कर्णपर्वम् अध्यायः 19-32

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

019-अध्यायः

सञ्जय उवाच||

श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम् |

यथा वायुः समासाद्य तूलराशिं समन्ततः ||१||

प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह |

शाल्वाः संशप्तकाश्चैव नारायणबलं च यत् ||२||

सत्यसेनः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः |

सौश्रुतिश्चित्रसेनश्च मित्रवर्मा च भारत ||३||

त्रिगर्तराजः समरे भ्रातृभिः परिवारितः |

पुत्रैश्चैव महेष्वासैर्नानाशस्त्रधरैर्युधि ||४||

ते सृजन्तः शरव्रातान्किरन्तोऽर्जुनमाहवे |

अभ्यद्रवन्त समरे वार्योघा इव सागरम् ||५||

ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः |

अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः ||६||

ते वध्यमानाः समरे नाजहुः पाण्डवं तदा |

दह्यमाना यथा राजञ्शलभा इव पावकम् ||७||

सत्यसेनस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम् |

मित्रदेवस्त्रिषष्ट्या च चन्द्रदेवश्च सप्तभिः ||८||

मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि पञ्चभिः |

शत्रुञ्जयश्च विंशत्या सुशर्मा नवभिः शरैः ||९||

शत्रुञ्जयं च राजानं हत्वा तत्र शिलाशितैः |

सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत् ||१०||

त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम् ||१०||

अथेतरान्महाराज यतमानान्महारथान् |

पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत् ||११||

सत्यसेनस्तु सङ्क्रुद्धस्तोमरं व्यसृजन्महत् |

समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च ||१२||

स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः |

अयस्मयो महाचण्डो जगाम धरणीं तदा ||१३||

माधवस्य तु विद्धस्य तोमरेण महारणे |

प्रतोदः प्रापतद्धस्ताद्रश्मयश्च विशां पते ||१४||

स प्रतोदं पुनर्गृह्य रश्मींश्चैव महायशाः |

वाहयामास तानश्वान्सत्यसेनरथं प्रति ||१५||

विष्वक्सेनं तु निर्भिन्नं प्रेक्ष्य पार्थो धनञ्जयः |

सत्यसेनं शरैस्तीक्ष्णैर्दारयित्वा महाबलः ||१६||

ततः सुनिशितैर्बाणै राज्ञस्तस्य महच्छिरः |

कुण्डलोपचितं कायाच्चकर्त पृतनान्तरे ||१७||

तं निहत्य शितैर्बाणैर्मित्रवर्माणमाक्षिपत् |

वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष ||१८||

ततः शरशतैर्भूयः संशप्तकगणान्वशी |

पातयामास सङ्क्रुद्धः शतशोऽथ सहस्रशः ||१९||

ततो रजतपुङ्खेन राज्ञः शीर्षं महात्मनः |

मित्रदेवस्य चिच्छेद क्षुरप्रेण महायशाः ||२०||

सुशर्माणं च सङ्क्रुद्धो जत्रुदेशे समार्दयत् ||२०||

ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम् |

शस्त्रौघैर्ममृदुः क्रुद्धा नादयन्तो दिशो दश ||२१||

अभ्यर्दितस्तु तैर्जिष्णुः शक्रतुल्यपराक्रमः |

ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः ||२२||

ततः शरसहस्राणि प्रादुरासन्विशां पते ||२२||

ध्वजानां छिद्यमानानां कार्मुकाणां च संयुगे |

रथानां सपताकानां तूणीराणां शरैः सह ||२३||

अक्षाणामथ योक्त्राणां चक्राणां रश्मिभिः सह |

कूबराणां वरूथानां पृषत्कानां च संयुगे ||२४||

अश्मनां पततां चैव प्रासानामृष्टिभिः सह |

गदानां परिघाणां च शक्तीनां तोमरैः सह ||२५||

शतघ्नीनां सचक्राणां भुजानामूरुभिः सह |

कण्ठसूत्राङ्गदानां च केयूराणां च मारिष ||२६||

हाराणामथ निष्काणां तनुत्राणां च भारत |

छत्राणां व्यजनानां च शिरसां मुकुटैः सह ||२७||

अश्रूयत महाञ्शब्दस्तत्र तत्र विशां पते ||२७||

सकुण्डलानि स्वक्षीणि पूर्णचन्द्रनिभानि च |

शिरांस्युर्व्यामदृश्यन्त तारागण इवाम्बरे ||२८||

सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च |

शरीराणि व्यदृश्यन्त हतानां च महीतले ||२९||

गन्धर्वनगराकारं घोरमायोधनं तदा ||२९||

निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः |

हस्तिभिः पतितैश्चैव तुरगैश्चाभवन्मही ||३०||

अगम्यमार्गा समरे विशीर्णैरिव पर्वतैः ||३०||

नासीच्चक्रपथश्चैव पाण्डवस्य महात्मनः |

निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चामितं महत् ||३१||

आ तुम्बादवसीदन्ति रथचक्राणि मारिष |

रणे विचरतस्तस्य तस्मिँल्लोहितकर्दमे ||३२||

सीदमानानि चक्राणि समूहुस्तुरगा भृशम् |

श्रमेण महता युक्ता मनोमारुतरंहसः ||३३||

वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना |

प्रायशो विमुखं सर्वं नावतिष्ठत संयुगे ||३४||

ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून् |

रराज स महाराज विधूमोऽग्निरिव ज्वलन् ||३५||

युधिष्ठिरं महाराज विसृजन्तं शरान्बहून् |

स्वयं दुर्योधनो राजा प्रत्यगृह्णादभीतवत् ||३६||

तमापतन्तं सहसा तव पुत्रं महाबलम् |

धर्मराजो द्रुतं विद्ध्वा तिष्ठ तिष्ठेति चाब्रवीत् ||३७||

सा च तं प्रतिविव्याध नवभिर्निशितैः शरैः |

सारथिं चास्य भल्लेन भृशं क्रुद्धोऽभ्यताडयत् ||३८||

ततो युधिष्ठिरो राजा हेमपुङ्खाञ्शिलीमुखान् |

दुर्योधनाय चिक्षेप त्रयोदश शिलाशितान् ||३९||

चतुर्भिश्चतुरो वाहांस्तस्य हत्वा महारथः |

पञ्चमेन शिरः कायात्सारथेस्तु समाक्षिपत् ||४०||

षष्ठेन च ध्वजं राज्ञः सप्तमेन च कार्मुकम् |

अष्टमेन तथा खड्गं पातयामास भूतले ||४१||

पञ्चभिर्नृपतिं चापि धर्मराजोऽर्दयद्भृशम् ||४१||

हताश्वात्तु रथात्तस्मादवप्लुत्य सुतस्तव |

उत्तमं व्यसनं प्राप्तो भूमावेव व्यतिष्ठत ||४२||

तं तु कृच्छ्रगतं दृष्ट्वा कर्णद्रौणिकृपादयः |

अभ्यवर्तन्त सहिताः परीप्सन्तो नराधिपम् ||४३||

अथ पाण्डुसुताः सर्वे परिवार्य युधिष्ठिरम् |

अभ्ययुः समरे राजंस्ततो युद्धमवर्तत ||४४||

अथ तूर्यसहस्राणि प्रावाद्यन्त महामृधे |

क्ष्वेडाः किलकिलाशब्दाः प्रादुरासन्महीपते ||४५||

यदभ्यगच्छन्समरे पाञ्चालाः कौरवैः सह ||४५||

नरा नरैः समाजग्मुर्वारणा वरवारणैः |

रथाश्च रथिभिः सार्धं हयाश्च हयसादिभिः ||४६||

द्वंद्वान्यासन्महाराज प्रेक्षणीयानि संयुगे |

विस्मापनान्यचिन्त्यानि शस्त्रवन्त्युत्तमानि च ||४७||

अयुध्यन्त महावेगाः परस्परवधैषिणः |

अन्योन्यं समरे जघ्नुर्योधव्रतमनुष्ठिताः ||४८||

न हि ते समरं चक्रुः पृष्ठतो वै कथञ्चन ||४८||

मुहूर्तमेव तद्युद्धमासीन्मधुरदर्शनम् |

तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत ||४९||

रथी नागं समासाद्य विचरन्रणमूर्धनि |

प्रेषयामास कालाय शरैः संनतपर्वभिः ||५०||

नागा हयान्समासाद्य विक्षिपन्तो बहूनथ |

द्रावयामासुरत्युग्रास्तत्र तत्र तदा तदा ||५१||

विद्राव्य च बहूनश्वान्नागा राजन्बलोत्कटाः |

विषाणैश्चापरे जघ्नुर्ममृदुश्चापरे भृशम् ||५२||

साश्वारोहांश्च तुरगान्विषाणैर्बिभिदू रणे |

अपरांश्चिक्षिपुर्वेगात्प्रगृह्यातिबलास्तथा ||५३||

पादातैराहता नागा विवरेषु समन्ततः |

चक्रुरार्तस्वरं घोरं व्यद्रवन्त दिशो दश ||५४||

पदातीनां तु सहसा प्रद्रुतानां महामृधे |

उत्सृज्याभरणं तूर्णमवप्लुत्य रणाजिरे ||५५||

निमित्तं मन्यमानास्तु परिणम्य महागजाः |

जगृहुर्बिभिदुश्चैव चित्राण्याभरणानि च ||५६||

प्रतिमानेषु कुम्भेषु दन्तवेष्टेषु चापरे |

निगृहीता भृशं नागाः प्रासतोमरशक्तिभिः ||५७||

निगृह्य च गदाः केचित्पार्श्वस्थैर्भृशदारुणैः |

रथाश्वसादिभिस्तत्र सम्भिन्ना न्यपतन्भुवि ||५८||

सरथं सादिनं तत्र अपरे तु महागजाः |

भूमावमृद्नन्वेगेन सवर्माणं पताकिनम् ||५९||

रथं नागाः समासाद्य धुरि गृह्य च मारिष |

व्याक्षिपन्सहसा तत्र घोररूपे महामृधे ||६०||

नाराचैर्निहतश्चापि निपपात महागजः |

पर्वतस्येव शिखरं वज्रभग्नं महीतले ||६१||

योधा योधान्समासाद्य मुष्टिभिर्व्यहनन्युधि |

केशेष्वन्योन्यमाक्षिप्य चिच्छिदुर्बिभिदुः सह ||६२||

उद्यम्य च भुजावन्यो निक्षिप्य च महीतले |

पदा चोरः समाक्रम्य स्फुरतो व्यहनच्छिरः ||६३||

मृतमन्यो महाराज पद्भ्यां ताडितवांस्तदा |

जीवतश्च तथैवान्यः शस्त्रं काये न्यमज्जयत् ||६४||

मुष्टियुद्धं महच्चासीद्योधानां तत्र भारत |

तथा केशग्रहश्चोग्रो बाहुयुद्धं च केवलम् ||६५||

समासक्तस्य चान्येन अविज्ञातस्तथापरः |

जहार समरे प्राणान्नानाशस्त्रैरनेकधा ||६६||

संसक्तेषु च योधेषु वर्तमाने च सङ्कुले |

कबन्धान्युत्थितानि स्म शतशोऽथ सहस्रशः ||६७||

लोहितैः सिच्यमानानि शस्त्राणि कवचानि च |

महारङ्गानुरक्तानि वस्त्राणीव चकाशिरे ||६८||

एवमेतन्महायुद्धं दारुणं भृशसङ्कुलम् |

उन्मत्तरङ्गप्रतिमं शब्देनापूरयज्जगत् ||६९||

नैव स्वे न परे राजन्विज्ञायन्ते शरातुराः |

योद्धव्यमिति युध्यन्ते राजानो जयगृद्धिनः ||७०||

स्वान्स्वे जघ्नुर्महाराज परांश्चैव समागतान् |

उभयोः सेनयोर्वीरैर्व्याकुलं समपद्यत ||७१||

रथैर्भग्नैर्महाराज वारणैश्च निपातितैः |

हयैश्च पतितैस्तत्र नरैश्च विनिपातितैः ||७२||

अगम्यरूपा पृथिवी मांसशोणितकर्दमा |

क्षणेनासीन्महाराज क्षतजौघप्रवर्तिनी ||७३||

पाञ्चालानवधीत्कर्णस्त्रिगर्तांश्च धनञ्जयः |

भीमसेनः कुरून्राजन्हस्त्यनीकं च सर्वशः ||७४||

एवमेष क्षयो वृत्तः कुरुपाण्डवसेनयोः |

अपराह्णे महाराज काङ्क्षन्त्योर्विपुलं जयम् ||७५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

020-अध्यायः

धृतराष्ट्र उवाच||

अतितीव्राणि दुःखानि दुःसहानि बहूनि च |

तवाहं सञ्जयाश्रौषं पुत्राणां मम सङ्क्षयम् ||१||

तथा तु मे कथयसे यथा युद्धं तु वर्तते |

न सन्ति सूत कौरव्या इति मे नैष्ठिकी मतिः ||२||

दुर्योधनस्तु विरथः कृतस्तत्र महारणे |

धर्मपुत्रः कथं चक्रे तस्मिन्वा नृपतिः कथम् ||३||

अपराह्णे कथं युद्धमभवल्लोमहर्षणम् |

तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ||४||

सञ्जय उवाच||

संसक्तेषु च सैन्येषु युध्यमानेषु भागशः |

रथमन्यं समास्थाय पुत्रस्तव विशां पते ||५||

क्रोधेन महताविष्टः सविषो भुजगो यथा |

दुर्योधनस्तु दृष्ट्वा वै धर्मराजं युधिष्ठिरम् ||६||

उवाच सूत त्वरितं याहि याहीति भारत ||६||

अत्र मां प्रापय क्षिप्रं सारथे यत्र पाण्डवः |

ध्रियमाणेन छत्रेण राजा राजति दंशितः ||७||

स सूतश्चोदितो राज्ञा राज्ञः स्यन्दनमुत्तमम् |

युधिष्ठिरस्याभिमुखं प्रेषयामास संयुगे ||८||

ततो युधिष्ठिरः क्रुद्धः प्रमत्त इव सद्गवः |

सारथिं चोदयामास याहि यत्र सुयोधनः ||९||

तौ समाजग्मतुर्वीरौ भ्रातरौ रथसत्तमौ |

समेत्य च महावीर्यौ संनद्धौ युद्धदुर्मदौ ||१०||

ततक्षतुर्महेष्वासौ शरैरन्योन्यमाहवे ||१०||

ततो दुर्योधनो राजा धर्मशीलस्य मारिष |

शिलाशितेन भल्लेन धनुश्चिच्छेद संयुगे ||११||

तं नामृष्यत सङ्क्रुद्धो व्यवसायं युधिष्ठिरः ||११||

अपविध्य धनुश्छिन्नं क्रोधसंरक्तलोचनः |

अन्यत्कार्मुकमादाय धर्मपुत्रश्चमूमुखे ||१२||

दुर्योधनस्य चिच्छेद ध्वजं कार्मुकमेव च |

अथान्यद्धनुरादाय प्रत्यविध्यत पाण्डवम् ||१३||

तावन्योन्यं सुसंरब्धौ शरवर्षाण्यमुञ्चताम् |

सिंहाविव सुसङ्क्रुद्धौ परस्परजिगीषया ||१४||

अन्योन्यं जघ्नतुश्चैव नर्दमानौ वृषाविव |

अन्योन्यं प्रेक्षमाणौ च चेरतुस्तौ महारथौ ||१५||

ततः पूर्णायतोत्सृष्टैरन्योन्यं सुकृतव्रणौ |

विरेजतुर्महाराज पुष्पिताविव किंशुकौ ||१६||

ततो राजन्प्रतिभयान्सिंहनादान्मुहुर्मुहुः |

तलयोश्च तथा शब्दान्धनुषोश्च महाहवे ||१७||

शङ्खशब्दरवांश्चैव चक्रतुस्तौ रथोत्तमौ |

अन्योन्यं च महाराज पीडयां चक्रतुर्भृशम् ||१८||

ततो युधिष्ठिरो राजा तव पुत्रं त्रिभिः शरैः |

आजघानोरसि क्रुद्धो वज्रवेगो दुरासदः ||१९||

प्रतिविव्याध तं तूर्णं तव पुत्रो महीपतिम् |

पञ्चभिर्निशितैर्बाणैर्हेमपुङ्खैः शिलाशितैः ||२०||

ततो दुर्योधनो राजा शक्तिं चिक्षेप भारत |

सर्वपारशवीं तीक्ष्णां महोल्काप्रतिमां तदा ||२१||

तामापतन्तीं सहसा धर्मराजः शिलाशितैः |

त्रिभिश्चिच्छेद सहसा तं च विव्याध सप्तभिः ||२२||

निपपात ततः साथ हेमदण्डा महाघना |

निपतन्ती महोल्केव व्यराजच्छिखिसंनिभा ||२३||

शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशां पते |

नवभिर्निशितैर्भल्लैर्निजघान युधिष्ठिरम् ||२४||

सोऽतिविद्धो बलवतामग्रणीः शत्रुतापनः |

दुर्योधनं समुद्दिश्य बाणं जग्राह सत्वरः ||२५||

समाधत्त च तं बाणं धनुष्युग्रं महाबलः |

चिक्षेप च ततो राजा राज्ञः क्रुद्धः पराक्रमी ||२६||

स तु बाणः समासाद्य तव पुत्रं महारथम् |

व्यमोहयत राजानं धरणीं च जगाम ह ||२७||

ततो दुर्योधनः क्रुद्धो गदामुद्यम्य वेगितः |

विधित्सुः कलहस्यान्तमभिदुद्राव पाण्डवम् ||२८||

तमालक्ष्योद्यतगदं दण्डहस्तमिवान्तकम् |

धर्मराजो महाशक्तिं प्राहिणोत्तव सूनवे ||२९||

दीप्यमानां महावेगां महोल्कां ज्वलितामिव ||२९||

रथस्थः स तया विद्धो वर्म भित्त्वा महाहवे |

भृशं संविग्नहृदयः पपात च मुमोह च ||३०||

ततस्त्वरितमागत्य कृतवर्मा तवात्मजम् |

प्रत्यपद्यत राजानं मग्नं वै व्यसनार्णवे ||३१||

भीमोऽपि महतीं गृह्य गदां हेमपरिष्कृताम् |

अभिदुद्राव वेगेन कृतवर्माणमाहवे ||३२||

एवं तदभवद्युद्धं त्वदीयानां परैः सह ||३२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

