सभापर्वम् अध्यायः 01-20

श्रीः

श्रीमहाभारतम्

|| सभापर्वम् ||

001-अध्यायः

वैशम्पायन उवाच||

ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ |

प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ||१||

अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः |

त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ||२||

अर्जुन उवाच||

कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर |

प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ||३||

मय उवाच||

युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ |

प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि भारत ||४||

अहं हि विश्वकर्मा वै दानवानां महाकविः |

सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ||५||

अर्जुन उवाच||

प्राणकृच्छ्राद्विमुक्तं त्वमात्मानं मन्यसे मया |

एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ||६||

न चापि तव सङ्कल्पं मोघमिच्छामि दानव |

कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ||७||

वैशम्पायन उवाच||

चोदितो वासुदेवस्तु मयेन भरतर्षभ |

मुहूर्तमिव संदध्यौ किमयं चोद्यतामिति ||८||

चोदयामास तं कृष्णः सभा वै क्रियतामिति |

धर्मराजस्य दैतेय यादृशीमिह मन्यसे ||९||

यां कृतां नानुकुर्युस्ते मानवाः प्रेक्ष्य विस्मिताः |

मनुष्यलोके कृत्स्नेऽस्मिंस्तादृशीं कुरु वै सभाम् ||१०||

यत्र दिव्यानभिप्रायान्पश्येम विहितांस्त्वया |

आसुरान्मानुषांश्चैव तां सभां कुरु वै मय ||११||

प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा |

विमानप्रतिमां चक्रे पाण्डवस्य सभां मुदा ||१२||

ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे |

सर्वमेतद्यथावेद्य दर्शयामासतुर्मयम् ||१३||

तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा |

स तु तां प्रतिजग्राह मयः सत्कृत्य सत्कृतः ||१४||

स पूर्वदेवचरितं तत्र तत्र विशां पते |

कथयामास दैतेयः पाण्डुपुत्रेषु भारत ||१५||

स कालं कञ्चिदाश्वस्य विश्वकर्मा प्रचिन्त्य च |

सभां प्रचक्रमे कर्तुं पाण्डवानां महात्मनाम् ||१६||

अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः |

पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ||१७||

तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः |

धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान् ||१८||

सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम् |

दशकिष्कुसहस्रां तां मापयामास सर्वतः ||१९||

श्रीमहाभारतम्

|| सभापर्वम् ||

002-अध्यायः

वैशम्पायन उवाच||

उषित्वा खाण्डवप्रस्थे सुखवासं जनार्दनः |

पार्थैः प्रीतिसमायुक्तैः पूजनार्होऽभिपूजितः ||१||

गमनाय मतिं चक्रे पितुर्दर्शनलालसः |

धर्मराजमथामन्त्र्य पृथां च पृथुलोचनः ||२||

ववन्दे चरणौ मूर्ध्ना जगद्वन्द्यः पितृष्वसुः |

स तया मूर्ध्न्युपाघ्रातः परिष्वक्तश्च केशवः ||३||

ददर्शानन्तरं कृष्णो भगिनीं स्वां महायशाः |

तामुपेत्य हृषीकेशः प्रीत्या बाष्पसमन्वितः ||४||

अर्थ्यं तथ्यं हितं वाक्यं लघु युक्तमनुत्तमम् |

उवाच भगवान्भद्रां सुभद्रां भद्रभाषिणीम् ||५||

तया स्वजनगामीनि श्रावितो वचनानि सः |

सम्पूजितश्चाप्यसकृच्छिरसा चाभिवादितः ||६||

तामनुज्ञाप्य वार्ष्णेयः प्रतिनन्द्य च भामिनीम् |

ददर्शानन्तरं कृष्णां धौम्यं चापि जनार्दनः ||७||

ववन्दे च यथान्यायं धौम्यं पुरुषसत्तमः |

द्रौपदीं सान्त्वयित्वा च आमन्त्र्य च जनार्दनः ||८||

भ्रातॄनभ्यगमद्धीमान्पार्थेन सहितो बली |

भ्रातृभिः पञ्चभिः कृष्णो वृतः शक्र इवामरैः ||९||

अर्चयामास देवांश्च द्विजांश्च यदुपुङ्गवः |

माल्यजप्यनमस्कारैर्गन्धैरुच्चावचैरपि ||१०||

स कृत्वा सर्वकार्याणि प्रतस्थे तस्थुषां वरः ||१०||

स्वस्ति वाच्यार्हतो विप्रान्दधिपात्रफलाक्षतैः |

वसु प्रदाय च ततः प्रदक्षिणमवर्तत ||११||

काञ्चनं रथमास्थाय तार्क्ष्यकेतनमाशुगम् |

गदाचक्रासिशार्ङ्गाद्यैरायुधैश्च समन्वितम् ||१२||

तिथावथ च नक्षत्रे मुहूर्ते च गुणान्विते |

प्रययौ पुण्डरीकाक्षः सैन्यसुग्रीववाहनः ||१३||

अन्वारुरोह चाप्येनं प्रेम्णा राजा युधिष्ठिरः |

अपास्य चास्य यन्तारं दारुकं यन्तृसत्तमम् ||१४||

अभीषून्सम्प्रजग्राह स्वयं कुरुपतिस्तदा ||१४||

उपारुह्यार्जुनश्चापि चामरव्यजनं सितम् |

रुक्मदण्डं बृहन्मूर्ध्नि दुधावाभिप्रदक्षिणम् ||१५||

तथैव भीमसेनोऽपि यमाभ्यां सहितो वशी |

पृष्ठतोऽनुययौ कृष्णमृत्विक्पौरजनैर्वृतः ||१६||

स तथा भ्रातृभिः सार्धं केशवः परवीरहा |

अनुगम्यमानः शुशुभे शिष्यैरिव गुरुः प्रियैः ||१७||

पार्थमामन्त्र्य गोविन्दः परिष्वज्य च पीडितम् |

युधिष्ठिरं पूजयित्वा भीमसेनं यमौ तथा ||१८||

परिष्वक्तो भृशं ताभ्यां यमाभ्यामभिवादितः |

ततस्तैः संविदं कृत्वा यथावन्मधुसूदनः ||१९||

निवर्तयित्वा च तदा पाण्डवान्सपदानुगान् |

स्वां पुरीं प्रययौ कृष्णः पुरंदर इवापरः ||२०||

लोचनैरनुजग्मुस्ते तमा दृष्टिपथात्तदा |

मनोभिरनुजग्मुस्ते कृष्णं प्रीतिसमन्वयात् ||२१||

अतृप्तमनसामेव तेषां केशवदर्शने |

क्षिप्रमन्तर्दधे शौरिश्चक्षुषां प्रियदर्शनः ||२२||

अकामा इव पार्थास्ते गोविन्दगतमानसाः |

निवृत्योपययुः सर्वे स्वपुरं पुरुषर्षभाः ||२३||

स्यन्दनेनाथ कृष्णोऽपि समये द्वारकामगात् ||२३||

श्रीमहाभारतम्

|| सभापर्वम् ||

003-अध्यायः

वैशम्पायन उवाच||

अथाब्रवीन्मयः पार्थमर्जुनं जयतां वरम् |

आपृच्छे त्वां गमिष्यामि क्षिप्रमेष्यामि चाप्यहम् ||१||

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति |

यक्ष्यमाणेषु सर्वेषु दानवेषु तदा मया ||२||

कृतं मणिमयं भाण्डं रम्यं बिन्दुसरः प्रति ||२||

सभायां सत्यसन्धस्य यदासीद्वृषपर्वणः |

आगमिष्यामि तद्गृह्य यदि तिष्ठति भारत ||३||

ततः सभां करिष्यामि पाण्डवाय यशस्विने |

मनःप्रह्लादिनीं चित्रां सर्वरत्नविभूषिताम् ||४||

अस्ति बिन्दुसरस्येव गदा श्रेष्ठा कुरूद्वह |

निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ||५||

सुवर्णबिन्दुभिश्चित्रा गुर्वी भारसहा दृढा ||५||

सा वै शतसहस्रस्य संमिता सर्वघातिनी |

अनुरूपा च भीमस्य गाण्डीवं भवतो यथा ||६||

वारुणश्च महाशङ्खो देवदत्तः सुघोषवान् |

सर्वमेतत्प्रदास्यामि भवते नात्र संशयः ||७||

इत्युक्त्वा सोऽसुरः पार्थं प्रागुदीचीमगाद्दिशम् ||७||

उत्तरेण तु कैलासं मैनाकं पर्वतं प्रति |

हिरण्यशृङ्गो भगवान्महामणिमयो गिरिः ||८||

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः |

दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ||९||

यत्रेष्ट्वा सर्वभूतानामीश्वरेण महात्मना |

आहृताः क्रतवो मुख्याः शतं भरतसत्तम ||१०||

यत्र यूपा मणिमयाश्चित्याश्चापि हिरण्मयाः |

शोभार्थं विहितास्तत्र न तु दृष्टान्ततः कृताः ||११||

यत्रेष्ट्वा स गतः सिद्धिं सहस्राक्षः शचीपतिः |

यत्र भूतपतिः सृष्ट्वा सर्वलोकान्सनातनः ||१२||

उपास्यते तिग्मतेजा वृतो भूतैः सहस्रशः ||१२||

नरनारायणौ ब्रह्मा यमः स्थाणुश्च पञ्चमः |

