५||

ये वै षण्ढतिलास्तत्र भवितारोऽद्य ते तिलाः |

हते वैकर्तने कर्णे सूतपुत्रे दुरात्मनि ||१६||

अहं वः पाण्डुपुत्रेभ्यस्त्रास्यामीति यदब्रवीत् |

अनृतं तत्करिष्यन्ति मामका निशिताः शराः ||१७||

हन्ताहं पाण्डवान्सर्वान्सपुत्रानिति योऽब्रवीत् |

तमद्य कर्णं हन्तास्मि मिषतां सर्वधन्विनाम् ||१८||

यस्य वीर्ये समाश्वस्य धार्तराष्ट्रो बृहन्मनाः |

अवामन्यत दुर्बुद्धिर्नित्यमस्मान्दुरात्मवान् ||१९||

तमद्य कर्णं राधेयं हन्तास्मि मधुसूदन ||१९||

अद्य कर्णे हते कृष्ण धार्तराष्ट्राः सराजकाः |

विद्रवन्तु दिशो भीताः सिंहत्रस्ता मृगा इव ||२०||

अद्य दुर्योधनो राजा पृथिवीमन्ववेक्षताम् |

हते कर्णे मया सङ्ख्ये सपुत्रे ससुहृज्जने ||२१||

अद्य कर्णं हतं दृष्ट्वा धार्तराष्ट्रोऽत्यमर्षणः |

जानातु मां रणे कृष्ण प्रवरं सर्वधन्विनाम् ||२२||

अद्याहमनृणः कृष्ण भविष्यामि धनुर्भृताम् |

क्रोधस्य च कुरूणां च शराणां गाण्डिवस्य च ||२३||

अद्य दुःखमहं मोक्ष्ये त्रयोदशसमार्जितम् |

हत्वा कर्णं रणे कृष्ण शम्बरं मघवानिव ||२४||

अद्य कर्णे हते युद्धे सोमकानां महारथाः |

कृतं कार्यं च मन्यन्तां मित्रकार्येप्सवो युधि ||२५||

न जाने च कथं प्रीतिः शैनेयस्याद्य माधव |

भविष्यति हते कर्णे मयि चापि जयाधिके ||२६||

अहं हत्वा रणे कर्णं पुत्रं चास्य महारथम् |

प्रीतिं दास्यामि भीमस्य यमयोः सात्यकेरपि ||२७||

धृष्टद्युम्नशिखण्डिभ्यां पाञ्चालानां च माधव |

अध्यानृण्यं गमिष्यामि हत्वा कर्णं महारणे ||२८||

अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् |

युध्यन्तं कौरवान्सङ्ख्ये पातयन्तं च सूतजम् ||२९||

भवत्सकाशे वक्ष्ये च पुनरेवात्मसंस्तवम् ||२९||

धनुर्वेदे मत्समो नास्ति लोके; पराक्रमे वा मम कोऽस्ति तुल्यः |

को वाप्यन्यो मत्समोऽस्ति क्षमायां; तथा क्रोधे सदृशोऽन्यो न मेऽस्ति ||३०||

अहं धनुष्मानसुरान्सुरांश्च; सर्वाणि भूतानि च सङ्गतानि |

स्वबाहुवीर्याद्गमये पराभवं; मत्पौरुषं विद्धि परः परेभ्यः ||३१||

शरार्चिषा गाण्डिवेनाहमेकः; सर्वान्कुरून्बाह्लिकांश्चाभिपत्य |

हिमात्यये कक्षगतो यथाग्नि; स्तहा दहेयं सगणान्प्रसह्य ||३२||

पाणौ पृषत्का लिखिता ममैते; धनुश्च सव्ये निहितं सबाणम् |

पादौ च मे सरथौ सध्वजौ च; न मादृशं युद्धगतं जयन्ति ||३३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

053-अध्यायः

सञ्जय उवाच||

तेषामनीकानि बृहद्ध्वजानि; रणे समृद्धानि समागतानि |

गर्जन्ति भेरीनिनदोन्मुखानि; मेघैर्यथा मेघगणास्तपान्ते ||१||

महागजाभ्राकुलमस्त्रतोयं; वादित्रनेमीतलशब्दवच्च |

हिरण्यचित्रायुधवैद्युतं च; महारथैरावृतशब्दवच्च ||२||

तद्भीमवेगं रुधिरौघवाहि; खड्गाकुलं क्षत्रियजीववाहि |

अनार्तवं क्रूरमनिष्टवर्षं; बभूव तत्संहरणं प्रजानाम् ||३||

रथान्ससूतान्सहयान्गजांश्च; सर्वानरीन्मृत्युवशं शरौघैः |

निन्ये हयांश्चैव तथा ससादी; न्पदातिसङ्घांश्च तथैव पार्थः ||४||

कृपः शिखण्डी च रणे समेतौ; दुर्योधनं सात्यकिरभ्यगच्छत |

श्रुतश्रवा द्रोणसुतेन सार्धं; युधामन्युश्चित्रसेनेन चापि ||५||

कर्णस्य पुत्रस्तु रथी सुषेणं; समागतः सृञ्जयांश्चोत्तमौजाः |

गान्धारराजं सहदेवः क्षुधार्तो; महर्षभं सिंह इवाभ्यधावत् ||६||

शतानीको नाकुलिः कर्णपुत्रं; युवा युवानं वृषसेनं शरौघैः |

समार्दयत्कर्णसुतश्च वीरः; पाञ्चालेयं शरवर्षैरनेकैः ||७||

रथर्षभः कृतवर्माणमार्च्छ; न्माद्रीपुत्रो नकुलश्चित्रयोधी |

पाञ्चालानामधिपो याज्ञसेनिः; सेनापतिं कर्णमार्च्छत्ससैन्यम् ||८||

दुःशासनो भारत भारती च; संशप्तकानां पृतना समृद्धा |

भीमं रणे शस्त्रभृतां वरिष्ठं; तदा समार्च्छत्तमसह्यवेगम् ||९||

कर्णात्मजं तत्र जघान शूर; स्तथाच्छिनच्चोत्तमौजाः प्रसह्य |

तस्योत्तमाङ्गं निपपात भूमौ; निनादयद्गां निनदेन खं च ||१०||

सुषेणशीर्षं पतितं पृथिव्यां; विलोक्य कर्णोऽथ तदार्तरूपः |

क्रोधाद्धयांस्तस्य रथं ध्वजं च; बाणैः सुधारैर्निशितैर्न्यकृन्तत् ||११||

स तूत्तमौजा निशितैः पृषत्कै; र्विव्याध खड्गेन च भास्वरेण |

पार्ष्णिं हयांश्चैव कृपस्य हत्वा; शिखण्डिवाहं स ततोऽभ्यरोहत् ||१२||

कृपं तु दृष्ट्वा विरथं रथस्थो; नैच्छच्छरैस्ताडयितुं शिखण्डी |

तं द्रौणिरावार्य रथं कृपं स्म; समुज्जह्रे पङ्कगतां यथा गाम् ||१३||

हिरण्यवर्मा निशितैः पृषत्कै; स्तवात्मजानामनिलात्मजो वै |

अतापयत्सैन्यमतीव भीमः; काले शुचौ मध्यगतो यथार्कः ||१४||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

054-अध्यायः

सञ्जय उवाच||

अथ त्विदानीं तुमुले विमर्दे; द्विषद्भिरेको बहुभिः समावृतः |

महाभये सारथिमित्युवाच; भीमश्चमूं वारयन्धार्तराष्ट्रीम् ||१||

त्वं सारथे याहि जवेन वाहै; र्नयाम्येतान्धार्तराष्ट्रान्यमाय ||१||

सञ्चोदितो भीमसेनेन चैवं; स सारथिः पुत्रबलं त्वदीयम् |

प्रायात्ततः सारथिरुग्रवेगो; यतो भीमस्तद्बलं गन्तुमैच्छत् ||२||

ततोऽपरे नागरथाश्वपत्तिभिः; प्रत्युद्ययुः कुरवस्तं समन्तात् |

भीमस्य वाहाग्र्यमुदारवेगं; समन्ततो बाणगणैर्निजघ्नुः ||३||

ततः शरानापततो महात्मा; चिच्छेद बाणैस्तपनीयपुङ्खैः |

ते वै निपेतुस्तपनीयपुङ्खा; द्विधा त्रिधा भीमशरैर्निकृत्ताः ||४||

ततो राजन्नागरथाश्वयूनां; भीमाहतानां तव राजमध्ये |

घोरो निनादः प्रबभौ नरेन्द्र; वज्राहतानामिव पर्वतानाम् ||५||

ते वध्यमानाश्च नरेन्द्रमुख्या; निर्भिन्ना वै भीमसेनप्रवेकैः |

भीमं समन्तात्समरेऽध्यरोह; न्वृक्षं शकुन्ता इव पुष्पहेतोः ||६||

ततोऽभिपातं तव सैन्यमध्ये; प्रादुश्चक्रे वेगमिवात्तवेगः |

यथान्तकाले क्षपयन्दिधक्षु; र्भूतान्तकृत्काल इवात्तदण्डः ||७||

तस्यातिवेगस्य रणेऽतिवेगं; नाशक्नुवन्धारयितुं त्वदीयाः |

व्यात्ताननस्यापततो यथैव; कालस्य काले हरतः प्रजा वै ||८||

ततो बलं भारत भारतानां; प्रदह्यमानं समरे महात्मन् |

भीतं दिशोऽकीर्यत भीमनुन्नं; महानिलेनाभ्रगणो यथैव ||९||

ततो धीमान्सारथिमब्रवीद्बली; स भीमसेनः पुनरेव हृष्टः |

सूताभिजानीहि परान्स्वकान्वा; रथान्ध्वजांश्चापततः समेतान् ||१०||

युध्यन्नहं नाभिजानामि किं चि; न्मा सैन्यं स्वं छादयिष्ये पृषत्कैः ||१०||

अरीन्विशोकाभिनिरीक्ष्य सर्वतो; मनस्तु चिन्ता प्रदुनोति मे भृशम् |

राजातुरो नागमद्यत्किरीटी; बहूनि दुःखान्यभिजातोऽस्मि सूत ||११||

एतद्दुःखं सारथे धर्मराजो; यन्मां हित्वा यातवाञ्शत्रुमध्ये |

नैनं जीवन्नापि जानाम्यजीव; न्बीभत्सुं वा तन्ममाद्यातिदुःखम् ||१२||

सोऽहं द्विषत्सैन्यमुदग्रकल्पं; विनाशयिष्ये परमप्रतीतः |

एतान्निहत्याजिमध्ये समेता; न्प्रीतो भविष्यामि सह त्वयाद्य ||१३||

सर्वांस्तूणीरान्मार्गणान्वान्ववेक्ष्य; किं शिष्टं स्यात्सायकानां रथे मे |

का वा जातिः किं प्रमाणं च तेषां; ज्ञात्वा व्यक्तं तन्ममाचक्ष्व सूत ||१४||

विशोक उवाच||

षण्मार्गणानामयुतानि वीर; क्षुराश्च भल्लाश्च तथायुताख्याः |

नाराचानां द्वे सहस्रे तु वीर; त्रीण्येव च प्रदराणां च पार्थ ||१५||

अस्त्यायुधं पाण्डवेयावशिष्टं; न यद्वहेच्छकटं षड्गवीयम् |

एतद्विद्वन्मुञ्च सहस्रशोऽपि; गदासिबाहुद्रविणं च तेऽस्ति ||१६||

भीम उवाच||

सूताद्येमं पश्य भीमप्रमुक्तैः; सम्भिन्दद्भिः पार्थिवानाशुवेगैः |

उग्रैर्बाणैराहवं घोररूपं; नष्टादित्यं मृत्युलोकेन तुल्यम् ||१७||

अद्यैव तद्विदितं पार्थिवानां; भविष्यति आकुमारं च सूत |

निमग्नो वा समरे भीमसेन; एकः कुरून्वा समरे विजेता ||१८||

सर्वे सङ्ख्ये कुरवो निष्पतन्तु; मां वा लोकाः कीर्तयन्त्वाकुमारम् |

सर्वानेकस्तानहं पातयिष्ये; ते वा सर्वे भीमसेनं तुदन्तु ||१९||

आशास्तारः कर्म चाप्युत्तमं वा; तन्मे देवाः केवलं साधयन्तु |

आयात्विहाद्यार्जुनः शत्रुघाती; शक्रस्तूर्णं यज्ञ इवोपहूतः ||२०||

ईक्षस्वैतां भारतीं दीर्यमाणा; मेते कस्माद्विद्रवन्ते नरेन्द्राः |

व्यक्तं धीमान्सव्यसाची नराग्र्यः; सैन्यं ह्येतच्छादयत्याशु बाणैः ||२१||

पश्य ध्वजांश्च द्रवतो विशोक; नागान्हयान्पत्तिसङ्घांश्च सङ्ख्ये |

रथान्विशीर्णाञ्शरशक्तिताडिता; न्पश्यस्वैतान्रथिनश्चैव सूत ||२२||

आपूर्यते कौरवी चाप्यभीक्ष्णं; सेना ह्यसौ सुभृशं हन्यमाना |

धनञ्जयस्याशनितुल्यवेगै; र्ग्रस्ता शरैर्बर्हिसुवर्णवाजैः ||२३||

एते द्रवन्ति स्म रथाश्वनागाः; पदातिसङ्घानवमर्दयन्तः |

संमुह्यमानाः कौरवाः सर्व एव; द्रवन्ति नागा इव दावभीताः ||२४||

हाहाकृताश्चैव रणे विशोक; मुञ्चन्ति नादान्विपुलान्गजेन्द्राः ||२४||

विशोक उवाच||

सर्वे कामाः पाण्डव ते समृद्धाः; कपिध्वजो दृश्यते हस्तिसैन्ये |

नीलाद्धनाद्विद्युतमुच्चरन्तीं; तथापश्यं विस्फुरद्वै धनुस्तत् ||२५||

कपिर्ह्यसौ वीक्ष्यते सर्वतो वै; ध्वजाग्रमारुह्य धनञ्जयस्य |

दिवाकराभो मणिरेष दिव्यो; विभ्राजते चैव किरीटसंस्थः ||२६||

पार्श्वे भीमं पाण्डुराभ्रप्रकाशं; पश्येमं त्वं देवदत्तं सुघोषम् |

अभीशुहस्तस्य जनार्दनस्य; विगाहमानस्य चमूं परेषाम् ||२७||

रविप्रभं वज्रनाभं क्षुरान्तं; पार्श्वे स्थितं पश्य जनार्दनस्य |

चक्रं यशो वर्धयत्केशवस्य; सदार्चितं यदुभिः पश्य वीर ||२८||

भीम उवाच||

ददामि ते ग्रामवरांश्चतुर्दश; प्रियाख्याने सारथे सुप्रसन्नः |

दसीशतं चापि रथांश्च विंशतिं; यदर्जुनं वेदयसे विशोक ||२९||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