021-अध्यायः

सञ्जय उवाच||

ततः कर्णं पुरस्कृत्य त्वदीया युद्धदुर्मदाः |

पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ||१||

द्विरदरथनराश्वशङ्खशब्दैः; परिहृषिता विविधैश्च शस्त्रपातैः |

द्विरदरथपदातिसार्थवाहाः; परिपतिताभिमुखाः प्रजह्रिरे ते ||२||

शरपरशुवरासिपट्टिशै; रिषुभिरनेकविधैश्च सादिताः |

द्विरदरथहया महाहवे; वरपुरुषैः पुरुषाश्च वाहनैः ||३||

कमलदिनकरेन्दुसंनिभैः; सितदशनैः सुमुखाक्षिनासिकैः |

रुचिरमुकुटकुण्डलैर्मही; पुरुषशिरोभिरवस्तृता बभौ ||४||

परिघमुसलशक्तितोमरै; र्नखरभुशुण्डिगदाशतैर्द्रुताः |

द्विरदनरहयाः सहस्रशो; रुधिरनदीप्रवहास्तदाभवन् ||५||

प्रहतनररथाश्वकुञ्जरं; प्रतिभयदर्शनमुल्बणं तदा |

तदहितनिहतं बभौ बलं; पितृपतिराष्ट्रमिव प्रजाक्षये ||६||

अथ तव नरदेव सैनिका; स्तव च सुताः सुरसूनुसंनिभाः |

अमितबलपुरःसरा रणे; कुरुवृषभाः शिनिपुत्रमभ्ययुः ||७||

तदतिरुचिरभीममाबभौ; पुरुषवराश्वरथद्विपाकुलम् |

लवणजलसमुद्धतस्वनं; बलममरासुरसैन्यसंनिभम् ||८||

सुरपतिसमविक्रमस्तत; स्त्रिदशवरावरजोपमं युधि |

दिनकरकिरणप्रभैः पृषत्कै; रवितनयोऽभ्यहनच्छिनिप्रवीरम् ||९||

तमपि सरथवाजिसारथिं; शिनिवृषभो विविधैः शरैस्त्वरन् |

भुजगविषसमप्रभै रणे; पुरुषवरं समवास्तृणोत्तदा ||१०||

शिनिवृषभशरप्रपीडितं; तव सुहृदो वसुषेणमभ्ययुः |

त्वरितमतिरथा रथर्षभं; द्विरदरथाश्वपदातिभिः सह ||११||

तमुदधिनिभमाद्रवद्बली; त्वरिततरैः समभिद्रुतं परैः |

द्रुपदसुतसखस्तदाकरो; त्पुरुषरथाश्वगजक्षयं महत् ||१२||

अथ पुरुषवरौ कृताह्निकौ; भवमभिपूज्य यथाविधि प्रभुम् |

अरिवधकृतनिश्चयौ द्रुतं; तव बलमर्जुनकेशवौ सृतौ ||१३||

जलदनिनदनिस्वनं रथं; पवनविधूतपताककेतनम् |

सितहयमुपयान्तमन्तिकं; हृतमनसो ददृशुस्तदारयः ||१४||

अथ विस्फार्य गाण्डीवं रणे नृत्यन्निवार्जुनः |

शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ||१५||

रथान्विमानप्रतिमान्सज्जयन्त्रायुधध्वजान् |

ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ||१६||

गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् |

सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ||१७||

तमन्तकमिव क्रुद्धमनिवार्यं महारथम् |

दुर्योधनोऽभ्ययादेको निघ्नन्बाणैः पृथग्विधैः ||१८||

तस्यार्जुनो धनुः सूतं केतुमश्वांश्च सायकैः |

हत्वा सप्तभिरेकैकं छत्रं चिच्छेद पत्रिणा ||१९||

नवमं च समासाद्य व्यसृजत्प्रतिघातिनम् |

दुर्योधनायेषुवरं तं द्रौणिः सप्तधाच्छिनत् ||२०||

ततो द्रौणेर्धनुश्छित्त्वा हत्वा चाश्ववराञ्शरैः |

कृपस्यापि तथात्युग्रं धनुश्चिच्छेद पाण्डवः ||२१||

हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वं तथावधीत् |

दुःशासनस्येषुवरं छित्त्वा राधेयमभ्ययात् ||२२||

अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः |

विद्ध्वा विव्याध विंशत्या कृष्णं पार्थं पुनस्त्रिभिः ||२३||

अथ सात्यकिरागत्य कर्णं विद्ध्वा शितैः शरैः |

नवत्या नवभिश्चोग्रैः शतेन पुनरार्दयत् ||२४||

ततः प्रवीराः पाण्डूनां सर्वे कर्णमपीडयन् |

युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ||२५||

उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च |

चेदिकारूषमत्स्यानां केकयानां च यद्बलम् ||२६||

चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ||२६||

एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः |

परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ||२७||

भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे वृताः ||२७||

तां शस्त्रवृष्टिं बहुधा छित्त्वा कर्णः शितैः शरैः |

अपोवाह स्म तान्सर्वान्द्रुमान्भङ्क्त्वेव मारुतः ||२८||

रथिनः समहामात्रान्गजानश्वान्ससादिनः |

शरव्रातांश्च सङ्क्रुद्धो निघ्नन्कर्णो व्यदृश्यत ||२९||

तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा |

विशस्त्रक्षतदेहं च प्राय आसीत्पराङ्मुखम् ||३०||

अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्वयम् |

दिशः खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ||३१||

मुसलानीव निष्पेतुः परिघा इव चेषवः |

शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि वापरे ||३२||

तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् |

निमीलिताक्षमत्यर्थमुदभ्राम्यत्समन्ततः ||३३||

निष्कैवल्यं तदा युद्धं प्रापुरश्वनरद्विपाः |

वध्यमानाः शरैरन्ये तदा भीताः प्रदुद्रुवुः ||३४||

एवं तेषां तदा युद्धे संसक्तानां जयैषिणाम् |

गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ||३५||

तमसा च महाराज रजसा च विशेषतः |

न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाशुभम् ||३६||

ते त्रसन्तो महेष्वासा रात्रियुद्धस्य भारत |

अपयानं ततश्चक्रुः सहिताः सर्ववाजिभिः ||३७||

कौरवेषु च यातेषु तदा राजन्दिनक्षये |

जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ||३८||

वादित्रशब्दैर्विविधैः सिंहनादैश्च नर्तितैः |

परानवहसन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ||३९||

कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते |

आशिषः पाण्डवेयेषु प्रायुज्यन्त नरेश्वराः ||४०||

ततः कृतेऽवहारे च प्रहृष्टाः कुरुपाण्डवाः |

निशायां शिबिरं गत्वा न्यविशन्त नरेश्वराः ||४१||

यक्षरक्षःपिशाचाश्च श्वापदानि च सङ्घशः |

जग्मुरायोधनं घोरं रुद्रस्यानर्तनोपमम् ||४२||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

022-अध्यायः

सप्तदशयुद्धदिवसः

धृतराष्ट्र उवाच||

स्वेन च्छन्देन नः सर्वान्नावधीद्व्यक्तमर्जुनः |

न ह्यस्य समरे मुच्येतान्तकोऽप्याततायिनः ||१||

पार्थो ह्येकोऽहरद्भद्रामेकश्चाग्निमतर्पयत् |

एकश्चेमां महीं जित्वा चक्रे बलिभृतो नृपान् ||२||

एको निवातकवचानवधीद्दिव्यकार्मुकः |

एकः किरातरूपेण स्थितं शर्वमयोधयत् ||३||

एकोऽभ्यरक्षद्भरतानेको भवमतोषयत् |

तेनैकेन जिताः सर्वे मदीया उग्रतेजसः ||४||

ते न निन्द्याः प्रशस्याश्च यत्ते चक्रुर्ब्रवीहि तत् ||४||

सञ्जय उवाच||

हतप्रहतविध्वस्ता विवर्मायुधवाहनाः |

दीनस्वरा दूयमाना मानिनः शत्रुभिर्जिताः ||५||

शिबिरस्थाः पुनर्मन्त्रं मन्त्रयन्ति स्म कौरवाः |

भग्नदंष्ट्रा हतविषाः पदाक्रान्ता इवोरगाः ||६||

तानब्रवीत्ततः कर्णः क्रुद्धः सर्प इव श्वसन् |

करं करेणाभिपीड्य प्रेक्षमाणस्तवात्मजम् ||७||

यत्तो दृढश्च दक्षश्च धृतिमानर्जुनः सदा |

स बोधयति चाप्येनं प्राप्तकालमधोक्षजः ||८||

सहसास्त्रविसर्गेण वयं तेनाद्य वञ्चिताः |

श्वस्त्वहं तस्य सङ्कल्पं सर्वं हन्ता महीपते ||९||

एवमुक्तस्तथेत्युक्त्वा सोऽनुजज्ञे नृपोत्तमान् |

सुखोषितास्ते रजनीं हृष्टा युद्धाय निर्ययुः ||१०||

तेऽपश्यन्विहितं व्यूहं धर्मराजेन दुर्जयम् |

प्रयत्नात्कुरुमुख्येन बृहस्पत्युशनोमतात् ||११||

अथ प्रतीपकर्तारं सततं विजितात्मनाम् |

सस्मार वृषभस्कन्धं कर्णं दुर्योधनस्तदा ||१२||

पुरंदरसमं युद्धे मरुद्गणसमं बले |

कार्तवीर्यसमं वीर्ये कर्णं राज्ञोऽगमन्मनः ||१३||

सूतपुत्रं महेष्वासं बन्धुमात्ययिकेष्विव ||१३||

धृतराष्ट्र उवाच||

यद्वोऽगमन्मनो मन्दाः कर्णं वैकर्तनं तदा |

अप्यद्राक्षत तं यूयं शीतार्ता इव भास्करम् ||१४||

कृतेऽवहारे सैन्यानां प्रवृत्ते च रणे पुनः |

कथं वैकर्तनः कर्णस्तत्रायुध्यत सञ्जय ||१५||

कथं च पाण्डवाः सर्वे युयुधुस्तत्र सूतजम् ||१५||

कर्णो ह्येको महाबाहुर्हन्यात्पार्थान्ससोमकान् |

कर्णस्य भुजयोर्वीर्यं शक्रविष्णुसमं मतम् ||१६||

तथास्त्राणि सुघोराणि विक्रमश्च महात्मनः ||१६||

दुर्योधनं तदा दृष्ट्वा पाण्डवेन भृशार्दितम् |

पराक्रान्तान्पाण्डुसुतान्दृष्ट्वा चापि महाहवे ||१७||

कर्णमाश्रित्य सङ्ग्रामे दर्पो दुर्योधने पुनः |

जेतुमुत्सहते पार्थान्सपुत्रान्सहकेशवान् ||१८||

अहो बत महद्दुःखं यत्र पाण्डुसुतान्रणे |

नातरद्रभसः कर्णो दैवं नूनं परायणम् ||१९||

अहो द्यूतस्य निष्ठेयं घोरा सम्प्रति वर्तते ||१९||

अहो दुःखानि तीव्राणि दुर्योधनकृतान्यहम् |

सहिष्यामि सुघोराणि शल्यभूतानि सञ्जय ||२०||

सौबलं च तथा तात नीतिमानिति मन्यते |

युद्धेषु नाम दिव्येषु वर्तमानेषु सञ्जय |

अश्रौषं निहतान्पुत्रान्नित्यमेव च निर्जितान् ||२२||

न पाण्डवानां समरे कश्चिदस्ति निवारकः |

स्त्रीमध्यमिव गाहन्ति दैवं हि बलवत्तरम् ||२३||

सञ्जय उवाच||

अतिक्रान्तं हि यत्कार्यं पश्चाच्चिन्तयतीति च |

तच्चास्य न भवेत्कार्यं चिन्तया च विनश्यति ||२४||

तदिदं तव कार्यं तु दूरप्राप्तं विजानता |

न कृतं यत्त्वया पूर्वं प्राप्ताप्राप्तविचारणे ||२५||

उक्तोऽसि बहुधा राजन्मा युध्यस्वेति पाण्डवैः |

गृह्णीषे न च तन्मोहात्पाण्डवेषु विशां पते ||२६||

त्वया पापानि घोराणि समाचीर्णानि पाण्डुषु |

त्वत्कृते वर्तते घोरः पार्थिवानां जनक्षयः ||२७||

तत्त्विदानीमतिक्रम्य मा शुचो भरतर्षभ |

शृणु सर्वं यथावृत्तं घोरं वैशसमच्युत ||२८||

प्रभातायां रजन्यां तु कर्णो राजानमभ्ययात् |

समेत्य च महाबाहुर्दुर्योधनमभाषत ||२९||

अद्य राजन्समेष्यामि पाण्डवेन यशस्विना |

हनिष्यामि च तं वीरं स वा मां निहनिष्यति ||३०||

बहुत्वान्मम कार्याणां तथा पार्थस्य पार्थिव |

नाभूत्समागमो राजन्मम चैवार्जुनस्य च ||३१||

इदं तु मे यथाप्रज्ञं शृणु वाक्यं विशां पते |

अनिहत्य रणे पार्थं नाहमेष्यामि भारत ||३२||

हतप्रवीरे सैन्येऽस्मिन्मयि चैव स्थिते युधि |

अभियास्यति मां पार्थः शक्रशक्त्या विनाकृतम् ||३३||

ततः श्रेयस्करं यत्ते तन्निबोध जनेश्वर |

आयुधानां च यद्वीर्यं द्रव्याणामर्जुनस्य च ||३४||

कायस्य महतो भेदे लाघवे दूरपातने |

सौष्ठवे चास्त्रयोगे च सव्यसाची न मत्समः ||३५||

सर्वायुधमहामात्रं विजयं नाम तद्धनुः |

इन्द्रार्थमभिकामेन निर्मितं विश्वकर्मणा ||३६||

येन दैत्यगणान्राजञ्जितवान्वै शतक्रतुः |

यस्य घोषेण दैत्यानां विमुह्यन्ति दिशो दश ||३७||

तद्भार्गवाय प्रायच्छच्छक्रः परमसंमतम् ||३७||

तद्दिव्यं भार्गवो मह्यमददाद्धनुरुत्तमम् |

येन योत्स्ये महाबाहुमर्जुनं जयतां वरम् ||३८||

यथेन्द्रः समरे सर्वान्दैतेयान्वै समागतान् ||३८||

धनुर्घोरं रामदत्तं गाण्डीवात्तद्विशिष्यते |

त्रिःसप्तकृत्वः पृथिवी धनुषा तेन निर्जिता ||३९||

धनुषो यस्य कर्माणि दिव्यानि प्राह भार्गवः |

तद्रामो ह्यददान्मह्यं येन योत्स्यामि पाण्डवम् ||४०||

अद्य दुर्योधनाहं त्वां नन्दयिष्ये सबान्धवम् |

निहत्य समरे वीरमर्जुनं जयतां वरम् ||४१||

सपर्वतवनद्वीपा हतद्विड्भूः ससागरा |

पुत्रपौत्रप्रतिष्ठा ते भविष्यत्यद्य पार्थिव ||४२||

नासाध्यं विद्यते मेऽद्य त्वत्प्रियार्थं विशेषतः |

सम्यग्धर्मानुरक्तस्य सिद्धिरात्मवतो यथा ||४३||

न हि मां समरे सोढुं स शक्तोऽग्निं तरुर्यथा |

अवश्यं तु मया वाच्यं येन हीनोऽस्मि फल्गुनात् ||४४||

ज्या तस्य धनुषो दिव्या तथाक्षय्यौ महेषुधी |

तस्य दिव्यं धनुः श्रेष्ठं गाण्डीवमजरं युधि ||४५||

विजयं च महद्दिव्यं ममापि धनुरुत्तमम् |

तत्राहमधिकः पार्थाद्धनुषा तेन पार्थिव ||४६||

मया चाभ्यधिको वीरः पाण्डवस्तन्निबोध मे |

रश्मिग्राहश्च दाशार्हः सर्वलोकनमस्कृतः ||४७||

अग्निदत्तश्च वै दिव्यो रथः काञ्चनभूषणः |

अच्छेद्यः सर्वतो वीर वाजिनश्च मनोजवाः ||४८||

ध्वजश्च दिव्यो द्युतिमान्वानरो विस्मयङ्करः ||४८||

कृष्णश्च स्रष्टा जगतो रथं तमभिरक्षति |

एभिर्द्रव्यैरहं हीनो योद्धुमिच्छामि पाण्डवम् ||४९||

अयं तु सदृशो वीरः शल्यः समितिशोभनः |

सारथ्यं यदि मे कुर्याद्ध्रुवस्ते विजयो भवेत् ||५०||

तस्य मे सारथिः शल्यो भवत्वसुकरः परैः |

नाराचान्गार्ध्रपत्रांश्च शकटानि वहन्तु मे ||५१||

रथाश्च मुख्या राजेन्द्र युक्ता वाजिभिरुत्तमैः |

आयान्तु पश्चात्सततं मामेव भरतर्षभ ||५२||

एवमभ्यधिकः पार्थाद्भविष्यामि गुणैरहम् |

शल्यो ह्यभ्यधिकः कृष्णादर्जुनादधिको ह्यहम् ||५३||

यथाश्वहृदयं वेद दाशार्हः परवीरहा |

तथा शल्योऽपि जानीते हयानां वै महारथः ||५४||

बाहुवीर्ये समो नास्ति मद्रराजस्य कश्चन |

तथास्त्रैर्मत्समो नास्ति कश्चिदेव धनुर्धरः ||५५||

तथा शल्यसमो नास्ति हययाने ह कश्चन |

सोऽयमभ्यधिकः पार्थाद्भविष्यति रथो मम ||५६||

एतत्कृतं महाराज त्वयेच्छामि परन्तप |

एवं कृते कृतं मह्यं सर्वकामैर्भविष्यति ||५७||

ततो द्रष्टासि समरे यत्करिष्यामि भारत |

सर्वथा पाण्डवान्सर्वाञ्जेष्याम्यद्य समागतान् ||५८||

दुर्योधन उवाच||

सर्वमेतत्करिष्यामि यथा त्वं कर्ण मन्यसे |

सोपासङ्गा रथाः साश्वा अनुयास्यन्ति सूतज ||५९||

नाराचान्गार्ध्रपक्षांश्च शकटानि वहन्तु ते |

अनुयास्याम कर्ण त्वां वयं सर्वे च पार्थिवाः ||६०||

सञ्जय उवाच||

एवमुक्त्वा महाराज तव पुत्राः प्रतापवान् |

अभिगम्याब्रवीद्राजा मद्रराजमिदं वचः ||६१||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