उपासते यत्र सत्रं सहस्रयुगपर्यये ||१३||

यत्रेष्टं वासुदेवेन सत्रैर्वर्षसहस्रकैः |

श्रद्दधानेन सततं शिष्टसम्प्रतिपत्तये ||१४||

सुवर्णमालिनो यूपाश्चित्याश्चाप्यतिभास्वराः |

ददौ यत्र सहस्राणि प्रयुतानि च केशवः ||१५||

तत्र गत्वा स जग्राह गदां शङ्खं च भारत |

स्फाटिकं च सभाद्रव्यं यदासीद्वृषपर्वणः ||१६||

किङ्करैः सह रक्षोभिरगृह्णात्सर्वमेव तत् ||१६||

तदाहृत्य तु तां चक्रे सोऽसुरोऽप्रतिमां सभाम् |

विश्रुतां त्रिषु लोकेषु दिव्यां मणिमयीं शुभाम् ||१७||

गदां च भीमसेनाय प्रवरां प्रददौ तदा |

देवदत्तं च पार्थाय ददौ शङ्खमनुत्तमम् ||१८||

सभा तु सा महाराज शातकुम्भमयद्रुमा |

दश किष्कुसहस्राणि समन्तादायताभवत् ||१९||

यथा वह्नेर्यथार्कस्य सोमस्य च यथैव सा |

भ्राजमाना तथा दिव्या बभार परमं वपुः ||२०||

प्रतिघ्नतीव प्रभया प्रभामर्कस्य भास्वराम् |

प्रबभौ ज्वलमानेव दिव्या दिव्येन वर्चसा ||२१||

नगमेघप्रतीकाशा दिवमावृत्य विष्ठिता |

आयता विपुला श्लक्ष्णा विपाप्मा विगतक्लमा ||२२||

उत्तमद्रव्यसम्पन्ना मणिप्राकारमालिनी |

बहुरत्ना बहुधना सुकृता विश्वकर्मणा ||२३||

न दाशार्ही सुधर्मा वा ब्रह्मणो वापि तादृशी |

आसीद्रूपेण सम्पन्ना यां चक्रेऽप्रतिमां मयः ||२४||

तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च |

सभामष्टौ सहस्राणि किङ्करा नाम राक्षसाः ||२५||

अन्तरिक्षचरा घोरा महाकाया महाबलाः |

रक्ताक्षाः पिङ्गलाक्षाश्च शुक्तिकर्णाः प्रहारिणः ||२६||

तस्यां सभायां नलिनीं चकाराप्रतिमां मयः |

वैडूर्यपत्रविततां मणिनालमयाम्बुजाम् ||२७||

पद्मसौगन्धिकवतीं नानाद्विजगणायुताम् |

पुष्पितैः पङ्कजैश्चित्रां कूर्ममत्स्यैश्च शोभिताम् ||२८||

सूपतीर्थामकलुषां सर्वर्तुसलिलां शुभाम् |

मारुतेनैव चोद्धूतैर्मुक्ताबिन्दुभिराचिताम् ||२९||

मणिरत्नचितां तां तु केचिदभ्येत्य पार्थिवाः |

दृष्ट्वापि नाभ्यजानन्त तेऽज्ञानात्प्रपतन्त्युत ||३०||

तां सभामभितो नित्यं पुष्पवन्तो महाद्रुमाः |

आसन्नानाविधा नीलाः शीतच्छाया मनोरमाः ||३१||

काननानि सुगन्धीनि पुष्करिण्यश्च सर्वशः |

हंसकारण्डवयुताश्चक्रवाकोपशोभिताः ||३२||

जलजानां च माल्यानां स्थलजानां च सर्वशः |

मारुतो गन्धमादाय पाण्डवान्स्म निषेवते ||३३||

ईदृशीं तां सभां कृत्वा मासैः परिचतुर्दशैः |

निष्ठितां धर्मराजाय मयो राज्ञे न्यवेदयत् ||३४||

श्रीमहाभारतम्

|| सभापर्वम् ||

004-अध्यायः

वैशम्पायन उवाच||

ततः प्रवेशनं चक्रे तस्यां राजा युधिष्ठिरः |

अयुतं भोजयामास ब्राह्मणानां नराधिपः ||१||

घृतपायसेन मधुना भक्ष्यैर्मूलफलैस्तथा |

अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ||२||

ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः प्रभुः |

पुण्याहघोषस्तत्रासीद्दिवस्पृगिव भारत ||३||

वादित्रैर्विविधैर्गीतैर्गन्धैरुच्चावचैरपि |

पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ||४||

तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा |

उपतस्थुर्महात्मानं सप्तरात्रं युधिष्ठिरम् ||५||

तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः |

तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ||६||

सभायामृषयस्तस्यां पाण्डवैः सह आसते |

आसां चक्रुर्नरेन्द्राश्च नानादेशसमागताः ||७||

असितो देवलः सत्यः सर्पमाली महाशिराः |

अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ||८||

बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः |

सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ||९||

तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः |

अप्सुहोम्यश्च धौम्यश्च आणीमाण्डव्यकौशिकौ ||१०||

दामोष्णीषस्त्रैवणिश्च पर्णादो घटजानुकः |

मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकौ ||११||

बलवाकः शिनीवाकः सुत्यपालः कृतश्रमः |

जातूकर्णः शिखावांश्च सुबलः पारिजातकः ||१२||

पर्वतश्च महाभागो मार्कण्डेयस्तथा मुनिः |

पवित्रपाणिः सावर्णिर्भालुकिर्गालवस्तथा ||१३||

जङ्घाबन्धुश्च रैभ्यश्च कोपवेगश्रवा भृगुः |

हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ||१४||

कक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः |

पैङ्गो वराहः शुनकः शाण्डिल्यश्च महातपाः ||१५||

कर्करो वेणुजङ्घश्च कलापः कठ एव च ||१५||

मुनयो धर्मसहिता धृतात्मानो जितेन्द्रियाः |

एते चान्ये च बहवो वेदवेदाङ्गपारगाः ||१६||

उपासते महात्मानं सभायामृषिसत्तमाः |

कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयोऽमलाः ||१७||

तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते |

श्रीमान्महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः ||१८||

सङ्ग्रामजिद्दुर्मुखश्च उग्रसेनश्च वीर्यवान् |

कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ||१९||

काम्बोजराजः कमलः कम्पनश्च महाबलः ||१९||

सततं कम्पयामास यवनानेक एव यः |

यथासुरान्कालकेयान्देवो वज्रधरस्तथा ||२०||

जटासुरो मद्रकान्तश्च राजा; कुन्तिः कुणिन्दश्च किरातराजः |

तथाङ्गवङ्गौ सह पुण्ड्रकेण; पाण्ड्योड्रराजौ सह चान्ध्रकेण ||२१||

किरातराजः सुमना यवनाधिपतिस्तथा |

चाणूरो देवरातश्च भोजो भीमरथश्च यः ||२२||

श्रुतायुधश्च कालिङ्गो जयत्सेनश्च मागधः |

सुशर्मा चेकितानश्च सुरथोऽमित्रकर्षणः ||२३||

केतुमान्वसुदानश्च वैदेहोऽथ कृतक्षणः |

सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः ||२४||

अनूपराजो दुर्धर्षः क्षेमजिच्च सुदक्षिणः |

शिशुपालः सहसुतः करूषाधिपतिस्तथा ||२५||

वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः |

आहुको विपृथुश्चैव गदः सारण एव च ||२६||

अक्रूरः कृतवर्मा च सात्यकिश्च शिनेः सुतः |

भीष्मकोऽथाहृतिश्चैव द्युमत्सेनश्च वीर्यवान् ||२७||

केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ||२७||

अर्जुनं चापि संश्रित्य राजपुत्रा महाबलाः |

अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ||२८||

तत्रैव शिक्षिता राजन्कुमारा वृष्णिनन्दनाः |

रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः ||२९||

एते चान्ये च बहवो राजानः पृथिवीपते |

धनञ्जयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ||३०||

चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा |

गीतवादित्रकुशलाः शम्यातालविशारदाः ||३१||

प्रमाणेऽथ लयस्थाने किंनराः कृतनिश्रमाः |

सञ्चोदितास्तुम्बुरुणा गन्धर्वाः सहिता जगुः ||३२||

गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः |

पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ||३३||

तस्यां सभायामासीनाः सुव्रताः सत्यसङ्गराः |

दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ||३४||

श्रीमहाभारतम्

|| सभापर्वम् ||

005-अध्यायः

वैशम्पायन उवाच||

तथा तत्रोपविष्टेषु पाण्डवेषु महात्मसु |

महत्सु चोपविष्टेषु गन्धर्वेषु च भारत ||१||

लोकाननुचरन्सर्वानागमत्तां सभामृषिः |

नारदः सुमहातेजा ऋषिभिः सहितस्तदा ||२||

पारिजातेन राजेन्द्र रैवतेन च धीमता |