055-अध्यायः

सञ्जय उवाच||

श्रुत्वा च रथनिर्घोषं सिंहनादं च संयुगे |

अर्जुनः प्राह गोविन्दं शीघ्रं चोदय वाजिनः ||१||

अर्जुनस्य वचः श्रुत्वा गोविन्दोऽर्जुनमब्रवीत् |

एष गच्छामि सुक्षिप्रं यत्र भीमो व्यवस्थितः ||२||

आयान्तमश्वैर्हिमशङ्खवर्णैः; सुवर्णमुक्तामणिजालनद्धैः |

जम्भं जिघांसुं प्रगृहीतवज्रं; जयाय देवेन्द्रमिवोग्रमन्युम् ||३||

रथाश्वमातङ्गपदातिसङ्घा; बाणस्वनैर्नेमिखुरस्वनैश्च |

संनादयन्तो वसुधां दिशश्च; क्रुद्धा नृसिंहा जयमभ्युदीयुः ||४||

तेषां च पार्थस्य महत्तदासी; द्देहासुपाप्मक्षपणं सुयुद्धम् |

त्रैलोक्यहेतोरसुरैर्यथासी; द्देवस्य विष्णोर्जयतां वरस्य ||५||

तैरस्तमुच्चावचमायुधौघ; मेकः प्रचिच्छेद किरीटमाली |

क्षुरार्धचन्द्रैर्निशितैश्च बाणैः; शिरांसि तेषां बहुधा च बाहून् ||६||

छत्राणि वालव्यजनानि केतू; नश्वान्रथान्पत्तिगणान्द्विपांश्च |

ते पेतुरुर्व्यां बहुधा विरूपा; वातप्रभग्नानि यथा वनानि ||७||

सुवर्णजालावतता महागजाः; सवैजयन्तीध्वजयोधकल्पिताः |

सुवर्णपुङ्खैरिषुभिः समाचिता; श्चकाशिरे प्रज्वलिता यथाचलाः ||८||

विदार्य नागांश्च रथांश्च वाजिनः; शरोत्तमैर्वासववज्रसंनिभैः |

द्रुतं ययौ कर्णजिघांसया तथा; यथा मरुत्वान्बलभेदने पुरा ||९||

ततः स पुरुषव्याघ्रः सूतसैन्यमरिंदम |

प्रविवेश महाबाहुर्मकरः सागरं यथा ||१०||

तं दृष्ट्वा तावका राजन्रथपत्तिसमन्विताः |

गजाश्वसादिबहुलाः पाण्डवं समुपाद्रवन् ||११||

तत्राभिद्रवतां पार्थमारावः सुमहानभूत् |

सागरस्येव मत्तस्य यथा स्यात्सलिलस्वनः ||१२||

ते तु तं पुरुषव्याघ्रं व्याघ्रा इव महारथाः |

अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा प्राणकृतं भयम् ||१३||

तेषामापततां तत्र शरवर्षाणि मुञ्चताम् |

अर्जुनो व्यधमत्सैन्यं महावातो घनानिव ||१४||

तेऽर्जुनं सहिता भूत्वा रथवंशैः प्रहारिणः |

अभियाय महेष्वासा विव्यधुर्निशितैः शरैः ||१५||

ततोऽर्जुनः सहस्राणि रथवारणवाजिनाम् |

प्रेषयामास विशिखैर्यमस्य सदनं प्रति ||१६||

ते वध्यमानाः समरे पार्थचापच्युतैः शरैः |

तत्र तत्र स्म लीयन्ते भये जाते महारथाः ||१७||

तेषां चतुःशतान्वीरान्यतमानान्महारथान् |

अर्जुनो निशितैर्बाणैरनयद्यमसादनम् ||१८||

ते वध्यमानाः समरे नानालिङ्गैः शितैः शरैः |

अर्जुनं समभित्यज्य दुद्रुवुर्वै दिशो भयात् ||१९||

तेषां शब्दो महानासीद्द्रवतां वाहिनीमुखे |

महौघस्येव भद्रं ते गिरिमासाद्य दीर्यतः ||२०||

तां तु सेनां भृशं विद्ध्वा द्रावयित्वार्जुनः शरैः |

प्रायादभिमुखः पार्थः सूतानीकानि मारिष ||२१||

तस्य शब्दो महानासीत्परानभिमुखस्य वै |

गरुडस्येव पततः पन्नगार्थे यथा पुरा ||२२||

तं तु शब्दमभिश्रुत्य भीमसेनो महाबलः |

बभूव परमप्रीतः पार्थदर्शनलालसः ||२३||

श्रुत्वैव पार्थमायान्तं भीमसेनः प्रतापवान् |

त्यक्त्वा प्राणान्महाराज सेनां तव ममर्द ह ||२४||

स वायुवेगप्रतिमो वायुवेगसमो जवे |

वायुवद्व्यचरद्भीमो वायुपुत्रः प्रतापवान् ||२५||

तेनार्द्यमाना राजेन्द्र सेना तव विशां पते |

व्यभ्राम्यत महाराज भिन्ना नौरिव सागरे ||२६||

तां तु सेनां तदा भीमो दर्शयन्पाणिलाघवम् |

शरैरवचकर्तोग्रैः प्रेषयिष्यन्यमक्षयम् ||२७||

तत्र भारत भीमस्य बलं दृष्ट्वातिमानुषम् |

व्यत्रस्यन्त रणे योधाः कालस्येव युगक्षये ||२८||

तथार्दितान्भीमबलान्भीमसेनेन भारत |

दृष्ट्वा दुर्योधनो राजा इदं वचनमब्रवीत् ||२९||

सैनिकान्स महेष्वासो योधांश्च भरतर्षभ |

समादिशद्रणे सर्वान्हत भीममिति स्म ह ||३०||

तस्मिन्हते हतं मन्ये सर्वसैन्यमशेषतः ||३०||

प्रतिगृह्य च तामाज्ञां तव पुत्रस्य पार्थिवाः |

भीमं प्रच्छादयामासुः शरवर्षैः समन्ततः ||३१||

गजाश्च बहुला राजन्नराश्च जयगृद्धिनः |

रथा हयाश्च राजेन्द्र परिवव्रुर्वृकोदरम् ||३२||

स तैः परिवृतः शूरैः शूरो राजन्समन्ततः |

शुशुभे भरतश्रेष्ठ नक्षत्रैरिव चन्द्रमाः ||३३||

स रराज तथा सङ्ख्ये दर्शनीयो नरोत्तमः |

निर्विशेषं महाराज यथा हि विजयस्तथा ||३४||

तत्र ते पार्थिवाः सर्वे शरवृष्टीः समासृजन् |

क्रोधरक्तेक्षणाः क्रूरा हन्तुकामा वृकोदरम् ||३५||

स विदार्य महासेनां शरैः संनतपर्वभिः |

निश्चक्राम रणाद्भीमो मत्स्यो जालादिवाम्भसि ||३६||

हत्वा दश सहस्राणि गजानामनिवर्तिनाम् |

नृणां शतसहस्रे द्वे द्वे शते चैव भारत ||३७||

पञ्च चाश्वसहस्राणि रथानां शतमेव च |

हत्वा प्रास्यन्दयद्भीमो नदीं शोणितकर्दमाम् ||३८||

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |

नरमीनामश्वनक्रां केशशैवलशाद्वलाम् ||३९||

सञ्छिन्नभुजनागेन्द्रां बहुरत्नापहारिणीम् |

ऊरुग्राहां मज्जपङ्कां शीर्षोपलसमाकुलाम् ||४०||

धनुष्काशां शरावापां गदापरिघकेतनाम् |

योधव्रातवतीं सङ्ख्ये वहन्तीं यमसादनम् ||४१||

क्षणेन पुरुषव्याघ्रः प्रावर्तयत निम्नगाम् |

यथा वैतरणीमुग्रां दुस्तरामकृतात्मभिः ||४२||

यतो यतः पाण्डवेयः प्रवृत्तो रथसत्तमः |

ततस्ततोऽपातयत योधाञ्शतसहस्रशः ||४३||

एवं दृष्ट्वा कृतं कर्म भीमसेनेन संयुगे |

दुर्योधनो महाराज शकुनिं वाक्यमब्रवीत् ||४४||

जय मातुल सङ्ग्रामे भीमसेनं महाबलम् |

अस्मिञ्जिते जितं मन्ये पाण्डवेयं महाबलम् ||४५||

ततः प्रायान्महाराज सौबलेयः प्रतापवान् |

रणाय महते युक्तो भ्रातृभिः परिवारितः ||४६||

स समासाद्य सङ्ग्रामे भीमं भीमपराक्रमम् |

वारयामास तं वीरो वेलेव मकरालयम् ||४७||

स न्यवर्तत तं भीमो वार्यमाणः शितैः शरैः ||४७||

शकुनिस्तस्य राजेन्द्र वामे पार्श्वे स्तनान्तरे |

प्रेषयामास नाराचान्रुक्मपुङ्खाञ्शिलाशितान् ||४८||

वर्म भित्त्वा तु सौवर्णं बाणास्तस्य महात्मनः |

न्यमज्जन्त महाराज कङ्कबर्हिणवाससः ||४९||

सोऽतिविद्धो रणे भीमः शरं हेमविभूषितम् |

प्रेषयामास सहसा सौबलं प्रति भारत ||५०||

तमायान्तं शरं घोरं शकुनिः शत्रुतापनः |

चिच्छेद शतधा राजन्कृतहस्तो महाबलः ||५१||

तस्मिन्निपतिते भूमौ भीमः क्रुद्धो विशां पते |

धनुश्चिच्छेद भल्लेन सौबलस्य हसन्निव ||५२||

तदपास्य धनुश्छिन्नं सौबलेयः प्रतापवान् |

अन्यदादत्त वेगेन धनुर्भल्लांश्च षोडश ||५३||

तैस्तस्य तु महाराज भल्लैः संनतपर्वभिः |

चतुर्भिः सारथिं ह्यार्च्छद्भीमं पञ्चभिरेव च ||५४||

ध्वजमेकेन चिच्छेद छत्रं द्वाभ्यां विशां पते |

चतुर्भिश्चतुरो वाहान्विव्याध सुबलात्मजः ||५५||

ततः क्रुद्धो महाराज भीमसेनः प्रतापवान् |

शक्तिं चिक्षेप समरे रुक्मदण्डामयस्मयीम् ||५६||

सा भीमभुजनिर्मुक्ता नागजिह्वेव चञ्चला |

निपपात रथे तूर्णं सौबलस्य महात्मनः ||५७||

ततस्तामेव सङ्गृह्य शक्तिं कनकभूषणाम् |

भीमसेनाय चिक्षेप क्रुद्धरूपो विशां पते ||५८||

सा निर्भिद्य भुजं सव्यं पाण्डवस्य महात्मनः |

पपात च ततो भूमौ यथा विद्युन्नभश्च्युता ||५९||

अथोत्क्रुष्टं महाराज धार्तराष्ट्रैः समन्ततः |

न तु तं ममृषे भीमः सिंहनादं तरस्विनाम् ||६०||

स सङ्गृह्य धनुः सज्यं त्वरमाणो महारथः |

मुहूर्तादिव राजेन्द्र छादयामास सायकैः ||६१||

सौबलस्य बलं सङ्ख्ये त्यक्त्वात्मानं महाबलः ||६१||

तस्याश्वांश्चतुरो हत्वा सूतं चैव विशां पते |

ध्वजं चिच्छेद भल्लेन त्वरमाणः पराक्रमी ||६२||

हताश्वं रथमुत्सृज्य त्वरमाणो नरोत्तमः |

तस्थौ विस्फारयंश्चापं क्रोधरक्तेक्षणः श्वसन् ||६३||

शरैश्च बहुधा राजन्भीममार्च्छत्समन्ततः ||६३||

प्रतिहत्य तु वेगेन भीमसेनः प्रतापवान् |

धनुश्चिच्छेद सङ्क्रुद्धो विव्याध च शितैः शरैः ||६४||

सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः |

निपपात ततो भूमौ किञ्चित्प्राणो नराधिप ||६५||

ततस्तं विह्वलं ज्ञात्वा पुत्रस्तव विशां पते |

अपोवाह रथेनाजौ भीमसेनस्य पश्यतः ||६६||

रथस्थे तु नरव्याघ्रे धार्तराष्ट्राः पराङ्मुखाः |

प्रदुद्रुवुर्दिशो भीता भीमाज्जाते महाभये ||६७||

सौबले निर्जिते राजन्भीमसेनेन धन्विना |

भयेन महता भग्नः पुत्रो दुर्योधनस्तव ||६८||

अपायाज्जवनैरश्वैः सापेक्षो मातुलं प्रति ||६८||

पराङ्मुखं तु राजानं दृष्ट्वा सैन्यानि भारत |

विप्रजग्मुः समुत्सृज्य द्वैरथानि समन्ततः ||६९||

तान्दृष्ट्वातिरथान्सर्वान्धार्तराष्ट्रान्पराङ्मुखान् |

जवेनाभ्यपतद्भीमः किरञ्शरशतान्बहून् ||७०||

ते वध्यमाना भीमेन धार्तराष्ट्राः पराङ्मुखाः |

कर्णमासाद्य समरे स्थिता राजन्समन्ततः ||७१||

स हि तेषां महावीर्यो द्वीपोऽभूत्सुमहाबलः ||७१||

भिन्ननौका यथा राजन्द्वीपमासाद्य निर्वृताः |

भवन्ति पुरुषव्याघ्र नाविकाः कालपर्यये ||७२||

तथा कर्णं समासाद्य तावका भरतर्षभ |

समाश्वस्ताः स्थिता राजन्सम्प्रहृष्टाः परस्परम् ||७३||

समाजग्मुश्च युद्धाय मृत्युं कृत्वा निवर्तनम् ||७३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

056-अध्यायः

धृतराष्ट्र उवाच||

ततो भग्नेषु सैन्येषु भीमसेनेन संयुगे |

दुर्योधनोऽब्रवीत्किं नु सौबलो वापि सञ्जय ||१||

कर्णो वा जयतां श्रेष्ठो योधा वा मामका युधि |

कृपो वा कृतवर्मा च द्रौणिर्दुःशासनोऽपि वा ||२||

अत्यद्भुतमिदं मन्ये पाण्डवेयस्य विक्रमम् |

यथाप्रतिज्ञं योधानां राधेयः कृतवानपि ||३||

कुरूणामपि सर्वेषां कर्णः शत्रुनिषूदनः |

शर्म वर्म प्रतिष्ठा च जीविताशा च सञ्जय ||४||

तत्प्रभग्नं बलं दृष्ट्वा कौन्तेयेनामितौजसा |

राधेयानामधिरथः कर्णः किमकरोद्युधि ||५||

पुत्रा वा मम दुर्धर्षा राजानो वा महारथाः |

एतन्मे सर्वमाचक्ष्व कुशलो ह्यसि सञ्जय ||६||

सञ्जय उवाच||

अपराह्णे महाराज सूतपुत्रः प्रतापवान् |

जघान सोमकान्सर्वान्भीमसेनस्य पश्यतः ||७||

भीमोऽप्यतिबलः सैन्यं धार्तराष्ट्रं व्यपोथयत् ||७||

द्राव्यमाणं बलं दृष्ट्वा भीमसेनेन धीमता |

यन्तारमब्रवीत्कर्णः पाञ्चालानेव मा वह ||८||

मद्रराजस्ततः शल्यः श्वेतानश्वान्महाजवान् |

प्राहिणोच्चेदिपाञ्चालान्करूषांश्च महाबलः ||९||

प्रविश्य च स तां सेनां शल्यः परबलार्दनः |

न्ययच्छत्तुरगान्हृष्टो यत्र यत्रैच्छदग्रणीः ||१०||

तं रथं मेघसङ्काशं वैयाघ्रपरिवारणम् |

संदृश्य पाण्डुपाञ्चालास्त्रस्ता आसन्विशां पते ||११||

ततो रथस्य निनदः प्रादुरासीन्महारणे |

पर्जन्यसमनिर्घोषः पर्वतस्येव दीर्यतः ||१२||

ततः शरशतैस्तीक्ष्णैः कर्णोऽप्याकर्णनिःसृतैः |

जघान पाण्डवबलं शतशोऽथ सहस्रशः ||१३||

तं तथा समरे कर्म कुर्वाणमतिमानुषम् |

परिवव्रुर्महेष्वासाः पाण्डवानां महारथाः ||१४||

तं शिखण्डी च भीमश्च धृष्टद्युम्नश्च पार्षतः |

नकुलः सहदेवश्च द्रौपदेयाः ससात्यकाः ||१५||

परिवव्रुर्जिघांसन्तो राधेयं शरवृष्टिभिः ||१५||

सात्यकिस्तु ततः कर्णं विंशत्या निशितैः शरैः |

अताडयद्रणे शूरो जत्रुदेशे नरोत्तमः ||१६||

शिखण्डी पञ्चविंशत्या धृष्टद्युम्नश्च पञ्चभिः |

द्रौपदेयाश्चतुःषष्ट्या सहदेवश्च सप्तभिः ||१७||

नकुलश्च शतेनाजौ कर्णं विव्याध सायकैः ||१७||

भीमसेनस्तु राधेयं नवत्या नतपर्वणाम् |

विव्याध समरे क्रुद्धो जत्रुदेशे महाबलः ||१८||

ततः प्रहस्याधिरथिर्विक्षिपन्धनुरुत्तमम् |

मुमोच निशितान्बाणान्पीडयन्सुमहाबलः ||१९||

तान्प्रत्यविध्यद्राधेयः पञ्चभिः पञ्चभिः शरैः ||१९||

सात्यकेस्तु धनुश्छित्त्वा ध्वजं च पुरुषर्षभः |

अथैनं नवभिर्बाणैराजघान स्तनान्तरे ||२०||

भीमसेनस्तु तं क्रुद्धो विव्याध त्रिंशता शरैः |

सारथिं च त्रिभिर्बाणैराजघान परन्तपः ||२१||

विरथान्द्रौपदेयांश्च चकार पुरुषर्षभः |

अक्ष्णोर्निमेषमात्रेण तदद्भुतमिवाभवत् ||२२||

विमुखीकृत्य तान्सर्वाञ्शरैः संनतपर्वभिः |

पाञ्चालानहनच्छूरश्चेदीनां च महारथान् ||२३||

ते वध्यमानाः समरे चेदिमत्स्या विशां पते |

कर्णमेकमभिद्रुत्य शरसङ्घैः समार्दयन् ||२४||

ताञ्जघान शितैर्बाणैः सूतपुत्रो महारथः ||२४||

एतदत्यद्भुतं कर्णे दृष्टवानस्मि भारत |

यदेकः समरे शूरान्सूतपुत्रः प्रतापवान् ||२५||

यतमानान्परं शक्त्यायोधयत्तांश्च धन्विनः |

पाण्डवेयान्महाराज शरैर्वारितवान्रणे ||२६||

तत्र भारत कर्णस्य लाघवेन महात्मनः |

तुतुषुर्देवताः सर्वाः सिद्धाश्च परमर्षयः ||२७||

अपूजयन्महेष्वासा धार्तराष्ट्रा नरोत्तमम् |

कर्णं रथवरश्रेष्ठं श्रेष्ठं सर्वधनुष्मताम् ||२८||

ततः कर्णो महाराज ददाह रिपुवाहिनीम् |

कक्षमिद्धो यथा वह्निर्निदाघे ज्वलितो महान् ||२९||

ते वध्यमानाः कर्णेन पाण्डवेयास्ततस्ततः |

प्राद्रवन्त रणे भीताः कर्णं दृष्ट्वा महाबलम् ||३०||

तत्राक्रन्दो महानासीत्पाञ्चालानां महारणे |

वध्यतां सायकैस्तीक्ष्णैः कर्णचापवरच्युतैः ||३१||

तेन शब्देन वित्रस्ता पाण्डवानां महाचमूः |

कर्णमेकं रणे योधं मेनिरे तत्र शात्रवाः ||३२||

तत्राद्भुतं परं चक्रे राधेयः शत्रुकर्शनः |

यदेकं पाण्डवाः सर्वे न शेकुरभिवीक्षितुम् ||३३||

यथौघः पर्वतश्रेष्ठमासाद्याभिप्रदीर्यते |

तथा तत्पाण्डवं सैन्यं कर्णमासाद्य दीर्यते ||३४||

कर्णोऽपि समरे राजन्विधूमोऽग्निरिव ज्वलन् |

दहंस्तस्थौ महाबाहुः पाण्डवानां महाचमूम् ||३५||

शिरांसि च महाराज कर्णांश्चञ्चलकुण्डलान् |

बाहूंश्च वीरो वीराणां चिच्छेद लघु चेषुभिः ||३६||

हस्तिदन्तान्त्सरून्खड्गान्ध्वजाञ्शक्तीर्हयान्गजान् |

रथांश्च विविधान्राजन्पताका व्यजनानि च ||३७||

अक्षेषायुगयोक्त्राणि चक्राणि विविधानि च |

चिच्छेद शतधा कर्णो योधव्रतमनुष्ठितः ||३८||

तत्र भारत कर्णेन निहतैर्गजवाजिभिः |

अगम्यरूपा पृथिवी मांसशोणितकर्दमा ||३९||

विषमं च समं चैव हतैरश्वपदातिभिः |

रथैश्च कुञ्जरैश्चैव न प्राज्ञायत किञ्चन ||४०||

नापि स्वे न परे योधाः प्राज्ञायन्त परस्परम् |

घोरे शरान्धकारे तु कर्णास्त्रे च विजृम्भिते ||४१||

राधेयचापनिर्मुक्तैः शरैः काञ्चनभूषितैः |

सञ्छादिता महाराज यतमाना महारथाः ||४२||

ते पाण्डवेयाः समरे कर्णेन स्म पुनः पुनः |

अभज्यन्त महाराज यतमाना महारथाः ||४३||

मृगसङ्घान्यथा क्रुद्धः सिंहो द्रावयते वने |

कर्णस्तु समरे योधांस्तत्र तत्र महायशाः ||४४||

कालयामास तत्सैन्यं यथा पशुगणान्वृकः ||४४||

दृष्ट्वा तु पाण्डवीं सेनां धार्तराष्ट्राः पराङ्मुखीम् |

अभिजग्मुर्महेष्वासा रुवन्तो भैरवान्रवान् ||४५||

दुर्योधनो हि राजेन्द्र मुदा परमया युतः |

वादयामास संहृष्टो नानावाद्यानि सर्वशः ||४६||

पाञ्चालापि महेष्वासा भग्ना भग्ना नरोत्तमाः |

न्यवर्तन्त यथा शूरा मृत्युं कृत्वा निवर्तनम् ||४७||

तान्निवृत्तान्रणे शूरान्राधेयः शत्रुतापनः |

अनेकशो महाराज बभञ्ज पुरुषर्षभः ||४८||

तत्र भारत कर्णेन पाञ्चाला विंशती रथाः |

निहताः सादयः क्रोधाच्चेदयश्च परःशताः ||४९||

कृत्वा शून्यान्रथोपस्थान्वाजिपृष्ठांश्च भारत |

निर्मनुष्यान्गजस्कन्धान्पादातांश्चैव विद्रुतान् ||५०||

आदित्य इव मध्याह्ने दुर्निरीक्ष्यः परन्तपः |

कालान्तकवपुः क्रूरः सूतपुत्रश्चचार ह ||५१||

एवमेतान्महाराज नरवाजिरथद्विपान् |

हत्वा तस्थौ महेष्वासः कर्णोऽरिगणसूदनः ||५२||

यथा भूतगणान्हत्वा कालस्तिष्ठेन्महाबलः |

तथा स सोमकान्हत्वा तस्थावेको महारथः ||५३||

तत्राद्भुतमपश्याम पाञ्चालानां पराक्रमम् |

वध्यमानापि कर्णेन नाजहू रणमूर्धनि ||५४||

राजा दुःशासनश्चैव कृपः शारद्वतस्तथा |

अश्वत्थामा कृतवर्मा शकुनिश्चापि सौबलः ||५५||

न्यहनन्पाण्डवीं सेनां शतशोऽथ सहस्रशः ||५५||

कर्णपुत्रौ च राजेन्द्र भ्रातरौ सत्यविक्रमौ |

अनाशयेतां बलिनः पाञ्चालान्वै ततस्ततः ||५६||

तत्र युद्धं तदा ह्यासीत्क्रूरं विशसनं महत् ||५६||

तथैव पाण्डवाः शूरा धृष्टद्युम्नशिखण्डिनौ |

द्रौपदेयाश्च सङ्क्रुद्धा अभ्यघ्नंस्तावकं बलम् ||५७||

एवमेष क्षयो वृत्तः पाण्डवानां ततस्ततः |

तावकानामपि रणे भीमं प्राप्य महाबलम् ||५८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