023-अध्यायः

शल्यसारथ्याभ्युपगमः

सञ्जय उवाच||

पुत्रस्तव महाराज मद्रराजमिदं वचः |

विनयेनोपसङ्गम्य प्रणयाद्वाक्यमब्रवीत् ||१||

सत्यव्रत महाभाग द्विषतामघवर्धन |

मद्रेश्वर रणे शूर परसैन्यभयङ्कर ||२||

श्रुतवानसि कर्णस्य ब्रुवतो वदतां वर |

यथा नृपतिसिंहानां मध्ये त्वां वरयत्ययम् ||३||

तस्मात्पार्थविनाशार्थं हितार्थं मम चैव हि |

सारथ्यं रथिनां श्रेष्ठ सुमनाः कर्तुमर्हसि ||४||

अस्याभीशुग्रहो लोके नान्योऽस्ति भवता समः |

स पातु सर्वतः कर्णं भवान्ब्रह्मेव शङ्करम् ||५||

पार्थस्य सचिवः कृष्णो यथाभीशुग्रहो वरः |

तथा त्वमपि राधेयं सर्वतः परिपालय ||६||

भीष्मो द्रोणः कृपः कर्णो भवान्भोजश्च वीर्यवान् |

शकुनिः सौबलो द्रौणिरहमेव च नो बलम् ||७||

एषामेव कृतो भागो नवधा पृतनापते ||७||

नैव भागोऽत्र भीष्मस्य द्रोणस्य च महात्मनः |

ताभ्यामतीत्य तौ भागौ निहता मम शत्रवः ||८||

वृद्धौ हि तौ नरव्याघ्रौ छलेन निहतौ च तौ |

कृत्वा नसुकरं कर्म गतौ स्वर्गमितोऽनघ ||९||

तथान्ये पुरुषव्याघ्राः परैर्विनिहता युधि |

अस्मदीयाश्च बहवः स्वर्गायोपगता रणे ||१०||

त्यक्त्वा प्राणान्यथाशक्ति चेष्टाः कृत्वा च पुष्कलाः ||१०||

कर्णो ह्येको महाबाहुरस्मत्प्रियहिते रतः |

भवांश्च पुरुषव्याघ्र सर्वलोकमहारथः ||११||

तस्मिञ्जयाशा विपुला मम मद्रजनाधिप ||११||

पार्थस्य समरे कृष्णो यथाभीशुवरग्रहः |

तेन युक्तो रणे पार्थो रक्ष्यमाणश्च पार्थिव ||१२||

यानि कर्माणि कुरुते प्रत्यक्षाणि तथैव ते ||१२||

पूर्वं न समरे ह्येवमवधीदर्जुनो रिपून् |

अहन्यहनि मद्रेश द्रावयन्दृश्यते युधि ||१३||

भागोऽवशिष्टः कर्णस्य तव चैव महाद्युते |

तं भागं सह कर्णेन युगपन्नाशयाहवे ||१४||

सूर्यारुणौ यथा दृष्ट्वा तमो नश्यति मारिष |

तथा नश्यन्तु कौन्तेयाः सपाञ्चालाः ससृञ्जयाः ||१५||

रथानां प्रवरः कर्णो यन्तॄणां प्रवरो भवान् |

संनिपातः समो लोके भवतोर्नास्ति कश्चन ||१६||

यथा सर्वास्ववस्थासु वार्ष्णेयः पाति पाण्डवम् |

तथा भवान्परित्रातु कर्णं वैकर्तनं रणे ||१७||

त्वया सारथिना ह्येष अप्रधृष्यो भविष्यति |

देवतानामपि रणे सशक्राणां महीपते ||१८||

किं पुनः पाण्डवेयानां मातिशङ्कीर्वचो मम ||१८||

दुर्योधनवचः श्रुत्वा शल्यः क्रोधसमन्वितः |

त्रिशिखां भ्रुकुटीं कृत्वा धुन्वन्हस्तौ पुनः पुनः ||१९||

क्रोधरक्ते महानेत्रे परिवर्त्य महाभुजः |

कुलैश्वर्यश्रुतिबलैर्दृप्तः शल्योऽब्रवीदिदम् ||२०||

अवमन्यसे मां गान्धारे ध्रुवं मां परिशङ्कसे |

यन्मां ब्रवीषि विस्रब्धं सारथ्यं क्रियतामिति ||२१||

अस्मत्तोऽभ्यधिकं कर्णं मन्यमानः प्रशंससि |

न चाहं युधि राधेयं गणये तुल्यमात्मना ||२२||

आदिश्यतामभ्यधिको ममांशः पृथिवीपते |

तमहं समरे हत्वा गमिष्यामि यथागतम् ||२३||

अथ वाप्येक एवाहं योत्स्यामि कुरुनन्दन |

पश्य वीर्यं ममाद्य त्वं सङ्ग्रामे दहतो रिपून् ||२४||

न चाभिकामान्कौरव्य विधाय हृदये पुमान् |

अस्मद्विधः प्रवर्तेत मा मा त्वमतिशङ्किथाः ||२५||

युधि चाप्यवमानो मे न कर्तव्यः कथञ्चन |

पश्य हीमौ मम भुजौ वज्रसंहननोपमौ ||२६||

धनुः पश्य च मे चित्रं शरांश्चाशीविषोपमान् |

रथं पश्य च मे कॢप्तं सदश्वैर्वातवेगितैः ||२७||

गदां च पश्य गान्धारे हेमपट्टविभूषिताम् ||२७||

दारयेयं महीं क्रुद्धो विकिरेयं च पर्वतान् |

शोषयेयं समुद्रांश्च तेजसा स्वेन पार्थिव ||२८||

तन्मामेवंविधं जानन्समर्थमरिनिग्रहे |

कस्माद्युनक्षि सारथ्ये न्यूनस्याधिरथेर्नृप ||२९||

न नाम धुरि राजेन्द्र प्रयोक्तुं त्वमिहार्हसि |

न हि पापीयसः श्रेयान्भूत्वा प्रेष्यत्वमुत्सहे ||३०||

यो ह्यभ्युपगतं प्रीत्या गरीयांसं वशे स्थितम् |

वशे पापीयसो धत्ते तत्पापमधरोत्तरम् ||३१||

ब्राह्मणा ब्रह्मणा सृष्टा मुखात्क्षत्रमथोरसः |

ऊरुभ्यामसृजद्वैश्याञ्शूद्रान्पद्भ्यामिति श्रुतिः ||३२||

तेभ्यो वर्णविशेषाश्च प्रतिलोमानुलोमजाः ||३२||

अथान्योन्यस्य संयोगाच्चातुर्वर्ण्यस्य भारत |

गोप्तारः सङ्ग्रहीतारो दातारः क्षत्रियाः स्मृताः ||३३||

याजनाध्यापनैर्विप्रा विशुद्धैश्च प्रतिग्रहैः |

लोकस्यानुग्रहार्थाय स्थापिता ब्रह्मणा भुवि ||३४||

कृषिश्च पाशुपाल्यं च विशां दानं च सर्वशः |

ब्रह्मक्षत्रविशां शूद्रा विहिताः परिचारकाः ||३५||

ब्रह्मक्षत्रस्य विहिताः सूता वै परिचारकाः |

न विट्शूद्रस्य तत्रैव शृणु वाक्यं ममानघ ||३६||

सोऽहं मूर्धावसिक्तः सन्राजर्षिकुलसम्भवः |

महारथः समाख्यातः सेव्यः स्तव्यश्च बन्दिनाम् ||३७||

सोऽहमेतादृशो भूत्वा नेहारिकुलमर्दन |

सूतपुत्रस्य सङ्ग्रामे सारथ्यं कर्तुमुत्सहे ||३८||

अवमानमहं प्राप्य न योत्स्यामि कथञ्चन |

आपृच्छ्य त्वाद्य गान्धारे गमिष्यामि यथागतम् ||३९||

एवमुक्त्वा नरव्याघ्रः शल्यः समितिशोभनः |

उत्थाय प्रययौ तूर्णं राजमध्यादमर्षितः ||४०||

प्रणयाद्बहुमानाच्च तं निगृह्य सुतस्तव |

अब्रवीन्मधुरं वाक्यं साम सर्वार्थसाधकम् ||४१||

यथा शल्य त्वमात्थेदमेवमेतदसंशयम् |

अभिप्रायस्तु मे कश्चित्तं निबोध जनेश्वर ||४२||

न कर्णोऽभ्यधिकस्त्वत्तः शङ्के नैव कथञ्चन |

न हि मद्रेश्वरो राजा कुर्याद्यदनृतं भवेत् ||४३||

ऋतमेव हि पूर्वास्ते वहन्ति पुरुषोत्तमाः |

तस्मादार्तायनिः प्रोक्तो भवानिति मतिर्मम ||४४||

शल्यभूतश्च शत्रूणां यस्मात्त्वं भुवि मानद |

तस्माच्छल्येति ते नाम कथ्यते पृथिवीपते ||४५||

यदेव व्याहृतं पूर्वं भवता भूरिदक्षिण |

तदेव कुरु धर्मज्ञ मदर्थं यद्यदुच्यसे ||४६||

न च त्वत्तो हि राधेयो न चाहमपि वीर्यवान् |

वृणीमस्त्वां हयाग्र्याणां यन्तारमिति संयुगे ||४७||

यथा ह्यभ्यधिकं कर्णं गुणैस्तात धनञ्जयात् |

वासुदेवादपि त्वां च लोकोऽयमिति मन्यते ||४८||

कर्णो ह्यभ्यधिकः पार्थादस्त्रैरेव नरर्षभ |

भवानप्यधिकः कृष्णादश्वयाने बले तथा ||४९||

यथाश्वहृदयं वेद वासुदेवो महामनाः |

द्विगुणं त्वं तथा वेत्थ मद्रराज न संशयः ||५०||

शल्य उवाच||

यन्मा ब्रवीषि गान्धारे मध्ये सैन्यस्य कौरव |

विशिष्टं देवकीपुत्रात्प्रीतिमानस्म्यहं त्वयि ||५१||

एष सारथ्यमातिष्ठे राधेयस्य यशस्विनः |

युध्यतः पाण्डवाग्र्येण यथा त्वं वीर मन्यसे ||५२||

समयश्च हि मे वीर कश्चिद्वैकर्तनं प्रति |

उत्सृजेयं यथाश्रद्धमहं वाचोऽस्य संनिधौ ||५३||

सञ्जय उवाच||

तथेति राजन्पुत्रस्ते सह कर्णेन भारत |

अब्रवीन्मद्रराजस्य सुतं भरतसत्तम ||५४||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