सुमुखेन च सौम्येन देवर्षिरमितद्युतिः ||३||

सभास्थान्पाण्डवान्द्रष्टुं प्रीयमाणो मनोजवः ||३||

तमागतमृषिं दृष्ट्वा नारदं सर्वधर्मवित् |

सहसा पाण्डवश्रेष्ठः प्रत्युत्थायानुजैः सह ||४||

अभ्यवादयत प्रीत्या विनयावनतस्तदा ||४||

तदर्हमासनं तस्मै सम्प्रदाय यथाविधि |

अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ||५||

सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः |

धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ||६||

नारद उवाच||

कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः |

सुखानि चानुभूयन्ते मनश्च न विहन्यते ||७||

कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः |

वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ||८||

कच्चिदर्थेन वा धर्मं धर्मेणार्थमथापि वा |

उभौ वा प्रीतिसारेण न कामेन प्रबाधसे ||९||

कच्चिदर्थं च धर्मं च कामं च जयतां वर |

विभज्य काले कालज्ञ सदा वरद सेवसे ||१०||

कच्चिद्राजगुणैः षड्भिः सप्तोपायांस्तथानघ |

बलाबलं तथा सम्यक्चतुर्दश परीक्षसे ||११||

कच्चिदात्मानमन्वीक्ष्य परांश्च जयतां वर |

तथा सन्धाय कर्माणि अष्टौ भारत सेवसे ||१२||

कच्चित्प्रकृतयः षट्ते न लुप्ता भरतर्षभ |

आढ्यास्तथाव्यसनिनः स्वनुरक्ताश्च सर्वशः ||१३||

कच्चिन्न तर्कैर्दूतैर्वा ये चाप्यपरिशङ्किताः |

त्वत्तो वा तव वामात्यैर्भिद्यते जातु मन्त्रितम् ||१४||

कच्चित्सन्धिं यथाकालं विग्रहं चोपसेवसे |

कच्चिद्वृत्तिमुदासीने मध्यमे चानुवर्तसे ||१५||

कच्चिदात्मसमा बुद्ध्या शुचयो जीवितक्षमाः |

कुलीनाश्चानुरक्ताश्च कृतास्ते वीर मन्त्रिणः ||१६||

विजयो मन्त्रमूलो हि राज्ञां भवति भारत |

सुसंवृतो मन्त्रधनैरमात्यैः शास्त्रकोविदैः ||१७||

कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे |

कच्चिच्चापररात्रेषु चिन्तयस्यर्थमर्थवित् ||१८||

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह |

कच्चित्ते मन्त्रितो मन्त्रो न राष्ट्रमनुधावति ||१९||

कच्चिदर्थान्विनिश्चित्य लघुमूलान्महोदयान् |

क्षिप्रमारभसे कर्तुं न विघ्नयसि तादृशान् ||२०||

कच्चिन्न सर्वे कर्मान्ताः परोक्षास्ते विशङ्किताः |

सर्वे वा पुनरुत्सृष्टाः संसृष्टं ह्यत्र कारणम् ||२१||

कच्चिद्राजन्कृतान्येव कृतप्रायाणि वा पुनः |

विदुस्ते वीर कर्माणि नानवाप्तानि कानिचित् ||२२||

कच्चित्कारणिकाः सर्वे सर्वशास्त्रेषु कोविदाः |

कारयन्ति कुमारांश्च योधमुख्यांश्च सर्वशः ||२३||

कच्चित्सहस्रैर्मूर्खाणामेकं क्रीणासि पण्डितम् |

पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं परम् ||२४||

कच्चिद्दुर्गाणि सर्वाणि धनधान्यायुधोदकैः |

यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ||२५||

एकोऽप्यमात्यो मेधावी शूरो दान्तो विचक्षणः |

राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ||२६||

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च |

त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ||२७||

कच्चिद्द्विषामविदितः प्रतियत्तश्च सर्वदा |

नित्ययुक्तो रिपून्सर्वान्वीक्षसे रिपुसूदन ||२८||

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः |

अनसूयुरनुप्रष्टा सत्कृतस्ते पुरोहितः ||२९||

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः |

हुतं च होष्यमाणं च काले वेदयते सदा ||३०||

कच्चिदङ्गेषु निष्णातो ज्योतिषां प्रतिपादकः |

उत्पातेषु च सर्वेषु दैवज्ञः कुशलस्तव ||३१||

कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः |

जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ||३२||

अमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् |

श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ||३३||

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजाः |

राष्ट्रं तवानुशासन्ति मन्त्रिणो भरतर्षभ ||३४||

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा |

उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ||३५||

कच्चिद्धृष्टश्च शूरश्च मतिमान्धृतिमाञ्शुचिः |

कुलीनश्चानुरक्तश्च दक्षः सेनापतिस्तव ||३६||

कच्चिद्बलस्य ते मुख्याः सर्वे युद्धविशारदाः |

दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ||३७||

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् |

सम्प्राप्तकालं दातव्यं ददासि न विकर्षसि ||३८||

कालातिक्रमणाद्ध्येते भक्तवेतनयोर्भृताः |

भर्तुः कुप्यन्ति दौर्गत्यात्सोऽनर्थः सुमहान्स्मृतः ||३९||

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः |

कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति सदा युधि ||४०||

कच्चिन्नैको बहूनर्थान्सर्वशः साम्परायिकान् |

अनुशास्सि यथाकामं कामात्मा शासनातिगः ||४१||

कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् |

लभते मानमधिकं भूयो वा भक्तवेतनम् ||४२||

कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् |

यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ||४३||

कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् |

व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ||४४||

कच्चिद्भयादुपनतं क्लीबं वा रिपुमागतम् |

युद्धे वा विजितं पार्थ पुत्रवत्परिरक्षसि ||४५||

कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते |

समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ||४६||

कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ |

अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ||४७||

पार्ष्णिमूलं च विज्ञाय व्यवसायं पराजयम् |

बलस्य च महाराज दत्त्वा वेतनमग्रतः ||४८||

कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परन्तप |

उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ||४९||

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः |

पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ||५०||

कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः |

साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ||५१||

कच्चिन्मूलं दृढं कृत्वा यात्रां यासि विशां पते |

तांश्च विक्रमसे जेतुं जित्वा च परिरक्षसि ||५२||

कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः |

बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ||५३||

कच्चिल्लवं च मुष्टिं च परराष्ट्रे परन्तप |

अविहाय महाराज विहंसि समरे रिपून् ||५४||

कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव |

अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ||५५||

कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च |

घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ||५६||

कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् |

आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ||५७||

कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते |

रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ||५८||

कच्चिन्न पाने द्यूते वा क्रीडासु प्रमदासु च |

प्रतिजानन्ति पूर्वाह्णे व्ययं व्यसनजं तव ||५९||

कच्चिदायस्य चार्धेन चतुर्भागेन वा पुनः |

पादभागैस्त्रिभिर्वापि व्ययः संशोध्यते तव ||६०||

कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् |

अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ||६१||

कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः |

अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव ||६२||

कच्चिदर्थेषु सम्प्रौढान्हितकामाननुप्रियान् |

नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ||६३||

कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् |

त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ||६४||

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते |

अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ||६५||

कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा |

त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ||६६||

कच्चिद्राष्ट्रे तडागानि पूर्णानि च महान्ति च |

भागशो विनिविष्टानि न कृषिर्देवमातृका ||६७||

कच्चिद्बीजं च भक्तं च कर्षकायावसीदते |

प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ||६८||

कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः |

वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते ||६९||

कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः |

क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ||७०||

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः |

ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ||७१||

कच्चिद्बलेनानुगताः समानि विषमाणि च |

पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ||७२||

कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः |

कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ||७३||

कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च |

प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ||७४||

कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते |

सञ्चिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ||७५||

कच्चिद्दर्शयसे नित्यं मनुष्यान्समलङ्कृतान् |

उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ||७६||

कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलङ्कृताः |

अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम ||७७||

कच्चिद्दण्ड्येषु यमवत्पूज्येषु च विशां पते |

परीक्ष्य वर्तसे सम्यगप्रियेषु प्रियेषु च ||७८||

कच्चिच्छारीरमाबाधमौषधैर्नियमेन वा |

मानसं वृद्धसेवाभिः सदा पार्थापकर्षसि ||७९||

कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः |

सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ||८०||

कच्चिन्न मानान्मोहाद्वा कामाद्वापि विशां पते |

अर्थिप्रत्यर्थिनः प्राप्तानपास्यसि कथञ्चन ||८१||

कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा |

आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ||८२||

कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः |

त्वया सह विरुध्यन्ते परैः क्रीताः कथञ्चन ||८३||

कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः |

मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ||८४||

कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः |

कच्चित्प्राणांस्त्वदर्थेषु सन्त्यजन्ति त्वया हृताः ||८५||

कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते |

ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा ||८६||

कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः |

वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ||८७||

कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः |

गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ||८८||

कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः |

पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ||८९||

कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि |

चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ||९०||

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ |

आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ||९१||

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति |

विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ||९२||

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि |

अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ||९३||

पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः |

कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ||९४||

व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत |

अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ||९५||

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् |

अदर्शनं ज्ञानवतामालस्यं क्षिप्तचित्तताम् ||९६||

एकचिन्तनमर्थानामनर्थज्ञैश्च चिन्तनम् |

निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ||९७||

मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च |

कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ||९८||

कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् |

कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ||९९||

युधिष्ठिर उवाच||

कथं वै सफला वेदाः कथं वै सफलं धनम् |

कथं वै सफला दाराः कथं वै सफलं श्रुतम् ||१००||

नारद उवाच||

अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् |

रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ||१०१||

वैशम्पायन उवाच||

एतदाख्याय स मुनिर्नारदः सुमहातपाः |

पप्रच्छानन्तरमिदं धर्मात्मानं युधिष्ठिरम् ||१०२||

नारद उवाच||

कच्चिदभ्यागता दूराद्वणिजो लाभकारणात् |

यथोक्तमवहार्यन्ते शुल्कं शुल्कोपजीविभिः ||१०३||

कच्चित्ते पुरुषा राजन्पुरे राष्ट्रे च मानिताः |

उपानयन्ति पण्यानि उपधाभिरवञ्चिताः ||१०४||

कच्चिच्छृणोषि वृद्धानां धर्मार्थसहिता गिरः |

नित्यमर्थविदां तात तथा धर्मानुदर्शिनाम् ||१०५||

कच्चित्ते कृषितन्त्रेषु गोषु पुष्पफलेषु च |

धर्मार्थं च द्विजातिभ्यो दीयते मधुसर्पिषी ||१०६||

द्रव्योपकरणं कच्चित्सर्वदा सर्वशिल्पिनाम् |

चातुर्मास्यावरं सम्यङ्नियतं सम्प्रयच्छसि ||१०७||

कच्चित्कृतं विजानीषे कर्तारं च प्रशंससि |

सतां मध्ये महाराज सत्करोषि च पूजयन् ||१०८||

कच्चित्सूत्राणि सर्वाणि गृह्णासि भरतर्षभ |

हस्तिसूत्राश्वसूत्राणि रथसूत्राणि चाभिभो ||१०९||

कच्चिदभ्यस्यते शश्वद्गृहे ते भरतर्षभ |

धनुर्वेदस्य सूत्रं च यन्त्रसूत्रं च नागरम् ||११०||

कच्चिदस्त्राणि सर्वाणि ब्रह्मदण्डश्च तेऽनघ |