057-अध्यायः

सञ्जय उवाच||

अर्जुनस्तु महाराज कृत्वा सैन्यं पृथग्विधम् |

सूतपुत्रं सुसंरब्धं दृष्ट्वा चैव महारणे ||१||

शोणितोदां महीं कृत्वा मांसमज्जास्थिवाहिनीम् |

वासुदेवमिदं वाक्यमब्रवीत्पुरुषर्षभ ||२||

एष केतू रणे कृष्ण सूतपुत्रस्य दृश्यते |

भीमसेनादयश्चैते योधयन्ति महारथान् ||३||

एते द्रवन्ति पाञ्चालाः कर्णात्त्रस्ता जनार्दन ||३||

एष दुर्योधनो राजा श्वेतच्छत्रेण भास्वता |

कर्णेन भग्नान्पाञ्चालान्द्रावयन्बहु शोभते ||४||

कृपश्च कृतवर्मा च द्रौणिश्चैव महाबलः |

एते रक्षन्ति राजानं सूतपुत्रेण रक्षिताः ||५||

अवध्यमानास्तेऽस्माभिर्घातयिष्यन्ति सोमकान् ||५||

एष शल्यो रथोपस्थे रश्मिसञ्चारकोविदः |

सूतपुत्ररथं कृष्ण वाहयन्बहु शोभते ||६||

तत्र मे बुद्धिरुत्पन्ना वाहयात्र महारथम् |

नाहत्वा समरे कर्णं निवर्तिष्ये कथञ्चन ||७||

राधेयोऽप्यन्यथा पार्थान्सृञ्जयांश्च महारथान् |

निःशेषान्समरे कुर्यात्पश्यतोर्नौ जनार्दन ||८||

ततः प्रायाद्रथेनाशु केशवस्तव वाहिनीम् |

कर्णं प्रति महेष्वासं द्वैरथे सव्यसाचिना ||९||

प्रयातश्च महाबाहुः पाण्डवानुज्ञया हरिः |

आश्वासयन्रथेनैव पाण्डुसैन्यानि सर्वशः ||१०||

रथघोषः स सङ्ग्रामे पाण्डवेयस्य सम्बभौ |

वासवाशनितुल्यस्य महौघस्येव मारिष ||११||

महता रथघोषेण पाण्डवः सत्यविक्रमः |

अभ्ययादप्रमेयात्मा विजयस्तव वाहिनीम् ||१२||

तमायान्तं समीक्ष्यैव श्वेताश्वं कृष्णसारथिम् |

मद्रराजोऽब्रवीत्कर्णं केतुं दृष्ट्वा महात्मनः ||१३||

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः |

निघ्नन्नमित्रान्समरे यं कर्ण परिपृच्छसि ||१४||

एष तिष्ठति कौन्तेयः संस्पृशन्गाण्डिवं धनुः |

तं हनिष्यसि चेदद्य तन्नः श्रेयो भविष्यति ||१५||

एषा विदीर्यते सेना धार्तराष्ट्री समन्ततः |

अर्जुनस्य भयात्तूर्णं निघ्नतः शात्रवान्बहून् ||१६||

वर्जयन्सर्वसैन्यानि त्वरते हि धनञ्जयः |

त्वदर्थमिति मन्येऽहं यथास्योदीर्यते वपुः ||१७||

न ह्यवस्थाप्यते पार्थो युयुत्सुः केनचित्सह |

त्वामृते क्रोधदीप्तो हि पीड्यमाने वृकोदरे ||१८||

विरथं धर्मराजं च दृष्ट्वा सुदृढविक्षतम् |

शिखण्डिनं सात्यकिं च धृष्टद्युम्नं च पार्षतम् ||१९||

द्रौपदेयान्युधामन्युमुत्तमौजसमेव च |

नकुलं सहदेवं च भ्रातरौ द्वौ समीक्ष्य च ||२०||

सहसैकरथः पार्थस्त्वामभ्येति परन्तप |

क्रोधरक्तेक्षणः क्रुद्धो जिघांसुः सर्वधन्विनाम् ||२१||

त्वरितोऽभिपतत्यस्मांस्त्यक्त्वा सैन्यान्यसंशयम् |

त्वं कर्ण प्रतियाह्येनं नास्त्यन्यो हि धनुर्धरः ||२२||

न तं पश्यामि लोकेऽस्मिंस्त्वत्तोऽप्यन्यं धनुर्धरम् |

अर्जुनं समरे क्रुद्धं यो वेलामिव धारयेत् ||२३||

न चास्य रक्षां पश्यामि पृष्ठतो न च पार्श्वतः |

एक एवाभियाति त्वां पश्य साफल्यमात्मनः ||२४||

त्वं हि कृष्णौ रणे शक्तः संसाधयितुमाहवे |

तवैष भारो राधेय प्रत्युद्याहि धनञ्जयम् ||२५||

त्वं कृतो ह्येव भीष्मेण द्रोणद्रौणिकृपैरपि |

सव्यसाचिप्रतिरथस्तं निवर्तय पाण्डवम् ||२६||

लेलिहानं यथा सर्पं गर्जन्तमृषभं यथा |

लयस्थितं यथा व्याघ्रं जहि कर्ण धनञ्जयम् ||२७||

एते द्रवन्ति समरे धार्तराष्ट्रा महारथाः |

अर्जुनस्य भयात्तूर्णं निरपेक्षा जनाधिपाः ||२८||

द्रवतामथ तेषां तु युधि नान्योऽस्ति मानवः |

भयहा यो भवेद्वीर त्वामृते सूतनन्दन ||२९||

एते त्वां कुरवः सर्वे द्वीपमासाद्य संयुगे |

विष्ठिताः पुरुषव्याघ्र त्वत्तः शरणकाङ्क्षिणः ||३०||

वैदेहाम्बष्ठकाम्बोजास्तथा नग्नजितस्त्वया |

गान्धाराश्च यया धृत्या जिताः सङ्ख्ये सुदुर्जयाः ||३१||

तां धृतिं कुरु राधेय ततः प्रत्येहि पाण्डवम् |

वासुदेवं च वार्ष्णेयं प्रीयमाणं किरीटिना ||३२||

कर्ण उवाच||

प्रकृतिस्थो हि मे शल्य इदानीं संमतस्तथा |

प्रतिभासि महाबाहो विभीश्चैव धनञ्जयात् ||३३||

पश्य बाह्वोर्बलं मेऽद्य शिक्षितस्य च पश्य मे |

एकोऽद्य निहनिष्यामि पाण्डवानां महाचमूम् ||३४||

कृष्णौ च पुरुषव्याघ्रौ तच्च सत्यं ब्रवीमि ते |

नाहत्वा युधि तौ वीरावपयास्ये कथञ्चन ||३५||

स्वप्स्ये वा निहतस्ताभ्यामसत्यो हि रणे जयः |

कृतार्थो वा भविष्यामि हत्वा तावथ वा हतः ||३६||

नैतादृशो जातु बभूव लोके; रथोत्तमो यावदनुश्रुतं नः |

तमीदृशं प्रतियोत्स्यामि पार्थं; महाहवे पश्य च पौरुषं मे ||३७||

रथे चरत्येष रथप्रवीरः; शीघ्रैर्हयैः कौरवराजपुत्रः |

स वाद्य मां नेष्यति कृच्छ्रमेत; त्कर्णस्यान्तादेतदन्ताः स्थ सर्वे ||३८||

अस्वेदिनौ राजपुत्रस्य हस्ता; ववेपिनौ जातकिणौ बृहन्तौ |

दृढायुधः कृतिमान्क्षिप्रहस्तो; न पाण्डवेयेन समोऽस्ति योधः ||३९||

गृह्णात्यनेकानपि कङ्कपत्रा; नेकं यथा तान्क्षितिपान्प्रमथ्य |

ते क्रोशमात्रं निपतन्त्यमोघाः; कस्तेन योधोऽस्ति समः पृथिव्याम् ||४०||

अतोषयत्पाण्डवेयो हुताशं; कृष्णद्वितीयोऽतिरथस्तरस्वी |

लेभे चक्रं यत्र कृष्णो महात्मा; धनुर्गाण्डीवं पाण्डवः सव्यसाची ||४१||

श्वेताश्वयुक्तं च सुघोषमग्र्यं; रथं महाबाहुरदीनसत्त्वः |

महेषुधी चाक्षयौ दिव्यरूपौ; शस्त्राणि दिव्यानि च हव्यवाहात् ||४२||

तथेन्द्रलोके निजघान दैत्या; नसङ्ख्येयान्कालकेयांश्च सर्वान् |

लेभे शङ्खं देवदत्तं स्म तत्र; को नाम तेनाभ्यधिकः पृथिव्याम् ||४३||

महादेवं तोषयामास चैव; साक्षात्सुयुद्धेन महानुभावः |

लेभे ततः पाशुपतं सुघोरं; त्रैलोक्यसंहारकरं महास्त्रम् ||४४||

पृथक्पृथग्लोकपालाः समेता; ददुर्ह्यस्त्राण्यप्रमेयाणि यस्य |

यैस्ताञ्जघानाशु रणे नृसिंहा; न्स कालखञ्जानसुरान्समेतान् ||४५||

तथा विराटस्य पुरे समेता; न्सर्वानस्मानेकरथेन जित्वा |

जहार तद्गोधनमाजिमध्ये; वस्त्राणि चादत्त महारथेभ्यः ||४६||

तमीदृशं वीर्यगुणोपपन्नं; कृष्णद्वितीयं वरये रणाय |

अनन्तवीर्येण च केशवेन; नारायणेनाप्रतिमेन गुप्तम् ||४७||

वर्षायुतैर्यस्य गुणा न शक्या; वक्तुं समेतैरपि सर्वलोकैः |

महात्मनः शङ्खचक्रासिपाणे; र्विष्णोर्जिष्णोर्वसुदेवात्मजस्य ||४८||

भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णावेकरथे समेतौ ||४८||

उभौ हि शूरौ कृतिनौ दृढास्त्रौ; महारथौ संहननोपपन्नौ |

एतादृशौ फल्गुनवासुदेवौ; कोऽन्यः प्रतीयान्मदृते नु शल्य ||४९||

एतावहं युधि वा पातयिष्ये; मां वा कृष्णौ निहनिष्यतोऽद्य |

इति ब्रुवञ्शल्यममित्रहन्ता; कर्णो रणे मेघ इवोन्ननाद ||५०||

अभ्येत्य पुत्रेण तवाभिनन्दितः; समेत्य चोवाच कुरुप्रवीरान् |

कृपं च भोजं च महाभुजावुभौ; तथैव गान्धारनृपं सहानुजम् ||५१||

गुरोः सुतं चावरजं तथात्मनः; पदातिनोऽथ द्विपसादिनोऽन्यान् ||५१||

निरुन्धताभिद्रवताच्युतार्जुनौ; श्रमेण संयोजयताशु सर्वतः |

यथा भवद्भिर्भृशविक्षतावुभौ; सुखेन हन्यामहमद्य भूमिपाः ||५२||

तथेति चोक्त्वा त्वरिताः स्म तेऽर्जुनं; जिघांसवो वीरतमाः समभ्ययुः |

नदीनदान्भूरिजलो महार्णवो; यथा तथा तान्समरेऽर्जुनोऽग्रसत् ||५३||

न संदधानो न तथा शरोत्तमा; न्प्रमुञ्चमानो रिपुभिः प्रदृश्यते |

धनञ्जयस्तस्य शरैश्च दारिता; हताश्च पेतुर्नरवाजिकुञ्जराः ||५४||

शरार्चिषं गाण्डिवचारुमण्डलं; युगान्तसूर्यप्रतिमानतेजसम् |

न कौरवाः शेकुरुदीक्षितुं जयं; यथा रविं व्याधितचक्षुषो जनाः ||५५||

तमभ्यधावद्विसृजञ्शरान्कृप; स्तथैव भोजस्तव चात्मजः स्वयम् |

जिघांसुभिस्तान्कुशलैः शरोत्तमा; न्महाहवे सञ्जवितान्प्रयत्नतः ||५६||

शरैः प्रचिच्छेद च पाण्डवस्त्वर; न्पराभिनद्वक्षसि च त्रिभिस्त्रिभिः ||५६||

स गाण्डिवाभ्यायतपूर्णमण्डल; स्तपन्रिपूनर्जुनभास्करो बभौ |

शरोग्ररश्मिः शुचिशुक्रमध्यगो; यथैव सूर्यः परिवेषगस्तथा ||५७||

अथाग्र्यबाणैर्दशभिर्धनञ्जयं; पराभिनद्द्रोणसुतोऽच्युतं त्रिभिः |

चतुर्भिरश्वांश्चतुरः कपिं तथा; शरैः स नाराचवरैरवाकिरत् ||५८||

तथा तु तत्तत्स्फुरदात्तकार्मुकं; त्रिभिः शरैर्यन्तृशिरः क्षुरेण |

हयांश्चतुर्भिश्चतुरस्त्रिभिर्ध्वजं; धनञ्जयो द्रौणिरथान्न्यपातयत् ||५९||

स रोषपूर्णोऽशनिवज्रहाटकै; रलङ्कृतं तक्षकभोगवर्चसम् |

सुबन्धनं कार्मुकमन्यदाददे; यथा महाहिप्रवरं गिरेस्तथा ||६०||

स्वमायुधं चोपविकीर्य भूतले; धनुश्च कृत्वा सगुणं गुणाधिकः |

समानयानावजितौ नरोत्तमौ; शरोत्तमैर्द्रौणिरविध्यदन्तिकात् ||६१||

कृपश्च भोजश्च तथात्मजश्च ते; तमोनुदं वारिधरा इवापतन् |

कृपस्य पार्थः सशरं शरासनं; हयान्ध्वजं सारथिमेव पत्रिभिः ||६२||

शरैः प्रचिच्छेद तवात्मजस्य; ध्वजं धनुश्च प्रचकर्त नर्दतः |

जघान चाश्वान्कृतवर्मणः शुभा; न्ध्वजं च चिच्छेद ततः प्रतापवान् ||६३||

सवाजिसूतेष्वसनान्सकेतना; ञ्जघान नागाश्वरथांस्त्वरंश्च सः |

ततः प्रकीर्णं सुमहद्बलं तव; प्रदारितं सेतुरिवाम्भसा यथा ||६४||

ततोऽर्जुनस्याशु रथेन केशव; श्चकार शत्रूनपसव्यमातुरान् ||६४||

ततः प्रयान्तं त्वरितं धनञ्जयं; शतक्रतुं वृत्रनिजघ्नुषं यथा |

समन्वधावन्पुनरुच्छ्रितैर्ध्वजै; रथैः सुयुक्तैरपरे युयुत्सवः ||६५||

अथाभिसृत्य प्रतिवार्य तानरी; न्धनञ्जयस्याभि रथं महारथाः |

शिखण्डिशैनेययमाः शितैः शरै; र्विदारयन्तो व्यनदन्सुभैरवम् ||६६||

ततोऽभिजघ्नुः कुपिताः परस्परं; शरैस्तदाञ्जोगतिभिः सुतेजनैः |

कुरुप्रवीराः सह सृञ्जयैर्यथा; सुराः पुरा देववरैरयोधयन् ||६७||

जयेप्सवः स्वर्गमनाय चोत्सुकाः; पतन्ति नागाश्वरथाः परन्तप |

जगर्जुरुच्चैर्बलवच्च विव्यधुः; शरैः सुमुक्तैरितरेतरं पृथक् ||६८||

शरान्धकारे तु महात्मभिः कृते; महामृधे योधवरैः परस्परम् |

बभुर्दशाशा न दिवं च पार्थिव; प्रभा च सूर्यस्य तमोवृताभवत् ||६९||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

058-अध्यायः

सञ्जय उवाच||

राजन्कुरूणां प्रवरैर्बलैर्भीममभिद्रुतम् |

मज्जन्तमिव कौन्तेयमुज्जिहीर्षुर्धनञ्जयः ||१||

विमृद्य सूतपुत्रस्य सेनां भारत सायकैः |

प्राहिणोन्मृत्युलोकाय परवीरान्धनञ्जयः ||२||

ततोऽस्याम्बरमावृत्य शरजालानि भागशः |

अदृश्यन्त तथान्ये च निघ्नन्तस्तव वाहिनीम् ||३||

स पक्षिसङ्घाचरितमाकाशं पूरयञ्शरैः |

धनञ्जयो महाराज कुरूणामन्तकोऽभवत् ||४||

ततो भल्लैः क्षुरप्रैश्च नाराचैर्निर्मलैरपि |

गात्राणि प्राक्षिणोत्पार्थः शिरांसि च चकर्त ह ||५||

छिन्नगात्रैर्विकवचैर्विशिरस्कैः समन्ततः |

पतितैश्च पतद्भिश्च योधैरासीत्समावृतम् ||६||

धनञ्जयशराभ्यस्तैः स्यन्दनाश्वनरद्विपैः |

रणभूमिरभूद्राजन्महावैतरणी यथा ||७||

ईषाचक्राक्षभङ्गैश्च व्यश्वैः साश्वैश्च युध्यताम् |

ससूतैर्हतसूतैश्च रथैः स्तीर्णाभवन्मही ||८||

सुवर्णवर्मसंनाहैर्योधैः कनकभूषणैः |

आस्थिताः कृतवर्माणो भद्रा नित्यमदा द्विपाः ||९||

क्रुद्धाः क्रुद्धैर्महामात्रैः प्रेषितार्जुनमभ्ययुः ||९||

चतुःशताः शरवर्षैर्हताः पेतुः किरीटिना |

पर्यस्तानीव शृङ्गाणि ससत्त्वानि महागिरेः ||१०||

धनञ्जयशराभ्यस्तैः स्तीर्णा भूर्वरवारणैः |

अभिपेदेऽर्जुनरथो घनान्भिन्दन्निवांशुमान् ||११||

हतैर्गजमनुष्याश्वैर्भग्नैश्च बहुधा रथैः |

विशस्त्रपत्रकवचैर्युद्धशौण्डैर्गतासुभिः ||१२||

अपविद्धायुधैर्मार्गः स्तीर्णोऽभूत्फल्गुनेन वै ||१२||

व्यस्फूर्जयच्च गाण्डीवं सुमहद्भैरवस्वनम् |

घोरो वज्रविनिष्पेषः स्तनयित्नोरिवाम्बरे ||१३||

ततः प्रादीर्यत चमूर्धनञ्जयशराहता |

महावातसमाविद्धा महानौरिव सागरे ||१४||

नानारूपाः प्रहरणाः शरा गाण्डीवचोदिताः |

अलातोल्काशनिप्रख्यास्तव सैन्यं विनिर्दहन् ||१५||

महागिरौ वेणुवनं निशि प्रज्वलितं यथा |

तथा तव महत्सैन्यं प्रास्फुरच्छरपीडितम् ||१६||

सम्पिष्टदग्धविध्वस्तं तव सैन्यं किरीटिना |

हतं प्रविहतं बाणैः सर्वतः प्रद्रुतं दिशः ||१७||

महावने मृगगणा दावाग्निग्रसिता यथा |

कुरवः पर्यवर्तन्त निर्दग्धाः सव्यसाचिना ||१८||

उत्सृज्य हि महाबाहुं भीमसेनं तदा रणे |

बलं कुरूणामुद्विग्नं सर्वमासीत्पराङ्मुखम् ||१९||

ततः कुरुषु भग्नेषु बीभत्सुरपराजितः |

भीमसेनं समासाद्य मुहूर्तं सोऽभ्यवर्तत ||२०||

समागम्य स भीमेन मन्त्रयित्वा च फल्गुनः |

विशल्यमरुजं चास्मै कथयित्वा युधिष्ठिरम् ||२१||

भीमसेनाभ्यनुज्ञातस्ततः प्रायाद्धनञ्जयः |

नादयन्रथघोषेण पृथिवीं द्यां च भारत ||२२||

ततः परिवृतो भीमैर्दशभिः शत्रुपुङ्गवैः |

दुःशासनादवरजैस्तव पुत्रैर्धनञ्जयः ||२३||

ते तमभ्यर्दयन्बाणैरुल्काभिरिव कुञ्जरम् |

आततेष्वसनाः क्रूरा नृत्यन्त इव भारत ||२४||

अपसव्यांस्तु तांश्चक्रे रथेन मधुसूदनः |

ततस्ते प्राद्रवञ्शूराः पराङ्मुखरथेऽर्जुने ||२५||

तेषामापततां केतून्रथांश्चापानि सायकान् |

नाराचैरर्धचन्द्रैश्च क्षिप्रं पार्थो न्यपातयत् ||२६||

अथान्यैर्दशभिर्भल्लैः शिरांस्येषां न्यपातयत् |

रोषसंरक्तनेत्राणि संदष्टौष्ठानि भूतले ||२७||

तानि वक्त्राणि विबभुर्व्योम्नि तारागणा इव ||२७||

तांस्तु भल्लैर्महावेगैर्दशभिर्दश कौरवान् |

रुक्माङ्गदान्रुक्मपुङ्खैर्विद्ध्वा प्रायादमित्रहा ||२८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

059-अध्यायः

सञ्जय उवाच||

तं तु यान्तं महावेगैरश्वैः कपिवरध्वजम् |

युद्धायाभ्यद्रवन्वीराः कुरूणां नवती रथाः ||१||

परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ||१||

कृष्णः श्वेतान्महावेगानश्वान्कनकभूषणान् |

मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ||२||

ततः कर्णरथं यान्तमरीन्घ्नन्तं धनञ्जयम् |

बाणवर्षैरभिघ्नन्तः संशप्तकरथा ययुः ||३||

त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् |

जघान नवतिं वीरानर्जुनो निशितैः शरैः ||४||

तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना |

सविमाना यथा सिद्धाः स्वर्गात्पुण्यक्षये तथा ||५||

ततः सरथनागाश्वाः कुरवः कुरुसत्तम |

निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ||६||

तदायस्तममुक्तास्त्रमुदीर्णवरवारणम् |

पुत्राणां ते महत्सैन्यं समरौत्सीद्धनञ्जयः ||७||

शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः |

प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ||८||

तां कुरूणां प्रविततां शस्त्रवृष्टिं समुद्यताम् |

व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ||९||

ततो म्लेच्छाः स्थितैर्मत्तैस्त्रयोदशशतैर्गजैः |

पार्श्वतोऽभ्यहनन्पार्थं तव पुत्रस्य शासनात् ||१०||

कर्णिनालीकनाराचैस्तोमरैः प्रासशक्तिभिः |

कम्पनैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ||११||

तामस्त्रवृष्टिं प्रहितां द्विपस्थैर्यवनैः स्मयन् |

चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ||१२||

अथ तान्द्विरदान्सर्वान्नानालिङ्गैर्महाशरैः |

सपताकान्सहारोहान्गिरीन्वज्रैरिवाभिनत् ||१३||

ते हेमपुङ्खैरिषुभिराचिता हेममालिनः |

हताः पेतुर्महानागाः साग्निज्वाला इवाद्रयः ||१४||

ततो गाण्डीवनिर्घोषो महानासीद्विशां पते |

स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ||१५||

कुञ्जराश्च हता राजन्प्राद्रवंस्ते समन्ततः |

अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ||१६||

रथा हीना महाराज रथिभिर्वाजिभिस्तथा |

गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ||१७||

अश्वारोहा महाराज धावमानास्ततस्ततः |

तत्र तत्रैव दृश्यन्ते पतिताः पार्थसायकैः ||१८||

तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत |

यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ||१९||

ततस्त्र्यङ्गेण महता बलेन भरतर्षभ |

दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ||२०||

हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् |

जवेनाभ्यद्रवद्राजन्धनञ्जयरथं प्रति ||२१||

ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् |

दृष्ट्वा यदर्जुनं भीमो जगाम भ्रातरं प्रति ||२२||

हतावशिष्टांस्तुरगानर्जुनेन महाजवान् |

भीमो व्यधमदभ्रान्तो गदापाणिर्महाहवे ||२३||

कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् |

प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ||२४||

ततो गदां नृनागाश्वेष्वाशु भीमो व्यवासृजत् |

सा जघान बहूनश्वानश्वारोहांश्च मारिष ||२५||

कांस्यायसतनुत्रांस्तान्नरानश्वांश्च पाण्डवः |

पोथयामास गदया सशब्दं तेऽपतन्हताः ||२६||

हत्वा तु तद्गजानीकं भीमसेनो महाबलः |

पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमन्वगात् ||२७||

हतं पराङ्मुखप्रायं निरुत्साहं परं बलम् |

व्यालम्बत महाराज प्रायशः शस्त्रवेष्टितम् ||२८||

विलम्बमानं तत्सैन्यमप्रगल्भमवस्थितम् |

दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः प्राणतापनैः ||२९||

ततः कुरूणामभवदार्तनादो महामृधे |

रथाश्वनागासुहरैर्वध्यतामर्जुनेषुभिः ||३०||

हाहाकृतं भृशं तस्थौ लीयमानं परस्परम् |

अलातचक्रवत्सैन्यं तदाभ्रमत तावकम् ||३१||

आदीप्तं तव तत्सैन्यं शरैश्छिन्नतनुच्छदम् |

आसीत्स्वशोणितक्लिन्नं फुल्लाशोकवनं यथा ||३२||

तद्दृष्ट्वा कुरवस्तत्र विक्रान्तं सव्यसाचिनः |

निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ||३३||

अविषह्यं तु पार्थस्य शरसम्पातमाहवे |

मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ||३४||

ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः |

प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ||३५||

अभ्यद्रवत तान्पार्थः किरञ्शरशतान्बहून् |

हर्षयन्पाण्डवान्योधान्भीमसेनपुरोगमान् ||३६||

पुत्रास्तु ते महाराज जग्मुः कर्णरथं प्रति |

अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ||३७||

कुरवो हि महाराज निर्विषाः पन्नगा इव |

कर्णमेवोपलीयन्त भयाद्गाण्डीवधन्वनः ||३८||

यथा सर्वाणि भूतानि मृत्योर्भीतानि भारत |

धर्ममेवोपलीयन्ते कर्मवन्ति हि यानि च ||३९||

तथा कर्णं महेष्वासं पुत्रास्तव नराधिप |

उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ||४०||

ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् |

मा भैष्टेत्यब्रवीत्कर्णो ह्यभितो मामितेति च ||४१||

सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् |

धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ||४२||

पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ||४२||

ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः |

कर्णं ववर्षुर्बाणौघैर्यथा मेघा महीधरम् ||४३||

ततः शरसहस्राणि कर्णमुक्तानि मारिष |

व्ययोजयन्त पाञ्चालान्प्राणैः प्राणभृतां वर ||४४||

ततो रणो महानासीत्पाञ्चालानां विशां पते |

वध्यतां सूतपुत्रेण मित्रार्थेऽमित्रघातिनाम् ||४५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