024-अध्यायः

त्रिपुरवधोपाख्यानम्

दुर्योधन उवाच||

भूय एव तु मद्रेश यत्ते वक्ष्यामि तच्छृणु |

यथा पुरा वृत्तमिदं युद्धे देवासुरे विभो ||१||

यदुक्तवान्पितुर्मह्यं मार्कण्डेयो महानृषिः |

तदशेषेण ब्रुवतो मम राजर्षिसत्तम ||२||

त्वं निबोध न चाप्यत्र कर्तव्या ते विचारणा ||२||

देवानामसुराणां च महानासीत्समागमः |

बभूव प्रथमो राजन्सङ्ग्रामस्तारकामयः ||३||

निर्जिताश्च तदा दैत्या दैवतैरिति नः श्रुतम् ||३||

निर्जितेषु च दैत्येषु तारकस्य सुतास्त्रयः |

ताराक्षः कमलाक्षश्च विद्युन्माली च पार्थिव ||४||

तप उग्रं समास्थाय नियमे परमे स्थिताः |

तपसा कर्शयामासुर्देहान्स्वाञ्शत्रुतापन ||५||

दमेन तपसा चैव नियमेन च पार्थिव |

तेषां पितामहः प्रीतो वरदः प्रददौ वरान् ||६||

अवध्यत्वं च ते राजन्सर्वभूतेषु सर्वदा |

सहिता वरयामासुः सर्वलोकपितामहम् ||७||

तानब्रवीत्तदा देवो लोकानां प्रभुरीश्वरः |

नास्ति सर्वामरत्वं हि निवर्तध्वमतोऽसुराः ||८||

वरमन्यं वृणीध्वं वै यादृशं सम्प्ररोचते ||८||

ततस्ते सहिता राजन्सम्प्रधार्यासकृद्बहु |

सर्वलोकेश्वरं वाक्यं प्रणम्यैनमथाब्रुवन् ||९||

अस्माकं त्वं वरं देव प्रयच्छेमं पितामह |

वयं पुराणि त्रीण्येव समास्थाय महीमिमाम् ||१०||

विचरिष्याम लोकेऽस्मिंस्त्वत्प्रसादपुरस्कृताः ||१०||

ततो वर्षसहस्रे तु समेष्यामः परस्परम् |

एकीभावं गमिष्यन्ति पुराण्येतानि चानघ ||११||

समागतानि चैतानि यो हन्याद्भगवंस्तदा |

एकेषुणा देववरः स नो मृत्युर्भविष्यति ||१२||

एवमस्त्विति तान्देवः प्रत्युक्त्वा प्राविशद्दिवम् ||१२||

ते तु लब्धवराः प्रीताः सम्प्रधार्य परस्परम् |

पुरत्रयविसृष्ट्यर्थं मयं वव्रुर्महासुरम् ||१३||

विश्वकर्माणमजरं दैत्यदानवपूजितम् ||१३||

ततो मयः स्वतपसा चक्रे धीमान्पुराणि ह |

त्रीणि काञ्चनमेकं तु रौप्यं कार्ष्णायसं तथा ||१४||

काञ्चनं दिवि तत्रासीदन्तरिक्षे च राजतम् |

आयसं चाभवद्भूमौ चक्रस्थं पृथिवीपते ||१५||

एकैकं योजनशतं विस्तारायामसंमितम् |

गृहाट्टाट्टालकयुतं बृहत्प्राकारतोरणम् ||१६||

गुणप्रसवसम्बाधमसम्बाधमनामयम् |

प्रासादैर्विविधैश्चैव द्वारैश्चाप्युपशोभितम् ||१७||

पुरेषु चाभवन्राजन्राजानो वै पृथक्पृथक् |

काञ्चनं तारकाक्षस्य चित्रमासीन्महात्मनः ||१८||

राजतं कमलाक्षस्य विद्युन्मालिन आयसम् ||१८||

त्रयस्ते दैत्यराजानस्त्रीँल्लोकानाशु तेजसा |

आक्रम्य तस्थुर्वर्षाणां पूगान्नाम प्रजापतिः ||१९||

तेषां दानवमुख्यानां प्रयुतान्यर्बुदानि च |

कोट्यश्चाप्रतिवीराणां समाजग्मुस्ततस्ततः ||२०||

महदैश्वर्यमिच्छन्तस्त्रिपुरं दुर्गमाश्रिताः ||२०||

सर्वेषां च पुनस्तेषां सर्वयोगवहो मयः |

तमाश्रित्य हि ते सर्वे अवर्तन्ताकुतोभयाः ||२१||

यो हि यं मनसा कामं दध्यौ त्रिपुरसंश्रयः |

तस्मै कामं मयस्तं तं विदधे मायया तदा ||२२||

तारकाक्षसुतश्चासीद्धरिर्नाम महाबलः |

तपस्तेपे परमकं येनातुष्यत्पितामहः ||२३||

स तुष्टमवृणोद्देवं वापी भवतु नः पुरे |

शस्त्रैर्विनिहता यत्र क्षिप्ताः स्युर्बलवत्तराः ||२४||

स तु लब्ध्वा वरं वीरस्तारकाक्षसुतो हरिः |

ससृजे तत्र वापीं तां मृतानां जीवनीं प्रभो ||२५||

येन रूपेण दैत्यस्तु येन वेषेण चैव ह |

मृतस्तस्यां परिक्षिप्तस्तादृशेनैव जज्ञिवान् ||२६||

तां प्राप्य त्रैपुरस्थास्तु सर्वाँल्लोकान्बबाधिरे |

महता तपसा सिद्धाः सुराणां भयवर्धनाः ||२७||

न तेषामभवद्राजन्क्षयो युद्धे कथञ्चन ||२७||

ततस्ते लोभमोहाभ्यामभिभूता विचेतसः |

निर्ह्रीकाः संस्थितिं सर्वे स्थापितां समलूलुपन् ||२८||

विद्राव्य सगणान्देवांस्तत्र तत्र तदा तदा |

विचेरुः स्वेन कामेन वरदानेन दर्पिताः ||२९||

देवारण्यानि सर्वाणि प्रियाणि च दिवौकसाम् |

ऋषीणामाश्रमान्पुण्यान्यूपाञ्जनपदांस्तथा ||३०||

व्यनाशयन्त मर्यादा दानवा दुष्टचारिणः ||३०||

ते देवाः सहिताः सर्वे पितामहमरिंदम |

अभिजग्मुस्तदाख्यातुं विप्रकारं सुरेतरैः ||३१||

ते तत्त्वं सर्वमाख्याय शिरसाभिप्रणम्य च |

वधोपायमपृच्छन्त भगवन्तं पितामहम् ||३२||

श्रुत्वा तद्भगवान्देवो देवानिदमुवाच ह |

असुराश्च दुरात्मानस्ते चापि विबुधद्विषः ||३३||

अपराध्यन्ति सततं ये युष्मान्पीडयन्त्युत ||३३||

अहं हि तुल्यः सर्वेषां भूतानां नात्र संशयः |

अधार्मिकास्तु हन्तव्या इत्यहं प्रब्रवीमि वः ||३४||

ते यूयं स्थाणुमीशानं जिष्णुमक्लिष्टकारिणम् |

योद्धारं वृणुतादित्याः स तान्हन्ता सुरेतरान् ||३५||

इति तस्य वचः श्रुत्वा देवाः शक्रपुरोगमाः |

ब्रह्माणमग्रतः कृत्वा वृषाङ्कं शरणं ययुः ||३६||

तपः परं समातस्थुर्गृणन्तो ब्रह्म शाश्वतम् |

ऋषिभिः सह धर्मज्ञा भवं सर्वात्मना गताः ||३७||

तुष्टुवुर्वाग्भिरर्थ्याभिर्भयेष्वभयकृत्तमम् |

सर्वात्मानं महात्मानं येनाप्तं सर्वमात्मना ||३८||

तपोविशेषैर्बहुभिर्योगं यो वेद चात्मनः |

यः साङ्ख्यमात्मनो वेद यस्य चात्मा वशे सदा ||३९||

ते तं ददृशुरीशानं तेजोराशिमुमापतिम् |

अनन्यसदृशं लोके व्रतवन्तमकल्मषम् ||४०||

एकं च भगवन्तं ते नानारूपमकल्पयन् |

आत्मनः प्रतिरूपाणि रूपाण्यथ महात्मनि ||४१||

परस्परस्य चापश्यन्सर्वे परमविस्मिताः ||४१||

सर्वभूतमयं चेशं तमजं जगतः पतिम् |

देवा ब्रह्मर्षयश्चैव शिरोभिर्धरणीं गताः ||४२||

तान्स्वस्तिवाक्येनाभ्यर्च्य समुत्थाप्य च शङ्करः |

ब्रूत ब्रूतेति भगवान्स्मयमानोऽभ्यभाषत ||४३||

त्र्यम्बकेणाभ्यनुज्ञातास्ततस्तेऽस्वस्थचेतसः |

नमो नमस्तेऽस्तु विभो तत इत्यब्रुवन्भवम् ||४४||

नमो देवातिदेवाय धन्विने चातिमन्यवे |

प्रजापतिमखघ्नाय प्रजापतिभिरीड्यसे ||४५||

नमः स्तुताय स्तुत्याय स्तूयमानाय मृत्यवे |

विलोहिताय रुद्राय नीलग्रीवाय शूलिने ||४६||

अमोघाय मृगाक्षाय प्रवरायुधयोधिने |

दुर्वारणाय शुक्राय ब्रह्मणे ब्रह्मचारिणे ||४७||

ईशानायाप्रमेयाय नियन्त्रे चर्मवाससे |

तपोनित्याय पिङ्गाय व्रतिने कृत्तिवाससे ||४८||

कुमारपित्रे त्र्यक्षाय प्रवरायुधधारिणे |

प्रपन्नार्तिविनाशाय ब्रह्मद्विट्सङ्घघातिने ||४९||

वनस्पतीनां पतये नराणां पतये नमः |

गवां च पतये नित्यं यज्ञानां पतये नमः ||५०||

नमोऽस्तु ते ससैन्याय त्र्यम्बकायोग्रतेजसे |

मनोवाक्कर्मभिर्देव त्वां प्रपन्नान्भजस्व नः ||५१||

ततः प्रसन्नो भगवान्स्वागतेनाभिनन्द्य तान् |

प्रोवाच व्येतु वस्त्रासो ब्रूत किं करवाणि वः ||५२||

पितृदेवर्षिसङ्घेभ्यो वरे दत्ते महात्मना |

सत्कृत्य शङ्करं प्राह ब्रह्मा लोकहितं वचः ||५३||

तवातिसर्गाद्देवेश प्राजापत्यमिदं पदम् |

मयाधितिष्ठता दत्तो दानवेभ्यो महान्वरः ||५४||

तानतिक्रान्तमर्यादान्नान्यः संहर्तुमर्हति |

त्वामृते भूतभव्येश त्वं ह्येषां प्रत्यरिर्वधे ||५५||

स त्वं देव प्रपन्नानां याचतां च दिवौकसाम् |

कुरु प्रसादं देवेश दानवाञ्जहि शूलभृत् ||५६||

श्रीभगवानुवाच||

हन्तव्याः शत्रवः सर्वे युष्माकमिति मे मतिः |

न त्वेकोऽहं वधे तेषां समर्थो वै सुरद्विषाम् ||५७||

ते यूयं सहिताः सर्वे मदीयेनास्त्रतेजसा |

जयध्वं युधि ताञ्शत्रून्सङ्घातो हि महाबलः ||५८||

देवा ऊचुः||

अस्मत्तेजोबलं यावत्तावद्द्विगुणमेव च |

तेषामिति ह मन्यामो दृष्टतेजोबला हि ते ||५९||

भगवानुवाच||

वध्यास्ते सर्वतः पापा ये युष्मास्वपराधिनः |

मम तेजोबलार्धेन सर्वांस्तान्घ्नत शात्रवान् ||६०||

देवा ऊचुः||

बिभर्तुं तेजसोऽर्धं ते न शक्ष्यामो महेश्वर |

सर्वेषां नो बलार्धेन त्वमेव जहि शात्रवान् ||६१||

दुर्योधन उवाच||

ततस्तथेति देवेशस्तैरुक्तो राजसत्तम |

अर्धमादाय सर्वेभ्यस्तेजसाभ्यधिकोऽभवत् ||६२||

स तु देवो बलेनासीत्सर्वेभ्यो बलवत्तरः |

महादेव इति ख्यातस्तदाप्रभृति शङ्करः ||६३||

ततोऽब्रवीन्महादेवो धनुर्बाणधरस्त्वहम् |

हनिष्यामि रथेनाजौ तान्रिपून्वै दिवौकसः ||६४||

ते यूयं मे रथं चैव धनुर्बाणं तथैव च |

पश्यध्वं यावदद्यैतान्पातयामि महीतले ||६५||

देवा ऊचुः||

मूर्तिसर्वस्वमादाय त्रैलोक्यस्य ततस्ततः |

रथं ते कल्पयिष्याम देवेश्वर महौजसम् ||६६||

तथैव बुद्ध्या विहितं विश्वकर्मकृतं शुभम् |

ततो विबुधशार्दूलास्तं रथं समकल्पयन् ||६७||

वन्धुरं पृथिवीं देवीं विशालपुरमालिनीम् |

सपर्वतवनद्वीपां चक्रुर्भूतधरां तदा ||६८||

मन्दरं पर्वतं चाक्षं जङ्घास्तस्य महानदीः |

दिशश्च प्रदिशश्चैव परिवारं रथस्य हि ||६९||

अनुकर्षान्ग्रहान्दीप्तान्वरूथं चापि तारकाः |

धर्मार्थकामसंयुक्तं त्रिवेणुं चापि बन्धुरम् ||७०||

ओषधीर्विविधास्तत्र नानापुष्पफलोद्गमाः ||७०||

सूर्याचन्द्रमसौ कृत्वा चक्रे रथवरोत्तमे |

पक्षौ पूर्वापरौ तत्र कृते रात्र्यहनी शुभे ||७१||

दश नागपतीनीषां धृतराष्ट्रमुखान्दृढाम् |

द्यां युगं युगचर्माणि संवर्तकबलाहकान् ||७२||

शम्यां धृतिं च मेधां च स्थितिं संनतिमेव च |

ग्रहनक्षत्रताराभिश्चर्म चित्रं नभस्तलम् ||७३||

सुराम्बुप्रेतवित्तानां पतीँल्लोकेश्वरान्हयान् |

सिनीवालीमनुमतिं कुहूं राकां च सुव्रताम् ||७४||

योक्त्राणि चक्रुर्वाहानां रोहकांश्चापि कण्ठकम् ||७४||

कर्म सत्यं तपोऽर्थश्च विहितास्तत्र रश्मयः |

अधिष्ठानं मनस्त्वासीत्परिरथ्यं सरस्वती ||७५||

नानावर्णाश्च चित्राश्च पताकाः पवनेरिताः |

विद्युदिन्द्रधनुर्नद्धं रथं दीप्तं व्यदीपयत् ||७६||

एवं तस्मिन्महाराज कल्पिते रथसत्तमे |

देवैर्मनुजशार्दूल द्विषतामभिमर्दने ||७७||

स्वान्यायुधानि मुख्यानि न्यदधाच्छङ्करो रथे |

रथयष्टिं वियत्कृष्टां स्थापयामास गोवृषम् ||७८||

ब्रह्मदण्डः कालदण्डो रुद्रदण्डस्तथा ज्वरः |

परिस्कन्दा रथस्यास्य सर्वतोदिशमुद्यताः ||७९||

अथर्वाङ्गिरसावास्तां चक्ररक्षौ महात्मनः |

ऋग्वेदः सामवेदश्च पुराणं च पुरःसराः ||८०||

इतिहासयजुर्वेदौ पृष्ठरक्षौ बभूवतुः |

दिव्या वाचश्च विद्याश्च परिपार्श्वचराः कृताः ||८१||

तोत्त्रादयश्च राजेन्द्र वषट्कारस्तथैव च |

ओङ्कारश्च मुखे राजन्नतिशोभाकरोऽभवत् ||८२||

विचित्रमृतुभिः षड्भिः कृत्वा संवत्सरं धनुः |

तस्मान्नॄणां कालरात्रिर्ज्या कृता धनुषोऽजरा ||८३||

इषुश्चाप्यभवद्विष्णुर्ज्वलनः सोम एव च |

अग्नीषोमौ जगत्कृत्स्नं वैष्णवं चोच्यते जगत् ||८४||

विष्णुश्चात्मा भगवतो भवस्यामिततेजसः |

तस्माद्धनुर्ज्यासंस्पर्शं न विषेहुर्हरस्य ते ||८५||

तस्मिञ्शरे तिग्ममन्युर्मुमोचाविषहं प्रभुः |

भृग्वङ्गिरोमन्युभवं क्रोधाग्निमतिदुःसहम् ||८६||

स नीललोहितो धूम्रः कृत्तिवासा भयङ्करः |

आदित्यायुतसङ्काशस्तेजोज्वालावृतो ज्वलन् ||८७||

दुश्च्यावश्च्यावनो जेता हन्ता ब्रह्मद्विषां हरः |

नित्यं त्राता च हन्ता च धर्माधर्माश्रिताञ्जनान् ||८८||

प्रमाथिभिर्घोररूपैर्भीमोदग्रैर्गणैर्वृतः |

विभाति भगवान्स्थाणुस्तैरेवात्मगुणैर्वृतः ||८९||

तस्याङ्गानि समाश्रित्य स्थितं विश्वमिदं जगत् |

जङ्गमाजङ्गमं राजञ्शुशुभेऽद्भुतदर्शनम् ||९०||

दृष्ट्वा तु तं रथं दिव्यं कवची स शरासनी |

बाणमादत्त तं दिव्यं सोमविष्ण्वग्निसम्भवम् ||९१||

तस्य वाजांस्ततो देवाः कल्पयां चक्रिरे विभोः |

पुण्यगन्धवहं राजञ्श्वसनं राजसत्तम ||९२||

तमास्थाय महादेवस्त्रासयन्दैवतान्यपि |

आरुरोह तदा यत्तः कम्पयन्निव रोदसी ||९३||

स शोभमानो वरदः खड्गी बाणी शरासनी |

हसन्निवाब्रवीद्देवो सारथिः को भविष्यति ||९४||

तमब्रुवन्देवगणा यं भवान्संनियोक्ष्यते |

स भविष्यति देवेश सारथिस्ते न संशयः ||९५||

तानब्रवीत्पुनर्देवो मत्तः श्रेष्ठतरो हि यः |

तं सारथिं कुरुध्वं मे स्वयं सञ्चिन्त्य माचिरम् ||९६||

एतच्छ्रुत्वा ततो देवा वाक्यमुक्तं महात्मना |

गत्वा पितामहं देवं प्रसाद्यैवं वचोऽब्रुवन् ||९७||

देव त्वयेदं कथितं त्रिदशारिनिबर्हणम् |

तथा च कृतमस्माभिः प्रसन्नो वृषभध्वजः ||९८||

रथश्च विहितोऽस्माभिर्विचित्रायुधसंवृतः |

सारथिं तु न जानीमः कः स्यात्तस्मिन्रथोत्तमे ||९९||

तस्माद्विधीयतां कश्चित्सारथिर्देवसत्तम |

सफलां तां गिरं देव कर्तुमर्हसि नो विभो ||१००||

एवमस्मासु हि पुरा भगवन्नुक्तवानसि |

हितं कर्तास्मि भवतामिति तत्कर्तुमर्हसि ||१०१||

स देव युक्तो रथसत्तमो नो; दुरावरो द्रावणः शात्रवाणाम् |

पिनाकपाणिर्विहितोऽत्र योद्धा; विभीषयन्दानवानुद्यतोऽसौ ||१०२||

तथैव वेदाश्चतुरो हयाग्र्या; धरा सशैला च रथो महात्मन् |

नक्षत्रवंशोऽनुगतो वरूथे; यस्मिन्योद्धा सारथिनाभिरक्ष्यः ||१०३||

तत्र सारथिरेष्टव्यः सर्वैरेतैर्विशेषवान् |

तत्प्रतिष्ठो रथो देव हया योद्धा तथैव च ||१०४||

कवचानि च शस्त्राणि कार्मुकं च पितामह ||१०४||

त्वामृते सारथिं तत्र नान्यं पश्यामहे वयम् |

त्वं हि सर्वैर्गुणैर्युक्तो देवताभ्योऽधिकः प्रभो ||१०५||

सारथ्ये तूर्णमारोह संयच्छ परमान्हयान् ||१०५||

इति ते शिरसा नत्वा त्रिलोकेशं पितामहम् |

देवाः प्रसादयामासुः सारथ्यायेति नः श्रुतम् ||१०६||

ब्रह्मोवाच||

नात्र किञ्चिन्मृषा वाक्यं यदुक्तं वो दिवौकसः |

संयच्छामि हयानेष युध्यतो वै कपर्दिनः ||१०७||

ततः स भगवान्देवो लोकस्रष्टा पितामहः |

सारथ्ये कल्पितो देवैरीशानस्य महात्मनः ||१०८||

तस्मिन्नारोहति क्षिप्रं स्यन्दनं लोकपूजिते |

शिरोभिरगमंस्तूर्णं ते हया वातरंहसः ||१०९||

महेश्वरे त्वारुहति जानुभ्यामगमन्महीम् |

अभीशून्हि त्रिलोकेशः सङ्गृह्य प्रपितामहः |

तानश्वांश्चोदयामास मनोमारुतरंहसः ||१११||

ततोऽधिरूढे वरदे प्रयाते चासुरान्प्रति |

साधु साध्विति विश्वेशः स्मयमानोऽभ्यभाषत ||११२||

याहि देव यतो दैत्याश्चोदयाश्वानतन्द्रितः |

पश्य बाह्वोर्बलं मेऽद्य निघ्नतः शात्रवान्रणे ||११३||

ततस्तांश्चोदयामास वायुवेगसमाञ्जवे |

येन तत्त्रिपुरं राजन्दैत्यदानवरक्षितम् ||११४||

अथाधिज्यं धनुः कृत्वा शर्वः सन्धाय तं शरम् |

युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिन्तयत् ||११५||

तस्मिन्स्थिते तदा राजन्क्रुद्धे विधृतकार्मुके |

पुराणि तानि कालेन जग्मुरेकत्वतां तदा ||११६||

एकीभावं गते चैव त्रिपुरे समुपागते |

बभूव तुमुलो हर्षो दैवतानां महात्मनाम् ||११७||

ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः |

जयेति वाचो मुमुचुः संस्तुवन्तो मुदान्विताः ||११८||

ततोऽग्रतः प्रादुरभूत्त्रिपुरं जघ्नुषोऽसुरान् |

अनिर्देश्योग्रवपुषो देवस्यासह्यतेजसः ||११९||

स तद्विकृष्य भगवान्दिव्यं लोकेश्वरो धनुः |

त्रैलोक्यसारं तमिषुं मुमोच त्रिपुरं प्रति ||१२०||

तत्सासुरगणं दग्ध्वा प्राक्षिपत्पश्चिमार्णवे ||१२०||

एवं तत्त्रिपुरं दग्धं दानवाश्चाप्यशेषतः |

महेश्वरेण क्रुद्धेन त्रैलोक्यस्य हितैषिणा ||१२१||

स चात्मक्रोधजो वह्निर्हाहेत्युक्त्वा निवारितः |

मा कार्षीर्भस्मसाल्लोकानिति त्र्यक्षोऽब्रवीच्च तम् ||१२२||

ततः प्रकृतिमापन्ना देवा लोकास्तथर्षयः |

तुष्टुवुर्वाग्भिरर्थ्याभिः स्थाणुमप्रतिमौजसम् ||१२३||

तेऽनुज्ञाता भगवता जग्मुः सर्वे यथागतम् |

कृतकामाः प्रसन्नेन प्रजापतिमुखाः सुराः ||१२४||

यथैव भगवान्ब्रह्मा लोकधाता पितामहः |

संयच्छ त्वं हयानस्य राधेयस्य महात्मनः ||१२५||

त्वं हि कृष्णाच्च कर्णाच्च फल्गुनाच्च विशेषतः |

विशिष्टो राजशार्दूल नास्ति तत्र विचारणा ||१२६||

युद्धे ह्ययं रुद्रकल्पस्त्वं च ब्रह्मसमोऽनघ |

तस्माच्छक्तौ युवां जेतुं मच्छत्रूंस्ताविवासुरान् ||१२७||

यथा शल्याद्य कर्णोऽयं श्वेताश्वं कृष्णसारथिम् |

प्रमथ्य हन्यात्कौन्तेयं तथा शीघ्रं विधीयताम् ||१२८||

त्वयि कर्णश्च राज्यं च वयं चैव प्रतिष्ठिताः ||१२८||

इमं चाप्यपरं भूय इतिहासं निबोध मे |

पितुर्मम सकाशे यं ब्राह्मणः प्राह धर्मवित् ||१२९||

श्रुत्वा चैतद्वचश्चित्रं हेतुकार्यार्थसंहितम् |

कुरु शल्य विनिश्चित्य मा भूदत्र विचारणा ||१३०||

भार्गवाणां कुले जातो जमदग्निर्महातपाः |

तस्य रामेति विख्यातः पुत्रस्तेजोगुणान्वितः ||१३१||

स तीव्रं तप आस्थाय प्रसादयितवान्भवम् |

अस्त्रहेतोः प्रसन्नात्मा नियतः संयतेन्द्रियः ||१३२||

तस्य तुष्टो महादेवो भक्त्या च प्रशमेन च |

हृद्गतं चास्य विज्ञाय दर्शयामास शङ्करः ||१३३||

ईश्वर उवाच||

राम तुष्टोऽस्मि भद्रं ते विदितं मे तवेप्सितम् |

कुरुष्व पूतमात्मानं सर्वमेतदवाप्स्यसि ||१३४||

दास्यामि ते तदास्त्राणि यदा पूतो भविष्यसि |

अपात्रमसमर्थं च दहन्त्यस्त्राणि भार्गव ||१३५||

इत्युक्तो जामदग्न्यस्तु देवदेवेन शूलिना |

प्रत्युवाच महात्मानं शिरसावनतः प्रभुम् ||१३६||

यदा जानासि देवेश पात्रं मामस्त्रधारणे |

तदा शुश्रूषतेऽस्त्राणि भवान्मे दातुमर्हति ||१३७||

दुर्योधन उवाच||

ततः स तपसा चैव दमेन नियमेन च |

पूजोपहारबलिभिर्होममन्त्रपुरस्कृतैः ||१३८||

आराधयितवाञ्शर्वं बहून्वर्षगणांस्तदा |

प्रसन्नश्च महादेवो भार्गवस्य महात्मनः ||१३९||

अब्रवीत्तस्य बहुशो गुणान्देव्याः समीपतः |

भक्तिमानेष सततं मयि रामो दृढव्रतः ||१४०||

एवं तस्य गुणान्प्रीतो बहुशोऽकथयत्प्रभुः |

देवतानां पितॄणां च समक्षमरिसूदनः ||१४१||

एतस्मिन्नेव काले तु दैत्या आसन्महाबलाः |

तैस्तदा दर्पमोहान्धैरबाध्यन्त दिवौकसः ||१४२||

ततः सम्भूय विबुधास्तान्हन्तुं कृतनिश्चयाः |

चक्रुः शत्रुवधे यत्नं न शेकुर्जेतुमेव ते ||१४३||

अभिगम्य ततो देवा महेश्वरमथाब्रुवन् |

प्रसादयन्तस्तं भक्त्या जहि शत्रुगणानिति ||१४४||

प्रतिज्ञाय ततो देवो देवतानां रिपुक्षयम् |

रामं भार्गवमाहूय सोऽभ्यभाषत शङ्करः ||१४५||

रिपून्भार्गव देवानां जहि सर्वान्समागतान् |

लोकानां हितकामार्थं मत्प्रीत्यर्थं तथैव च ||१४६||

राम उवाच||

अकृतास्त्रस्य देवेश का शक्तिर्मे महेश्वर |

निहन्तुं दानवान्सर्वान्कृतास्त्रान्युद्धदुर्मदान् ||१४७||

ईश्वर उवाच||

गच्छ त्वं मदनुध्यानान्निहनिष्यसि दानवान् |

विजित्य च रिपून्सर्वान्गुणान्प्राप्स्यसि पुष्कलान् ||१४८||

दुर्योधन उवाच||

एतच्छ्रुत्वा च वचनं प्रतिगृह्य च सर्वशः |

रामः कृतस्वस्त्ययनः प्रययौ दानवान्प्रति ||१४९||

अवधीद्देवशत्रूंस्तान्मददर्पबलान्वितान् |

वज्राशनिसमस्पर्शैः प्रहारैरेव भार्गवः ||१५०||

स दानवैः क्षततनुर्जामदग्न्यो द्विजोत्तमः |

संस्पृष्टः स्थाणुना सद्यो निर्व्रणः समजायत ||१५१||

प्रीतश्च भगवान्देवः कर्मणा तेन तस्य वै |

वरान्प्रादाद्ब्रह्मविदे भार्गवाय महात्मने ||१५२||

उक्तश्च देवदेवेन प्रीतियुक्तेन शूलिना |

निपातात्तव शस्त्राणां शरीरे याभवद्रुजा ||१५३||

तया ते मानुषं कर्म व्यपोढं भृगुनन्दन |

गृहाणास्त्राणि दिव्यानि मत्सकाशाद्यथेप्सितम् ||१५४||

ततोऽस्त्राणि समस्तानि वरांश्च मनसेप्सितान् |

लब्ध्वा बहुविधान्रामः प्रणम्य शिरसा शिवम् ||१५५||

अनुज्ञां प्राप्य देवेशाज्जगाम स महातपाः |

एवमेतत्पुरावृत्तं तदा कथितवानृषिः ||१५६||

भार्गवोऽप्यददात्सर्वं धनुर्वेदं महात्मने |

कर्णाय पुरुषव्याघ्र सुप्रीतेनान्तरात्मना ||१५७||

वृजिनं हि भवेत्किञ्चिद्यदि कर्णस्य पार्थिव |

नास्मै ह्यस्त्राणि दिव्यानि प्रादास्यद्भृगुनन्दनः ||१५८||

नापि सूतकुले जातं कर्णं मन्ये कथञ्चन |

देवपुत्रमहं मन्ये क्षत्रियाणां कुलोद्भवम् ||१५९||

सकुण्डलं सकवचं दीर्घबाहुं महारथम् |

कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति ||१६०||

पश्य ह्यस्य भुजौ पीनौ नागराजकरोपमौ |

वक्षः पश्य विशालं च सर्वशत्रुनिबर्हणम् ||१६१||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

025-अध्यायः

दुर्योधन उवाच||

एवं स भगवान्देवः सर्वलोकपितामहः |

सारथ्यमकरोत्तत्र यत्र रुद्रोऽभवद्रथी ||१||

रथिनाभ्यधिको वीरः कर्तव्यो रथसारथिः |

तस्मात्त्वं पुरुषव्याघ्र नियच्छ तुरगान्युधि ||२||

सञ्जय उवाच||

ततः शल्यः परिष्वज्य सुतं ते वाक्यमब्रवीत् |

दुर्योधनममित्रघ्नः प्रीतो मद्राधिपस्तदा ||३||

एवं चेन्मन्यसे राजन्गान्धारे प्रियदर्शन |

तस्मात्ते यत्प्रियं किञ्चित्तत्सर्वं करवाण्यहम् ||४||

यत्रास्मि भरतश्रेष्ठ योग्यः कर्मणि कर्हिचित् |

तत्र सर्वात्मना युक्तो वक्ष्ये कार्यधुरं तव ||५||

यत्तु कर्णमहं ब्रूयां हितकामः प्रियाप्रियम् |

मम तत्क्षमतां सर्वं भवान्कर्णश्च सर्वशः ||६||

कर्ण उवाच||

ईशानस्य यथा ब्रह्मा यथा पार्थस्य केशवः |

तथा नित्यं हिते युक्तो मद्रराज भजस्व नः ||७||

शल्य उवाच||

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः |

अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ||८||

यत्तु विद्वन्प्रवक्ष्यामि प्रत्ययार्थमहं तव |

आत्मनः स्तवसंयुक्तं तन्निबोध यथातथम् ||९||

अहं शक्रस्य सारथ्ये योग्यो मातलिवत्प्रभो |

अप्रमादप्रयोगाच्च ज्ञानविद्याचिकित्सितैः ||१०||

ततः पार्थेन सङ्ग्रामे युध्यमानस्य तेऽनघ |

वाहयिष्यामि तुरगान्विज्वरो भव सूतज ||११||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