विषयोगाश्च ते सर्वे विदिताः शत्रुनाशनाः ||१११||

कच्चिदग्निभयाच्चैव सर्पव्यालभयात्तथा |

रोगरक्षोभयाच्चैव राष्ट्रं स्वं परिरक्षसि ||११२||

कच्चिदन्धांश्च मूकांश्च पङ्गून्व्यङ्गानबान्धवान् |

पितेव पासि धर्मज्ञ तथा प्रव्रजितानपि ||११३||

वैशम्पायन उवाच||

एताः कुरूणामृषभो महात्मा; श्रुत्वा गिरो ब्राह्मणसत्तमस्य |

प्रणम्य पादावभिवाद्य हृष्टो; राजाब्रवीन्नारदं देवरूपम् ||११४||

एवं करिष्यामि यथा त्वयोक्तं; प्रज्ञा हि मे भूय एवाभिवृद्धा |

उक्त्वा तथा चैव चकार राजा; लेभे महीं सागरमेखलां च ||११५||

नारद उवाच||

एवं यो वर्तते राजा चातुर्वर्ण्यस्य रक्षणे |

स विहृत्येह सुसुखी शक्रस्यैति सलोकताम् ||११६||

श्रीमहाभारतम्

|| सभापर्वम् ||

006-अध्यायः

वैशम्पायन उवाच||

सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् |

प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ||१||

भगवन्न्याय्यमाहैतं यथावद्धर्मनिश्चयम् |

यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ||२||

राजभिर्यद्यथा कार्यं पुरा तत्तन्न संशयः |

यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ||३||

वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो |

न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ||४||

एवमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च |

मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ||५||

नारदं स्वस्थमासीनमुपासीनो युधिष्ठिरः |

अपृच्छत्पाण्डवस्तत्र राजमध्ये महामतिः ||६||

भवान्सञ्चरते लोकान्सदा नानाविधान्बहून् |

ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः ||७||

ईदृशी भवता काचिद्दृष्टपूर्वा सभा क्वचित् |

इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ||८||

तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम् |

पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ||९||

मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता |

सभा मणिमयी राजन्यथेयं तव भारत ||१०||

सभां तु पितृराजस्य वरुणस्य च धीमतः |

कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ||११||

ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् |

यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ||१२||

नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः |

प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्नृपैर्वृतः ||१३||

नारदं प्रत्युवाचेदं धर्मराजो महामनाः |

सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ||१४||

किंद्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः |

पितामहं च के तस्यां सभायां पर्युपासते ||१५||

वासवं देवराजं च यमं वैवस्वतं च के |

वरुणं च कुबेरं च सभायां पर्युपासते ||१६||

एतत्सर्वं यथातत्त्वं देवर्षे वदतस्तव |

श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ||१७||

एवमुक्तः पाण्डवेन नारदः प्रत्युवाच तम् |

क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ||१८||

श्रीमहाभारतम्

|| सभापर्वम् ||

007-अध्यायः

नारद उवाच||

शक्रस्य तु सभा दिव्या भास्वरा कर्मभिर्जिता |

स्वयं शक्रेण कौरव्य निर्मितार्कसमप्रभा ||१||

विस्तीर्णा योजनशतं शतमध्यर्धमायता |

वैहायसी कामगमा पञ्चयोजनमुच्छ्रिता ||२||

जराशोकक्लमापेता निरातङ्का शिवा शुभा |

वेश्मासनवती रम्या दिव्यपादपशोभिता ||३||

तस्यां देवेश्वरः पार्थ सभायां परमासने |

आस्ते शच्या महेन्द्राण्या श्रिया लक्ष्म्या च भारत ||४||

बिभ्रद्वपुरनिर्देश्यं किरीटी लोहिताङ्गदः |

विरजोम्बरश्चित्रमाल्यो ह्रीकीर्तिद्युतिभिः सह ||५||

तस्यामुपासते नित्यं महात्मानं शतक्रतुम् |

मरुतः सर्वतो राजन्सर्वे च गृहमेधिनः ||६||

सिद्धा देवर्षयश्चैव साध्या देवगणास्तथा ||६||

एते सानुचराः सर्वे दिव्यरूपाः स्वलङ्कृताः |

उपासते महात्मानं देवराजमरिंदमम् ||७||

तथा देवर्षयः सर्वे पार्थ शक्रमुपासते |

अमला धूतपाप्मानो दीप्यमाना इवाग्नयः ||८||

तेजस्विनः सोमयुजो विपापा विगतक्लमाः ||८||

पराशरः पर्वतश्च तथा सावर्णिगालवौ |

शङ्खश्च लिखितश्चैव तथा गौरशिरा मुनिः ||९||

दुर्वासाश्च दीर्घतपा याज्ञवल्क्योऽथ भालुकिः |

उद्दालकः श्वेतकेतुस्तथा शाट्यायनः प्रभुः ||१०||

हविष्मांश्च गविष्ठश्च हरिश्चन्द्रश्च पार्थिवः |

हृद्यश्चोदरशाण्डिल्यः पाराशर्यः कृषीवलः ||११||

वातस्कन्धो विशाखश्च विधाता काल एव च |

अनन्तदन्तस्त्वष्टा च विश्वकर्मा च तुम्बुरुः ||१२||

अयोनिजा योनिजाश्च वायुभक्षा हुताशिनः |

ईशानं सर्वलोकस्य वज्रिणं समुपासते ||१३||

सहदेवः सुनीथश्च वाल्मीकिश्च महातपाः |

समीकः सत्यवांश्चैव प्रचेताः सत्यसङ्गरः ||१४||

मेधातिथिर्वामदेवः पुलस्त्यः पुलहः क्रतुः |

मरुत्तश्च मरीचिश्च स्थाणुश्चात्रिर्महातपाः ||१५||

कक्षीवान्गौतमस्तार्क्ष्यस्तथा वैश्वानरो मुनिः |

मुनिः कालकवृक्षीय आश्राव्योऽथ हिरण्यदः ||१६||

संवर्तो देवहव्यश्च विष्वक्सेनश्च वीर्यवान् ||१६||

दिव्या आपस्तथौषध्यः श्रद्धा मेधा सरस्वती |

अर्थो धर्मश्च कामश्च विद्युतश्चापि पाण्डव ||१७||

जलवाहास्तथा मेघा वायवः स्तनयित्नवः |

प्राची दिग्यज्ञवाहाश्च पावकाः सप्तविंशतिः ||१८||

अग्नीषोमौ तथेन्द्राग्नी मित्रोऽथ सवितार्यमा |

भगो विश्वे च साध्याश्च शुक्रो मन्थी च भारत ||१९||

यज्ञाश्च दक्षिणाश्चैव ग्रहाः स्तोभाश्च सर्वशः |

यज्ञवाहाश्च ये मन्त्राः सर्वे तत्र समासते ||२०||

तथैवाप्सरसो राजन्गन्धर्वाश्च मनोरमाः |

नृत्यवादित्रगीतैश्च हास्यैश्च विविधैरपि ||२१||

रमयन्ति स्म नृपते देवराजं शतक्रतुम् ||२१||

स्तुतिभिर्मङ्गलैश्चैव स्तुवन्तः कर्मभिस्तथा |

विक्रमैश्च महात्मानं बलवृत्रनिषूदनम् ||२२||

ब्रह्मराजर्षयः सर्वे सर्वे देवर्षयस्तथा |

विमानैर्विविधैर्दिव्यैर्भ्राजमानैरिवाग्निभिः ||२३||

स्रग्विणो भूषिताश्चान्ये यान्ति चायान्ति चापरे |

बृहस्पतिश्च शुक्रश्च तस्यामाययतुः सह ||२४||

एते चान्ये च बहवो यतात्मानो यतव्रताः |

विमानैश्चन्द्रसङ्काशैः सोमवत्प्रियदर्शनाः ||२५||

ब्रह्मणो वचनाद्राजन्भृगुः सप्तर्षयस्तथा ||२५||

एषा सभा मया राजन्दृष्टा पुष्करमालिनी |

शतक्रतोर्महाराज याम्यां शृणु ममानघ ||२६||

श्रीमहाभारतम्

|| सभापर्वम् ||

008-अध्यायः

नारद उवाच||

कथयिष्ये सभां दिव्यां युधिष्ठिर निबोध ताम् |

वैवस्वतस्य यामर्थे विश्वकर्मा चकार ह ||१||

तैजसी सा सभा राजन्बभूव शतयोजना |

विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ||२||

अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामचारिणी |

नैवातिशीता नात्युष्णा मनसश्च प्रहर्षिणी ||३||

न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् |

न च दैन्यं क्लमो वापि प्रतिकूलं न चाप्युत ||४||

सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः |

रसवच्च प्रभूतं च भक्ष्यभोज्यमरिंदम ||५||

पुण्यगन्धाः स्रजस्तत्र नित्यपुष्पफलद्रुमाः |

रसवन्ति च तोयानि शीतान्युष्णानि चैव ह ||६||

तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः |

यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ||७||

ययातिर्नहुषः पूरुर्मान्धाता सोमको नृगः |

त्रसदस्युश्च तुरयः कृतवीर्यः श्रुतश्रवाः ||८||

अरिप्रणुत्सुसिंहश्च कृतवेगः कृतिर्निमिः |

प्रतर्दनः शिबिर्मत्स्यः पृथ्वक्षोऽथ बृहद्रथः ||९||

ऐडो मरुत्तः कुशिकः साङ्काश्यः साङ्कृतिर्भवः |

चतुरश्वः सदश्वोर्मिः कार्तवीर्यश्च पार्थिवः ||१०||

भरतस्तथा सुरथः सुनीथो नैषधो नलः |

दिवोदासोऽथ सुमना अम्बरीषो भगीरथः ||११||

व्यश्वः सदश्वो वध्र्यश्वः पञ्चहस्तः पृथुश्रवाः |

रुषद्गुर्वृषसेनश्च क्षुपश्च सुमहाबलः ||१२||

रुषदश्वो वसुमनाः पुरुकुत्सो ध्वजी रथी |

आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ||१३||

औशीनरः पुण्डरीकः शर्यातिः शरभः शुचिः |

अङ्गोऽरिष्टश्च वेनश्च दुःषन्तः सञ्जयो जयः ||१४||

भाङ्गास्वरिः सुनीथश्च निषधोऽथ त्विषीरथः |

करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ||१५||

कपोतरोमा तृणकः सहदेवार्जुनौ तथा |

रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ||१६||

अलर्कः कक्षसेनश्च गयो गौराश्व एव च |

जामदग्न्योऽथ रामोऽत्र नाभागसगरौ तथा ||१७||

भूरिद्युम्नो महाश्वश्च पृथ्वश्वो जनकस्तथा |

वैन्यो राजा वारिषेणः पुरुजो जनमेजयः ||१८||

ब्रह्मदत्तस्त्रिगर्तश्च राजोपरिचरस्तथा |

इन्द्रद्युम्नो भीमजानुर्गयः पृष्ठो नयोऽनघः ||१९||

पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् |

अरिष्टनेमिः प्रद्युम्नः पृथगश्वोऽजकस्तथा ||२०||

शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः |

धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ||२१||

शतं च ब्रह्मदत्तानामीरिणां वैरिणां शतम् |

शन्तनुश्चैव राजर्षिः पाण्डुश्चैव पिता तव ||२२||

उशद्गवः शतरथो देवराजो जयद्रथः |

वृषादर्भिश्च राजर्षिर्धाम्ना सह समन्त्रिणा ||२३||

अथापरे सहस्राणि ये गताः शशबिन्दवः |

इष्ट्वाश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ||२४||

एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः |

तस्यां सभायां राजर्षे वैवस्वतमुपासते ||२५||

अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च |

यज्वानश्चैव सिद्धाश्च ये च योगशरीरिणः ||२६||

अग्निष्वात्ताश्च पितरः फेनपाश्चोष्मपाश्च ये |

स्वधावन्तो बर्हिषदो मूर्तिमन्तस्तथापरे ||२७||

कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः |

नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ||२८||

कालस्य नयने युक्ता यमस्य पुरुषाश्च ये |

तस्यां शिंशपपालाशास्तथा काशकुशादयः ||२९||

उपासते धर्मराजं मूर्तिमन्तो निरामयाः ||२९||

एते चान्ये च बहवः पितृराजसभासदः |

अशक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा ||३०||

असम्बाधा हि सा पार्थ रम्या कामगमा सभा |

दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा ||३१||

प्रभासन्ती ज्वलन्तीव तेजसा स्वेन भारत |

तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ||३२||

शान्ताः संन्यासिनः सिद्धाः पूताः पुण्येन कर्मणा |

सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ||३३||

चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः |

सुकृतैः कर्मभिः पुण्यैः परिबर्हैर्विभूषिताः ||३४||

गन्धर्वाश्च महात्मानः शतशश्चाप्सरोगणाः |

वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ||३५||

पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः |

दिव्यानि माल्यानि च तामुपतिष्ठन्ति सर्वशः ||३६||

शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् |

उपासते महात्मानं रूपयुक्ता मनस्विनः ||३७||

ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः |

वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ||३८||

श्रीमहाभारतम्

|| सभापर्वम् ||

009-अध्यायः

नारद उवाच||

युधिष्ठिर सभा दिव्या वरुणस्य सितप्रभा |

प्रमाणेन यथा याम्या शुभप्राकारतोरणा ||१||

अन्तःसलिलमास्थाय विहिता विश्वकर्मणा |

दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युता ||२||

नीलपीतासितश्यामैः सितैर्लोहितकैरपि |

अवतानैस्तथा गुल्मैः पुष्पमञ्जरिधारिभिः ||३||

तथा शकुनयस्तस्यां नानारूपा मृदुस्वराः |

अनिर्देश्या वपुष्मन्तः शतशोऽथ सहस्रशः ||४||

सा सभा सुखसंस्पर्शा न शीता न च घर्मदा |

वेश्मासनवती रम्या सिता वरुणपालिता ||५||

यस्यामास्ते स वरुणो वारुण्या सह भारत |

दिव्यरत्नाम्बरधरो भूषणैरुपशोभितः ||६||

स्रग्विणो भूषिताश्चापि दिव्यमाल्यानुकर्षिणः |

आदित्यास्तत्र वरुणं जलेश्वरमुपासते ||७||

वासुकिस्तक्षकश्चैव नागश्चैरावतस्तथा |

कृष्णश्च लोहितश्चैव पद्मश्चित्रश्च वीर्यवान् ||८||

कम्बलाश्वतरौ नागौ धृतराष्ट्रबलाहकौ |

मणिमान्कुण्डलधरः कर्कोटकधनञ्जयौ ||९||

प्रह्लादो मूषिकादश्च तथैव जनमेजयः |

पताकिनो मण्डलिनः फणवन्तश्च सर्वशः ||१०||

एते चान्ये च बहवः सर्पास्तस्यां युधिष्ठिर |

उपासते महात्मानं वरुणं विगतक्लमाः ||११||

बलिर्वैरोचनो राजा नरकः पृथिवीञ्जयः |

प्रह्लादो विप्रचित्तिश्च कालखञ्जाश्च सर्वशः ||१२||

सुहनुर्दुर्मुखः शङ्खः सुमनाः सुमतिः स्वनः |

घटोदरो महापार्श्वः क्रथनः पिठरस्तथा ||१३||

विश्वरूपः सुरूपश्च विरूपोऽथ महाशिराः |

दशग्रीवश्च वाली च मेघवासा दशावरः ||१४||

कैटभो विटटूतश्च संह्रादश्चेन्द्रतापनः |

दैत्यदानवसङ्घाश्च सर्वे रुचिरकुण्डलाः ||१५||

स्रग्विणो मौलिनः सर्वे तथा दिव्यपरिच्छदाः |

सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः ||१६||

ते तस्यां वरुणं देवं धर्मपाशस्थिताः सदा |

उपासते महात्मानं सर्वे सुचरितव्रताः ||१७||

तथा समुद्राश्चत्वारो नदी भागीरथी च या |

कालिन्दी विदिशा वेण्णा नर्मदा वेगवाहिनी ||१८||

विपाशा च शतद्रुश्च चन्द्रभागा सरस्वती |

इरावती वितस्ता च सिन्धुर्देवनदस्तथा ||१९||

गोदावरी कृष्णवेण्णा कावेरी च सरिद्वरा |

एताश्चान्याश्च सरितस्तीर्थानि च सरांसि च ||२०||

कूपाश्च सप्रस्रवणा देहवन्तो युधिष्ठिर |

पल्वलानि तडागानि देहवन्त्यथ भारत ||२१||

दिशस्तथा मही चैव तथा सर्वे महीधराः |

उपासते महात्मानं सर्वे जलचरास्तथा ||२२||

गीतवादित्रवन्तश्च गन्धर्वाप्सरसां गणाः |

स्तुवन्तो वरुणं तस्यां सर्व एव समासते ||२३||

महीधरा रत्नवन्तो रसा येषु प्रतिष्ठिताः |

सर्वे विग्रहवन्तस्ते तमीश्वरमुपासते ||२४||

एषा मया सम्पतता वारुणी भरतर्षभ |

दृष्टपूर्वा सभा रम्या कुबेरस्य सभां शृणु ||२५||

श्रीमहाभारतम्

|| सभापर्वम् ||

010-अध्यायः

नारद उवाच||

सभा वैश्रवणी राजञ्शतयोजनमायता |

विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ||१||

तपसा निर्मिता राजन्स्वयं वैश्रवणेन सा |

शशिप्रभा खेचरीणां कैलासशिखरोपमा ||२||

गुह्यकैरुह्यमाना सा खे विषक्तेव दृश्यते |

दिव्या हेममयैरुच्चैः पादपैरुपशोभिता ||३||

रश्मिवती भास्वरा च दिव्यगन्धा मनोरमा |

सिताभ्रशिखराकारा प्लवमानेव दृश्यते ||४||

तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः |

स्त्रीसहस्रावृतः श्रीमानास्ते ज्वलितकुण्डलः ||५||

दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते |

दिव्यपादोपधाने च निषण्णः परमासने ||६||

मन्दाराणामुदाराणां वनानि सुरभीणि च |

सौगन्धिकानां चादाय गन्धान्गन्धवहः शुचिः ||७||

नलिन्याश्चालकाख्यायाश्चन्दनानां वनस्य च |

मनोहृदयसंह्लादी वायुस्तमुपसेवते ||८||

तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः |

दिव्यतानेन गीतानि गान्ति दिव्यानि भारत ||९||

मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता |

चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ||१०||

विश्वाची सहजन्या च प्रम्लोचा उर्वशी इरा |

वर्गा च सौरभेयी च समीची बुद्बुदा लता ||११||

एताः सहस्रशश्चान्या नृत्तगीतविशारदाः |

उपतिष्ठन्ति धनदं पाण्डवाप्सरसां गणाः ||१२||

अनिशं दिव्यवादित्रैर्नृत्तैर्गीतैश्च सा सभा |

अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ||१३||

किंनरा नाम गन्धर्वा नरा नाम तथापरे |

मणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ||१४||

कशेरको गण्डकण्डुः प्रद्योतश्च महाबलः |

कुस्तुम्बुरुः पिशाचश्च गजकर्णो विशालकः ||१५||

वराहकर्णः सान्द्रोष्ठः फलभक्षः फलोदकः |

अङ्गचूडः शिखावर्तो हेमनेत्रो विभीषणः ||१६||

पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः |

वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ||१७||

एते चान्ये च बहवो यक्षाः शतसहस्रशः |

सदा भगवती च श्रीस्तथैव नलकूबरः ||१८||

अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः |

आचार्याश्चाभवंस्तत्र तथा देवर्षयोऽपरे ||१९||

भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः |

उमापतिः पशुपतिः शूलधृग्भगनेत्रहा ||२०||

त्र्यम्बको राजशार्दूल देवी च विगतक्लमा |

वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्मनोजवैः ||२१||

मांसमेदोवसाहारैरुग्रश्रवणदर्शनैः |

नानाप्रहरणैर्घोरैर्वातैरिव महाजवैः ||२२||

वृतः सखायमन्वास्ते सदैव धनदं नृप ||२२||

सा सभा तादृशी राजन्मया दृष्टान्तरिक्षगा |

पितामहसभां राजन्कथयिष्ये गतक्लमाम् ||२३||

श्रीमहाभारतम्

|| सभापर्वम् ||

011-अध्यायः

नारद उवाच||

पुरा देवयुगे राजन्नादित्यो भगवान्दिवः |

आगच्छन्मानुषं लोकं दिदृक्षुर्विगतक्लमः ||१||

चरन्मानुषरूपेण सभां दृष्ट्वा स्वयम्भुवः |

सभामकथयन्मह्यं ब्राह्मीं तत्त्वेन पाण्डव ||२||

अप्रमेयप्रभां दिव्यां मानसीं भरतर्षभ |

अनिर्देश्यां प्रभावेन सर्वभूतमनोरमाम् ||३||

श्रुत्वा गुणानहं तस्याः सभायाः पाण्डुनन्दन |

दर्शनेप्सुस्तथा राजन्नादित्यमहमब्रुवम् ||४||

भगवन्द्रष्टुमिच्छामि पितामहसभामहम् |

येन सा तपसा शक्या कर्मणा वापि गोपते ||५||

औषधैर्वा तथा युक्तैरुत वा मायया यया |

तन्ममाचक्ष्व भगवन्पश्येयं तां सभां कथम् ||६||

ततः स भगवान्सूर्यो मामुपादाय वीर्यवान् |

अगच्छत्तां सभां ब्राह्मीं विपापां विगतक्लमाम् ||७||

एवंरूपेति सा शक्या न निर्देष्टुं जनाधिप |

क्षणेन हि बिभर्त्यन्यदनिर्देश्यं वपुस्तथा ||८||

न वेद परिमाणं वा संस्थानं वापि भारत |

न च रूपं मया तादृग्दृष्टपूर्वं कदाचन ||९||

सुसुखा सा सभा राजन्न शीता न च घर्मदा |

न क्षुत्पिपासे न ग्लानिं प्राप्य तां प्राप्नुवन्त्युत ||१०||

नानारूपैरिव कृता सुविचित्रैः सुभास्वरैः |

स्तम्भैर्न च धृता सा तु शाश्वती न च सा क्षरा ||११||

अति चन्द्रं च सूर्यं च शिखिनं च स्वयम्प्रभा |

दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ||१२||

तस्यां स भगवानास्ते विदधद्देवमायया |

स्वयमेकोऽनिशं राजँल्लोकाँल्लोकपितामहः ||१३||

उपतिष्ठन्ति चाप्येनं प्रजानां पतयः प्रभुम् |

दक्षः प्रचेताः पुलहो मरीचिः कश्यपस्तथा ||१४||

भृगुरत्रिर्वसिष्ठश्च गौतमश्च तथाङ्गिराः |

मनोऽन्तरिक्षं विद्याश्च वायुस्तेजो जलं मही ||१५||

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च भारत |

प्रकृतिश्च विकारश्च यच्चान्यत्कारणं भुवः ||१६||

चन्द्रमाः सह नक्षत्रैरादित्यश्च गभस्तिमान् |

वायवः क्रतवश्चैव सङ्कल्पः प्राण एव च ||१७||

एते चान्ये च बहवः स्वयम्भुवमुपस्थिताः |

अर्थो धर्मश्च कामश्च हर्षो द्वेषस्तपो दमः ||१८||

आयान्ति तस्यां सहिता गन्धर्वाप्सरसस्तथा |

विंशतिः सप्त चैवान्ये लोकपालाश्च सर्वशः ||१९||

शुक्रो बृहस्पतिश्चैव बुधोऽङ्गारक एव च |

शनैश्चरश्च राहुश्च ग्रहाः सर्वे तथैव च ||२०||

मन्त्रो रथन्तरश्चैव हरिमान्वसुमानपि |

आदित्याः साधिराजानो नानाद्वंद्वैरुदाहृताः ||२१||

मरुतो विश्वकर्मा च वसवश्चैव भारत |

तथा पितृगणाः सर्वे सर्वाणि च हवींष्यथ ||२२||

ऋग्वेदः सामवेदश्च यजुर्वेदश्च पाण्डव |

अथर्ववेदश्च तथा पर्वाणि च विशां पते ||२३||

इतिहासोपवेदाश्च वेदाङ्गानि च सर्वशः |

ग्रहा यज्ञाश्च सोमश्च दैवतानि च सर्वशः ||२४||

सावित्री दुर्गतरणी वाणी सप्तविधा तथा |

मेधा धृतिः श्रुतिश्चैव प्रज्ञा बुद्धिर्यशः क्षमा ||२५||

सामानि स्तुतिशस्त्राणि गाथाश्च विविधास्तथा |

भाष्याणि तर्कयुक्तानि देहवन्ति विशां पते ||२६||

क्षणा लवा मुहूर्ताश्च दिवा रात्रिस्तथैव च |

अर्धमासाश्च मासाश्च ऋतवः षट्च भारत ||२७||

संवत्सराः पञ्चयुगमहोरात्राश्चतुर्विधाः |

कालचक्रं च यद्दिव्यं नित्यमक्षयमव्ययम् ||२८||

अदितिर्दितिर्दनुश्चैव सुरसा विनता इरा |

कालका सुरभिर्देवी सरमा चाथ गौतमी ||२९||

आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि |

विश्वेदेवाश्च साध्याश्च पितरश्च मनोजवाः ||३०||

राक्षसाश्च पिशाचाश्च दानवा गुह्यकास्तथा |

सुपर्णनागपशवः पितामहमुपासते ||३१||

देवो नारायणस्तस्यां तथा देवर्षयश्च ये |

ऋषयो वालखिल्याश्च योनिजायोनिजास्तथा ||३२||

यच्च किञ्चित्त्रिलोकेऽस्मिन्दृश्यते स्थाणुजङ्गमम् |

सर्वं तस्यां मया दृष्टं तद्विद्धि मनुजाधिप ||३३||

अष्टाशीतिसहस्राणि यतीनामूर्ध्वरेतसाम् |

प्रजावतां च पञ्चाशदृषीणामपि पाण्डव ||३४||

ते स्म तत्र यथाकामं दृष्ट्वा सर्वे दिवौकसः |

प्रणम्य शिरसा तस्मै प्रतियान्ति यथागतम् ||३५||

अतिथीनागतान्देवान्दैत्यान्नागान्मुनींस्तथा |

यक्षान्सुपर्णान्कालेयान्गन्धर्वाप्सरसस्तथा ||३६||

महाभागानमितधीर्ब्रह्मा लोकपितामहः |

दयावान्सर्वभूतेषु यथार्हं प्रतिपद्यते ||३७||

प्रतिगृह्य च विश्वात्मा स्वयम्भूरमितप्रभः |

सान्त्वमानार्थसम्भोगैर्युनक्ति मनुजाधिप ||३८||

तथा तैरुपयातैश्च प्रतियातैश्च भारत |

आकुला सा सभा तात भवति स्म सुखप्रदा ||३९||

सर्वतेजोमयी दिव्या ब्रह्मर्षिगणसेविता |

ब्राह्म्या श्रिया दीप्यमाना शुशुभे विगतक्लमा ||४०||

सा सभा तादृशी दृष्टा सर्वलोकेषु दुर्लभा |

सभेयं राजशार्दूल मनुष्येषु यथा तव ||४१||

एता मया दृष्टपूर्वाः सभा देवेषु पाण्डव |

तवेयं मानुषे लोके सर्वश्रेष्ठतमा सभा ||४२||

युधिष्ठिर उवाच||

प्रायशो राजलोकस्ते कथितो वदतां वर |

वैवस्वतसभायां तु यथा वदसि वै प्रभो ||४३||

वरुणस्य सभायां तु नागास्ते कथिता विभो |

दैत्येन्द्राश्चैव भूयिष्ठाः सरितः सागरास्तथा ||४४||