060-अध्यायः

दुःशासनवधः

सञ्जय उवाच||

ततः कर्णः कुरुषु प्रद्रुतेषु; वरूथिना श्वेतहयेन राजन् |

पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो; महेषुभिर्वात इवाभ्रसङ्घान् ||१||

सूतं रथादञ्जलिकेन पात्य; जघान चाश्वाञ्जनमेजयस्य |

शतानीकं सुतसोमं च भल्लै; रवाकिरद्धनुषी चाप्यकृन्तत् ||२||

धृष्टद्युम्नं निर्बिभेदाथ षड्भि; र्जघान चाश्वं दक्षिणं तस्य सङ्ख्ये |

हत्वा चाश्वान्सात्यकेः सूतपुत्रः; कैकेयपुत्रं न्यवधीद्विशोकम् ||३||

तमभ्यधावन्निहते कुमारे; कैकेयसेनापतिरुग्रधन्वा |

शरैर्विभिन्नं भृशमुग्रवेगैः; कर्णात्मजं सोऽभ्यहनत्सुषेणम् ||४||

तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त; प्रसह्य बाहू च शिरश्च कर्णः |

स स्यन्दनाद्गामपतद्गतासुः; परश्वधैः शाल इवावरुग्णः ||५||

हताश्वमञ्जोगतिभिः सुषेणः; शिनिप्रवीरं निशितैः पृषत्कैः |

प्रच्छाद्य नृत्यन्निव सौतिपुत्रः; शैनेयबाणाभिहतः पपात ||६||

पुत्रे हते क्रोधपरीतचेताः; कर्णः शिनीनामृषभं जिघांसुः |

हतोऽसि शैनेय इति ब्रुवन्स; व्यवासृजद्बाणममित्रसाहम् ||७||

स तस्य चिच्छेद शरं शिखण्डी; त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् |

शिखण्डिनः कार्मुकं स ध्वजं च; च्छित्त्वा शराभ्यामहनत्सुजातम् ||८||

शिखण्डिनं षड्भिरविध्यदुग्रो; दान्तो धार्ष्टद्युम्नशिरश्चकर्त |

अथाभिनत्सुतसोमं शरेण; स संशितेनाधिरथिर्महात्मा ||९||

अथाक्रन्दे तुमुले वर्तमाने; धार्ष्टद्युम्ने निहते तत्र कृष्णः |

अपाञ्चाल्यं क्रियते याहि पार्थ; कर्णं जहीत्यब्रवीद्राजसिंह ||१०||

ततः प्रहस्याशु नरप्रवीरो; रथं रथेनाधिरथेर्जगाम |

भये तेषां त्राणमिच्छन्सुबाहु; रभ्याहतानां रथयूथपेन ||११||

विस्फार्य गाण्डीवमथोग्रघोषं; ज्यया समाहत्य तले भृशं च |

बाणान्धकारं सहसैव कृत्वा; जघान नागाश्वरथान्नरांश्च ||१२||

तं भीमसेनोऽनु ययौ रथेन; पृष्ठे रक्षन्पाण्डवमेकवीरम् |

तौ राजपुत्रौ त्वरितौ रथाभ्यां; कर्णाय यातावरिभिर्विमुक्तौ ||१३||

अत्रान्तरे सुमहत्सूतपुत्र; श्चक्रे युद्धं सोमकान्सम्प्रमृद्नन् |

रथाश्वमातङ्गगणाञ्जघान; प्रच्छादयामास दिशः शरैश्च ||१४||

तमुत्तमौजा जनमेजयश्च; क्रुद्धौ युधामन्युशिखण्डिनौ च |

कर्णं विनेदुः सहिताः पृषत्कैः; संमर्दमानाः सह पार्षतेन ||१५||

ते पञ्च पाञ्चालरथाः सुरूपै; र्वैकर्तनं कर्णमभिद्रवन्तः |

तस्माद्रथाच्च्यावयितुं न शेकु; र्धैर्यात्कृतात्मानमिवेन्द्रियाणि ||१६||

तेषां धनूंषि ध्वजवाजिसूतां; स्तूणं पताकाश्च निकृत्य बाणैः |

तान्पञ्चभिः स त्वहनत्पृषत्कैः; कर्णस्ततः सिंह इवोन्ननाद ||१७||

तस्यास्यतस्तानभिनिघ्नतश्च; ज्याबाणहस्तस्य धनुःस्वनेन |

साद्रिद्रुमा स्यात्पृथिवी विशीर्णा; इत्येव मत्वा जनता व्यषीदत् ||१८||

स शक्रचापप्रतिमेन धन्वना; भृशाततेनाधिरथिः शरान्सृजन् |

बभौ रणे दीप्तमरीचिमण्डलो; यथांशुमाली परिवेषवांस्तथा ||१९||

शिखण्डिनं द्वादशभिः पराभिन; च्छितैः शरैः षड्भिरथोत्तमौजसम् |

त्रिभिर्युधामन्युमविध्यदाशुगै; स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ||२०||

पराजिताः पञ्च महारथास्तु ते; महाहवे सूतसुतेन मारिष |

निरुद्यमास्तस्थुरमित्रमर्दना; यथेन्द्रियार्थात्मवता पराजिताः ||२१||

निमज्जतस्तानथ कर्णसागरे; विपन्ननावो वणिजो यथार्णवे |

उद्दध्रिरे नौभिरिवार्णवाद्रथैः; सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ||२२||

ततः शिनीनामृषभः शितैः शरै; र्निकृत्य कर्णप्रहितानिषून्बहून् |

विदार्य कर्णं निशितैरयस्मयै; स्तवात्मजं ज्येष्ठमविध्यदष्टभिः ||२३||

कृपोऽथ भोजश्च तवात्मजस्तथा; स्वयं च कर्णो निशितैरताडयत् |

स तैश्चतुर्भिर्युयुधे यदूत्तमो; दिगीश्वरैर्दैत्यपतिर्यथा तथा ||२४||

समानतेनेष्वसनेन कूजता; भृशाततेनामितबाणवर्षिणा |

बभूव दुर्धर्षतरः स सात्यकिः; शरन्नभोमध्यगतो यथा रविः ||२५||

पुनः समासाद्य रथान्सुदंशिताः; शिनिप्रवीरं जुगुपुः परन्तपाः |

समेत्य पाञ्चालरथा महारणे; मरुद्गणाः शक्रमिवारिनिग्रहे ||२६||

ततोऽभवद्युद्धमतीव दारुणं; तवाहितानां तव सैनिकैः सह |

रथाश्वमातङ्गविनाशनं तथा; यथा सुराणामसुरैः पुराभवत् ||२७||

रथद्विपा वाजिपदातयोऽपि वा; भ्रमन्ति नानाविधशस्त्रवेष्टिताः |

परस्परेणाभिहताश्च चस्खलु; र्विनेदुरार्ता व्यसवोऽपतन्त च ||२८||

तथा गते भीममभीस्तवात्मजः; ससार राजावरजः किरञ्शरैः |

तमभ्यधावत्त्वरितो वृकोदरो; महारुरुं सिंह इवाभिपेतिवान् ||२९||

ततस्तयोर्युद्धमतीतमानुषं; प्रदीव्यतोः प्राणदुरोदरेऽभवत् |

परस्परेणाभिनिविष्टरोषयो; रुदग्रयोः शम्बरशक्रयोर्यथा ||३०||

शरैः शरीरान्तकरैः सुतेजनै; र्निजघ्नतुस्तावितरेतरं भृशम् |

सकृत्प्रभिन्नाविव वाशितान्तरे; महागजौ मन्मथसक्तचेतसौ ||३१||

तवात्मजस्याथ वृकोदरस्त्वर; न्धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् |

ललाटमप्यस्य बिभेद पत्रिणा; शिरश्च कायात्प्रजहार सारथेः ||३२||

स राजपुत्रोऽन्यदवाप्य कार्मुकं; वृकोदरं द्वादशभिः पराभिनत् |

स्वयं नियच्छंस्तुरगानजिह्मगैः; शरैश्च भीमं पुनरभ्यवीवृषत् ||३३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

061-अध्यायः

सञ्जय उवाच||

तत्राकरोद्दुष्करं राजपुत्रो; दुःशासनस्तुमुले युध्यमानः |

चिच्छेद भीमस्य धनुः क्षुरेण; षड्भिः शरैः सारथिमप्यविध्यत् ||१||

ततोऽभिनद्बहुभिः क्षिप्रमेव; वरेषुभिर्भीमसेनं महात्मा |

स विक्षरन्नाग इव प्रभिन्नो; गदामस्मै तुमुले प्राहिणोद्वै ||२||

तयाहरद्दश धन्वन्तराणि; दुःशासनं भीमसेनः प्रसह्य |

तया हतः पतितो वेपमानो; दुःशासनो गदया वेगवत्या ||३||

हयाः ससूताश्च हता नरेन्द्र; चूर्णीकृतश्चास्य रथः पतन्त्या |

विध्वस्तवर्माभरणाम्बरस्र; ग्विचेष्टमानो भृशवेदनार्तः ||४||

ततः स्मृत्वा भीमसेनस्तरस्वी; सापत्नकं यत्प्रयुक्तं सुतैस्ते |

रथादवप्लुत्य गतः स भूमौ; यत्नेन तस्मिन्प्रणिधाय चक्षुः ||५||

असिं समुद्धृत्य शितं सुधारं; कण्ठे समाक्रम्य च वेपमानम् |

उत्कृत्य वक्षः पतितस्य भूमा; वथापिबच्छोणितमस्य कोष्णम् ||६||

आस्वाद्य चास्वाद्य च वीक्षमाणः; क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ||६||

स्तन्यस्य मातुर्मधुसर्पिषो वा; माध्वीकपानस्य च सत्कृतस्य |

दिव्यस्य वा तोयरसस्य पाना; त्पयोदधिभ्यां मथिताच्च मुख्यात् ||७||

सर्वेभ्य एवाभ्यधिको रसोऽयं; मतो ममाद्याहितलोहितस्य ||७||

एवं ब्रुवाणं पुनराद्रवन्त; मास्वाद्य वल्गन्तमतिप्रहृष्टम् |

ये भीमसेनं ददृशुस्तदानीं; भयेन तेऽपि व्यथिता निपेतुः ||८||

ये चापि तत्रापतिता मनुष्या; स्तेषां करेभ्यः पतितं च शस्त्रम् |

भयाच्च सञ्चुक्रुशुरुच्चकैस्ते; निमीलिताक्षा ददृशुश्च तन्न ||९||

ये तत्र भीमं ददृशुः समन्ता; द्दौःशासनं तद्रुधिरं पिबन्तम् |

सर्वे पलायन्त भयाभिपन्ना; नायं मनुष्य इति भाषमाणाः ||१०||

शृण्वतां लोकवीराणामिदं वचनमब्रवीत् |

एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ||११||

ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ||११||

प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् |

दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ||१२||

द्यूतेन राज्यहरणमरण्ये वसतिश्च या |

इष्वस्त्राणि च सङ्ग्रामेष्वसुखानि च वेश्मनि ||१३||

दुःखान्येतानि जानीमो न सुखानि कदाचन |

धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ||१४||

इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः |

पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ||१५||

दुःशासने यद्रणे संश्रुतं मे; तद्वै सर्वं कृतमद्येह वीरौ |

अद्यैव दास्याम्यपरं द्वितीयं; दुर्योधनं यज्ञपशुं विशस्य ||१६||

शिरो मृदित्वा च पदा दुरात्मनः; शान्तिं लप्स्ये कौरवाणां समक्षम् ||१६||

एतावदुक्त्वा वचनं प्रहृष्टो; ननाद चोच्चै रुधिरार्द्रगात्रः |

ननर्त चैवातिबलो महात्मा; वृत्रं निहत्येव सहस्रनेत्रः ||१७||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

062-अध्यायः

सञ्जय उवाच||

दुःशासने तु निहते पुत्रास्तव महारथाः |

महाक्रोधविषा वीराः समरेष्वपलायिनः ||१||

दश राजन्महावीर्यो भीमं प्राच्छादयञ्शरैः ||१||

कवची निषङ्गी पाशी दण्डधारो धनुर्धरः |

अलोलुपः शलः सन्धो वातवेगसुवर्चसौ ||२||

एते समेत्य सहिता भ्रातृव्यसनकर्शिताः |

भीमसेनं महाबाहुं मार्गणैः समवारयन् ||३||

स वार्यमाणो विशिखैः समन्तात्तैर्महारथैः |

भीमः क्रोधाभिरक्ताक्षः क्रुद्धः काल इवाबभौ ||४||

तांस्तु भल्लैर्महावेगैर्दशभिर्दशभिः शितैः |

रुक्माङ्गदो रुक्मपुङ्खैः पार्थो निन्ये यमक्षयम् ||५||

हतेषु तेषु वीरेषु प्रदुद्राव बलं तव |

पश्यतः सूतपुत्रस्य पाण्डवस्य भयार्दितम् ||६||

ततः कर्णो महाराज प्रविवेश महारणम् |

दृष्ट्वा भीमस्य विक्रान्तमन्तकस्य प्रजास्विव ||७||

तस्य त्वाकारभावज्ञः शल्यः समितिशोभनः |

उवाच वचनं कर्णं प्राप्तकालमरिंदम ||८||

मा व्यथां कुरु राधेय नैतत्त्वय्युपपद्यते ||८||

एते द्रवन्ति राजानो भीमसेनभयार्दिताः |

दुर्योधनश्च संमूढो भ्रातृव्यसनदुःखितः ||९||

दुःशासनस्य रुधिरे पीयमाने महात्मना |

व्यापन्नचेतसश्चैव शोकोपहतमन्यवः ||१०||

दुर्योधनमुपासन्ते परिवार्य समन्ततः |

कृपप्रभृतयः कर्ण हतशेषाश्च सोदराः ||११||

पाण्डवा लब्धलक्षाश्च धनञ्जयपुरोगमाः |

त्वामेवाभिमुखाः शूरा युद्धाय समुपास्थिताः ||१२||

स त्वं पुरुषशार्दूल पौरुषे महति स्थितः |

क्षत्रधर्मं पुरस्कृत्य प्रत्युद्याहि धनञ्जयम् ||१३||

भारो हि धार्तराष्ट्रेण त्वयि सर्वः समर्पितः |

तमुद्वह महाबाहो यथाशक्ति यथाबलम् ||१४||

जये स्याद्विपुला कीर्तिर्ध्रुवः स्वर्गः पराजये ||१४||

वृषसेनश्च राधेय सङ्क्रुद्धस्तनयस्तव |

त्वयि मोहसमापन्ने पाण्डवानभिधावति ||१५||

एतच्छ्रुत्वा तु वचनं शल्यस्यामिततेजसः |

हृदि मानुष्यकं भावं चक्रे युद्धाय सुस्थिरम् ||१६||

ततः क्रुद्धो वृषसेनोऽभ्यधाव; दातस्थिवांसं स्वरथं हतारिम् |

वृकोदरं कालमिवात्तदण्डं; गदाहस्तं पोथमानं त्वदीयान् ||१७||

तमभ्यधावन्नकुलः प्रवीरो; रोषादमित्रं प्रतुदन्पृषत्कैः |

कर्णस्य पुत्रं समरे प्रहृष्टं; जिष्णुर्जिघांसुर्मघवेव जम्भम् ||१८||

ततो ध्वजं स्फाटिकचित्रकम्बुं; चिच्छेद वीरो नकुलः क्षुरेण |

कर्णात्मजस्येष्वसनं च चित्रं; भल्लेन जाम्बूनदपट्टनद्धम् ||१९||

अथान्यदादाय धनुः सुशीघ्रं; कर्णात्मजः पाण्डवमभ्यविध्यत् |

दिव्यैर्महास्त्रैर्नकुलं महास्त्रो; दुःशासनस्यापचितिं यियासुः ||२०||

ततः क्रुद्धो नकुलस्तं महात्मा; शरैर्महोल्काप्रतिमैरविध्यत् |

दिव्यैरस्त्रैरभ्यविध्यच्च सोऽपि; कर्णस्य पुत्रो नकुलं कृतास्त्रः ||२१||

कर्णस्य पुत्रो नकुलस्य राज; न्सर्वानश्वानक्षिणोदुत्तमास्त्रैः |

वनायुजान्सुकुमारस्य शुभ्रा; नलङ्कृताञ्जातरूपेण शीघ्रान् ||२२||

ततो हताश्वादवरुह्य याना; दादाय चर्म रुचिरं चाष्टचन्द्रम् |

आकाशसङ्काशमसिं गृहीत्वा; पोप्लूयमानः खगवच्चचार ||२३||

ततोऽन्तरिक्षे नृवराश्वनागां; श्चिच्छेद मार्गान्विचरन्विचित्रान् |

ते प्रापतन्नसिना गां विशस्ता; यथाश्वमेधे पशवः शमित्रा ||२४||

द्विसाहस्रा विदिता युद्धशौण्डा; नानादेश्याः सुभृताः सत्यसन्धाः |

एकेन शीघ्रं नकुलेन कृत्ताः; सारेप्सुनेवोत्तमचन्दनास्ते ||२५||

तमापतन्तं नकुलं सोऽभिपत्य; समन्ततः सायकैरभ्यविध्यत् |

स तुद्यमानो नकुलः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ||२६||

तं कर्णपुत्रो विधमन्तमेकं; नराश्वमातङ्गरथप्रवेकान् |

क्रीडन्तमष्टादशभिः पृषत्कै; र्विव्याध वीरं स चुकोप विद्धः ||२७||

ततोऽभ्यधावत्समरे जिघांसुः; कर्णात्मजं पाण्डुसुतो नृवीरः |

तस्येषुभिर्व्यधमत्कर्णपुत्रो; महारणे चर्म सहस्रतारम् ||२८||

तस्यायसं निशितं तीक्ष्णधार; मसिं विकोशं गुरुभारसाहम् |

द्विषच्छरीरापहरं सुघोर; माधुन्वतः सर्पमिवोग्ररूपम् ||२९||

क्षिप्रं शरैः षड्भिरमित्रसाह; श्चकर्त खड्गं निशितैः सुधारैः |

पुनश्च पीतैर्निशितैः पृषत्कैः; स्तनान्तरे गाढमथाभ्यविध्यत् ||३०||

स भीमसेनस्य रथं हताश्वो; माद्रीसुतः कर्णसुताभितप्तः |

आपुप्लुवे सिंह इवाचलाग्रं; सम्प्रेक्षमाणस्य धनञ्जयस्य ||३१||

नकुलमथ विदित्वा छिन्नबाणासनासिं; विरथमरिशरार्तं कर्णपुत्रास्त्रभग्नम् |

पवनधुतपताका ह्रादिनो वल्गिताश्वा; वरपुरुषनियत्तास्ते रथाः शीघ्रमीयुः ||३२||

द्रुपदसुतवरिष्ठाः पञ्च शैनेयषष्ठा; द्रुपददुहितृपुत्राः पञ्च चामित्रसाहाः |

द्विरदरथनराश्वान्सूदयन्तस्त्वदीया; न्भुजगपतिनिकाशैर्मार्गणैरात्तशस्त्राः ||३३||

अथ तव रथमुख्यास्तान्प्रतीयुस्त्वरन्तो; हृदिकसुतकृपौ च द्रौणिदुर्योधनौ च |

शकुनिशुकवृकाश्च क्राथदेवावृधौ च; द्विरदजलदघोषैः स्यन्दनैः कार्मुकैश्च ||३४||

तव नरवरवर्यास्तान्दशैकं च वीरा; न्प्रवरशरवराग्र्यैस्ताडयन्तोऽभ्यरुन्धन् |

नवजलदसवर्णैर्हस्तिभिस्तानुदीयु; र्गिरिशिखरनिकाशैर्भीमवेगैः कुणिन्दाः ||३५||

सुकल्पिता हैमवता मदोत्कटा; रणाभिकामैः कृतिभिः समास्थिताः |

सुवर्णजालावतता बभुर्गजा; स्तथा यथा वै जलदाः सविद्युतः ||३६||

कुणिन्दपुत्रो दशभिर्महायसैः; कृपं ससूताश्वमपीडयद्भृशम् |

ततः शरद्वत्सुतसायकैर्हतः; सहैव नागेन पपात भूतले ||३७||

कुणिन्दपुत्रावरजस्तु तोमरै; र्दिवाकरांशुप्रतिमैरयस्मयैः |

रथं च विक्षोभ्य ननाद नर्दत; स्ततोऽस्य गान्धारपतिः शिरोऽहरत् ||३८||

ततः कुणिन्देषु हतेषु तेष्वथ; प्रहृष्टरूपास्तव ते महारथाः |

भृशं प्रदध्मुर्लवणाम्बुसम्भवा; न्परांश्च बाणासनपाणयोऽभ्ययुः ||३९||

अथाभवद्युद्धमतीव दारुणं; पुनः कुरूणां सह पाण्डुसृञ्जयैः |

शरासिशक्त्यृष्टिगदापरश्वधै; र्नराश्वनागासुहरं भृशाकुलम् ||४०||

रथाश्वमातङ्गपदातिभिस्ततः; परस्परं विप्रहतापतन्क्षितौ |

यथा सविद्युत्स्तनिता बलाहकाः; समास्थिता दिग्भ्य इवोग्रमारुतैः ||४१||

ततः शतानीकहतान्महागजां; स्तथा रथान्पत्तिगणांश्च तावकान् |

जघान भोजश्च हयानथापत; न्विशस्त्रकृत्ताः कृतवर्मणा द्विपाः ||४२||

अथापरे द्रौणिशराहता द्विपा; स्त्रयः ससर्वायुधयोधकेतवः |

निपेतुरुर्व्यां व्यसवः प्रपातिता; स्तथा यथा वज्रहता महाचलाः ||४३||

कुणिन्दराजावरजादनन्तरः; स्तनान्तरे पत्रिवरैरताडयत् |

तवात्मजं तस्य तवात्मजः शरैः; शितैः शरीरं बिभिदे द्विपं च तम् ||४४||

स नागराजः सह राजसूनुना; पपात रक्तं बहु सर्वतः क्षरन् |

शचीशवज्रप्रहतोऽम्बुदागमे; यथा जलं गैरिकपर्वतस्तथा ||४५||

कुणिन्दपुत्रप्रहितोऽपरद्विपः; शुकं ससूताश्वरथं व्यपोथयत् |

ततोऽपतत्क्राथशराभिदारितः; सहेश्वरो वज्रहतो यथा गिरिः ||४६||

रथी द्विपस्थेन हतोऽपतच्छरैः; क्राथाधिपः पर्वतजेन दुर्जयः |

सवाजिसूतेष्वसनस्तथापत; द्यथा महावातहतो महाद्रुमः ||४७||

वृको द्विपस्थं गिरिराजवासिनं; भृशं शरैर्द्वादशभिः पराभिनत् |

ततो वृकं साश्वरथं महाजवं; त्वरंश्चतुर्भिश्चरणे व्यपोथयत् ||४८||

स नागराजः सनियन्तृकोऽपत; त्पराहतो बभ्रुसुतेषुभिर्भृशम् |

स चापि देवावृधसूनुरर्दितः; पपात नुन्नः सहदेवसूनुना ||४९||

विषाणपोत्रापरगात्रघातिना; गजेन हन्तुं शकुनेः कुणिन्दजः |

जगाम वेगेन भृशार्दयंश्च तं; ततोऽस्य गान्धारपतिः शिरोऽहरत् ||५०||

ततः शतानीकहता महागजा; हया रथाः पत्तिगणाश्च तावकाः |

सुपर्णवातप्रहता यथा नगा; स्तथा गता गामवशा विचूर्णिताः ||५१||

ततोऽभ्यविध्यद्बहुभिः शितैः शरैः; कुणिन्दपुत्रो नकुलात्मजं स्मयन् |

ततोऽस्य कायान्निचकर्त नाकुलिः; शिरः क्षुरेणाम्बुजसंनिभाननम् ||५२||

ततः शतानीकमविध्यदाशुगै; स्त्रिभिः शितैः कर्णसुतोऽर्जुनं त्रिभिः |

त्रिभिश्च भीमं नकुलं च सप्तभि; र्जनार्दनं द्वादशभिश्च सायकैः ||५३||

तदस्य कर्मातिमनुष्यकर्मणः; समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् |