026-अध्यायः

दुर्योधन उवाच||

अयं ते कर्ण सारथ्यं मद्रराजः करिष्यति |

कृष्णादभ्यधिको यन्ता देवेन्द्रस्येव मातलिः ||१||

यथा हरिहयैर्युक्तं सङ्गृह्णाति स मातलिः |

शल्यस्तव तथाद्यायं संयन्ता रथवाजिनाम् ||२||

योधे त्वयि रथस्थे च मद्रराजे च सारथौ |

रथश्रेष्ठो ध्रुवं सङ्ख्ये पार्थो नाभिभविष्यति ||३||

सञ्जय उवाच||

ततो दुर्योधनो भूयो मद्रराजं तरस्विनम् |

उवाच राजन्सङ्ग्रामे संयच्छन्तं हयोत्तमान् ||४||

त्वयाभिगुप्तो राधेयो विजेष्यति धनञ्जयम् |

इत्युक्तो रथमास्थाय तथेति प्राह भारत ||५||

शल्येऽभ्युपगते कर्णः सारथिं सुमनोऽब्रवीत् |

स्वं सूत स्यन्दनं मह्यं कल्पयेत्यसकृत्त्वरन् ||६||

ततो जैत्रं रथवरं गन्धर्वनगरोपमम् |

विधिवत्कल्पितं भर्त्रे जयेत्युक्त्वा न्यवेदयत् ||७||

तं रथं रथिनां श्रेष्ठः कर्णोऽभ्यर्च्य यथाविधि |

सम्पादितं ब्रह्मविदा पूर्वमेव पुरोधसा ||८||

कृत्वा प्रदक्षिणं यत्नादुपस्थाय च भास्करम् |

समीपस्थं मद्रराजं समारोपयदग्रतः ||९||

ततः कर्णस्य दुर्धर्षं स्यन्दनप्रवरं महत् |

आरुरोह महातेजाः शल्यः सिंह इवाचलम् ||१०||

ततः शल्यास्थितं राजन्कर्णः स्वरथमुत्तमम् |

अध्यतिष्ठद्यथाम्भोदं विद्युत्वन्तं दिवाकरः ||११||

तावेकरथमारूढावादित्याग्निसमत्विषौ |

व्यभ्राजेतां यथा मेघं सूर्याग्नी सहितौ दिवि ||१२||

संस्तूयमानौ तौ वीरौ तदास्तां द्युतिमत्तरौ |

ऋत्विक्सदस्यैरिन्द्राग्नी हूयमानाविवाध्वरे ||१३||

स शल्यसङ्गृहीताश्वे रथे कर्णः स्थितोऽभवत् |

धनुर्विस्फारयन्घोरं परिवेषीव भास्करः ||१४||

आस्थितः स रथश्रेष्ठं कर्णः शरगभस्तिमान् |

प्रबभौ पुरुषव्याघ्रो मन्दरस्थ इवांशुमान् ||१५||

तं रथस्थं महावीरं यान्तं चामिततेजसम् |

दुर्योधनः स्म राधेयमिदं वचनमब्रवीत् ||१६||

अकृतं द्रोणभीष्माभ्यां दुष्करं कर्म संयुगे |

कुरुष्वाधिरथे वीर मिषतां सर्वधन्विनाम् ||१७||

मनोगतं मम ह्यासीद्भीष्मद्रोणौ महारथौ |

अर्जुनं भीमसेनं च निहन्ताराविति ध्रुवम् ||१८||

ताभ्यां यदकृतं वीर वीरकर्म महामृधे |

तत्कर्म कुरु राधेय वज्रपाणिरिवापरः ||१९||

गृहाण धर्मराजं वा जहि वा त्वं धनञ्जयम् |

भीमसेनं च राधेय माद्रीपुत्रौ यमावपि ||२०||

जयश्च तेऽस्तु भद्रं च प्रयाहि पुरुषर्षभ |

पाण्डुपुत्रस्य सैन्यानि कुरु सर्वाणि भस्मसात् ||२१||

ततस्तूर्यसहस्राणि भेरीणामयुतानि च |

वाद्यमानान्यरोचन्त मेघशब्दा यथा दिवि ||२२||

प्रतिगृह्य तु तद्वाक्यं रथस्थो रथसत्तमः |

अभ्यभाषत राधेयः शल्यं युद्धविशारदम् ||२३||

चोदयाश्वान्महाबाहो यावद्धन्मि धनञ्जयम् |

भीमसेनं यमौ चोभौ राजानं च युधिष्ठिरम् ||२४||

अद्य पश्यतु मे शल्य बाहुवीर्यं धनञ्जयः |

अस्यतः कङ्कपत्राणां सहस्राणि शतानि च ||२५||

अद्य क्षेप्स्याम्यहं शल्य शरान्परमतेजनान् |

पाण्डवानां विनाशाय दुर्योधनजयाय च ||२६||

शल्य उवाच||

सूतपुत्र कथं नु त्वं पाण्डवानवमन्यसे |

सर्वास्त्रज्ञान्महेष्वासान्सर्वानेव महारथान् ||२७||

अनिवर्तिनो महाभागानजेयान्सत्यविक्रमान् |

अपि सञ्जनयेयुर्ये भयं साक्षाच्छतक्रतोः ||२८||

यदा श्रोष्यसि निर्घोषं विस्फूर्जितमिवाशनेः |

राधेय गाण्डिवस्याजौ तदा नैवं वदिष्यसि ||२९||

सञ्जय उवाच||

अनादृत्य तु तद्वाक्यं मद्रराजेन भाषितम् |

द्रक्ष्यस्यद्येत्यवोचद्वै शल्यं कर्णो नरेश्वर ||३०||

दृष्ट्वा कर्णं महेष्वासं युयुत्सुं समवस्थितम् |

चुक्रुशुः कुरवः सर्वे हृष्टरूपाः परन्तप ||३१||

ततो दुन्दुभिघोषेण भेरीणां निनदेन च |

बाणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ||३२||

निर्ययुस्तावका युद्धे मृत्युं कृत्वा निवर्तनम् ||३२||

प्रयाते तु ततः कर्णे योधेषु मुदितेषु च |

चचाल पृथिवी राजन्ररास च सुविस्वरम् ||३३||

निश्चरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः |

उल्कापातश्च सञ्जज्ञे दिशां दाहस्तथैव च ||३४||

तथाशन्यश्च सम्पेतुर्ववुर्वाताश्च दारुणाः ||३४||

मृगपक्षिगणाश्चैव बहुशः पृतनां तव |

अपसव्यं तदा चक्रुर्वेदयन्तो महद्भयम् ||३५||

प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि |

अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ||३६||

जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे |

अश्रूणि च व्यमुञ्चन्त वाहनानि विशां पते ||३७||

एते चान्ये च बहव उत्पातास्तत्र मारिष |

समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ||३८||

न च तान्गणयामासुः सर्वे ते दैवमोहिताः |

प्रस्थितं सूतपुत्रं च जयेत्यूचुर्नरा भुवि ||३९||

निर्जितान्पाण्डवांश्चैव मेनिरे तव कौरवाः ||३९||

ततो रथस्थः परवीरहन्ता; भीष्मद्रोणावात्तवीर्यौ निरीक्ष्य |

समज्वलद्भारत पावकाभो; वैकर्तनोऽसौ रथकुञ्जरो वृषः ||४०||

स शल्यमाभाष्य जगाद वाक्यं; पार्थस्य कर्माप्रतिमं च दृष्ट्वा |

मानेन दर्पेण च दह्यमानः; क्रोधेन दीप्यन्निव निःश्वसित्वा ||४१||

नाहं महेन्द्रादपि वज्रपाणेः; क्रुद्धाद्बिभेम्यात्तधनू रथस्थः |

दृष्ट्वा तु भीष्मप्रमुखाञ्शयाना; न्न त्वेव मां स्थिरता सञ्जहाति ||४२||

महेन्द्रविष्णुप्रतिमावनिन्दितौ; रथाश्वनागप्रवरप्रमाथिनौ |

अवध्यकल्पौ निहतौ यदा परै; स्ततो ममाद्यापि रणेऽस्ति साध्वसम् ||४३||

समीक्ष्य सङ्ख्येऽतिबलान्नराधिपै; र्नराश्वमातङ्गरथाञ्शरैर्हतान् |

कथं न सर्वानहितान्रणेऽवधी; न्महास्त्रविद्ब्राह्मणपुङ्गवो गुरुः ||४४||

स संस्मरन्द्रोणहवं महाहवे; ब्रवीमि सत्यं कुरवो निबोधत |

न वो मदन्यः प्रसहेद्रणेऽर्जुनं; क्रमागतं मृत्युमिवोग्ररूपिणम् ||४५||

शिक्षा प्रसादश्च बलं धृतिश्च; द्रोणे महास्त्राणि च संनतिश्च |

स चेदगान्मृत्युवशं महात्मा; सर्वानन्यानातुरानद्य मन्ये ||४६||

नेह ध्रुवं किञ्चिदपि प्रचिन्त्यं; विदुर्लोके कर्मणोऽनित्ययोगात् |

सूर्योदये को हि विमुक्तसंशयो; गर्वं कुर्वीताद्य गुरौ निपातिते ||४७||

न नूनमस्त्राणि बलं पराक्रमः; क्रिया सुनीतं परमायुधानि वा |

अलं मनुष्यस्य सुखाय वर्तितुं; तथा हि युद्धे निहतः परैर्गुरुः ||४८||

हुताशनादित्यसमानतेजसं; पराक्रमे विष्णुपुरंदरोपमम् |

नये बृहस्पत्युशनःसमं सदा; न चैनमस्त्रं तदपात्सुदुःसहम् ||४९||

सम्प्रक्रुष्टे रुदितस्त्रीकुमारे; पराभूते पौरुषे धार्तराष्ट्रे |

मया कृत्यमिति जानामि शल्य; प्रयाहि तस्माद्द्विषतामनीकम् ||५०||

यत्र राजा पाण्डवः सत्यसन्धो; व्यवस्थितो भीमसेनार्जुनौ च |

वासुदेवः सृञ्जयाः सात्यकिश्च; यमौ च कस्तौ विषहेन्मदन्यः ||५१||

तस्मात्क्षिप्रं मद्रपते प्रयाहि; रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च |

तान्वा हनिष्यामि समेत्य सङ्ख्ये; यास्यामि वा द्रोणमुखाय मन्ये ||५२||

न त्वेवाहं न गमिष्यामि मध्यं; तेषां शूराणामिति मा शल्य विद्धि |

मित्रद्रोहो मर्षणीयो न मेऽयं; त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ||५३||

प्राज्ञस्य मूढस्य च जीवितान्ते; प्राणप्रमोक्षोऽन्तकवक्त्रगस्य |

अतो विद्वन्नभियास्यामि पार्थं; दिष्टं न शक्यं व्यतिवर्तितुं वै ||५४||

कल्याणवृत्तः सततं हि राज; न्वैचित्रवीर्यस्य सुतो ममासीत् |

तस्यार्थसिद्ध्यर्थमहं त्यजामि; प्रियान्भोगान्दुस्त्यजं जीवितं च ||५५||

वैयाघ्रचर्माणमकूजनाक्षं; हैमत्रिकोशं रजतत्रिवेणुम् |

रथप्रबर्हं तुरगप्रबर्है; र्युक्तं प्रादान्मह्यमिदं हि रामः ||५६||

धनूंषि चित्राणि निरीक्ष्य शल्य; ध्वजं गदां सायकांश्चोग्ररूपान् |

असिं च दीप्तं परमायुधं च; शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ||५७||

पताकिनं वज्रनिपातनिस्वनं; सिताश्वयुक्तं शुभतूणशोभितम् |

इमं समास्थाय रथं रथर्षभं; रणे हनिष्याम्यहमर्जुनं बलात् ||५८||

तं चेन्मृत्युः सर्वहरोऽभिरक्षते; सदाप्रमत्तः समरे पाण्डुपुत्रम् |

तं वा हनिष्यामि समेत्य युद्धे; यास्यामि वा भीष्ममुखो यमाय ||५९||

यमवरुणकुबेरवासवा वा; यदि युगपत्सगणा महाहवे |

जुगुपिषव इहैत्य पाण्डवं; किमु बहुना सह तैर्जयामि तम् ||६०||

इति रणरभसस्य कत्थत; स्तदुपनिशम्य वचः स मद्रराट् |

अवहसदवमन्य वीर्यवा; न्प्रतिषिषिधे च जगाद चोत्तरम् ||६१||

विरम विरम कर्ण कत्थना; दतिरभसोऽस्यति चाप्ययुक्तवाक् |

क्व च हि नरवरो धनञ्जयः; क्व पुनरिह त्वमुपारमाबुध ||६२||

यदुसदनमुपेन्द्रपालितं; त्रिदिवमिवामरराजरक्षितम् |

प्रसभमिह विलोक्य को हरे; त्पुरुषवरावरजामृतेऽर्जुनात् ||६३||

त्रिभुवनसृजमीश्वरेश्वरं; क इह पुमान्भवमाह्वयेद्युधि |

मृगवधकलहे ऋतेऽर्जुना; त्सुरपतिवीर्यसमप्रभावतः ||६४||

असुरसुरमहोरगान्नरा; न्गरुडपिशाचसयक्षराक्षसान् |

इषुभिरजयदग्निगौरवा; त्स्वभिलषितं च हविर्ददौ जयः ||६५||

स्मरसि ननु यदा परैर्हृतः; स च धृतराष्ट्रसुतो विमोक्षितः |

दिनकरज नरोत्तमैर्यदा; मरुषु बहून्विनिहत्य तानरीन् ||६६||

प्रथममपि पलायिते त्वयि; प्रियकलहा धृतराष्ट्रसूनवः |

स्मरसि ननु यदा प्रमोचिताः; खचरगणानवजित्य पाण्डवैः ||६७||

समुदितबलवाहनाः पुनः; पुरुषवरेण जिताः स्थ गोग्रहे |

सगुरुगुरुसुताः सभीष्मकाः; किमु न जितः स तदा त्वयार्जुनः ||६८||

इदमपरमुपस्थितं पुन; स्तव निधनाय सुयुद्धमद्य वै |

यदि न रिपुभयात्पलायसे; समरगतोऽद्य हतोऽसि सूतज ||६९||

सञ्जय उवाच||

इति बहुपरुषं प्रभाषति; प्रमनसि मद्रपतौ रिपुस्तवम् |

भृशमतिरुषितः परं वृषः; कुरुपृतनापतिराह मद्रपम् ||७०||

भवतु भवतु किं विकत्थसे; ननु मम तस्य च युद्धमुद्यतम् |

यदि स जयति मां महाहवे; तत इदमस्तु सुकत्थितं तव ||७१||

एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् |

याहि मद्रेश चाप्येनं कर्णः प्राह युयुत्सया ||७२||

स रथः प्रययौ शत्रूञ्श्वेताश्वः शल्यसारथिः |

निघ्नन्नमित्रान्समरे तमो घ्नन्सविता यथा ||७३||

ततः प्रायात्प्रीतिमान्वै रथेन; वैयाघ्रेण श्वेतयुजाथ कर्णः |

स चालोक्य ध्वजिनीं पाण्डवानां; धनञ्जयं त्वरया पर्यपृच्छत् ||७४||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

027-अध्यायः

मद्रककुत्सनम्

सञ्जय उवाच||

प्रयानेव तदा कर्णो हर्षयन्वाहिनीं तव |

एकैकं समरे दृष्ट्वा पाण्डवं पर्यपृच्छत ||१||

यो ममाद्य महात्मानं दर्शयेच्छ्वेतवाहनम् |

तस्मै दद्यामभिप्रेतं वरं यं मनसेच्छति ||२||

स चेत्तदभिमन्येत तस्मै दद्यामहं पुनः |

शकटं रत्नसम्पूर्णं यो मे ब्रूयाद्धनञ्जयम् ||३||

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |

अन्यं तस्मै पुनर्दद्यां सौवर्णं हस्तिषड्गवम् ||४||

तथा तस्मै पुनर्दद्यां स्त्रीणां शतमलङ्कृतम् |

श्यामानां निष्ककण्ठीनां गीतवाद्यविपश्चिताम् ||५||

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |

अन्यं तस्मै वरं दद्यां श्वेतान्पञ्चशतान्हयान् ||६||

हेमभाण्डपरिच्छन्नान्सुमृष्टमणिकुण्डलान् |

सुदान्तानपि चैवाहं दद्यामष्टशतान्परान् ||७||

रथं च शुभ्रं सौवर्णं दद्यां तस्मै स्वलङ्कृतम् |

युक्तं परमकाम्बोजैर्यो मे ब्रूयाद्धनञ्जयम् ||८||

अन्यं तस्मै वरं दद्यां कुञ्जराणां शतानि षट् |

काञ्चनैर्विविधैर्भाण्डैराच्छन्नान्हेममालिनः ||९||

उत्पन्नानपरान्तेषु विनीतान्हस्तिशिक्षकैः ||९||

स चेत्तदभिमन्येत पुरुषोऽर्जुनदर्शिवान् |

अन्यं तस्मै वरं दद्यां यमसौ कामयेत्स्वयम् ||१०||

पुत्रदारान्विहारांश्च यदन्यद्वित्तमस्ति मे |

तच्च तस्मै पुनर्दद्यां यद्यत्स मनसेच्छति ||११||

हत्वा च सहितौ कृष्णौ तयोर्वित्तानि सर्वशः |

तस्मै दद्यामहं यो मे प्रब्रूयात्केशवार्जुनौ ||१२||

एता वाचः सुबहुशः कर्ण उच्चारयन्युधि |

दध्मौ सागरसम्भूतं सुस्वनं शङ्खमुत्तमम् ||१३||

ता वाचः सूतपुत्रस्य तथा युक्ता निशम्य तु |

दुर्योधनो महाराज प्रहृष्टः सानुगोऽभवत् ||१४||

ततो दुन्दुभिनिर्घोषो मृदङ्गानां च सर्वशः |

सिंहनादः सवादित्रः कुञ्जराणां च निस्वनः ||१५||

प्रादुरासीत्तदा राजंस्त्वत्सैन्ये भरतर्षभ |

योधानां सम्प्रहृष्टानां तथा समभवत्स्वनः ||१६||

तथा प्रहृष्टे सैन्ये तु प्लवमानं महारथम् |

विकत्थमानं समरे राधेयमरिकर्शनम् ||१७||

मद्रराजः प्रहस्येदं वचनं प्रत्यभाषत ||१७||

मा सूतपुत्र मानेन सौवर्णं हस्तिषड्गवम् |

प्रयच्छ पुरुषायाद्य द्रक्ष्यसि त्वं धनञ्जयम् ||१८||

बाल्यादिव त्वं त्यजसि वसु वैश्रवणो यथा |

अयत्नेनैव राधेय द्रष्टास्यद्य धनञ्जयम् ||१९||

परासृजसि मिथ्या किं किं च त्वं बहु मूढवत् |

अपात्रदाने ये दोषास्तान्मोहान्नावबुध्यसे ||२०||

यत्प्रवेदयसे वित्तं बहुत्वेन खलु त्वया |

शक्यं बहुविधैर्यज्ञैर्यष्टुं सूत यजस्व तैः ||२१||

यच्च प्रार्थयसे हन्तुं कृष्णौ मोहान्मृषैव तत् |

न हि शुश्रुम संमर्दे क्रोष्ट्रा सिंहौ निपातितौ ||२२||

अप्रार्थितं प्रार्थयसे सुहृदो न हि सन्ति ते |

ये त्वां न वारयन्त्याशु प्रपतन्तं हुताशने ||२३||

कालकार्यं न जानीषे कालपक्वोऽस्यसंशयम् |

बह्वबद्धमकर्णीयं को हि ब्रूयाज्जिजीविषुः ||२४||

समुद्रतरणं दोर्भ्यां कण्ठे बद्ध्वा यथा शिलाम् |

गिर्यग्राद्वा निपतनं तादृक्तव चिकीर्षितम् ||२५||

सहितः सर्वयोधैस्त्वं व्यूढानीकैः सुरक्षितः |

धनञ्जयेन युध्यस्व श्रेयश्चेत्प्राप्तुमिच्छसि ||२६||

हितार्थं धार्तराष्ट्रस्य ब्रवीमि त्वा न हिंसया |

श्रद्धत्स्वैतन्मया प्रोक्तं यदि तेऽस्ति जिजीविषा ||२७||

कर्ण उवाच||

स्ववीर्येऽहं पराश्वस्य प्रार्थयाम्यर्जुनं रणे |

त्वं तु मित्रमुखः शत्रुर्मां भीषयितुमिच्छसि ||२८||

न मामस्मादभिप्रायात्कश्चिदद्य निवर्तयेत् |

अपीन्द्रो वज्रमुद्यम्य किं नु मर्त्यः करिष्यति ||२९||

सञ्जय उवाच||

इति कर्णस्य वाक्यान्ते शल्यः प्राहोत्तरं वचः |

चुकोपयिषुरत्यर्थं कर्णं मद्रेश्वरः पुनः ||३०||

यदा वै त्वां फल्गुनवेगनुन्ना; ज्याचोदिता हस्तवता विसृष्टाः |

अन्वेतारः कङ्कपत्राः शिताग्रा; स्तदा तप्स्यस्यर्जुनस्याभियोगात् ||३१||

यदा दिव्यं धनुरादाय पार्थः; प्रभासयन्पृतनां सव्यसाची |

त्वामर्दयेत निशितैः पृषत्कै; स्तदा पश्चात्तप्स्यसे सूतपुत्र ||३२||

बालश्चन्द्रं मातुरङ्के शयानो; यथा कश्चित्प्रार्थयतेऽपहर्तुम् |

तद्वन्मोहाद्यतमानो रथस्थ; स्त्वं प्रार्थयस्यर्जुनमद्य जेतुम् ||३३||

त्रिशूलमाश्लिष्य सुतीक्ष्णधारं; सर्वाणि गात्राणि निघर्षसि त्वम् |

सुतीक्ष्णधारोपमकर्मणा त्वं; युयुत्ससे योऽर्जुनेनाद्य कर्ण ||३४||

सिद्धं सिंहं केसरिणं बृहन्तं; बालो मूढः क्षुद्रमृगस्तरस्वी |

समाह्वयेत्तद्वदेतत्तवाद्य; समाह्वानं सूतपुत्रार्जुनस्य ||३५||

मा सूतपुत्राह्वय राजपुत्रं; महावीर्यं केसरिणं यथैव |

वने सृगालः पिशितस्य तृप्तो; मा पार्थमासाद्य विनङ्क्ष्यसि त्वम् ||३६||

ईषादन्तं महानागं प्रभिन्नकरटामुखम् |

शशकाह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ||३७||

बिलस्थं कृष्णसर्पं त्वं बाल्यात्काष्ठेन विध्यसि |

महाविषं पूर्णकोशं यत्पार्थं योद्धुमिच्छसि ||३८||

सिंहं केसरिणं क्रुद्धमतिक्रम्याभिनर्दसि |

सृगाल इव मूढत्वान्नृसिंहं कर्ण पाण्डवम् ||३९||

सुपर्णं पतगश्रेष्ठं वैनतेयं तरस्विनम् |

लट्वेवाह्वयसे पाते कर्ण पार्थं धनञ्जयम् ||४०||

सर्वाम्भोनिलयं भीममूर्मिमन्तं झषायुतम् |

चन्द्रोदये विवर्तन्तमप्लवः सन्तितीर्षसि ||४१||

ऋषभं दुन्दुभिग्रीवं तीक्ष्णशृङ्गं प्रहारिणम् |

वत्स आह्वयसे युद्धे कर्ण पार्थं धनञ्जयम् ||४२||

महाघोषं महामेघं दर्दुरः प्रतिनर्दसि |

कामतोयप्रदं लोके नरपर्जन्यमर्जुनम् ||४३||

यथा च स्वगृहस्थः श्वा व्याघ्रं वनगतं भषेत् |

तथा त्वं भषसे कर्ण नरव्याघ्रं धनञ्जयम् ||४४||

सृगालोऽपि वने कर्ण शशैः परिवृतो वसन् |

मन्यते सिंहमात्मानं यावत्सिंहं न पश्यति ||४५||

तथा त्वमपि राधेय सिंहमात्मानमिच्छसि |

अपश्यञ्शत्रुदमनं नरव्याघ्रं धनञ्जयम् ||४६||

व्याघ्रं त्वं मन्यसेऽऽत्मानं यावत्कृष्णौ न पश्यसि |

समास्थितावेकरथे सूर्याचन्द्रमसाविव ||४७||

यावद्गाण्डीवनिर्घोषं न शृणोषि महाहवे |

तावदेव त्वया कर्ण शक्यं वक्तुं यथेच्छसि ||४८||

रथशब्दधनुःशब्दैर्नादयन्तं दिशो दश |

नर्दन्तमिव शार्दूलं दृष्ट्वा क्रोष्टा भविष्यसि ||४९||

नित्यमेव सृगालस्त्वं नित्यं सिंहो धनञ्जयः |

वीरप्रद्वेषणान्मूढ नित्यं क्रोष्टेव लक्ष्यसे ||५०||

यथाखुः स्याद्बिडालश्च श्वा व्याघ्रश्च बलाबले |

यथा सृगालः सिंहश्च यथा च शशकुञ्जरौ ||५१||

यथानृतं च सत्यं च यथा चापि विषामृते |

तथा त्वमपि पार्थश्च प्रख्यातावात्मकर्मभिः ||५२||

सञ्जय उवाच||

अधिक्षिप्तस्तु राधेयः शल्येनामिततेजसा |

शल्यमाह सुसङ्क्रुद्धो वाक्षल्यमवधारयन् ||५३||

गुणान्गुणवतः शल्य गुणवान्वेत्ति नागुणः |

त्वं तु नित्यं गुणैर्हीनः किं ज्ञास्यस्यगुणो गुणान् ||५४||

अर्जुनस्य महास्त्राणि क्रोधं वीर्यं धनुः शरान् |

अहं शल्याभिजानामि न त्वं जानासि तत्तथा ||५५||

एवमेवात्मनो वीर्यमहं वीर्यं च पाण्डवे |

जानन्नेवाह्वये युद्धे शल्य नाग्निं पतङ्गवत् ||५६||

अस्ति चायमिषुः शल्य सुपुङ्खो रक्तभोजनः |

एकतूणीशयः पत्री सुधौतः समलङ्कृतः ||५७||

शेते चन्दनपूर्णेन पूजितो बहुलाः समाः |

आहेयो विषवानुग्रो नराश्वद्विपसङ्घहा ||५८||

एकवीरो महारौद्रस्तनुत्रास्थिविदारणः |

निर्भिन्द्यां येन रुष्टोऽहमपि मेरुं महागिरिम् ||५९||

तमहं जातु नास्येयमन्यस्मिन्फल्गुनादृते |

कृष्णाद्वा देवकीपुत्रात्सत्यं चात्र शृणुष्व मे ||६०||

तेनाहमिषुणा शल्य वासुदेवधनञ्जयौ |

योत्स्ये परमसङ्क्रुद्धस्तत्कर्म सदृशं मम ||६१||

सर्वेषां वासुदेवानां कृष्णे लक्ष्मीः प्रतिष्ठिता |

सर्वेषां पाण्डुपुत्राणां जयः पार्थे प्रतिष्ठितः ||६२||

उभयं तत्समासाद्य कोऽतिवर्तितुमर्हति ||६२||

तावेतौ पुरुषव्याघ्रौ समेतौ स्यन्दने स्थितौ |

मामेकमभिसंयातौ सुजातं शल्य पश्य मे ||६३||

पितृष्वसामातुलजौ भ्रातरावपराजितौ |

मणी सूत्र इव प्रोतौ द्रष्टासि निहतौ मया ||६४||

अर्जुने गाण्डिवं कृष्णे चक्रं तार्क्ष्यकपिध्वजौ |

भीरूणां त्रासजननौ शल्य हर्षकरौ मम ||६५||

त्वं तु दुष्प्रकृतिर्मूढो महायुद्धेष्वकोविदः |

भयावतीर्णः सन्त्रासादबद्धं बहु भाषसे ||६६||

संस्तौषि त्वं तु केनापि हेतुना तौ कुदेशज |

तौ हत्वा समरे हन्ता त्वामद्धा सहबान्धवम् ||६७||

पापदेशज दुर्बुद्धे क्षुद्र क्षत्रियपांसन |

सुहृद्भूत्वा रिपुः किं मां कृष्णाभ्यां भीषयन्नसि ||६८||

तौ वा ममाद्य हन्तारौ हन्तास्मि समरे स्थितौ |

नाहं बिभेमि कृष्णाभ्यां विजानन्नात्मनो बलम् ||६९||

वासुदेवसहस्रं वा फल्गुनानां शतानि च |

अहमेको हनिष्यामि जोषमास्स्व कुदेशज ||७०||

स्त्रियो बालाश्च वृद्धाश्च प्रायः क्रीडागता जनाः |

या गाथाः सम्प्रगायन्ति कुर्वन्तोऽध्ययनं यथा ||७१||

ता गाथाः शृणु मे शल्य मद्रकेषु दुरात्मसु ||७१||

ब्राह्मणैः कथिताः पूर्वं यथावद्राजसंनिधौ |

श्रुत्वा चैकमना मूढ क्षम वा ब्रूहि वोत्तरम् ||७२||

मित्रध्रुङ्मद्रको नित्यं यो नो द्वेष्टि स मद्रकः |

मद्रके सङ्गतं नास्ति क्षुद्रवाक्ये नराधमे ||७३||

दुरात्मा मद्रको नित्यं नित्यं चानृतिकोऽनृजुः |

यावदन्तं हि दौरात्म्यं मद्रकेष्विति नः श्रुतम् ||७४||

पिता माता च पुत्रश्च श्वश्रूश्वशुरमातुलाः |

जामाता दुहिता भ्राता नप्ता ते ते च बान्धवाः ||७५||

वयस्याभ्यागताश्चान्ये दासीदासं च सङ्गतम् |

पुम्भिर्विमिश्रा नार्यश्च ज्ञाताज्ञाताः स्वयेच्छया ||७६||

येषां गृहेषु शिष्टानां सक्तुमन्थाशिनां सदा |

पीत्वा सीधुं सगोमांसं नर्दन्ति च हसन्ति च ||७७||

यानि चैवाप्यबद्धानि प्रवर्तन्ते च कामतः |

कामप्रलापिनोऽन्योन्यं तेषु धर्मः कथं भवेत् ||७८||

मद्रकेषु विलुप्तेषु प्रख्याताशुभकर्मसु |

नापि वैरं न सौहार्दं मद्रकेषु समाचरेत् ||७९||

मद्रके सङ्गतं नास्ति मद्रको हि सचापलः |

मद्रकेषु च दुःस्पर्शं शौचं गान्धारकेषु च ||८०||

राजयाजकयाज्येन नष्टं दत्तं हविर्भवेत् |

शूद्रसंस्कारको विप्रो यथा याति पराभवम् |

तथा ब्रह्मद्विषो नित्यं गच्छन्तीह पराभवम् ||८२||

मद्रके सङ्गतं नास्ति हतं वृश्चिकतो विषम् |

आथर्वणेन मन्त्रेण सर्वा शान्तिः कृता भवेत् ||८३||

इति वृश्चिकदष्टस्य नानाविषहतस्य च |

कुर्वन्ति भेषजं प्राज्ञाः सत्यं तच्चापि दृश्यते ||८४||

एवं विद्वञ्जोषमास्स्व शृणु चात्रोत्तरं वचः ||८४||

वासांस्युत्सृज्य नृत्यन्ति स्त्रियो या मद्यमोहिताः |

मिथुनेऽसंयताश्चापि यथाकामचराश्च ताः ||८५||

तासां पुत्रः कथं धर्मं मद्रको वक्तुमर्हति ||८५||

यास्तिष्ठन्त्यः प्रमेहन्ति यथैवोष्ट्रीदशेरके |

तासां विभ्रष्टलज्जानां निर्लज्जानां ततस्ततः ||८६||

त्वं पुत्रस्तादृशीनां हि धर्मं वक्तुमिहेच्छसि ||८६||

सुवीरकं याच्यमाना मद्रका कषति स्फिजौ |

अदातुकामा वचनमिदं वदति दारुणम् ||८७||

मा मा सुवीरकं कश्चिद्याचतां दयितो मम |

पुत्रं दद्यां प्रतिपदं न तु दद्यां सुवीरकम् ||८८||

नार्यो बृहत्यो निर्ह्रीका मद्रकाः कम्बलावृताः |

घस्मरा नष्टशौचाश्च प्राय इत्यनुशुश्रुम ||८९||

एवमादि मयान्यैर्वा शक्यं वक्तुं भवेद्बहु |

आ केशाग्रान्नखाग्राच्च वक्तव्येषु कुवर्त्मसु ||९०||

मद्रकाः सिन्धुसौवीरा धर्मं विद्युः कथं त्विह |

पापदेशोद्भवा म्लेच्छा धर्माणामविचक्षणाः ||९१||

एष मुख्यतमो धर्मः क्षत्रियस्येति नः श्रुतम् |

यदाजौ निहतः शेते सद्भिः समभिपूजितः ||९२||

आयुधानां सम्पराये यन्मुच्येयमहं ततः |

न मे स प्रथमः कल्पो निधने स्वर्गमिच्छतः ||९३||

सोऽहं प्रियः सखा चास्मि धार्तराष्ट्रस्य धीमतः |

तदर्थे हि मम प्राणा यच्च मे विद्यते वसु ||९४||

व्यक्तं त्वमप्युपहितः पाण्डवैः पापदेशज |

यथा ह्यमित्रवत्सर्वं त्वमस्मासु प्रवर्तसे ||९५||

कामं न खलु शक्योऽहं त्वद्विधानां शतैरपि |

सङ्ग्रामाद्विमुखः कर्तुं धर्मज्ञ इव नास्तिकैः ||९६||

सारङ्ग इव घर्मार्तः कामं विलप शुष्य च |

नाहं भीषयितुं शक्यः क्षत्रवृत्ते व्यवस्थितः ||९७||

तनुत्यजां नृसिंहानामाहवेष्वनिवर्तिनाम् |

या गतिर्गुरुणा प्राङ्मे प्रोक्ता रामेण तां स्मर ||९८||

स्वेषां त्राणार्थमुद्युक्तं वधाय द्विषतामपि |

विद्धि मामास्थितं वृत्तं पौरूरवसमुत्तमम् ||९९||

न तद्भूतं प्रपश्यामि त्रिषु लोकेषु मद्रक |

यो मामस्मादभिप्रायाद्वारयेदिति मे मतिः ||१००||

एवं विद्वञ्जोषमास्स्व त्रासात्किं बहु भाषसे |

मा त्वा हत्वा प्रदास्यामि क्रव्याद्भ्यो मद्रकाधम ||१०१||

मित्रप्रतीक्षया शल्य धार्तराष्ट्रस्य चोभयोः |

अपवादतितिक्षाभिस्त्रिभिरेतैर्हि जीवसि ||१०२||

पुनश्चेदीदृशं वाक्यं मद्रराज वदिष्यसि |

शिरस्ते पातयिष्यामि गदया वज्रकल्पया ||१०३||

श्रोतारस्त्विदमद्येह द्रष्टारो वा कुदेशज |

कर्णं वा जघ्नतुः कृष्णौ कर्णो वापि जघान तौ ||१०४||

एवमुक्त्वा तु राधेयः पुनरेव विशां पते |

अब्रवीन्मद्रराजानं याहि याहीत्यसम्भ्रमम् ||१०५||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