पराक्रमज्ञास्तु धनञ्जयस्य ते; हुतोऽयमग्नाविति तं तु मेनिरे ||५४||

ततः किरीटी परवीरघाती; हताश्वमालोक्य नरप्रवीरम् |

तमभ्यधावद्वृषसेनमाहवे; स सूतजस्य प्रमुखे स्थितं तदा ||५५||

तमापतन्तं नरवीरमुग्रं; महाहवे बाणसहस्रधारिणम् |

अभ्यापतत्कर्णसुतो महारथो; यथैव चेन्द्रं नमुचिः पुरातने ||५६||

ततोऽद्भुतेनैकशतेन पार्थं; शरैर्विद्ध्वा सूतपुत्रस्य पुत्रः |

ननाद नादं सुमहानुभावो; विद्ध्वेव शक्रं नमुचिः पुरा वै ||५७||

पुनः स पार्थं वृषसेन उग्रै; र्बाणैरविध्यद्भुजमूलमध्ये |

तथैव कृष्णं नवभिः समार्दय; त्पुनश्च पार्थं दशभिः शिताग्रैः ||५८||

ततः किरीटी रणमूर्ध्नि कोपा; त्कृत्वा त्रिशाखां भ्रुकुटिं ललाटे |

मुमोच बाणान्विशिखान्महात्मा; वधाय राजन्सूतपुत्रस्य सङ्ख्ये ||५९||

विव्याध चैनं दशभिः पृषत्कै; र्मर्मस्वसक्तं प्रसभं किरीटी |

चिच्छेद चास्येष्वसनं भुजौ च; क्षुरैश्चतुर्भिः शिर एव चोग्रैः ||६०||

स पार्थबाणाभिहतः पपात; रथाद्विबाहुर्विशिरा धरायाम् |

सुपुष्पितः पर्णधरोऽतिकायो; वातेरितः शाल इवाद्रिशृङ्गात् ||६१||

तं प्रेक्ष्य बाणाभिहतं पतन्तं; रथात्सुतं सूतजः क्षिप्रकारी |

रथं रथेनाशु जगाम वेगा; त्किरीटिनः पुत्रवधाभितप्तः ||६२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

063-अध्यायः

कर्णार्जुनयुद्धम्

सञ्जय उवाच||

वृषसेनं हतं दृष्ट्वा शोकामर्षसमन्वितः |

मुक्त्वा शोकोद्भवं वारि नेत्राभ्यां सहसा वृषः ||१||

रथेन कर्णस्तेजस्वी जगामाभिमुखो रिपून् |

युद्धायामर्षताम्राक्षः समाहूय धनञ्जयम् ||२||

तौ रथौ सूर्यसङ्काशौ वैयाघ्रपरिवारणौ |

समेतौ ददृशुस्तत्र द्वाविवार्कौ समागतौ ||३||

श्वेताश्वौ पुरुषादित्यावास्थितावरिमर्दनौ |

शुशुभाते महात्मानौ चन्द्रादित्यौ यथा दिवि ||४||

तौ दृष्ट्वा विस्मयं जग्मुः सर्वभूतानि मारिष |

त्रैलोक्यविजये यत्ताविन्द्रवैरोचनाविव ||५||

रथज्यातलनिर्ह्रादैर्बाणशङ्खरवैरपि |

तौ रथावभिधावन्तौ समालोक्य महीक्षिताम् ||६||

ध्वजौ च दृष्ट्वा संसक्तौ विस्मयः समपद्यत |

हस्तिकक्ष्यां च कर्णस्य वानरं च किरीटिनः ||७||

तौ रथौ सम्प्रसक्तौ च दृष्ट्वा भारत पार्थिवाः |

सिंहनादरवांश्चक्रुः साधुवादांश्च पुष्कलान् ||८||

श्रुत्वा तु द्वैरथं ताभ्यां तत्र योधाः समन्ततः |

चक्रुर्बाहुवलं चैव तथा चेलवलं महत् ||९||

आजग्मुः कुरवस्तत्र वादित्रानुगतास्तदा |

कर्णं प्रहर्षयन्तश्च शङ्खान्दध्मुश्च पुष्कलान् ||१०||

तथैव पाण्डवाः सर्वे हर्षयन्तो धनञ्जयम् |

तूर्यशङ्खनिनादेन दिशः सर्वा व्यनादयन् ||११||

क्ष्वेडितास्फोटितोत्क्रुष्टैस्तुमुलं सर्वतोऽभवत् |

बाहुघोषाश्च वीराणां कर्णार्जुनसमागमे ||१२||

तौ दृष्ट्वा पुरुषव्याघ्रौ रथस्थौ रथिनां वरौ |

प्रगृहीतमहाचापौ शरशक्तिगदायुधौ ||१३||

वर्मिणौ बद्धनिस्त्रिंशौ श्वेताश्वौ शङ्खशोभिनौ |

तूणीरवरसम्पन्नौ द्वावपि स्म सुदर्शनौ ||१४||

रक्तचन्दनदिग्धाङ्गौ समदौ वृषभाविव |

आशीविषसमप्रख्यौ यमकालान्तकोपमौ ||१५||

इन्द्रवृत्राविव क्रुद्धौ सूर्याचन्द्रमसप्रभौ |

महाग्रहाविव क्रूरौ युगान्ते समुपस्थितौ ||१६||

देवगर्भौ देवसमौ देवतुल्यौ च रूपतः |

समेतौ पुरुषव्याघ्रौ प्रेक्ष्य कर्णधनञ्जयौ ||१७||

उभौ वरायुधधरावुभौ रणकृतश्रमौ |

उभौ च बाहुशब्देन नादयन्तौ नभस्तलम् ||१८||

उभौ विश्रुतकर्माणौ पौरुषेण बलेन च |

उभौ च सदृशौ युद्धे शम्बरामरराजयोः ||१९||

कार्तवीर्यसमौ युद्धे तथा दाशरथेः समौ |

विष्णुवीर्यसमौ वीर्ये तथा भवसमौ युधि ||२०||

उभौ श्वेतहयौ राजन्रथप्रवरवाहिनौ |

सारथी प्रवरौ चैव तयोरास्तां महाबलौ ||२१||

तौ तु दृष्ट्वा महाराज राजमानौ महारथौ |

सिद्धचारणसङ्घानां विस्मयः समपद्यत ||२२||

धार्तराष्ट्रास्ततः कर्णं सबला भरतर्षभ |

परिवव्रुर्महात्मानं क्षिप्रमाहवशोभिनम् ||२३||

तथैव पाण्डवा हृष्टा धृष्टद्युम्नपुरोगमाः |

परिवव्रुर्महात्मानं पार्थमप्रतिमं युधि ||२४||

तावकानां रणे कर्णो ग्लह आसीद्विशां पते |

तथैव पाण्डवेयानां ग्लहः पार्थोऽभवद्युधि ||२५||

त एव सभ्यास्तत्रासन्प्रेक्षकाश्चाभवन्स्म ते |

तत्रैषां ग्लहमानानां ध्रुवौ जयपराजयौ ||२६||

ताभ्यां द्यूतं समायत्तं विजयायेतराय वा |

अस्माकं पण्डवानां च स्थितानां रणमूर्धनि ||२७||

तौ तु स्थितौ महाराज समरे युद्धशालिनौ |

अन्योन्यं प्रतिसंरब्धावन्योन्यस्य जयैषिणौ ||२८||

तावुभौ प्रजिहीर्षेतामिन्द्रवृत्राविवाभितः |

भीमरूपधरावास्तां महाधूमाविव ग्रहौ ||२९||

ततोऽन्तरिक्षे साक्षेपा विवादा भरतर्षभ |

मिथो भेदाश्च भूतानामासन्कर्णार्जुनान्तरे ||३०||

व्याश्रयन्त दिशो भिन्नाः सर्वलोकाश्च मारिष ||३०||

देवदानवगन्धर्वाः पिशाचोरगराक्षसाः |

प्रतिपक्षग्रहं चक्रुः कर्णार्जुनसमागमे ||३१||

द्यौरासीत्कर्णतो व्यग्रा सनक्षत्रा विशां पते |

भूमिर्विशाला पार्थस्य माता पुत्रस्य भारत ||३२||

सरितः सागराश्चैव गिरयश्च नरोत्तम |

वृक्षाश्चौषधयस्तत्र व्याश्रयन्त किरीटिनम् ||३३||

असुरा यातुधानाश्च गुह्यकाश्च परन्तप |

कर्णतः समपद्यन्त खेचराणि वयांसि च ||३४||

रत्नानि निधयः सर्वे वेदाश्चाख्यानपञ्चमाः |

सोपवेदोपनिषदः सरहस्याः ससङ्ग्रहाः ||३५||

वासुकिश्चित्रसेनश्च तक्षकश्चोपतक्षकः |

पर्वताश्च तथा सर्वे काद्रवेयाश्च सान्वयाः ||३६||

विषवन्तो महारोषा नागाश्चार्जुनतोऽभवन् ||३६||

ऐरावताः सौरभेया वैशालेयाश्च भोगिनः |

एतेऽभवन्नर्जुनतः क्षुद्रसर्पास्तु कर्णतः ||३७||

ईहामृगा व्याडमृगा मङ्गल्याश्च मृगद्विजाः |

पार्थस्य विजयं राजन्सर्व एवाभिसंश्रिताः ||३८||

वसवो मरुतः साध्या रुद्रा विश्वेऽश्विनौ तथा |

अग्निरिन्द्रश्च सोमश्च पवनश्च दिशो दश ||३९||

धनञ्जयमुपाजग्मुरादित्याः कर्णतोऽभवन् ||३९||

देवास्तु पितृभिः सार्धं सगणार्जुनतोऽभवन् |

यमो वैश्रवणश्चैव वरुणश्च यतोऽर्जुनः ||४०||

देवब्रह्मनृपर्षीणां गणाः पाण्डवतोऽभवन् |

तुम्बुरुप्रमुखा राजन्गन्धर्वाश्च यतोऽर्जुनः ||४१||

प्रावेयाः सह मौनेयैर्गन्धर्वाप्सरसां गणाः |

ईहामृगव्याडमृगैर्द्विपाश्च रथपत्तिभिः ||४२||

उह्यमानास्तथा मेघैर्वायुना च मनीषिणः |

दिदृक्षवः समाजग्मुः कर्णार्जुनसमागमम् ||४३||

देवदानवगन्धर्वा नागा यक्षाः पतत्रिणः |

महर्षयो वेदविदः पितरश्च स्वधाभुजः ||४४||

तपो विद्यास्तथौषध्यो नानारूपाम्बरत्विषः |

अन्तरिक्षे महाराज विनदन्तोऽवतस्थिरे ||४५||

ब्रह्मा ब्रह्मर्षिभिः सार्धं प्रजापतिभिरेव च |

भवेनावस्थितो यानं दिव्यं तं देशमभ्ययात् ||४६||

दृष्ट्वा प्रजापतिं देवाः स्वयम्भुवमुपागमन् |

समोऽस्तु देव विजय एतयोर्नरसिंहयोः ||४७||

तदुपश्रुत्य मघवा प्रणिपत्य पितामहम् |

कर्णार्जुनविनाशेन मा नश्यत्वखिलं जगत् ||४८||

स्वयम्भो ब्रूहि तद्वाक्यं समोऽस्तु विजयोऽनयोः |

तत्तथास्तु नमस्तेऽस्तु प्रसीद भगवन्मम ||४९||

ब्रह्मेशानावथो वाक्यमूचतुस्त्रिदशेश्वरम् |

विजयो ध्रुव एवास्तु विजयस्य महात्मनः ||५०||

मनस्वी बलवाञ्शूरः कृतास्त्रश्च तपोधनः |

बिभर्ति च महातेजा धनुर्वेदमशेषतः ||५१||

अतिक्रमेच्च माहात्म्याद्दिष्टमेतस्य पर्ययात् |

अतिक्रान्ते च लोकानामभावो नियतो भवेत् ||५२||

न विद्यते व्यवस्थानं कृष्णयोः क्रुद्धयोः क्वचित् |

स्रष्टारौ ह्यसतश्चोभौ सतश्च पुरुषर्षभौ ||५३||

नरनारायणावेतौ पुराणावृषिसत्तमौ |

अनियत्तौ नियन्तारावभीतौ स्म परन्तपौ ||५४||

कर्णो लोकानयं मुख्यान्प्राप्नोतु पुरुषर्षभः |

वीरो वैकर्तनः शूरो विजयस्त्वस्तु कृष्णयोः ||५५||

वसूनां च सलोकत्वं मरुतां वा समाप्नुयात् |

सहितो द्रोणभीष्माभ्यां नाकलोके महीयताम् ||५६||

इत्युक्तो देवदेवाभ्यां सहस्राक्षोऽब्रवीद्वचः |

आमन्त्र्य सर्वभूतानि ब्रह्मेशानानुशासनात् ||५७||

श्रुतं भवद्भिर्यत्प्रोक्तं भगवद्भ्यां जगद्धितम् |

तत्तथा नान्यथा तद्धि तिष्ठध्वं गतमन्यवः ||५८||

इति श्रुत्वेन्द्रवचनं सर्वभूतानि मारिष |

विस्मितान्यभवन्राजन्पूजयां चक्रिरे च तत् ||५९||

व्यसृजंश्च सुगन्धीनि नानारूपाणि खात्तथा |

पुष्पवर्षाणि विबुधा देवतूर्याण्यवादयन् ||६०||

दिदृक्षवश्चाप्रतिमं द्वैरथं नरसिंहयोः |

देवदानवगन्धर्वाः सर्व एवावतस्थिरे ||६१||

रथौ च तौ श्वेतहयौ युक्तकेतू महास्वनौ ||६१||

समागता लोकवीराः शङ्खान्दध्मुः पृथक्पृथक् |

वासुदेवार्जुनौ वीरौ कर्णशल्यौ च भारत ||६२||

तद्भीरुसन्त्रासकरं युद्धं समभवत्तदा |

अन्योन्यस्पर्धिनोर्वीर्ये शक्रशम्बरयोरिव ||६३||

तयोर्ध्वजौ वीतमालौ शुशुभाते रथस्थितौ |

पृथग्रूपौ समार्छन्तौ क्रोधं युद्धे परस्परम् ||६४||

कर्णस्याशीविषनिभा रत्नसारवती दृढा |

पुरंदरधनुःप्रख्या हस्तिकक्ष्या व्यराजत ||६५||

कपिश्रेष्ठस्तु पार्थस्य व्यादितास्यो भयङ्करः |

भीषयन्नेव दंष्ट्राभिर्दुर्निरीक्ष्यो रविर्यथा ||६६||

युद्धाभिलाषुको भूत्वा ध्वजो गाण्डीवधन्वनः |

कर्णध्वजमुपातिष्ठत्सोऽवदीदभिनर्दयन् ||६७||

उत्पत्य च महावेगः कक्ष्यामभ्यहनत्कपिः |

नखैश्च दशनैश्चैव गरुडः पन्नगं यथा ||६८||

सुकिङ्किणीकाभरणा कालपाशोपमायसी |

अभ्यद्रवत्सुसङ्क्रुद्धा नागकक्ष्या महाकपिम् ||६९||

उभयोरुत्तमे युद्धे द्वैरथे द्यूत आहृते |

प्रकुर्वाते ध्वजौ युद्धं प्रत्यहेषन्हयान्हयाः ||७०||

अविध्यत्पुण्डरीकाक्षः शल्यं नयनसायकैः |

स चापि पुण्डरीकाक्षं तथैवाभिसमैक्षत ||७१||

तत्राजयद्वासुदेवः शल्यं नयनसायकैः |

कर्णं चाप्यजयद्दृष्ट्या कुन्तीपुत्रो धनञ्जयः ||७२||

अथाब्रवीत्सूतपुत्रः शल्यमाभाष्य सस्मितम् |

यदि पार्थो रणे हन्यादद्य मामिह कर्हिचित् ||७३||

किमुत्तरं तदा ते स्यात्सखे सत्यं ब्रवीहि मे ||७३||

शल्य उवाच||

यदि कर्ण रणे हन्यादद्य त्वां श्वेतवाहनः |

उभावेकरथेनाहं हन्यां माधवपाण्डवौ ||७४||

सञ्जय उवाच||

एवमेव तु गोविंदमर्जुनः प्रत्यभाषत |

तं प्रहस्याब्रवीत्कृष्णः पार्थं परमिदं वचः ||७५||

पतेद्दिवाकरः स्थानाच्छीर्येतानेकधा क्षितिः |

शैत्यमग्निरियान्न त्वा कर्णो हन्याद्धनञ्जयम् ||७६||

यदि त्वेवं कथञ्चित्स्याल्लोकपर्यसनं यथा |

हन्यां कर्णं तथा शल्यं बाहुभ्यामेव संयुगे ||७७||

इति कृष्णवचः श्रुत्वा प्रहसन्कपिकेतनः |

अर्जुनः प्रत्युवाचेदं कृष्णमक्लिष्टकारिणम् ||७८||

ममाप्येतावपर्याप्तौ कर्णशल्यौ जनार्दन ||७८||

सपताकाध्वजं कर्णं सशल्यरथवाजिनम् |

सच्छत्रकवचं चैव सशक्तिशरकार्मुकम् ||७९||

द्रष्टास्यद्य शरैः कर्णं रणे कृत्तमनेकधा |

अद्यैनं सरथं साश्वं सशक्तिकवचायुधम् ||८०||

न हि मे शाम्यते वैरं कृष्णां यत्प्राहसत्पुरा ||८०||

अद्य द्रष्टासि गोविन्द कर्णमुन्मथितं मया |

वारणेनेव मत्तेन पुष्पितं जगतीरुहम् ||८१||

अद्य ता मधुरा वाचः श्रोतासि मधुसूदन |

अद्याभिमन्युजननीमनृणः सान्त्वयिष्यसि ||८२||

कुन्तीं पितृष्वसारं च सम्प्रहृष्टो जनार्दन ||८२||

अद्य बाष्पमुखीं कृष्णां सान्त्वयिष्यसि माधव |

वाग्भिश्चामृतकल्पाभिर्धर्मराजं युधिष्ठिरम् ||८३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

064-अध्यायः

सञ्जय उवाच||

तद्देवनागासुरसिद्धसङ्घै; र्गन्धर्वयक्षाप्सरसां च सङ्घैः |

ब्रह्मर्षिराजर्षिसुपर्णजुष्टं; बभौ वियद्विस्मयनीयरूपम् ||१||

नानद्यमानं निनदैर्मनोज्ञै; र्वादित्रगीतस्तुतिभिश्च नृत्तैः |

सर्वेऽन्तरिक्षे ददृशुर्मनुष्याः; खस्थांश्च तान्विस्मयनीयरूपान् ||२||

ततः प्रहृष्टाः कुरुपाण्डुयोधा; वादित्रपत्रायुधसिंहनादैः |

निनादयन्तो वसुधां दिशश्च; स्वनेन सर्वे द्विषतो निजघ्नुः ||३||

नानाश्वमातङ्गरथायुताकुलं; वरासिशक्त्यृष्टिनिपातदुःसहम् |

अभीरुजुष्टं हतदेहसङ्कुलं; रणाजिरं लोहितरक्तमाबभौ ||४||

तथा प्रवृत्तेऽस्त्रभृतां पराभवे; धनञ्जयश्चाधिरथिश्च सायकैः |

दिशश्च सैन्यं च शितैरजिह्मगैः; परस्परं प्रोर्णुवतुः स्म दंशितौ ||५||

ततस्त्वदीयाश्च परे च सायकैः; कृतेऽन्धकारे विविदुर्न किञ्चन |

भयात्तु तावेव रथौ समाश्रयं; स्तमोनुदौ खे प्रसृता इवांशवः ||६||

ततोऽस्त्रमस्त्रेण परस्परस्य तौ; विधूय वाताविव पूर्वपश्चिमौ |

घनान्धकारे वितते तमोनुदौ; यथोदितौ तद्वदतीव रेजतुः ||७||

न चाभिमन्तव्यमिति प्रचोदिताः; परे त्वदीयाश्च तदावतस्थिरे |

महारथौ तौ परिवार्य सर्वतः; सुरासुरा वासवशम्बराविव ||८||

मृदङ्गभेरीपणवानकस्वनै; र्निनादिते भारत शङ्खनिस्वनैः |

ससिंहनादौ बभतुर्नरोत्तमौ; शशाङ्कसूर्याविव मेघसम्प्लवे ||९||

महाधनुर्मण्डलमध्यगावुभौ; सुवर्चसौ बाणसहस्ररश्मिनौ |

दिधक्षमाणौ सचराचरं जग; द्युगास्तसूर्याविव दुःसहौ रणे ||१०||

उभावजेयावहितान्तकावुभौ; जिघांसतुस्तौ कृतिनौ परस्परम् |

महाहवे वीरवरौ समीयतु; र्यथेन्द्रजम्भाविव कर्णपाण्डवौ ||११||

ततो महास्त्राणि महाधनुर्धरौ; विमुञ्चमानाविषुभिर्भयानकैः |

नराश्वनागानमितौ निजघ्नतुः; परस्परं जघ्नतुरुत्तमेषुभिः ||१२||

ततो विसस्रुः पुनरर्दिताः शरै; र्नरोत्तमाभ्यां कुरुपाण्डवाश्रयाः |

सनागपत्त्यश्वरथा दिशो गता; स्तथा यथा सिंहभयाद्वनौकसः ||१३||

ततस्तु दुर्योधनभोजसौबलाः; कृपश्च शारद्वतसूनुना सह |

महारथाः पञ्च धनञ्जयाच्युतौ; शरैः शरीरान्तकरैरताडयन् ||१४||

धनूंषि तेषामिषुधीन्हयान्ध्वजा; न्रथांश्च सूतांश्च धनञ्जयः शरैः |

समं च चिच्छेद पराभिनच्च ता; ञ्शरोत्तमैर्द्वादशभिश्च सूतजम् ||१५||

अथाभ्यधावंस्त्वरिताः शतं रथाः; शतं च नागार्जुनमाततायिनः |

शकास्तुखारा यवनाश्च सादिनः; सहैव काम्बोजवरैर्जिघांसवः ||१६||

वरायुधान्पाणिगतान्करैः सह; क्षुरैर्न्यकृन्तंस्त्वरिताः शिरांसि च |

हयांश्च नागांश्च रथांश्च युध्यतां; धनञ्जयः शत्रुगणं तमक्षिणोत् ||१७||

ततोऽन्तरिक्षे सुरतूर्यनिस्वनाः; ससाधुवादा हृषितैः समीरिताः |

निपेतुरप्युत्तमपुष्पवृष्टयः; सुरूपगन्धाः पवनेरिताः शिवाः ||१८||

तदद्भुतं देवमनुष्यसाक्षिकं; समीक्ष्य भूतानि विसिष्मियुर्नृप |

तवात्मजः सूतसुतश्च न व्यथां; न विस्मयं जग्मतुरेकनिश्चयौ ||१९||

अथाब्रवीद्द्रोणसुतस्तवात्मजं; करं करेण प्रतिपीड्य सान्त्वयन् |

प्रसीद दुर्योधन शाम्य पाण्डवै; रलं विरोधेन धिगस्तु विग्रहम् ||२०||

हतो गुरुर्ब्रह्मसमो महास्त्रवि; त्तथैव भीष्मप्रमुखा नरर्षभाः |

अहं त्ववध्यो मम चापि मातुलः; प्रशाधि राज्यं सह पाण्डवैश्चिरम् ||२१||

धनञ्जयः स्थास्यति वारितो मया; जनार्दनो नैव विरोधमिच्छति |

युधिष्ठिरो भूतहिते सदा रतो; वृकोदरस्तद्वशगस्तथा यमौ ||२२||

त्वया च पार्थैश्च परस्परेण; प्रजाः शिवं प्राप्नुयुरिच्छति त्वयि |

व्रजन्तु शेषाः स्वपुराणि पार्थिवा; निवृत्तवैराश्च भवन्तु सैनिकाः ||२३||

न चेद्वचः श्रोष्यसि मे नराधिप; ध्रुवं प्रतप्तासि हतोऽरिभिर्युधि |

इदं च दृष्टं जगता सह त्वया; कृतं यदेकेन किरीटमालिना ||२४||

यथा न कुर्याद्बलभिन्न चान्तको; न च प्रचेता भगवान्न यक्षराट् ||२४||

अतोऽपि भूयांश्च गुणैर्धनञ्जयः; स चाभिपत्स्यत्यखिलं वचो मम |

तवानुयात्रां च तथा करिष्यति; प्रसीद राजञ्जगतः शमाय वै ||२५||

ममापि मानः परमः सदा त्वयि; ब्रवीम्यतस्त्वां परमाच्च सौहृदात् |

निवारयिष्यामि हि कर्णमप्यहं; यदा भवान्सप्रणयो भविष्यति ||२६||

वदन्ति मित्रं सहजं विचक्षणा; स्तथैव साम्ना च धनेन चार्जितम् |

प्रतापतश्चोपनतं चतुर्विधं; तदस्ति सर्वं त्वयि पाण्डवेषु च ||२७||

निसर्गतस्ते तव वीर बान्धवाः; पुनश्च साम्ना च समाप्नुहि स्थिरम् |

त्वयि प्रसन्ने यदि मित्रतामियु; र्ध्रुवं नरेन्द्रेन्द्र तथा त्वमाचर ||२८||

स एवमुक्तः सुहृदा वचो हितं; विचिन्त्य निःश्वस्य च दुर्मनाब्रवीत् |

यथा भवानाह सखे तथैव त; न्ममापि च ज्ञापयतो वचः शृणु ||२९||

निहत्य दुःशासनमुक्तवान्बहु; प्रसह्य शार्दूलवदेष दुर्मतिः |

वृकोदरस्तद्धृदये मम स्थितं; न तत्परोक्षं भवतः कुतः शमः ||३०||

न चापि कर्णं गुरुपुत्र संस्तवा; दुपारमेत्यर्हसि वक्तुमच्युत |

श्रमेण युक्तो महताद्य फल्गुन; स्तमेष कर्णः प्रसभं हनिष्यति ||३१||

तमेवमुक्त्वाभ्यनुनीय चासकृ; त्तवात्मजः स्वाननुशास्ति सैनिकान् |

समाघ्नताभिद्रवताहितानिमा; न्सबाणशब्दान्किमु जोषमास्यते ||३२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

065-अध्यायः

सञ्जय उवाच||

तौ शङ्खभेरीनिनदे समृद्धे; समीयतुः श्वेतहयौ नराग्र्यौ |

वैकर्तनः सूतपुत्रोऽर्जुनश्च; दुर्मन्त्रिते तव पुत्रस्य राजन् ||१||

यथा गजौ हैमवतौ प्रभिन्नौ; प्रगृह्य दन्ताविव वाशितार्थे |

तथा समाजग्मतुरुग्रवेगौ; धनञ्जयश्चाधिरथिश्च वीरौ ||२||

बलाहकेनेव यथा बलाहको; यदृच्छया वा गिरिणा गिरिर्यथा |

तथा धनुर्ज्यातलनेमिनिस्वनौ; समीयतुस्ताविषुवर्षवर्षिणौ ||३||

प्रवृद्धशृङ्गद्रुमवीरुदोषधी; प्रवृद्धनानाविधपर्वतौकसौ |

यथाचलौ वा गलितौ महाबलौ; तथा महास्त्रैरितरेतरं घ्नतः ||४||

स संनिपातस्तु तयोर्महानभू; त्सुरेशवैरोचनयोर्यथा पुरा |

शरैर्विभुग्नाङ्गनियन्तृवाहनः; सुदुःसहोऽन्यैः पटुशोणितोदकः ||५||

प्रभूतपद्मोत्पलमत्स्यकच्छपौ; महाह्रदौ पक्षिगणानुनादितौ |

सुसंनिकृष्टावनिलोद्धतौ यथा; तथा रथौ तौ ध्वजिनौ समीयतुः ||६||

उभौ महेन्द्रस्य समानविक्रमा; वुभौ महेन्द्रप्रतिमौ महारथौ |

महेन्द्रवज्रप्रतिमैश्च सायकै; र्महेन्द्रवृत्राविव सम्प्रजह्रतुः ||७||

सनागपत्त्यश्वरथे उभे बले; विचित्रवर्णाभरणाम्बरस्रजे |

चकम्पतुश्चोन्नमतः स्म विस्मया; द्वियद्गताश्चार्जुनकर्णसंयुगे ||८||

भुजाः सवज्राङ्गुलयः समुच्छ्रिताः; ससिंहनादा हृषितैर्दिदृक्षुभिः |

यदार्जुनं मत्तमिव द्विपो द्विपं; समभ्ययादाधिरथिर्जिघांसया ||९||

अभ्यक्रोशन्सोमकास्तत्र पार्थं; त्वरस्व याह्यर्जुन विध्य कर्णम् |

छिन्ध्यस्य मूर्धानमलं चिरेण; श्रद्धां च राज्याद्धृतराष्ट्रसूनोः ||१०||

तथास्माकं बहवस्तत्र योधाः; कर्णं तदा याहि याहीत्यवोचन् |

जह्यर्जुनं कर्ण ततः सचीराः; पुनर्वनं यान्तु चिराय पार्थाः ||११||

ततः कर्णः प्रथमं तत्र पार्थं; महेषुभिर्दशभिः पर्यविध्यत् |

तमर्जुनः प्रत्यविध्यच्छिताग्रैः; कक्षान्तरे दशभिरतीव क्रुद्धः ||१२||

परस्परं तौ विशिखैः सुतीक्ष्णै; स्ततक्षतुः सूतपुत्रोऽर्जुनश्च |

परस्परस्यान्तरेप्सू विमर्दे; सुभीममभ्याययतुः प्रहृष्टौ ||१३||

अमृष्यमाणश्च महाविमर्दे; तत्राक्रुध्यद्भीमसेनो महात्मा |

अथाब्रवीत्पाणिना पाणिमाघ्न; न्संदष्टौष्ठो नृत्यति वादयन्निव ||१४||

कथं नु त्वां सूतपुत्रः किरीटि; न्महेषुभिर्दशभिरविध्यदग्रे ||१४||

यया धृत्या सर्वभूतान्यजैषी; र्ग्रासं ददद्वह्नये खाण्डवे त्वम् |

तया धृत्या सूतपुत्रं जहि त्व; महं वैनं गदया पोथयिष्ये ||१५||

अथाब्रवीद्वासुदेवोऽपि पार्थं; दृष्ट्वा रथेषून्प्रतिहन्यमानान् |

अमीमृदत्सर्वथा तेऽद्य कर्णो; ह्यस्त्रैरस्त्राणि किमिदं किरीटिन् ||१६||

स वीर किं मुह्यसि नावधीयसे; नदन्त्येते कुरवः सम्प्रहृष्टाः |

कर्णं पुरस्कृत्य विदुर्हि सर्वे; त्वदस्त्रमस्त्रैर्विनिपात्यमानम् ||१७||

यया धृत्या निहतं तामसास्त्रं; युगे युगे राक्षसाश्चापि घोराः |

दम्भोद्भवाश्चासुराश्चाहवेषु; तया धृत्या त्वं जहि सूतपुत्रम् ||१८||

अनेन वास्य क्षुरनेमिनाद्य; सञ्छिन्द्धि मूर्धानमरेः प्रसह्य |

मया निसृष्टेन सुदर्शनेन; वज्रेण शक्रो नमुचेरिवारेः ||१९||

किरातरूपी भगवान्यया च; त्वया महत्या परितोषितोऽभूत् |

तां त्वं धृतिं वीर पुनर्गृहीत्वा; सहानुबन्धं जहि सूतपुत्रम् ||२०||

ततो महीं सागरमेखलां त्वं; सपत्तनां ग्रामवतीं समृद्धाम् |

प्रयच्छ राज्ञे निहतारिसङ्घां; यशश्च पार्थातुलमाप्नुहि त्वम् ||२१||

सञ्चोदितो भीमजनार्दनाभ्यां; स्मृत्वा तदात्मानमवेक्ष्य सत्त्वम् |

महात्मनश्चागमने विदित्वा; प्रयोजनं केशवमित्युवाच ||२२||

प्रादुष्करोम्येष महास्त्रमुग्रं; शिवाय लोकस्य वधाय सौतेः |

तन्मेऽनुजानातु भवान्सुराश्च; ब्रह्मा भवो ब्रह्मविदश्च सर्वे ||२३||

इत्यूचिवान्ब्राह्ममसह्यमस्त्रं; प्रादुश्चक्रे मनसा संविधेयम् |

ततो दिशश्च प्रदिशश्च सर्वाः; समावृणोत्सायकैर्भूरितेजाः ||२४||

ससर्ज बाणान्भरतर्षभोऽपि; शतंशतानेकवदाशुवेगान् ||२४||

वैकर्तनेनापि तथाजिमध्ये; सहस्रशो बाणगणा विसृष्टाः |

ते घोषिणः पाण्डवमभ्युपेयुः; पर्जन्यमुक्ता इव वारिधाराः ||२५||

स भीमसेनं च जनार्दनं च; किरीटिनं चाप्यमनुष्यकर्मा |

त्रिभिस्त्रिभिर्भीमबलो निहत्य; ननाद घोरं महता स्वरेण ||२६||

स कर्णबाणाभिहतः किरीटी; भीमं तथा प्रेक्ष्य जनार्दनं च |

अमृष्यमाणः पुनरेव पार्थः; शरान्दशाष्टौ च समुद्बबर्ह ||२७||

सुषेणमेकेन शरेण विद्ध्वा; शल्यं चतुर्भिस्त्रिभिरेव कर्णम् |

ततः सुमुक्तैर्दशभिर्जघान; सभापतिं काञ्चनवर्मनद्धम् ||२८||

स राजपुत्रो विशिरा विबाहु; र्विवाजिसूतो विधनुर्विकेतुः |

ततो रथाग्रादपतत्प्रभग्नः; परश्वधैः शाल इवाभिकृत्तः ||२९||

पुनश्च कर्णं त्रिभिरष्टभिश्च; द्वाभ्यां चतुर्भिर्दशभिश्च विद्ध्वा |

चतुःशतान्द्विरदान्सायुधीया; न्हत्वा रथानष्टशतं जघान ||३०||

सहस्रमश्वांश्च पुनश्च सादी; नष्टौ सहस्राणि च पत्तिवीरान् ||३०||

दृष्ट्वाजिमुख्यावथ युध्यमानौ; दिदृक्षवः शूरवरावरिघ्नौ |

कर्णं च पार्थं च नियम्य वाहा; न्खस्था महीस्थाश्च जनावतस्थुः ||३१||

ततो धनुर्ज्या सहसातिकृष्टा; सुघोषमाच्छिद्यत पाण्डवस्य |

तस्मिन्क्षणे सूतपुत्रस्तु पार्थं; समाचिनोत्क्षुद्रकाणां शतेन ||३२||

निर्मुक्तसर्पप्रतिमैश्च तीक्ष्णै; स्तैलप्रधौतैः खगपत्रवाजैः |

षष्ट्या नाराचैर्वासुदेवं बिभेद; तदन्तरं सोमकाः प्राद्रवन्त ||३३||

ततो धनुर्ज्यामवधम्य शीघ्रं; शरानस्तानाधिरथेर्विधम्य |

सुसंरब्धः कर्णशरक्षताङ्गो; रणे पार्थः सोमकान्प्रत्यगृह्णात् ||३४||

न पक्षिणः सम्पतन्त्यन्तरिक्षे; क्षेपीयसास्त्रेण कृतेऽन्धकारे ||३४||

शल्यं च पार्थो दशभिः पृषत्कै; र्भृशं तनुत्रे प्रहसन्नविध्यत् |

ततः कर्णं द्वादशभिः सुमुक्तै; र्विद्ध्वा पुनः सप्तभिरभ्यविध्यत् ||३५||

स पार्थबाणासनवेगनुन्नै; र्दृढाहतः पत्रिभिरुग्रवेगैः |

विभिन्नगात्रः क्षतजोक्षिताङ्गः; कर्णो बभौ रुद्र इवाततेषुः ||३६||

ततस्त्रिभिश्च त्रिदशाधिपोपमं; शरैर्बिभेदाधिरथिर्धनञ्जयम् |

शरांस्तु पञ्च ज्वलितानिवोरगा; न्प्रवीरयामास जिघांसुरच्युते ||३७||

ते वर्म भित्त्वा पुरुषोत्तमस्य; सुवर्णचित्रं न्यपतन्सुमुक्ताः |

वेगेन गामाविविशुः सुवेगाः; स्नात्वा च कर्णाभिमुखाः प्रतीयुः ||३८||

तान्पञ्चभल्लैस्त्वरितैः सुमुक्तै; स्त्रिधा त्रिधैकैकमथोच्चकर्त |

धनञ्जयस्ते न्यपतन्पृथिव्यां; महाहयस्तक्षकपुत्रपक्षाः ||३९||

ततः प्रजज्वाल किरीटमाली; क्रोधेन कक्षं प्रदहन्निवाग्निः |

स कर्णमाकर्णविकृष्टसृष्टैः; शरैः शरीरान्तकरैर्ज्वलद्भिः ||४०||

मर्मस्वविध्यत्स चचाल दुःखा; द्धैर्यात्तु तस्थावतिमात्रधैर्यः ||४०||

ततः शरौघैः प्रदिशो दिशश्च; रविप्रभा कर्णरथश्च राजन् |

अदृश्य आसीत्कुपिते धनञ्जये; तुषारनीहारवृतं यथा नभः ||४१||

स चक्ररक्षानथ पादरक्षा; न्पुरःसरान्पृष्ठगोपांश्च सर्वान् |

दुर्योधनेनानुमतानरिघ्ना; न्समुच्चितान्सुरथान्सारभूतान् ||४२||

द्विसाहस्रान्समरे सव्यसाची; कुरुप्रवीरानृषभः कुरूणाम् |

क्षणेन सर्वान्सरथाश्वसूता; न्निनाय राजन्क्षयमेकवीरः ||४३||

अथापलायन्त विहाय कर्णं; तवात्मजाः कुरवश्चावशिष्टाः |

हतानवाकीर्य शरक्षतांश्च; लालप्यमानांस्तनयान्पितॄंश्च ||४४||

स सर्वतः प्रेक्ष्य दिशो विशून्या; भयावदीर्णैः कुरुभिर्विहीनः |

न विव्यथे भारत तत्र कर्णः; प्रतीपमेवार्जुनमभ्यधावत् ||४५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