028-अध्यायः

हंसकाकीयोपाख्यानम्

सञ्जय उवाच||

मारिषाधिरथेः श्रुत्वा वचो युद्धाभिनन्दिनः |

शल्योऽब्रवीत्पुनः कर्णं निदर्शनमुदाहरन् ||१||

यथैव मत्तो मद्येन त्वं तथा न च वा तथा |

तथाहं त्वां प्रमाद्यन्तं चिकित्सामि सुहृत्तया ||२||

इमां काकोपमां कर्ण प्रोच्यमानां निबोध मे |

श्रुत्वा यथेष्टं कुर्यास्त्वं विहीन कुलपांसन ||३||

नाहमात्मनि किञ्चिद्वै किल्बिषं कर्ण संस्मरे |

येन त्वं मां महाबाहो हन्तुमिच्छस्यनागसम् ||४||

अवश्यं तु मया वाच्यं बुध्यतां यदि ते हितम् |

विशेषतो रथस्थेन राज्ञश्चैव हितैषिणा ||५||

समं च विषमं चैव रथिनश्च बलाबलम् |

श्रमः खेदश्च सततं हयानां रथिना सह ||६||

आयुधस्य परिज्ञानं रुतं च मृगपक्षिणाम् |

भारश्चाप्यतिभारश्च शल्यानां च प्रतिक्रिया ||७||

अस्त्रयोगश्च युद्धं च निमित्तानि तथैव च |

सर्वमेतन्मया ज्ञेयं रथस्यास्य कुटुम्बिना ||८||

अतस्त्वां कथये कर्ण निदर्शनमिदं पुनः ||८||

वैश्यः किल समुद्रान्ते प्रभूतधनधान्यवान् |

यज्वा दानपतिः क्षान्तः स्वकर्मस्थोऽभवच्छुचिः ||९||

बहुपुत्रः प्रियापत्यः सर्वभूतानुकम्पकः |

राज्ञो धर्मप्रधानस्य राष्ट्रे वसति निर्भयः ||१०||

पुत्राणां तस्य बालानां कुमाराणां यशस्विनाम् |

काको बहूनामभवदुच्चिष्टकृतभोजनः ||११||

तस्मै सदा प्रयच्छन्ति वैश्यपुत्राः कुमारकाः |

मांसोदनं दधि क्षीरं पायसं मधुसर्पिषी ||१२||

स चोच्छिष्टभृतः काको वैश्यपुत्रैः कुमारकैः |

सदृशान्पक्षिणो दृप्तः श्रेयसश्चावमन्यते ||१३||

अथ हंसाः समुद्रान्ते कदाचिदभिपातिनः |

गरुडस्य गतौ तुल्याश्चक्राङ्गा हृष्टचेतसः ||१४||

कुमारकास्ततो हंसान्दृष्ट्वा काकमथाब्रुवन् |

भवानेव विशिष्टो हि पतत्रिभ्यो विहङ्गम ||१५||

प्रतार्यमाणस्तु स तैरल्पबुद्धिभिरण्डजः |

तद्वचः सत्यमित्येव मौर्ख्याद्दर्पाच्च मन्यते ||१६||

तान्सोऽभिपत्य जिज्ञासुः क एषां श्रेष्ठभागिति |

उच्छिष्टदर्पितः काको बहूनां दूरपातिनाम् ||१७||

तेषां यं प्रवरं मेने हंसानां दूरपातिनाम् |

तमाह्वयत दुर्बुद्धिः पताम इति पक्षिणम् ||१८||

तच्छ्रुत्वा प्राहसन्हंसा ये तत्रासन्समागताः |

भाषतो बहु काकस्य बलिनः पततां वराः ||१९||

इदमूचुश्च चक्राङ्गा वचः काकं विहङ्गमाः ||१९||

वयं हंसाश्चरामेमां पृथिवीं मानसौकसः |

पक्षिणां च वयं नित्यं दूरपातेन पूजिताः ||२०||

कथं नु हंसं बलिनं वज्राङ्गं दूरपातिनम् |

काको भूत्वा निपतने समाह्वयसि दुर्मते ||२१||

कथं त्वं पतनं काक सहास्माभिर्ब्रवीषि तत् ||२१||

अथ हंसवचो मूढः कुत्सयित्वा पुनः पुनः |

प्रजगादोत्तरं काकः कत्थनो जातिलाघवात् ||२२||

शतमेकं च पातानां पतितास्मि न संशयः |

शतयोजनमेकैकं विचित्रं विविधं तथा ||२३||

उड्डीनमवडीनं च प्रडीनं डीनमेव च |

निडीनमथ सण्डीनं तिर्यक्चातिगतानि च ||२४||

विडीनं परिडीनं च पराडीनं सुडीनकम् |

अतिडीनं महाडीनं निडीनं परिडीनकम् ||२५||

गतागतप्रतिगता बह्वीश्च निकुडीनिकाः |

कर्तास्मि मिषतां वोऽद्य ततो द्रक्ष्यथ मे बलम् ||२६||

एवमुक्ते तु काकेन प्रहस्यैको विहङ्गमः |

उवाच हंसस्तं काकं वचनं तन्निबोध मे ||२७||

शतमेकं च पातानां त्वं काक पतिता ध्रुवम् |

एकमेव तु ये पातं विदुः सर्वे विहङ्गमाः ||२८||

तमहं पतिता काक नान्यं जानामि कञ्चन |

पत त्वमपि रक्ताक्ष येन वा तेन मन्यसे ||२९||

अथ काकाः प्रजहसुर्ये तत्रासन्समागताः |

कथमेकेन पातेन हंसः पातशतं जयेत् ||३०||

एकेनैव शतस्यैकं पातेनाभिभविष्यति |

हंसस्य पतितं काको बलवानाशुविक्रमः ||३१||

प्रपेततुः स्पर्धयाथ ततस्तौ हंसवायसौ |

एकपाती च चक्राङ्गः काकः पातशतेन च ||३२||

पेतिवानथ चक्राङ्गः पेतिवानथ वायसः |

विसिस्मापयिषुः पातैराचक्षाणोऽऽत्मनः क्रियाम् ||३३||

अथ काकस्य चित्राणि पतितानीतराणि च |

दृष्ट्वा प्रमुदिताः काका विनेदुरथ तैः स्वरैः ||३४||

हंसांश्चावहसन्ति स्म प्रावदन्नप्रियाणि च |

उत्पत्योत्पत्य च प्राहुर्मुहूर्तमिति चेति च ||३५||

वृक्षाग्रेभ्यः स्थलेभ्यश्च निपतन्त्युत्पतन्ति च |

कुर्वाणा विविधान्रावानाशंसन्तस्तदा जयम् ||३६||

हंसस्तु मृदुकेनैव विक्रान्तुमुपचक्रमे |

प्रत्यहीयत काकाच्च मुहूर्तमिव मारिष ||३७||

अवमन्य रयं हंसानिदं वचनमब्रवीत् |

योऽसावुत्पतितो हंसः सोऽसावेव प्रहीयते ||३८||

अथ हंसः स तच्छ्रुत्वा प्रापतत्पश्चिमां दिशम् |

उपर्युपरि वेगेन सागरं वरुणालयम् ||३९||

ततो भीः प्राविशत्काकं तदा तत्र विचेतसम् |

द्वीपद्रुमानपश्यन्तं निपतन्तं श्रमान्वितम् ||४०||

निपतेयं क्व नु श्रान्त इति तस्मिञ्जलार्णवे ||४०||

अविषह्यः समुद्रो हि बहुसत्त्वगणालयः |

महाभूतशतोद्भासी नभसोऽपि विशिष्यते ||४१||

गाम्भीर्याद्धि समुद्रस्य न विशेषः कुलाधम |

दिगम्बराम्भसां कर्ण समुद्रस्था हि दुर्जयाः ||४२||

विदूरपातात्तोयस्य किं पुनः कर्ण वायसः ||४२||

अथ हंसोऽभ्यतिक्रम्य मुहूर्तमिति चेति च |

अवेक्षमाणस्तं काकं नाशक्नोद्व्यपसर्पितुम् ||४३||

अतिक्रम्य च चक्राङ्गः काकं तं समुदैक्षत ||४३||

तं तथा हीयमानं च हंसो दृष्ट्वाब्रवीदिदम् |

उज्जिहीर्षुर्निमज्जन्तं स्मरन्सत्पुरुषव्रतम् ||४४||

बहूनि पतनानि त्वमाचक्षाणो मुहुर्मुहुः |

पतस्यव्याहरंश्चेदं न नो गुह्यं प्रभाषसे ||४५||

किं नाम पतनं काक यत्त्वं पतसि साम्प्रतम् |

जलं स्पृशसि पक्षाभ्यां तुण्डेन च पुनः पुनः ||४६||

स पक्षाभ्यां स्पृशन्नार्तस्तुण्डेन जलमर्णवे |

काको दृढं परिश्रान्तः सहसा निपपात ह ||४७||

हंस उवाच||

शतमेकं च पातानां यत्प्रभाषसि वायस |

नानाविधानीह पुरा तच्चानृतमिहाद्य ते ||४८||

काक उवाच||

उच्छिष्टदर्पितो हंस मन्येऽऽत्मानं सुपर्णवत् |

अवमन्य बहूंश्चाहं काकानन्यांश्च पक्षिणः ||४९||

प्राणैर्हंस प्रपद्ये त्वां द्वीपान्तं प्रापयस्व माम् ||४९||

यद्यहं स्वस्तिमान्हंस स्वदेशं प्राप्नुयां पुनः |

न कञ्चिदवमन्येयमापदो मां समुद्धर ||५०||

तमेवंवादिनं दीनं विलपन्तमचेतनम् |

काक काकेति वाशन्तं निमज्जन्तं महार्णवे ||५१||

तथैत्य वायसं हंसो जलक्लिन्नं सुदुर्दशम् |

पद्भ्यामुत्क्षिप्य वेपन्तं पृष्ठमारोपयच्छनैः ||५२||

आरोप्य पृष्ठं काकं तं हंसः कर्ण विचेतसम् |

आजगाम पुनर्द्वीपं स्पर्धया पेततुर्यतः ||५३||

संस्थाप्य तं चापि पुनः समाश्वास्य च खेचरम् |

गतो यथेप्सितं देशं हंसो मन इवाशुगः ||५४||

उच्छिष्टभोजनात्काको यथा वैश्यकुले तु सः |

एवं त्वमुच्छिष्टभृतो धार्तराष्ट्रैर्न संशयः ||५५||

सदृशाञ्श्रेयसश्चापि सर्वान्कर्णातिमन्यसे ||५५||

द्रोणद्रौणिकृपैर्गुप्तो भीष्मेणान्यैश्च कौरवैः |

विराटनगरे पार्थमेकं किं नावधीस्तदा ||५६||

यत्र व्यस्ताः समस्ताश्च निर्जिताः स्थ किरीटिना |

सृगाला इव सिंहेन क्व ते वीर्यमभूत्तदा ||५७||

भ्रातरं च हतं दृष्ट्वा निर्जितः सव्यसाचिना |

पश्यतां कुरुवीराणां प्रथमं त्वं पलायथाः ||५८||

तथा द्वैतवने कर्ण गन्धर्वैः समभिद्रुतः |

कुरून्समग्रानुत्सृज्य प्रथमं त्वं पलायथाः ||५९||

हत्वा जित्वा च गन्धर्वांश्चित्रसेनमुखान्रणे |

कर्ण दुर्योधनं पार्थः सभार्यं सममोचयत् ||६०||

पुनः प्रभावः पार्थस्य पुराणः केशवस्य च |

कथितः कर्ण रामेण सभायां राजसंसदि ||६१||

सततं च तदश्रौषीर्वचनं द्रोणभीष्मयोः |

अवध्यौ वदतोः कृष्णौ संनिधौ वै महीक्षिताम् ||६२||

कियन्तं तत्र वक्ष्यामि येन येन धनञ्जयः |

त्वत्तोऽतिरिक्तः सर्वेभ्यो भूतेभ्यो ब्राह्मणो यथा ||६३||

इदानीमेव द्रष्टासि प्रधने स्यन्दने स्थितौ |

पुत्रं च वसुदेवस्य पाण्डवं च धनञ्जयम् ||६४||

देवासुरमनुष्येषु प्रख्यातौ यौ नरर्षभौ |

प्रकाशेनाभिविख्यातौ त्वं तु खद्योतवन्नृषु ||६५||

एवं विद्वान्मावमंस्थाः सूतपुत्राच्युतार्जुनौ |

नृसिंहौ तौ नरश्वा त्वं जोषमास्स्व विकत्थन ||६६||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

029-अध्यायः

सञ्जय उवाच||

मद्राधिपस्याधिरथिस्तदैवं; वचो निशम्याप्रियमप्रतीतः |

उवाच शल्यं विदितं ममैत; द्यथाविधावर्जुनवासुदेवौ ||१||

शौरे रथं वाहयतोऽर्जुनस्य; बलं महास्त्राणि च पाण्डवस्य |

अहं विजानामि यथावदद्य; परोक्षभूतं तव तत्तु शल्य ||२||

तौ चाप्रधृष्यौ शस्त्रभृतां वरिष्ठौ; व्यपेतभीर्योधयिष्यामि कृष्णौ |

सन्तापयत्यभ्यधिकं तु रामा; च्छापोऽद्य मां ब्राह्मणसत्तमाच्च ||३||

अवात्सं वै ब्राह्मणच्छद्मनाहं; रामे पुरा दिव्यमस्त्रं चिकीर्षुः |

तत्रापि मे देवराजेन विघ्नो; हितार्थिना फल्गुनस्यैव शल्य ||४||

कृतोऽवभेदेन ममोरुमेत्य; प्रविश्य कीटस्य तनुं विरूपाम् |

गुरोर्भयाच्चापि न चेलिवानहं; तच्चावबुद्धो ददृशे स विप्रः ||५||

पृष्टश्चाहं तमवोचं महर्षिं; सूतोऽहमस्मीति स मां शशाप |

सूतोपधावाप्तमिदं त्वयास्त्रं; न कर्मकाले प्रतिभास्यति त्वाम् ||६||

अन्यत्र यस्मात्तव मृत्युकाला; दब्राह्मणे ब्रह्म न हि ध्रुवं स्यात् |

तदद्य पर्याप्तमतीव शस्त्र; मस्मिन्सङ्ग्रामे तुमुले तात भीमे ||७||

अपां पतिर्वेगवानप्रमेयो; निमज्जयिष्यन्निवहान्प्रजानाम् |

महानगं यः कुरुते समुद्रं; वेलैव तं वारयत्यप्रमेयम् ||८||

प्रमुञ्चन्तं बाणसङ्घानमोघा; न्मर्मच्छिदो वीरहणः सपत्रान् |

कुन्तीपुत्रं प्रतियोत्स्यामि युद्धे; ज्याकर्षिणामुत्तममद्य लोके ||९||

एवं बलेनातिबलं महास्त्रं; समुद्रकल्पं सुदुरापमुग्रम् |

शरौघिणं पार्थिवान्मज्जयन्तं; वेलेव पार्थमिषुभिः संसहिष्ये ||१०||

अद्याहवे यस्य न तुल्यमन्यं; मन्ये मनुष्यं धनुराददानम् |

सुरासुरान्वै युधि यो जयेत; तेनाद्य मे पश्य युद्धं सुघोरम् ||११||

अतिमानी पाण्डवो युद्धकामो; अमानुषैरेष्यति मे महास्त्रैः |

तस्यास्त्रमस्त्रैरभिहत्य सङ्ख्ये; शरोत्तमैः पातयिष्यामि पार्थम् ||१२||

दिवाकरेणापि समं तपन्तं; समाप्तरश्मिं यशसा ज्वलन्तम् |

तमोनुदं मेघ इवातिमात्रो; धनञ्जयं छादयिष्यामि बाणैः ||१३||

वैश्वानरं धूमशिखं ज्वलन्तं; तेजस्विनं लोकमिमं दहन्तम् |

मेघो भूत्वा शरवर्षैर्यथाग्निं; तथा पार्थं शमयिष्यामि युद्धे ||१४||

प्रमाथिनं बलवन्तं प्रहारिणं; प्रभञ्जनं मातरिश्वानमुग्रम् |

युद्धे सहिष्ये हिमवानिवाचलो; धनञ्जयं क्रुद्धममृष्यमाणम् ||१५||

विशारदं रथमार्गेष्वसक्तं; धुर्यं नित्यं समरेषु प्रवीरम् |

लोके वरं सर्वधनुर्धराणां; धनञ्जयं संयुगे संसहिष्ये ||१६||

अद्याहवे यस्य न तुल्यमन्यं; मध्येमनुष्यं धनुराददानम् |

सर्वामिमां यः पृथिवीं सहेत; तथा विद्वान्योत्स्यमानोऽस्मि तेन ||१७||

यः सर्वभूतानि सदेवकानि; प्रस्थेऽजयत्खाण्डवे सव्यसाची |

को जीवितं रक्षमाणो हि तेन; युयुत्सते मामृते मानुषोऽन्यः ||१८||

अहं तस्य पौरुषं पाण्डवस्य; ब्रूयां हृष्टः समितौ क्षत्रियाणाम् |

किं त्वं मूर्खः प्रभषन्मूढचेता; मामवोचः पौरुषमर्जुनस्य ||१९||

अप्रियो यः परुषो निष्ठुरो हि; क्षुद्रः क्षेप्ता क्षमिणश्चाक्षमावान् |

हन्यामहं तादृशानां शतानि; क्षमामि त्वां क्षमया कालयोगात् ||२०||

अवोचस्त्वं पाण्डवार्थेऽप्रियाणि; प्रधर्षयन्मां मूढवत्पापकर्मन् |

मय्यार्जवे जिह्मगतिर्हतस्त्वं; मित्रद्रोही सप्तपदं हि मित्रम् ||२१||

कालस्त्वयं मृत्युमयोऽतिदारुणो; दुर्योधनो युद्धमुपागमद्यत् |

तस्यार्थसिद्धिमभिकाङ्क्षमाण; स्तमभ्येष्ये यत्र नैकान्त्यमस्ति ||२२||

मित्रं मिदेर्नन्दतेः प्रीयतेर्वा; सन्त्रायतेर्मानद मोदतेर्वा |

ब्रवीति तच्चामुत विप्रपूर्वा; त्तच्चापि सर्वं मम दुर्योधनेऽस्ति ||२३||

शत्रुः शदेः शासतेः शायतेर्वा; शृणातेर्वा श्वयतेर्वापि सर्गे |

उपसर्गाद्बहुधा सूदतेश्च; प्रायेण सर्वं त्वयि तच्च मह्यम् ||२४||

दुर्योधनार्थं तव चाप्रियार्थं; यशोर्थमात्मार्थमपीश्वरार्थम् |

तस्मादहं पाण्डववासुदेवौ; योत्स्ये यत्नात्कर्म तत्पश्य मेऽद्य ||२५||

अस्त्राणि पश्याद्य ममोत्तमानि; ब्राह्माणि दिव्यान्यथ मानुषाणि |

आसादयिष्याम्यहमुग्रवीर्यं; द्विपोत्तमं मत्तमिवाभिमत्तः ||२६||

अस्त्रं ब्राह्मं मनसा तद्ध्यजय्यं; क्षेप्स्ये पार्थायाप्रतिमं जयाय |

तेनापि मे नैव मुच्येत युद्धे; न चेत्पतेद्विषमे मेऽद्य चक्रम् ||२७||

वैवस्वताद्दण्डहस्ताद्वरुणाद्वापि पाशिनः |

सगदाद्वा धनपतेः सवज्राद्वापि वासवात् ||२८||

नान्यस्मादपि कस्माच्चिद्बिभिमो ह्याततायिनः |

इति शल्य विजानीहि यथा नाहं बिभेम्यभीः ||२९||

तस्माद्भयं न मे पार्थान्नापि चैव जनार्दनात् |

अद्य युद्धं हि ताभ्यां मे सम्पराये भविष्यति ||३०||

श्वभ्रे ते पततां चक्रमिति मे ब्राह्मणोऽवदत् |

युध्यमानस्य सङ्ग्रामे प्राप्तस्यैकायने भयम् ||३१||

तस्माद्बिभेमि बलवद्ब्राह्मणव्याहृतादहम् |

एते हि सोमराजान ईश्वराः सुखदुःखयोः ||३२||

होमधेन्वा वत्समस्य प्रमत्त इषुणाहनम् |

चरन्तमजने शल्य ब्राह्मणात्तपसो निधेः ||३३||

ईषादन्तान्सप्तशतान्दासीदासशतानि च |

ददतो द्विजमुख्याय प्रसादं न चकार मे ||३४||

कृष्णानां श्वेतवत्सानां सहस्राणि चतुर्दश |

आहरन्न लभे तस्मात्प्रसादं द्विजसत्तमात् ||३५||

ऋद्धं गेहं सर्वकामैर्यच्च मे वसु किञ्चन |

तत्सर्वमस्मै सत्कृत्य प्रयच्छामि न चेच्छति ||३६||

ततोऽब्रवीन्मां याचन्तमपराद्धं प्रयत्नतः |

व्याहृतं यन्मया सूत तत्तथा न तदन्यथा ||३७||

अनृतोक्तं प्रजा हन्यात्ततः पापमवाप्नुयात् |

तस्माद्धर्माभिरक्षार्थं नानृतं वक्तुमुत्सहे ||३८||

मा त्वं ब्रह्मगतिं हिंस्याः प्रायश्चित्तं कृतं त्वया |

मद्वाक्यं नानृतं लोके कश्चित्कुर्यात्समाप्नुहि ||३९||

इत्येतत्ते मया प्रोक्तं क्षिप्तेनापि सुहृत्तया |

जानामि त्वाधिक्षिपन्तं जोषमास्स्वोत्तरं शृणु ||४०||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