066-अध्यायः

सञ्जय उवाच||

ततोऽपयाताः शरपातमात्र; मवस्थिताः कुरवो भिन्नसेनाः |

विद्युत्प्रकाशं ददृशुः समन्ता; द्धनञ्जयास्त्रं समुदीर्यमाणम् ||१||

तदर्जुनास्त्रं ग्रसते स्म वीरा; न्वियत्तथाकाशमनन्तघोषम् |

क्रुद्धेन पार्थेन तदाशु सृष्टं; वधाय कर्णस्य महाविमर्दे ||२||

रामादुपात्तेन महामहिम्ना; आथर्वणेनारिविनाशनेन |

तदर्जुनास्त्रं व्यधमद्दहन्तं; पार्थं च बाणैर्निशितैर्निजघ्ने ||३||

ततो विमर्दः सुमहान्बभूव; तस्यार्जुनस्याधिरथेश्च राजन् |

अन्योन्यमासादयतोः पृषत्कै; र्विषाणघातैर्द्विपयोरिवोग्रैः ||४||

ततो रिपुघ्नं समधत्त कर्णः; सुसंशितं सर्पमुखं ज्वलन्तम् |

रौद्रं शरं संयति सुप्रधौतं; पार्थार्थमत्यर्थचिराय गुप्तम् ||५||

सदार्चितं चन्दनचूर्णशायिनं; सुवर्णनालीशयनं महाविषम् |

प्रदीप्तमैरावतवंशसम्भवं; शिरो जिहीर्षुर्युधि फल्गुनस्य ||६||

तमब्रवीन्मद्रराजो महात्मा; वैकर्तनं प्रेक्ष्य हि संहितेषुम् |

न कर्ण ग्रीवामिषुरेष प्राप्स्यते; संलक्ष्य सन्धत्स्व शरं शिरोघ्नम् ||७||

अथाब्रवीत्क्रोधसंरक्तनेत्रः; कर्णः शल्यं सन्धितेषुः प्रसह्य |

न सन्धत्ते द्विः शरं शल्य कर्णो; न मादृशाः शाठ्ययुक्ता भवन्ति ||८||

तथैवमुक्त्वा विससर्ज तं शरं; बलाहकं वर्षघनाभिपूजितम् |

हतोऽसि वै फल्गुन इत्यवोच; त्ततस्त्वरन्नूर्जितमुत्ससर्ज ||९||

सन्धीयमानं भुजगं दृष्ट्वा कर्णेन माधवः |

आक्रम्य स्यन्दनं पद्भ्यां बलेन बलिनां वरः ||१०||

अवगाढे रथे भूमौ जानुभ्यामगमन्हयाः |

ततः शरः सोऽभ्यहनत्किरीटं तस्य धीमतः ||११||

अथार्जुनस्योत्तमगात्रभूषणं; धरावियद्द्योसलिलेषु विश्रुतम् |

बलास्त्रसर्गोत्तमयत्नमन्युभिः; शरेण मूर्ध्नः स जहार सूतजः ||१२||

दिवाकरेन्दुज्वलनग्रहत्विषं; सुवर्णमुक्तामणिजालभूषितम् |

पुरंदरार्थं तपसा प्रयत्नतः; स्वयं कृतं यद्भुवनस्य सूनुना ||१३||

महार्हरूपं द्विषतां भयङ्करं; विभाति चात्यर्थसुखं सुगन्धि तत् |

निजघ्नुषे देवरिपून्सुरेश्वरः; स्वयं ददौ यत्सुमनाः किरीटिने ||१४||

हराम्बुपाखण्डलवित्तगोप्तृभिः; पिनाकपाशाशनिसायकोत्तमैः |

सुरोत्तमैरप्यविषह्यमर्दितुं; प्रसह्य नागेन जहार यद्वृषः ||१५||

तदुत्तमेषून्मथितं विषाग्निना; प्रदीप्तमर्चिष्मदभिक्षिति प्रियम् |

पपात पार्थस्य किरीटमुत्तमं; दिवाकरोऽस्तादिव पर्वताज्ज्वलन् ||१६||

ततः किरीटं बहुरत्नमण्डितं; जहार नागोऽर्जुनमूर्धतो बलात् |

गिरेः सुजाताङ्कुरपुष्पितद्रुमं; महेन्द्रवज्रः शिखरं यथोत्तमम् ||१७||

मही वियद्द्यौः सलिलानि वायुना; यथा विभिन्नानि विभान्ति भारत |

तथैव शब्दो भुवनेष्वभूत्तदा; जना व्यवस्यन्व्यथिताश्च चस्खलुः ||१८||

ततः समुद्ग्रथ्य सितेन वाससा; स्वमूर्धजानव्यथितः स्थितोऽर्जुनः |

विभाति सम्पूर्णमरीचिभास्वता; शिरोगतेनोदयपर्वतो यथा ||१९||

बलाहकः कर्णभुजेरितस्ततो; हुताशनार्कप्रतिमद्युतिर्महान् |

महोरगः कृतवैरोऽर्जुनेन; किरीटमासाद्य समुत्पपात ||२०||

तमब्रवीद्विद्धि कृतागसं मे; कृष्णाद्य मातुर्वधजातवैरम् |

ततः कृष्णः पार्थमुवाच सङ्ख्ये; महोरगं कृतवैरं जहि त्वम् ||२१||

स एवमुक्तो मधुसूदनेन; गाण्डीवधन्वा रिपुषूग्रधन्वा |

उवाच को न्वेष ममाद्य नागः; स्वयं य आगाद्गरुडस्य वक्त्रम् ||२२||

कृष्ण उवाच||

योऽसौ त्वया खाण्डवे चित्रभानुं; सन्तर्पयानेन धनुर्धरेण |

वियद्गतो बाणनिकृत्तदेहो; ह्यनेकरूपो निहतास्य माता ||२३||

ततस्तु जिष्णुः परिहृत्य शेषां; श्चिच्छेद षड्भिर्निशितैः सुधारैः |

नागं वियत्तिर्यगिवोत्पतन्तं; स छिन्नगात्रो निपपात भूमौ ||२४||

तस्मिन्मुहूर्ते दशभिः पृषत्कैः; शिलाशितैर्बर्हिणवाजितैश्च |

विव्याध कर्णः पुरुषप्रवीरं; धनञ्जयं तिर्यगवेक्षमाणम् ||२५||

ततोऽर्जुनो द्वादशभिर्विमुक्तै; राकर्णमुक्तैर्निशितैः समर्प्य |

नाराचमाशीविषतुल्यवेग; माकर्णपूर्णायतमुत्ससर्ज ||२६||

स चित्रवर्मेषुवरो विदार्य; प्राणान्निरस्यन्निव साधु मुक्तः |

कर्णस्य पीत्वा रुधिरं विवेश; वसुन्धरां शोणितवाजदिग्धः ||२७||

ततो वृषो बाणनिपातकोपितो; महोरगो दण्डविघट्टितो यथा |

तथाशुकारी व्यसृजच्छरोत्तमा; न्महाविषः सर्प इवोत्तमं विषम् ||२८||

जनार्दनं द्वादशभिः पराभिन; न्नवैर्नवत्या च शरैस्तथार्जुनम् |

शरेण घोरेण पुनश्च पाण्डवं; विभिद्य कर्णोऽभ्यनदज्जहास च ||२९||

तमस्य हर्षं ममृषे न पाण्डवो; बिभेद मर्माणि ततोऽस्य मर्मवित् |

परं शरैः पत्रिभिरिन्द्रविक्रम; स्तथा यथेन्द्रो बलमोजसाहनत् ||३०||

ततः शराणां नवतीर्नवार्जुनः; ससर्ज कर्णेऽन्तकदण्डसंनिभाः |

शरैर्भृशायस्ततनुः प्रविव्यथे; तथा यथा वज्रविदारितोऽचलः ||३१||

मणिप्रवेकोत्तमवज्रहाटकै; रलङ्कृतं चास्य वराङ्गभूषणम् |

प्रविद्धमुर्व्यां निपपात पत्रिभि; र्धनञ्जयेनोत्तमकुण्डलेऽपि च ||३२||

महाधनं शिल्पिवरैः प्रयत्नतः; कृतं यदस्योत्तमवर्म भास्वरम् |

सुदीर्घकालेन तदस्य पाण्डवः; क्षणेन बाणैर्बहुधा व्यशातयत् ||३३||

स तं विवर्माणमथोत्तमेषुभिः; शरैश्चतुर्भिः कुपितः पराभिनत् |

स विव्यथेऽत्यर्थमरिप्रहारितो; यथातुरः पित्तकफानिलव्रणैः ||३४||

महाधनुर्मण्डलनिःसृतैः शितैः; क्रियाप्रयत्नप्रहितैर्बलेन च |

ततक्ष कर्णं बहुभिः शरोत्तमै; र्बिभेद मर्मस्वपि चार्जुनस्त्वरन् ||३५||

दृढाहतः पत्रिभिरुग्रवेगैः; पार्थेन कर्णो विविधैः शिताग्रैः |

बभौ गिरिर्गैरिकधातुरक्तः; क्षरन्प्रपातैरिव रक्तमम्भः ||३६||

साश्वं तु कर्णं सरथं किरीटी; समाचिनोद्भारत वत्सदन्तैः |

प्रच्छादयामास दिशश्च बाणैः; सर्वप्रयत्नात्तपनीयपुङ्खैः ||३७||

स वत्सदन्तैः पृथुपीनवक्षाः; समाचितः स्माधिरथिर्विभाति |

सुपुष्पिताशोकपलाशशाल्मलि; र्यथाचलः स्पन्दनचन्दनायुतः ||३८||

शरैः शरीरे बहुधा समर्पितै; र्विभाति कर्णः समरे विशां पते |

महीरुहैराचितसानुकन्दरो; यथा महेन्द्रः शुभकर्णिकारवान् ||३९||

स बाणसङ्घान्धनुषा व्यवासृज; न्विभाति कर्णः शरजालरश्मिवान् |

सलोहितो रक्तगभस्तिमण्डलो; दिवाकरोऽस्ताभिमुखो यथा तथा ||४०||

बाह्वन्तरादाधिरथेर्विमुक्ता; न्बाणान्महाहीनिव दीप्यमानान् |

व्यध्वंसयन्नर्जुनबाहुमुक्ताः; शराः समासाद्य दिशः शिताग्राः ||४१||

ततश्चक्रमपतत्तस्य भूमौ; स विह्वलः समरे सूतपुत्रः |

घूर्णे रथे ब्राह्मणस्याभिशापा; द्रामादुपात्तेऽप्रतिभाति चास्त्रे ||४२||

अमृष्यमाणो व्यसनानि तानि; हस्तौ विधुन्वन्स विगर्हमाणः |

धर्मप्रधानानभिपाति धर्म; इत्यब्रुवन्धर्मविदः सदैव ||४३||

ममापि निम्नोऽद्य न पाति भक्ता; न्मन्ये न नित्यं परिपाति धर्मः ||४३||

एवं ब्रुवन्प्रस्खलिताश्वसूतो; विचाल्यमानोऽर्जुनशस्त्रपातैः |

मर्माभिघाताच्चलितः क्रियासु; पुनः पुनर्धर्ममगर्हदाजौ ||४४||

ततः शरैर्भीमतरैरविध्यत्त्रिभिराहवे |

हस्ते कर्णस्तदा पार्थमभ्यविध्यच्च सप्तभिः ||४५||

ततोऽर्जुनः सप्तदश तिग्मतेजानजिह्मगान् |

इन्द्राशनिसमान्घोरानसृजत्पावकोपमान् ||४६||

निर्भिद्य ते भीमवेगा न्यपतन्पृथिवीतले |

कम्पितात्मा तथा कर्णः शक्त्या चेष्टामदर्शयत् ||४७||

बलेनाथ स संस्तभ्य ब्रह्मास्त्रं समुदैरयत् |

ऐन्द्रास्त्रमर्जुनश्चापि तद्दृष्ट्वाभिन्यमन्त्रयत् ||४८||

गाण्डीवं ज्यां च बाणांश्च अनुमन्त्र्य धनञ्जयः |

असृजच्छरवर्षाणि वर्षाणीव पुरंदरः ||४९||

ततस्तेजोमया बाणा रथात्पार्थस्य निःसृताः |

प्रादुरासन्महावीर्याः कर्णस्य रथमन्तिकात् ||५०||

तान्कर्णस्त्वग्रतोऽभ्यस्तान्मोघांश्चक्रे महारथः |

ततोऽब्रवीद्वृष्णिवीरस्तस्मिन्नस्त्रे विनाशिते ||५१||

विसृजास्त्रं परं पार्थ राधेयो ग्रसते शरान् |

ब्रह्मास्त्रमर्जुनश्चापि संमन्त्र्याथ प्रयोजयत् ||५२||

छादयित्वा ततो बाणैः कर्णं प्रभ्राम्य चार्जुनः |

तस्य कर्णः शरैः क्रुद्धश्चिच्छेद ज्यां सुतेजनैः ||५३||

ततो ज्यामवधायान्यामनुमृज्य च पाण्डवः |

शरैरवाकिरत्कर्णं दीप्यमानैः सहस्रशः ||५४||

तस्य ज्याच्छेदनं कर्णो ज्यावधानं च संयुगे |

नान्वबुध्यत शीघ्रत्वात्तदद्भुतमिवाभवत् ||५५||

अस्त्रैरस्त्राणि राधेयः प्रत्यहन्सव्यसाचिनः |

चक्रे चाभ्यधिकं पार्थात्स्ववीर्यं प्रतिदर्शयन् ||५६||

ततः कृष्णोऽर्जुनं दृष्ट्वा कर्णास्त्रेणाभिपीडितम् |

अभ्यस्येत्यब्रवीत्पार्थमातिष्ठास्त्रमनुत्तमम् ||५७||

ततोऽन्यमग्निसदृशं शरं सर्पविषोपमम् |

अश्मसारमयं दिव्यमनुमन्त्र्य धनञ्जयः ||५८||

रौद्रमस्त्रं समादाय क्षेप्तुकामः किरीटवान् |

ततोऽग्रसन्मही चक्रं राधेयस्य महामृधे ||५९||

ग्रस्तचक्रस्तु राधेयः कोपादश्रूण्यवर्तयत् |

सोऽब्रवीदर्जुनं चापि मुहूर्तं क्षम पाण्डव ||६०||

मध्ये चक्रमवग्रस्तं दृष्ट्वा दैवादिदं मम |

पार्थ कापुरुषाचीर्णमभिसन्धिं विवर्जय ||६१||

प्रकीर्णकेशे विमुखे ब्राह्मणे च कृताञ्जलौ |

शरणागते न्यस्तशस्त्रे तथा व्यसनगेऽर्जुन ||६२||

अबाणे भ्रष्टकवचे भ्रष्टभग्नायुधे तथा |

न शूराः प्रहरन्त्याजौ न राज्ञे पार्थिवास्तथा ||६३||

त्वं च शूरोऽसि कौन्तेय तस्मात्क्षम मुहूर्तकम् ||६३||

यावच्चक्रमिदं भूमेरुद्धरामि धनञ्जय |

न मां रथस्थो भूमिष्ठमसज्जं हन्तुमर्हसि ||६४||

न वासुदेवात्त्वत्तो वा पाण्डवेय बिभेम्यहम् ||६४||

त्वं हि क्षत्रियदायादो महाकुलविवर्धनः |

स्मृत्वा धर्मोपदेशं त्वं मुहूर्तं क्षम पाण्डव ||६५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

067-अध्यायः

कर्णवधः

सञ्जय उवाच||

अथाब्रवीद्वासुदेवो रथस्थो; राधेय दिष्ट्या स्मरसीह धर्मम् |

प्रायेण नीचा व्यसनेषु मग्ना; निन्दन्ति दैवं कुकृतं न तत्तत् ||१||

यद्द्रौपदीमेकवस्त्रां सभाया; मानाय्य त्वं चैव सुयोधनश्च |

दुःशासनः शकुनिः सौबलश्च; न ते कर्ण प्रत्यभात्तत्र धर्मः ||२||

यदा सभायां कौन्तेयमनक्षज्ञं युधिष्ठिरम् |

अक्षज्ञः शकुनिर्जेता तदा धर्मः क्व ते गतः ||३||

यदा रजस्वलां कृष्णां दुःशासनवशे स्थिताम् |

सभायां प्राहसः कर्ण क्व ते धर्मस्तदा गतः ||४||

राज्यलुब्धः पुनः कर्ण समाह्वयसि पाण्डवम् |

गान्धारराजमाश्रित्य क्व ते धर्मस्तदा गतः ||५||

एवमुक्ते तु राधेये वासुदेवेन पाण्डवम् |

मन्युरभ्याविशत्तीव्रः स्मृत्वा तत्तद्धनञ्जयम् ||६||

तस्य क्रोधेन सर्वेभ्यः स्रोतोभ्यस्तेजसोऽर्चिषः |

प्रादुरासन्महाराज तदद्भुतमिवाभवत् ||७||

तं समीक्ष्य ततः कर्णो ब्रह्मास्त्रेण धनञ्जयम् |

अभ्यवर्षत्पुनर्यत्नमकरोद्रथसर्जने ||८||

तदस्त्रमस्त्रेणावार्य प्रजहारास्य पाण्डवः ||८||

ततोऽन्यदस्त्रं कौन्तेयो दयितं जातवेदसः |

मुमोच कर्णमुद्दिश्य तत्प्रजज्वाल वै भृशम् ||९||

वारुणेन ततः कर्णः शमयामास पावकम् |

जीमूतैश्च दिशः सर्वाश्चक्रे तिमिरदुर्दिनाः ||१०||

पाण्डवेयस्त्वसम्भ्रान्तो वायव्यास्त्रेण वीर्यवान् |

अपोवाह तदाभ्राणि राधेयस्य प्रपश्यतः ||११||

तं हस्तिकक्ष्याप्रवरं च बाणैः; सुवर्णमुक्तामणिवज्रमृष्टम् |

कालप्रयत्नोत्तमशिल्पियत्नैः; कृतं सुरूपं वितमस्कमुच्चैः ||१२||

ऊर्जस्करं तव सैन्यस्य नित्य; ममित्रवित्रासनमीड्यरूपम् |

विख्यातमादित्यसमस्य लोके; त्विषा समं पावकभानुचन्द्रैः ||१३||

ततः क्षुरेणाधिरथेः किरीटी; सुवर्णपुङ्खेन शितेन यत्तः |

श्रिया ज्वलन्तं ध्वजमुन्ममाथ; महारथस्याधिरथेर्महात्मा ||१४||

यशश्च धर्मश्च जयश्च मारिष; प्रियाणि सर्वाणि च तेन केतुना |

तदा कुरूणां हृदयानि चापत; न्बभूव हाहेति च निस्वनो महान् ||१५||

अथ त्वरन्कर्णवधाय पाण्डवो; महेन्द्रवज्रानलदण्डसंनिभम् |

आदत्त पार्थोऽञ्जलिकं निषङ्गा; त्सहस्ररश्मेरिव रश्मिमुत्तमम् ||१६||

मर्मच्छिदं शोणितमांसदिग्धं; वैश्वानरार्कप्रतिमं महार्हम् |

नराश्वनागासुहरं त्र्यरत्निं; षड्वाजमञ्जोगतिमुग्रवेगम् ||१७||

सहस्रनेत्राशनितुल्यतेजसं; समानक्रव्यादमिवातिदुःसहम् |

पिनाकनारायणचक्रसंनिभं; भयङ्करं प्राणभृतां विनाशनम् ||१८||

युक्त्वा महास्त्रेण परेण मन्त्रवि; द्विकृष्य गाण्डीवमुवाच सस्वनम् |

अयं महास्त्रोऽप्रतिमो धृतः शरः; शरीरभिच्चासुहरश्च दुर्हृदः ||१९||

तपोऽस्ति तप्तं गुरवश्च तोषिता; मया यदिष्टं सुहृदां तथा श्रुतम् |

अनेन सत्येन निहन्त्वयं शरः; सुदंशितः कर्णमरिं ममाजितः ||२०||

इत्यूचिवांस्तं स मुमोच बाणं; धनञ्जयः कर्णवधाय घोरम् |

कृत्यामथर्वाङ्गिरसीमिवोग्रां; दीप्तामसह्यां युधि मृत्युनापि ||२१||

ब्रुवन्किरीटी तमतिप्रहृष्टो; अयं शरो मे विजयावहोऽस्तु |

जिघांसुरर्केन्दुसमप्रभावः; कर्णं समाप्तिं नयतां यमाय ||२२||

तेनेषुवर्येण किरीटमाली; प्रहृष्टरूपो विजयावहेन |

जिघांसुरर्केन्दुसमप्रभेण; चक्रे विषक्तं रिपुमाततायी ||२३||

तदुद्यतादित्यसमानवर्चसं; शरन्नभोमध्यगभास्करोपमम् |

वराङ्गमुर्व्यामपतच्चमूपते; र्दिवाकरोऽस्तादिव रक्तमण्डलः ||२४||

तदस्य देही सततं सुखोदितं; स्वरूपमत्यर्थमुदारकर्मणः |

परेण कृच्छ्रेण शरीरमत्यज; द्गृहं महर्द्धीव ससङ्गमीश्वरः ||२५||

शरैर्विभुग्नं व्यसु तद्विवर्मणः; पपात कर्णस्य शरीरमुच्छ्रितम् |

स्रवद्व्रणं गैरिकतोयविस्रवं; गिरेर्यथा वज्रहतं शिरस्तथा ||२६||

देहात्तु कर्णस्य निपातितस्य; तेजो दीप्तं खं विगाह्याचिरेण |

तदद्भुतं सर्वमनुष्ययोधाः; पश्यन्ति राजन्निहते स्म कर्णे ||२७||

तं सोमकाः प्रेक्ष्य हतं शयानं; प्रीता नादं सह सैन्यैरकुर्वन् |

तूर्याणि चाजघ्नुरतीव हृष्टा; वासांसि चैवादुधुवुर्भुजांश्च ||२८||

बलान्विताश्चाप्यपरे ह्यनृत्य; न्नन्योन्यमाश्लिष्य नदन्त ऊचुः ||२८||

दृष्ट्वा तु कर्णं भुवि निष्टनन्तं; हतं रथात्सायकेनावभिन्नम् |

महानिलेनाग्निमिवापविद्धं; यज्ञावसाने शयने निशान्ते ||२९||

शरैराचितसर्वाङ्गः शोणितौघपरिप्लुतः |

विभाति देहः कर्णस्य स्वरश्मिभिरिवांशुमान् ||३०||

प्रताप्य सेनामामित्रीं दीप्तैः शरगभस्तिभिः |

बलिनार्जुनकालेन नीतोऽस्तं कर्णभास्करः ||३१||

अस्तं गच्छन्यथादित्यः प्रभामादाय गच्छति |

एवं जीवितमादाय कर्णस्येषुर्जगाम ह ||३२||

अपराह्णे पराह्णस्य सूतपुत्रस्य मारिष |

छिन्नमञ्जलिकेनाजौ सोत्सेधमपतच्छिरः ||३३||

उपर्युपरि सैन्यानां तस्य शत्रोस्तदञ्जसा |

शिरः कर्णस्य सोत्सेधमिषुः सोऽपाहरद्द्रुतम् ||३४||

सञ्जय उवाच||

कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् |

दृष्ट्वा शयानं भुवि मद्रराज; श्छिन्नध्वजेनापययौ रथेन ||३५||

कर्णे हते कुरवः प्राद्रवन्त; भयार्दिता गाढविद्धाश्च सङ्ख्ये |

अवेक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं वपुषा ज्वलन्तम् ||३६||

सहस्रनेत्रप्रतिमानकर्मणः; सहस्रपत्रप्रतिमाननं शुभम् |

सहस्ररश्मिर्दिनसङ्क्षये यथा; तथापतत्तस्य शिरो वसुन्धराम् ||३७||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