030-अध्यायः

बाल्हीकमद्रककुत्सनम्

सञ्जय उवाच||

ततः पुनर्महाराज मद्रराजमरिंदमम् |

अभ्यभाषत राधेयः संनिवार्योत्तरं वचः ||१||

यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि |

नाहं शक्यस्त्वया वाचा विभीषयितुमाहवे ||२||

यदि मां देवताः सर्वा योधयेयुः सवासवाः |

तथापि मे भयं न स्यात्किमु पार्थात्सकेशवात् ||३||

नाहं भीषयितुं शक्यो वाङ्मात्रेण कथञ्चन |

अन्यं जानीहि यः शक्यस्त्वया भीषयितुं रणे ||४||

नीचस्य बलमेतावत्पारुष्यं यत्त्वमात्थ माम् |

अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे बहु दुर्मते ||५||

न हि कर्णः समुद्भूतो भयार्थमिह मारिष |

विक्रमार्थमहं जातो यशोर्थं च तथैव च ||६||

इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप |

संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मया श्रुतम् ||७||

देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् |

ब्राह्मणाः कथयन्तः स्म धृतराष्ट्रमुपासते ||८||

तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः |

बाह्लीकदेशं मद्रांश्च कुत्सयन्वाक्यमब्रवीत् ||९||

बहिष्कृता हिमवता गङ्गया च तिरस्कृताः |

सरस्वत्या यमुनया कुरुक्षेत्रेण चापि ये ||१०||

पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः |

तान्धर्मबाह्यानशुचीन्बाह्लीकान्परिवर्जयेत् ||११||

गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् |

एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ||१२||

कार्येणात्यर्थगाढेन बाह्लीकेषूषितं मया |

तत एषां समाचारः संवासाद्विदितो मम ||१३||

शाकलं नाम नगरमापगा नाम निम्नगा |

जर्तिका नाम बाह्लीकास्तेषां वृत्तं सुनिन्दितम् ||१४||

धानागौडासवे पीत्वा गोमांसं लशुनैः सह |

अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ||१५||

हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः |

नगरागारवप्रेषु बहिर्माल्यानुलेपनाः ||१६||

मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः |

आहुरन्योन्यमुक्तानि प्रब्रुवाणा मदोत्कटाः ||१७||

हा हते हा हतेत्येव स्वामिभर्तृहतेति च |

आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंयताः ||१८||

तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले |

कश्चिद्बाह्लीकमुख्यानां नातिहृष्टमना जगौ ||१९||

सा नूनं बृहती गौरी सूक्ष्मकम्बलवासिनी |

मामनुस्मरती शेते बाह्लीकं कुरुवासिनम् ||२०||

शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् |

गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रियः ||२१||

मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः |

केवलाजिनसंवीताः कूर्दन्त्यः प्रियदर्शनाः ||२२||

मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः |

खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ||२३||

शमीपीलुकरीराणां वनेषु सुखवर्त्मसु |

अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ||२४||

पथिषु प्रबला भूत्वा कदासमृदितेऽध्वनि |

खलोपहारं कुर्वाणास्ताडयिष्याम भूयसः ||२५||

एवं हीनेषु व्रात्येषु बाह्लीकेषु दुरात्मसु |

कश्चेतयानो निवसेन्मुहूर्तमपि मानवः ||२६||

ईदृशा ब्राह्मणेनोक्ता बाह्लीका मोघचारिणः |

येषां षड्भागहर्ता त्वमुभयोः शुभपापयोः ||२७||

इत्युक्त्वा ब्राह्मणः साधुरुत्तरं पुनरुक्तवान् |

बाह्लीकेष्वविनीतेषु प्रोच्यमानं निबोधत ||२८||

तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् |

नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ||२९||

कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले |

गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ||३०||

गौरीभिः सह नारीभिर्बृहतीभिः स्वलङ्कृताः |

पलाण्डुगण्डूषयुतान्खादन्ते चैडकान्बहून् ||३१||

वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् |

ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ||३२||

इति गायन्ति ये मत्ताः शीधुना शाकलावतः |

सबालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ||३३||

इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते |

यदन्योऽप्युक्तवानस्मान्ब्राह्मणः कुरुसंसदि ||३४||

पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि |

शतद्रुश्च विपाशा च तृतीयेरावती तथा ||३५||

चन्द्रभागा वितस्ता च सिन्धुषष्ठा बहिर्गताः ||३५||

आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् |

व्रात्यानां दासमीयानां विदेहानामयज्वनाम् ||३६||

न देवाः प्रतिगृह्णन्ति पितरो ब्राह्मणास्तथा |

तेषां प्रनष्टधर्माणां बाह्लीकानामिति श्रुतिः ||३७||

ब्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि |

काष्ठकुण्डेषु बाह्लीका मृण्मयेषु च भुञ्जते ||३८||

सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ||३८||

आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च |

तद्विकारांश्च बाह्लीकाः खादन्ति च पिबन्ति च ||३९||

पुत्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः |

आरट्टा नाम बाह्लीका वर्जनीया विपश्चिता ||४०||

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |

यदन्योऽप्युक्तवान्सभ्यो ब्राह्मणः कुरुसंसदि ||४१||

युगन्धरे पयः पीत्वा प्रोष्य चाप्यच्युतस्थले |

तद्वद्भूतिलये स्नात्वा कथं स्वर्गं गमिष्यति ||४२||

पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् |

आरट्टा नाम बाह्लीका न तेष्वार्यो द्व्यहं वसेत् ||४३||

बहिश्च नाम ह्लीकश्च विपाशायां पिशाचकौ |

तयोरपत्यं बाह्लीका नैषा सृष्टिः प्रजापतेः ||४४||

कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् |

कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जयेत् ||४५||

इति तीर्थानुसर्तारं राक्षसी काचिदब्रवीत् |

एकरात्रा शमीगेहे महोलूखलमेखला ||४६||

आरट्टा नाम ते देशा बाह्लीका नाम ते जनाः |

वसातिसिन्धुसौवीरा इति प्रायो विकुत्सिताः ||४७||

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |

उच्यमानं मया सम्यक्तदेकाग्रमनाः शृणु ||४८||

ब्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः |

आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनमब्रवीत् ||४९||

मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम् |

दृष्टाश्च बहवो देशा नानाधर्मसमाकुलाः ||५०||

न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः |

सर्वे हि तेऽब्रुवन्धर्मं यथोक्तं वेदपारगैः ||५१||

अटता तु सदा देशान्नानाधर्मसमाकुलान् |

आगच्छता महाराज बाह्लीकेषु निशामितम् ||५२||

तत्रैव ब्राह्मणो भूत्वा ततो भवति क्षत्रियः |

वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः ||५३||

नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः |

द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जायते ||५४||

भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः |

गान्धारा मद्रकाश्चैव बाह्लीकाः केऽप्यचेतसः ||५५||

एतन्मया श्रुतं तत्र धर्मसङ्करकारकम् |

कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः ||५६||

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |

यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितम् ||५७||

सती पुरा हृता काचिदारट्टा किल दस्युभिः |

अधर्मतश्चोपयाता सा तानभ्यशपत्ततः ||५८||

बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ |

तस्मान्नार्यो भविष्यन्ति बन्धक्यो वै कुलेषु वः ||५९||

न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ||५९||

कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः |

कोसलाः काशयोऽङ्गाश्च कलिङ्गा मगधास्तथा ||६०||

चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम् |

नानादेशेषु सन्तश्च प्रायो बाह्या लयादृते ||६१||

आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदयो ये विशिष्टाः |

धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान् ||६२||

एवं विद्वन्धर्मकथांश्च राजं; स्तूष्णीम्भूतो जडवच्छल्य भूयाः |

त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य ||६३||

अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता |

रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ||६४||

पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते |

धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ||६५||

व्रात्यानां दाशमीयानां कृतेऽप्यशुभकर्मणाम् |

इति पाञ्चनदं धर्ममवमेने पितामहः ||६६||

स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजयेत् ||६६||

उत शल्य विजानीहि हन्त भूयो ब्रवीमि ते |

कल्माषपादः सरसि निमज्जन्राक्षसोऽब्रवीत् ||६७||

क्षत्रियस्य मलं भैक्षं ब्राह्मणस्यानृतं मलम् |

मलं पृथिव्या बाह्लीकाः स्त्रीणां मद्रस्त्रियो मलम् ||६८||

निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् |

अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निबोध तत् ||६९||

मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् |

मौष्टिकानां मलं शण्डाः शण्डानां राजयाजकाः ||७०||

राजयाजकयाज्यानां मद्रकाणां च यन्मलम् |

तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ||७१||

इति रक्षोपसृष्टेषु विषवीर्यहतेषु च |

राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ||७२||

ब्राह्मं पाञ्चालाः कौरवेयाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः |

प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना बाह्लीकाः सङ्करा वै सुराष्ट्राः ||७३||

कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः |

येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु ||७४||

आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम् |

कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः ||७५||

प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः |

दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ||७६||

प्रतीचीं वरुणः पाति पालयन्नसुरान्बली |

उदीचीं भगवान्सोमो ब्रह्मण्यो ब्राह्मणैः सह ||७७||

रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः |

ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ||७८||

इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः |

अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः ||७९||

पार्वतीयाश्च विषमा यथैव गिरयस्तथा ||७९||

सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः |

म्लेच्छाः स्वसञ्ज्ञानियता नानुक्त इतरो जनः ||८०||

प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः |

स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ||८१||

एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः |

स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ||८२||

शल्य उवाच||

आतुराणां परित्यागः स्वदारसुतविक्रयः |

अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ||८३||

रथातिरथसङ्ख्यायां यत्त्वा भीष्मस्तदाब्रवीत् |

तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ||८४||

सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः |

वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः ||८५||

रमन्ते चोपहासेन पुरुषाः पुरुषैः सह |

अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः ||८६||

परवाच्येषु निपुणः सर्वो भवति सर्वदा |

आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ||८७||

सञ्जय उवाच||

कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् |

पुनः प्रहस्य राधेयः पुनर्याहीत्यचोदयत् ||८८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

031-अध्यायः

सञ्जय उवाच||

ततः परानीकभिदं व्यूहमप्रतिमं परैः |

समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ||१||

प्रययौ रथघोषेण सिंहनादरवेण च |

वादित्राणां च निनदैः कम्पयन्निव मेदिनीम् ||२||

वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः |

पतिव्यूह्य महातेजा यथावद्भरतर्षभ ||३||

व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव |

युधिष्ठिरं चाभिभवन्नसपव्यं चकार ह ||४||

धृतराष्ट्र उवाच||

कथं सञ्जय राधेयः प्रत्यव्यूहत पाण्डवान् |

धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ||५||

के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय |

प्रविभज्य यथान्यायं कथं वा समवस्थिताः ||६||

कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् |

कथं चैतन्महायुद्धं प्रावर्तत सुदारुणम् ||७||

क्व च बीभत्सुरभवद्यत्कर्णोऽयाद्युधिष्ठिरम् |

को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ||८||

सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा |

कस्तमन्यत्र राधेयात्प्रतियुध्येज्जिजीविषुः ||९||

सञ्जय उवाच||

शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः |

परिदाय नृपं तेभ्यः सङ्ग्रामश्चाभवद्यथा ||१०||

कृपः शारद्वतो राजन्मागधश्च तरस्विनः |

सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ||११||

तेषां प्रपक्षे शकुनिरुलूकश्च महारथः |

सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ||१२||

गान्धारिभिरसम्भ्रान्तैः पार्वतीयैश्च दुर्जयैः |

शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ||१३||

चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् |

संशप्तका युद्धशौण्डा वामं पार्श्वमपालयन् ||१४||

समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः |

तेषां प्रपक्षः काम्बोजाः शकाश्च यवनैः सह ||१५||

निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तयः |

आह्वयन्तोऽर्जुनं तस्थुः केशवं च महाबलम् ||१६||

मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः |

चित्रवर्माङ्गदः स्रग्वी पालयन्ध्वजिनीमुखम् ||१७||

रक्ष्यमाणः सुसंरब्धैः पुत्रैः शस्त्रभृतां वरः |

वाहिनीप्रमुखं वीरः सम्प्रकर्षन्नशोभत ||१८||

अयोरत्निर्महाबाहुः सूर्यवैश्वानरद्युतिः |

महाद्विपस्कन्धगतः पिङ्गलः प्रियदर्शनः ||१९||

दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ||१९||

तमन्वयान्महाराज स्वयं दुर्योधनो नृपः |

चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ||२०||

रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकयैः |

अशोभत महाराज देवैरिव शतक्रतुः ||२१||

अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः |

नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः ||२२||

अन्वयुस्तद्रथानीकं क्षरन्त इव तोयदाः ||२२||

ते ध्वजैर्वैजयन्तीभिर्ज्वलद्भिः परमायुधैः |

सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ||२३||

तेषां पदातिनागानां पादरक्षाः सहस्रशः |

पट्टिशासिधराः शूरा बभूवुरनिवर्तिनः ||२४||

सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः |

स व्यूहराजो विबभौ देवासुरचमूपमः ||२५||

बार्हस्पत्यः सुविहितो नायकेन विपश्चिता |

नृत्यतीव महाव्यूहः परेषामादधद्भयम् ||२६||

तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः |

पत्त्यश्वरथमातङ्गाः प्रावृषीव बलाहकाः ||२७||

ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः |

धनञ्जयममित्रघ्नमेकवीरमुवाच ह ||२८||

पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे |

युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ||२९||

तदेतद्वै समालोक्य प्रत्यमित्रं महद्बलम् |

यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीयताम् ||३०||

एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमब्रवीत् |

यथा भवानाह तथा तत्सर्वं न तदन्यथा ||३१||

यस्त्वस्य विहितो घातस्तं करिष्यामि भारत |

प्रधानवध एवास्य विनाशस्तं करोम्यहम् ||३२||

युधिष्ठिर उवाच||

तस्मात्त्वमेव राधेयं भीमसेनः सुयोधनम् |

वृषसेनं च नकुलः सहदेवोऽपि सौबलम् ||३३||

दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः |

धृष्टद्युम्नस्तथा द्रौणिं स्वयं यास्याम्यहं कृपम् ||३४||

द्रौपदेया धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना |

ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ||३५||

सञ्जय उवाच||

इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जयः |

व्यादिदेश स्वसैन्यानि स्वयं चागाच्चमूमुखम् ||३६||

अथ तं रथमायान्तं दृष्ट्वात्यद्भुतदर्शनम् |

उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ||३७||

अयं स रथ आयाति श्वेताश्वः कृष्णसारथिः |

निघ्नन्नमित्रान्कौन्तेयो यं यं त्वं परिपृच्छसि ||३८||

श्रूयते तुमुलः शब्दो रथनेमिस्वनो महान् |

एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ||३९||

चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी |

प्रवात्येष महावायुरभितस्तव वाहिनीम् ||४०||

क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ||४०||

पश्य कर्ण महाघोरं भयदं लोमहर्षणम् |

कबन्धं मेघसङ्काशं भानुमावृत्य संस्थितम् ||४१||

पश्य यूथैर्बहुविधैर्मृगाणां सर्वतोदिशम् |

बलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ||४२||

पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः |

स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ||४३||

सिताश्चाश्वाः समायुक्तास्तव कर्ण महारथे |

प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ||४४||

उदीर्यतो हयान्पश्य महाकायान्महाजवान् |

प्लवमानान्दर्शनीयानाकाशे गरुडानिव ||४५||

ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः |

स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ||४६||

शङ्खानां तुमुलः शब्दः श्रूयते लोमहर्षणः |

आनकानां च राधेय मृदङ्गानां च सर्वशः ||४७||

बाणशब्दान्बहुविधान्नराश्वरथनिस्वनान् |

ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम् ||४८||

हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः |

नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ||४९||

सहेमचन्द्रतारार्काः पताकाः किङ्किणीयुताः |

पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे ||५०||

ध्वजाः कणकणायन्ते वातेनाभिसमीरिताः |

सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ||५१||

नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः |

ध्वजाग्रं दृश्यते त्वस्य ज्याशब्दश्चापि श्रूयते ||५२||

अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् |

निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ||५३||

अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ |

वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ||५४||

सारथिर्यस्य वार्ष्णेयो गाण्डीवं यस्य कार्मुकम् |

तं चेद्धन्तासि राधेय त्वं नो राजा भविष्यसि ||५५||

एष संशप्तकाहूतस्तानेवाभिमुखो गतः |

करोति कदनं चैषां सङ्ग्रामे द्विषतां बली ||५६||

इति ब्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ||५६||

पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः |

एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते ||५७||

एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ||५७||

शल्य उवाच||

वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् |

को वानिलं निगृह्णीयात्पिबेद्वा को महार्णवम् ||५८||

ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् |

न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ||५९||

अथैवं परितोषस्ते वाचोक्त्वा सुमना भव |

न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ||६०||

बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |

पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ||६१||

पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् |

प्रभासन्तं महाबाहुं स्थितं मेरुमिवाचलम् ||६२||

अमर्षी नित्यसंरब्धश्चिरं वैरमनुस्मरन् |

एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान् ||६३||

एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः |

तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः ||६४||

एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ |

नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ ||६५||

दृश्यन्त एते कार्ष्णेयाः पञ्च पञ्चाचला इव |

व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि ||६६||

एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः |

हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ||६७||

इति संवदतोरेव तयोः पुरुषसिंहयोः |

ते सेने समसज्जेतां गङ्गायमुनवद्भृशम् ||६८||

श्रीमहाभारतम्

|| कर्णपर्वम् ||

 

032-अध्यायः

धृतराष्ट्र उवाच||

तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय |

संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ||१||

एतद्विस्तरतो युद्धं प्रब्रूहि कुशलो ह्यसि |

न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ||२||

सञ्जय उवाच||

तत्स्थाने समवस्थाप्य प्रत्यमित्रं महाबलम् |

अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नये ||३||

तत्सादिनागकलिलं पदातिरथसङ्कुलम् |

धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्बलम् ||४||

पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः |

पार्षतः प्रबभौ धन्वी कालो विग्रहवानिव ||५||

पार्षतं त्वभि सन्तस्थुर्द्रौपदेया युयुत्सवः |

सानुगा भीमवपुषश्चन्द्रं तारागणा इव ||६||

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे |

क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ||७||

अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः |

विजये कृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम् ||८||

तदश्वसङ्घबहुलं मत्तनागरथाकुलम् |

पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ||९||

स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना |

तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ||१०||

रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि |

इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ||११||

सायुधानुद्यतान्बाहूनुद्यतान्यायुधानि च |

चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ||१२||

तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे |

निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ||१३||

स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च |

दक्षिणेन च बीभत्सुः क्रुद्धो रुद्रः पशूनिव ||१४||

अथ पाञ्चालचेदीनां सृञ्जयानां च मारिष |

त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः ||१५||

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः |

हृष्टसेनाः सुसंरब्धा रथानीकैः प्रहारिणः ||१६||

कोसलैः काशिमत्स्यैश्च कारूषैः केकयैरपि |

शूरसेनैः शूरवीरैर्युयुधुर्युद्धदुर्मदाः ||१७||

तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् |

शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ||१८||

दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ |

गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ||१९||

पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च |

युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत् ||२०||

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् |

प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत् ||२१||

विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः |

युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत् ||२२||

धृतराष्ट्र उवाच||

यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षयम् |

कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व सञ्जय ||२३||

के च प्रवीराः पार्थानां युधि कर्णमवारयन् |

कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ||२४||

सञ्जय उवाच||

धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् |

समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ||२५||

तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः |

प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ||२६||

ततः शङ्खसहस्राणां निस्वनो हृदयङ्गमः |

प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ||२७||

नानावादित्रनादश्च द्विपाश्वरथनिस्वनः |

सिंहनादश्च वीराणामभवद्दारुणस्तदा ||२८||

साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् |

सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत ||२९||

अति भूतानि तं शब्दं मेनिरेऽति च विव्यथुः |

यानि चाप्लवसत्त्वानि प्रायस्तानि मृतानि च ||३०||

अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् |

जघान पाण्डवीं सेनामासुरीं मघवानिव ||३१||

स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् |

प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ||३२||

ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः |

अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ||३३||

सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः |

चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ||३४||

तं तथा समरे कर्म कुर्वाणमतिमानुषम् |

परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ||३५||

ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् |

पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ||३६||

भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत |

तपनं शूरसेनं च पाञ्चालानवधीद्रणे ||३७||

पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः |

हाहाकारो महानासीत्पाञ्चालानां महाहवे ||३८||

तेषां सङ्कीर्यमाणानां हाहाकारकृता दिशः |

पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः ||३९||

चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ |

सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ||४०||

पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः |

वृषसेनः स्वयं कर्णं पृष्ठतः पर्यपालयत् ||४१||

धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः |

जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ||४२||

चेदिकेकयपाञ्चाला यमौ मत्स्याश्च दंशिताः |

समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणः ||४३||

त एनं विविधैः शस्त्रैः शरधाराभिरेव च |

अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्बुदा गिरिम् ||४४||

पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः |

त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ||४५||

सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् |

नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ||४६||

अथान्यद्धनुरादाय सुदृढं भीमविक्रमः |

सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ||४७||

विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः |

कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ||४८||

सत्यसेनं च दशभिः साश्वसूतध्वजायुधम् |

पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ||४९||

क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् |

शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ||५०||

हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् |

कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दयत् ||५१||

दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः |

उलूकं च पतत्रिं च चकार विरथावुभौ ||५२||

हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् |

तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ||५३||

अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् |

सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ||५४||

पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः |

पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसया ||५५||

सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् |

नकुलं पञ्चभिर्बाणैर्बाह्वोरुरसि चार्दयत् ||५६||

नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः |

ननाद बलवन्नादं कर्णस्य भयमादधत् ||५७||

तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः |

चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ||५८||

अथान्यद्धनुरादाय नकुलः क्रोधमूर्च्छितः |

सुषेणं बहुभिर्बाणैर्वारयामास संयुगे ||५९||

स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा |

आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ||६०||

चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ||६०||

अथान्यद्धनुरादाय सुषेणः क्रोधमूर्छितः |

अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ||६१||

तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् |

निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ||६२||

सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः |

धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ||६३||

ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडयत् ||६३||

अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः |

अथो जिघांसुः शैनेयं खड्गचर्मभृदभ्ययात् ||६४||

तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः |

वराहकर्णैर्दशभिरविध्यदसिचर्मणी ||६५||

दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् |

आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ||६६||

अथान्यं रथमास्थाय वृषसेनो महारथः |

कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालयत् ||६७||

दुःशासनं तु शैनेयो नवैर्नवभिराशुगैः |

विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ||६८||

स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः |

युयुधे पाण्डुभिः सार्धं कर्णस्याप्याययन्बलम् ||६९||

धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः |

द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ||७०||

भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः |

नकुलस्त्रिंशता बाणैः शतानीकश्च सप्तभिः ||७१||

शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ||७१||

एते चान्ये च राजेन्द्र प्रवीरा जयगृद्धिनः |

अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ||७२||

तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः |

रथे चारु चरन्वीरः प्रत्यविध्यदरिंदमः ||७३||

तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः |

अपश्याम महाराज तदद्भुतमिवाभवत् ||७४||

न ह्याददानं ददृशुः संदधानं च सायकान् |

विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ||७५||

द्यौर्वियद्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः |

अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ||७६||

नृत्यन्निव हि राधेयश्चापहस्तः प्रतापवान् |

यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ||७७||

दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह |

साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ||७८||

तान्प्रमृद्नन्महेष्वासान्राधेयः शरवृष्टिभिः |

राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ||७९||

स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् |

राधेयो निशितैर्बाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् ||८०||

ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः |

राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ||८१||

तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे |

यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ||८२||

नानावादित्रघोषाश्च प्रादुरासन्विशां पते |

सिंहनादश्च सञ्जज्ञे शूराणामनिवर्तिनाम् ||८३||

ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः |

युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ||८४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.