068-अध्यायः

रणभूमिवर्णनम्

सञ्जय उवाच||

शल्यस्तु कर्णार्जुनयोर्विमर्दे; बलानि दृष्ट्वा मृदितानि बाणैः |

दुर्योधनं यान्तमवेक्षमाणो; संदर्शयद्भारत युद्धभूमिम् ||१||

निपातितस्यन्दनवाजिनागं; दृष्ट्वा बलं तद्धतसूतपुत्रम् |

दुर्योधनोऽश्रुप्रतिपूर्णनेत्रो; मुहुर्मुहुर्न्यश्वसदार्तरूपः ||२||

कर्णं तु शूरं पतितं पृथिव्यां; शराचितं शोणितदिग्धगात्रम् |

यदृच्छया सूर्यमिवावनिस्थं; दिदृक्षवः सम्परिवार्य तस्थुः ||३||

प्रहृष्टवित्रस्तविषण्णविस्मृता; स्तथापरे शोकगता इवाभवन् |

परे त्वदीयाश्च परस्परेण; यथा यथैषां प्रकृतिस्तथाभवन् ||४||

प्रविद्धवर्माभरणाम्बरायुधं; धनञ्जयेनाभिहतं हतौजसम् |

निशम्य कर्णं कुरवः प्रदुद्रुवु; र्हतर्षभा गाव इवाकुलाकुलाः ||५||

कृत्वा विमर्दं भृशमर्जुनेन; कर्णं हतं केसरिणेव नागम् |

दृष्ट्वा शयानं भुवि मद्रराजो; भीतोऽपसर्पत्सरथः सुशीघ्रम् ||६||

मद्राधिपश्चापि विमूढचेता; स्तूर्णं रथेनापहृतध्वजेन |

दुर्योधनस्यान्तिकमेत्य शीघ्रं; सम्भाष्य दुःखार्तमुवाच वाक्यम् ||७||

विशीर्णनागाश्वरथप्रवीरं; बलं त्वदियं यमराष्ट्रकल्पम् |

अन्योन्यमासाद्य हतं महद्भि; र्नराश्वनागैर्गिरिकूटकल्पैः ||८||

नैतादृशं भारत युद्धमासी; द्यथाद्य कर्णार्जुनयोर्बभूव |

ग्रस्तौ हि कर्णेन समेत्य कृष्णा; वन्ये च सर्वे तव शत्रवो ये ||९||

दैवं तु यत्तत्स्ववशं प्रवृत्तं; तत्पाण्डवान्पाति हिनस्ति चास्मान् |

तवार्थसिद्ध्यर्थकरा हि सर्वे; प्रसह्य वीरा निहता द्विषद्भिः ||१०||

कुबेरवैवस्वतवासवानां; तुल्यप्रभावाम्बुपतेश्च वीराः |

वीर्येण शौर्येण बलेन चैव; तैस्तैश्च युक्ता विपुलैर्गुणौघैः ||११||

अवध्यकल्पा निहता नरेन्द्रा; स्तवार्थकामा युधि पाण्डवेयैः |

तन्मा शुचो भारत दिष्टमेत; त्पर्यायसिद्धिर्न सदास्ति सिद्धिः ||१२||

एतद्वचो मद्रपतेर्निशम्य; स्वं चापनीतं मनसा निरीक्ष्य |

दुर्योधनो दीनमना विसञ्ज्ञः; पुनः पुनर्न्यश्वसदार्तरूपः ||१३||

तं ध्यानमूकं कृपणं भृशार्त; मार्तायनिर्दीनमुवाच वाक्यम् |

पश्येदमुग्रं नरवाजिनागै; रायोधनं वीरहतैः प्रपन्नम् ||१४||

महीधराभैः पतितैर्महागजैः; सकृत्प्रविद्धैः शरविद्धमर्मभिः |

तैर्विह्वलद्भिश्च गतासुभिश्च; प्रध्वस्तयन्त्रायुधवर्मयोधैः ||१५||

वज्रापविद्धैरिव चाचलेन्द्रै; र्विभिन्नपाषाणमृगद्रुमौषधैः |

प्रविद्धघण्टाङ्कुशतोमरध्वजैः; सहेममालै रुधिरौघसम्प्लुतैः ||१६||

शरावभिन्नैः पतितैश्च वाजिभिः; श्वसद्भिरन्यैः क्षतजं वमद्भिः |

दीनैः स्तनद्भिः परिवृत्तनेत्रै; र्महीं दशद्भिः कृपणं नदद्भिः ||१७||

तथापविद्धैर्गजवाजियोधै; र्मन्दासुभिश्चैव गतासुभिश्च |

नराश्वनागैश्च रथैश्च मर्दितै; र्मही महावैतरणीव दुर्दृशा ||१८||

गजैर्निकृत्तापरहस्तगात्रै; रुद्वेपमानैः पतितैः पृथिव्याम् |

यशस्विभिर्नागरथाश्वयोधिभिः; पदातिभिश्चाभिमुखैर्हतैः परैः ||१९||

विशीर्णवर्माभरणाम्बरायुधै; र्वृता निशान्तैरिव पावकैर्मही ||१९||

शरप्रहाराभिहतैर्महाबलै; रवेक्ष्यमाणैः पतितैः सहस्रशः |

प्रनष्टसञ्ज्ञैः पुनरुच्छ्वसद्भि; र्मही बभूवानुगतैरिवाग्निभिः ||२०||

दिवश्च्युतैर्भूरतिदीप्तिमद्भि; र्नक्तं ग्रहैर्द्यौरमलेव दीप्तैः ||२०||

शरास्तु कर्णार्जुनबाहुमुक्ता; विदार्य नागाश्वमनुष्यदेहान् |

प्राणान्निरस्याशु महीमतीयु; र्महोरगा वासमिवाभितोऽस्त्रैः ||२१||

हतैर्मनुष्याश्वगजैश्च सङ्ख्ये; शरावभिन्नैश्च रथैर्बभूव |

धनञ्जयस्याधिरथेश्च मार्गे; गजैरगम्या वसुधातिदुर्गा ||२२||

रथैर्वरेषून्मथितैश्च योधैः; संस्यूतसूताश्ववरायुधध्वजैः |

विशीर्णशस्त्रैर्विनिकृत्तबन्धुरै; र्निकृत्तचक्राक्षयुगत्रिवेणुभिः ||२३||

विमुक्तयन्त्रैर्निहतैरयस्मयै; र्हतानुषङ्गैर्विनिषङ्गबन्धुरैः |

प्रभग्ननीडैर्मणिहेममण्डितैः; स्तृता मही द्यौरिव शारदैर्घनैः ||२४||

विकृष्यमणैर्जवनैरलङ्कृतै; र्हतेश्वरैराजिरथैः सुकल्पितैः |

मनुष्यमातङ्गरथाश्वराशिभि; र्द्रुतं व्रजन्तो बहुधा विचूर्णिताः ||२५||

सहेमपट्टाः परिघाः परश्वधाः; कडङ्गरायोमुसलानि पट्टिशाः |

पेतुश्च खड्गा विमला विकोशा; गदाश्च जाम्बूनदपट्टबद्धाः ||२६||

चापानि रुक्माङ्गदभूषणानि; शराश्च कार्तस्वरचित्रपुङ्खाः |

ऋष्ट्यश्च पीता विमला विकोशाः; प्रासाः सखड्गाः कनकावभासाः ||२७||

छत्राणि वालव्यजनानि शङ्खाः; स्रजश्च पुष्पोत्तमहेमचित्राः |

कुथाः पताकाम्बरवेष्टिताश्च; किरीटमाला मुकुटाश्च शुभ्राः ||२८||

प्रकीर्णका विप्रकीर्णाः कुथाश्च; प्रधानमुक्तातरलाश्च हाराः |

आपीडकेयूरवराङ्गदानि; ग्रैवेयनिष्काः ससुवर्णसूत्राः ||२९||

मण्युत्तमा वज्रसुवर्णमुक्ता; रत्नानि चोच्चावचमङ्गलानि |

गात्राणि चात्यन्तसुखोचितानि; शिरांसि चेन्दुप्रतिमाननानि ||३०||

देहांश्च भोगांश्च परिच्छदांश्च; त्यक्त्वा मनोज्ञानि सुखानि चापि |

स्वधर्मनिष्ठां महतीमवाप्य; व्याप्तांश्च लोकान्यशसा समीयुः ||३१||

इत्येवमुक्त्वा विरराम शल्यो; दुर्योधनः शोकपरीतचेताः |

हा कर्ण हा कर्ण इति ब्रुवाण; आर्तो विसञ्ज्ञो भृशमश्रुनेत्रः ||३२||

तं द्रोणपुत्रप्रमुखा नरेन्द्राः; सर्वे समाश्वास्य सह प्रयान्ति |

निरीक्षमाणा मुहुरर्जुनस्य; ध्वजं महान्तं यशसा ज्वलन्तम् ||३३||

नराश्वमातङ्गशरीरजेन; रक्तेन सिक्ता रुधिरेण भूमिः |

रक्ताम्बरस्रक्तपनीययोगा; न्नारी प्रकाशा इव सर्वगम्या ||३४||

प्रच्छन्नरूपा रुधिरेण राज; न्रौद्रे मुहूर्तेऽतिविराजमानाः |

नैवावतस्थुः कुरवः समीक्ष्य; प्रव्राजिता देवलोकाश्च सर्वे ||३५||

वधेन कर्णस्य सुदुःखितास्ते; हा कर्ण हा कर्ण इति ब्रुवाणाः |

द्रुतं प्रयाताः शिबिराणि राज; न्दिवाकरं रक्तमवेक्षमाणाः ||३६||

गाण्डीवमुक्तैस्तु सुवर्णपुङ्खैः; शितैः शरैः शोणितदिग्धवाजैः |

शरैश्चिताङ्गो भुवि भाति कर्णो; हतोऽपि सन्सूर्य इवांशुमाली ||३७||

कर्णस्य देहं रुधिरावसिक्तं; भक्तानुकम्पी भगवान्विवस्वान् |

स्पृष्ट्वा करैर्लोहितरक्तरूपः; सिष्णासुरभ्येति परं समुद्रम् ||३८||

इतीव सञ्चिन्त्य सुरर्षिसङ्घाः; सम्प्रस्थिता यान्ति यथानिकेतम् |

सञ्चिन्तयित्वा च जना विसस्रु; र्यथासुखं खं च महीतलं च ||३९||

तदद्भुतं प्राणभृतां भयङ्करं; निशम्य युद्धं कुरुवीरमुख्ययोः |

धनञ्जयस्याधिरथेश्च विस्मिताः; प्रशंसमानाः प्रययुस्तदा जनाः ||४०||

शरैः सङ्कृत्तवर्माणं वीरं विशसने हतम् |

गतासुमपि राधेयं नैव लक्ष्मीर्व्यमुञ्चत ||४१||

नानाभरणवान्राजन्मृष्टजाम्बूनदाङ्गदः |

हतो वैकर्तनः शेते पादपोऽङ्कुरवानिव ||४२||

कनकोत्तमसङ्काशः प्रदीप्त इव पावकः |

सपुत्रः पुरुषव्याघ्रः संशान्तः पार्थतेजसा ||४३||

प्रताप्य पाण्डवान्राजन्पाञ्चालांश्चास्त्रतेजसा ||४३||

ददानीत्येव योऽवोचन्न नास्तीत्यर्थितोऽर्थिभिः |

सद्भिः सदा सत्पुरुषः स हतो द्वैरथे वृषः ||४४||

यस्य ब्राह्मणसात्सर्वमात्मार्थं न महात्मनः |

नादेयं ब्राह्मणेष्वासीद्यस्य स्वमपि जीवितम् ||४५||

सदा नॄणां प्रियो दाता प्रियदानो दिवं गतः |

आदाय तव पुत्राणां जयाशां शर्म वर्म च ||४६||

हते स्म कर्णे सरितो न स्रवन्ति; जगाम चास्तं कलुषो दिवाकरः |

ग्रहश्च तिर्यग्ज्वलितार्कवर्णो; यमस्य पुत्रोऽभ्युदियाय राजन् ||४७||

नभः पफालाथ ननाद चोर्वी; ववुश्च वाताः परुषातिवेलम् |

दिशः सधूमाश्च भृशं प्रजज्वलु; र्महार्णवाश्चुक्षुभिरे च सस्वनाः ||४८||

सकाननाः साद्रिचयाश्चकम्पुः; प्रविव्यथुर्भूतगणाश्च मारिष |

बृहस्पती रोहिणीं सम्प्रपीड्य; बभूव चन्द्रार्कसमानवर्णः ||४९||

हते कर्णे न दिशो विप्रजज्ञु; स्तमोवृता द्यौर्विचचाल भूमिः |

पपात चोल्का ज्वलनप्रकाशा; निशाचराश्चाप्यभवन्प्रहृष्टाः ||५०||

शशिप्रकाशाननमर्जुनो यदा; क्षुरेण कर्णस्य शिरो न्यपातयत् |

अथान्तरिक्षे दिवि चेह चासकृ; द्बभूव हाहेति जनस्य निस्वनः ||५१||

स देवगन्धर्वमनुष्यपूजितं; निहत्य कर्णं रिपुमाहवेऽर्जुनः |

रराज पार्थः परमेण तेजसा; वृत्रं निहत्येव सहस्रलोचनः ||५२||

ततो रथेनाम्बुदवृन्दनादिना; शरन्नभोमध्यगभास्करत्विषा |

पताकिना भीमनिनादकेतुना; हिमेन्दुशङ्खस्फटिकावभासिना ||५३||

सुवर्णमुक्तामणिवज्रविद्रुमै; रलङ्कृतेनाप्रतिमानरंहसा ||५३||

नरोत्तमौ पाण्डवकेशिमर्दना; वुदाहितावग्निदिवाकरोपमौ |

रणाजिरे वीतभयौ विरेजतुः; समानयानाविव विष्णुवासवौ ||५४||

ततो धनुर्ज्यातलनेमिनिस्वनैः; प्रसह्य कृत्वा च रिपून्हतप्रभान् |

संसाधयित्वैव कुरूञ्शरौघैः; कपिध्वजः पक्षिवरध्वजश्च ||५५||

प्रसह्य शङ्खौ धमतुः सुघोषौ; मनांस्यरीणामवसादयन्तौ ||५५||

सुवर्णजालावततौ महास्वनौ; हिमावदातौ परिगृह्य पाणिभिः |

चुचुम्बतुः शङ्खवरौ नृणां वरौ; वराननाभ्यां युगपच्च दध्मतुः ||५६||

पाञ्चजन्यस्य निर्घोषो देवदत्तस्य चोभयोः |

पृथिवीमन्तरिक्षं च द्यामपश्चाप्यपूरयत् ||५७||

तौ शङ्खशब्देन निनादयन्तौ; वनानि शैलान्सरितो दिशश्च |

वित्रासयन्तौ तव पुत्रसेनां; युधिष्ठिरं नन्दयतः स्म वीरौ ||५८||

ततः प्रयाताः कुरवो जवेन; श्रुत्वैव शङ्खस्वनमीर्यमाणम् |

विहाय मद्राधिपतिं पतिं च; दुर्योधनं भारत भारतानाम् ||५९||

महाहवे तं बहु शोभमानं; धनञ्जयं भूतगणाः समेताः |

तदान्वमोदन्त जनार्दनं च; प्रभाकरावभ्युदितौ यथैव ||६०||

समाचितौ कर्णशरैः परन्तपा; वुभौ व्यभातां समरेऽच्युतार्जुनौ |

तमो निहत्याभ्युदितौ यथामलौ; शशाङ्कसूर्याविव रश्मिमालिनौ ||६१||

विहाय तान्बाणगणानथागतौ; सुहृद्वृतावप्रतिमानविक्रमौ |

सुखं प्रविष्टौ शिबिरं स्वमीश्वरौ; सदस्यहूताविव वासवाच्युतौ ||६२||

सदेवगन्धर्वमनुष्यचारणै; र्महर्षिभिर्यक्षमहोरगैरपि |

जयाभिवृद्ध्या परयाभिपूजितौ; निहत्य कर्णं परमाहवे तदा ||६३||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

069-अध्यायः

युधिष्ठिरानन्दः

सञ्जय उवाच||

तथा निपातिते कर्णे तव सैन्ये च विद्रुते |

आश्लिष्य पार्थं दाशार्हो हर्षाद्वचनमब्रवीत् ||१||

हतो बलभिदा वृत्रस्त्वया कर्णो धनञ्जय |

वधं वै कर्णवृत्राभ्यां कथयिष्यन्ति मानवाः ||२||

वज्रिणा निहतो वृत्रः संयुगे भूरितेजसा |

त्वया तु निहतः कर्णो धनुषा निशितैः शरैः ||३||

तमिमं विक्रमं लोके प्रथितं ते यशोवहम् |

निवेदयावः कौन्तेय धर्मराजाय धीमते ||४||

वधं कर्णस्य सङ्ग्रामे दीर्घकालचिकीर्षितम् |

निवेद्य धर्मराजस्य त्वमानृण्यं गमिष्यसि ||५||

तथेत्युक्ते केशवस्तु पार्थेन यदुपुङ्गवः |

पर्यवर्तयदव्यग्रो रथं रथवरस्य तम् ||६||

धृष्टद्युम्नं युधामन्युं माद्रीपुत्रौ वृकोदरम् |

युयुधानं च गोविन्द इदं वचनमब्रवीत् ||७||

परानभिमुखा यत्तास्तिष्ठध्वं भद्रमस्तु वः |

यावदावेद्यते राज्ञे हतः कर्णोऽर्जुनेन वै ||८||

स तैः शूरैरनुज्ञातो ययौ राजनिवेशनम् |

पार्थमादाय गोविन्दो ददर्श च युधिष्ठिरम् ||९||

शयानं राजशार्दूलं काञ्चने शयनोत्तमे |

अगृह्णीतां च चरणौ मुदितौ पार्थिवस्य तौ ||१०||

तयोः प्रहर्षमालक्ष्य प्रहारांश्चातिमानुषान् |

राधेयं निहतं मत्वा समुत्तस्थौ युधिष्ठिरः ||११||

ततोऽस्मै तद्यथावृत्तं वासुदेवः प्रियंवदः |

कथयामास कर्णस्य निधनं यदुनन्दनः ||१२||

ईषदुत्स्मयमानस्तु कृष्णो राजानमब्रवीत् |

युधिष्ठिरं हतामित्रं कृताञ्जलिरथाच्युतः ||१३||

दिष्ट्या गाण्डीवधन्वा च पाण्डवश्च वृकोदरः |

त्वं चापि कुशली राजन्माद्रीपुत्रौ च पाण्डवौ ||१४||

मुक्ता वीरक्षयादस्मात्सङ्ग्रामाल्लोमहर्षणात् |

क्षिप्रमुत्तरकालानि कुरु कार्याणि पार्थिव ||१५||

हतो वैकर्तनः क्रूरः सूतपुत्रो महाबलः |

दिष्ट्या जयसि राजेन्द्र दिष्ट्या वर्धसि पाण्डव ||१६||

यः स द्यूतजितां कृष्णां प्राहसत्पुरुषाधमः |

तस्याद्य सूतपुत्रस्य भूमिः पिबति शोणितम् ||१७||

शेतेऽसौ शरदीर्णाङ्गः शत्रुस्ते कुरुपुङ्गव |

तं पश्य पुरुषव्याघ्र विभिन्नं बहुधा शरैः ||१८||

युधिष्ठिरस्तु दाशार्हं प्रहृष्टः प्रत्यपूजयत् |

दिष्ट्या दिष्ट्येति राजेन्द्र प्रीत्या चेदमुवाच ह ||१९||

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन |

त्वया सारथिना पार्थो यत्कुर्यादद्य पौरुषम् ||२०||

प्रगृह्य च कुरुश्रेष्ठः साङ्गदं दक्षिणं भुजम् |

उवाच धर्मभृत्पार्थ उभौ तौ केशवार्जुनौ ||२१||

नरनारायणौ देवौ कथितौ नारदेन ह |

धर्मसंस्थापने युक्तौ पुराणौ पुरुषोत्तमौ ||२२||

असकृच्चापि मेधावी कृष्णद्वैपायनो मम |

कथामेतां महाबाहो दिव्यामकथयत्प्रभुः ||२३||

तव कृष्ण प्रभावेण गाण्डीवेन धनञ्जयः |

जयत्यभिमुखाञ्शत्रून्न चासीद्विमुखः क्वचित् ||२४||

जयश्चैव ध्रुवोऽस्माकं न त्वस्माकं पराजयः |

यदा त्वं युधि पार्थस्य सारथ्यमुपजग्मिवान् ||२५||

एवमुक्त्वा महाराज तं रथं हेमभूषितम् |

दन्तवर्णैर्हयैर्युक्तं कालवालैर्महारथः ||२६||

आस्थाय पुरुषव्याघ्रः स्वबलेनाभिसंवृतः |

कृष्णार्जुनाभ्यां वीराभ्यामनुमन्य ततः प्रियम् ||२७||

आगतो बहुवृत्तान्तं द्रष्टुमायोधनं तदा |

आभाषमाणस्तौ वीरावुभौ माधवफल्गुनौ ||२८||

स ददर्श रणे कर्णं शयानं पुरुषर्षभम् |

गाण्डीवमुक्तैर्विशिखैः सर्वतः शकलीकृतम् ||२९||

सपुत्रं निहतं दृष्ट्वा कर्णं राजा युधिष्ठिरः |

प्रशशंस नरव्याघ्रावुभौ माधवपाण्डवौ ||३०||

अद्य राजास्मि गोविन्द पृथिव्यां भ्रातृभिः सह |

त्वया नाथेन वीरेण विदुषा परिपालितः ||३१||

हतं दृष्ट्वा नरव्याघ्रं राधेयमभिमानिनम् |

निराशोऽद्य दुरात्मासौ धार्तराष्ट्रो भविष्यति ||३२||

जीविताच्चापि राज्याच्च हते कर्णे महारथे ||३२||

त्वत्प्रसादाद्वयं चैव कृतार्थाः पुरुषर्षभ |

त्वं च गाण्डीवधन्वा च विजयी यदुनन्दन ||३३||

दिष्ट्या जयसि गोविन्द दिष्ट्या कर्णो निपातितः ||३३||

एवं स बहुशो हृष्टः प्रशशंस जनार्दनम् |

अर्जुनं चापि राजेन्द्र धर्मराजो युधिष्ठिरः ||३४||

ततो भीमप्रभृतिभिः सर्वैश्च भ्रातृभिर्वृतम् |

वर्धयन्ति स्म राजानं हर्षयुक्ता महारथाः ||३५||

नकुलः सहदेवश्च पाण्डवश्च वृकोदरः |

सात्यकिश्च महाराज वृष्णीनां प्रवरो रथः ||३६||

धृष्टद्युम्नः शिखण्डी च पाण्डुपाञ्चालसृञ्जयाः |

पूजयन्ति स्म कौन्तेयं निहते सूतनन्दने ||३७||

ते वर्धयित्वा नृपतिं पाण्डुपुत्रं युधिष्ठिरम् |

जितकाशिनो लब्धलक्षा युद्धशौण्डाः प्रहारिणः ||३८||

स्तुवन्तः स्तवयुक्ताभिर्वाग्भिः कृष्णौ परन्तपौ |

जग्मुः स्वशिबिरायैव मुदा युक्ता महारथाः ||३९||

एवमेष क्षयो वृत्तः सुमहाँल्लोमहर्षणः |

तव दुर्मन्त्रिते राजन्नतीतं किं नु शोचसि ||४०||

वैशम्पायन उवाच||

श्रुत्वा तदप्रियं राजन्धृतराष्ट्रो महीपतिः |

पपात भूमौ निश्चेष्टः कौरव्यः परमार्तिवान् ||४१||

तथा सत्यव्रता देवी गान्धारी धर्मदर्शिनी ||४१||

तं प्रत्यगृह्णाद्विदुरो नृपतिं सञ्जयस्तथा |

पर्याश्वासयतश्चैवं तावुभावेव भूमिपम् ||४२||

तथैवोत्थापयामासुर्गान्धारीं राजयोषितः |

ताभ्यामाश्वासितो राजा तूष्णीमासीद्विचेतनः ||४३||

कर्णपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.