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा |

गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ||४५||

पितामहसभायां तु कथितास्ते महर्षयः |

सर्वदेवनिकायाश्च सर्वशास्त्राणि चैव हि ||४६||

शतक्रतुसभायां तु देवाः सङ्कीर्तिता मुने |

उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ||४७||

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने |

कथितस्ते सभानित्यो देवेन्द्रस्य महात्मनः ||४८||

किं कर्म तेनाचरितं तपो वा नियतव्रतम् |

येनासौ सह शक्रेण स्पर्धते स्म महायशाः ||४९||

पितृलोकगतश्चापि त्वया विप्र पिता मम |

दृष्टः पाण्डुर्महाभागः कथं चासि समागतः ||५०||

किमुक्तवांश्च भगवन्नेतदिच्छामि वेदितुम् |

त्वत्तः श्रोतुमहं सर्वं परं कौतूहलं हि मे ||५१||

नारद उवाच||

यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो |

तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ||५२||

स राजा बलवानासीत्सम्राट्सर्वमहीक्षिताम् |

तस्य सर्वे महीपालाः शासनावनताः स्थिताः ||५३||

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् |

शस्त्रप्रतापेन जिता द्वीपाः सप्त नरेश्वर ||५४||

स विजित्य महीं सर्वां सशैलवनकाननाम् |

आजहार महाराज राजसूयं महाक्रतुम् ||५५||

तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया |

द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ||५६||

प्रादाच्च द्रविणं प्रीत्या याजकानां नरेश्वरः |

यथोक्तं तत्र तैस्तस्मिंस्ततः पञ्चगुणाधिकम् ||५७||

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तथा |

प्रासर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ||५८||

भक्ष्यैर्भोज्यैश्च विविधैर्यथाकामपुरस्कृतैः |

रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम् ||५९||

तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् ||५९||

एतस्मात्कारणात्पार्थ हरिश्चन्द्रो विराजते |

तेभ्यो राजसहस्रेभ्यस्तद्विद्धि भरतर्षभ ||६०||

समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् |

अभिषिक्तः स शुशुभे साम्राज्येन नराधिप ||६१||

ये चान्येऽपि महीपाला राजसूयं महाक्रतुम् |

यजन्ते ते महेन्द्रेण मोदन्ते सह भारत ||६२||

ये चापि निधनं प्राप्ताः सङ्ग्रामेष्वपलायिनः |

ते तत्सदः समासाद्य मोदन्ते भरतर्षभ ||६३||

तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् |

तेऽपि तत्स्थानमासाद्य श्रीमन्तो भान्ति नित्यशः ||६४||

पिता च त्वाह कौन्तेय पाण्डुः कौरवनन्दनः |

हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ||६५||

समर्थोऽसि महीं जेतुं भ्रातरस्ते वशे स्थिताः |

राजसूयं क्रतुश्रेष्ठमाहरस्वेति भारत ||६६||

तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव |

गन्तारस्ते महेन्द्रस्य पूर्वैः सह सलोकताम् ||६७||

बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् |

छिद्राण्यत्र हि वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ||६८||

युद्धं च पृष्ठगमनं पृथिवीक्षयकारकम् |

किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ||६९||

एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर |

अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ||७०||

भव एधस्व मोदस्व दानैस्तर्पय च द्विजान् ||७०||

एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि |

आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ||७१||

वैशम्पायन उवाच||

एवमाख्याय पार्थेभ्यो नारदो जनमेजय |

जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ||७२||

गते तु नारदे पार्थो भ्रातृभिः सह कौरव |

राजसूयं क्रतुश्रेष्ठं चिन्तयामास भारत ||७३||

श्रीमहाभारतम्

|| सभापर्वम् ||

012-अध्यायः-मन्त्रपर्व

वैशम्पायन उवाच||

ऋषेस्तद्वचनं श्रुत्वा निशश्वास युधिष्ठिरः |

चिन्तयन्राजसूयाप्तिं न लेभे शर्म भारत ||१||

राजर्षीणां हि तं श्रुत्वा महिमानं महात्मनाम् |

यज्वनां कर्मभिः पुण्यैर्लोकप्राप्तिं समीक्ष्य च ||२||

हरिश्चन्द्रं च राजर्षिं रोचमानं विशेषतः |

यज्वानं यज्ञमाहर्तुं राजसूयमियेष सः ||३||

युधिष्ठिरस्ततः सर्वानर्चयित्वा सभासदः |

प्रत्यर्चितश्च तैः सर्वैर्यज्ञायैव मनो दधे ||४||

स राजसूयं राजेन्द्र कुरूणामृषभः क्रतुम् |

आहर्तुं प्रवणं चक्रे मनः सञ्चिन्त्य सोऽसकृत् ||५||

भूयश्चाद्भुतवीर्यौजा धर्ममेवानुपालयन् |

किं हितं सर्वलोकानां भवेदिति मनो दधे ||६||

अनुगृह्णन्प्रजाः सर्वाः सर्वधर्मविदां वरः |

अविशेषेण सर्वेषां हितं चक्रे युधिष्ठिरः ||७||

एवं गते ततस्तस्मिन्पितरीवाश्वसञ्जनाः |

न तस्य विद्यते द्वेष्टा ततोऽस्याजातशत्रुता ||८||

स मन्त्रिणः समानाय्य भ्रातॄंश्च वदतां वरः |

राजसूयं प्रति तदा पुनः पुनरपृच्छत ||९||

ते पृच्छ्यमानाः सहिता वचोऽर्थ्यं मन्त्रिणस्तदा |

युधिष्ठिरं महाप्राज्ञं यियक्षुमिदमब्रुवन् ||१०||

येनाभिषिक्तो नृपतिर्वारुणं गुणमृच्छति |

तेन राजापि सन्कृत्स्नं सम्राड्गुणमभीप्सति ||११||

तस्य सम्राड्गुणार्हस्य भवतः कुरुनन्दन |

राजसूयस्य समयं मन्यन्ते सुहृदस्तव ||१२||

तस्य यज्ञस्य समयः स्वाधीनः क्षत्रसम्पदा |

साम्ना षडग्नयो यस्मिंश्चीयन्ते संशितव्रतैः ||१३||

दर्वीहोमानुपादाय सर्वान्यः प्राप्नुते क्रतून् |

अभिषेकं च यज्ञान्ते सर्वजित्तेन चोच्यते ||१४||

समर्थोऽसि महाबाहो सर्वे ते वशगा वयम् |

अविचार्य महाराज राजसूये मनः कुरु ||१५||

इत्येवं सुहृदः सर्वे पृथक्च सह चाब्रुवन् |

स धर्म्यं पाण्डवस्तेषां वचः श्रुत्वा विशां पते ||१६||

धृष्टमिष्टं वरिष्ठं च जग्राह मनसारिहा ||१६||

श्रुत्वा सुहृद्वचस्तच्च जानंश्चाप्यात्मनः क्षमम् |

पुनः पुनर्मनो दध्रे राजसूयाय भारत ||१७||

स भ्रातृभिः पुनर्धीमानृत्विग्भिश्च महात्मभिः |

धौम्यद्वैपायनाद्यैश्च मन्त्रयामास मन्त्रिभिः ||१८||

युधिष्ठिर उवाच||

इयं या राजसूयस्य सम्राडर्हस्य सुक्रतोः |

श्रद्दधानस्य वदतः स्पृहा मे सा कथं भवेत् ||१९||

वैशम्पायन उवाच||

एवमुक्तास्तु ते तेन राज्ञा राजीवलोचन |

इदमूचुर्वचः काले धर्मात्मानं युधिष्ठिरम् ||२०||

अर्हस्त्वमसि धर्मज्ञ राजसूयं महाक्रतुम् ||२०||

अथैवमुक्ते नृपतावृत्विग्भिरृषिभिस्तथा |

मन्त्रिणो भ्रातरश्चास्य तद्वचः प्रत्यपूजयन् ||२१||

स तु राजा महाप्राज्ञः पुनरेवात्मनात्मवान् |

भूयो विममृशे पार्थो लोकानां हितकाम्यया ||२२||

सामर्थ्ययोगं सम्प्रेक्ष्य देशकालौ व्ययागमौ |

विमृश्य सम्यक्च धिया कुर्वन्प्राज्ञो न सीदति ||२३||

न हि यज्ञसमारम्भः केवलात्मविपत्तये |

भवतीति समाज्ञाय यत्नतः कार्यमुद्वहन् ||२४||

स निश्चयार्थं कार्यस्य कृष्णमेव जनार्दनम् |

सर्वलोकात्परं मत्वा जगाम मनसा हरिम् ||२५||

अप्रमेयं महाबाहुं कामाज्जातमजं नृषु |

पाण्डवस्तर्कयामास कर्मभिर्देवसंमितैः ||२६||

नास्य किञ्चिदविज्ञातं नास्य किञ्चिदकर्मजम् |

न स किञ्चिन्न विषहेदिति कृष्णममन्यत ||२७||

स तु तां नैष्ठिकीं बुद्धिं कृत्वा पार्थो युधिष्ठिरः |

गुरुवद्भूतगुरवे प्राहिणोद्दूतमञ्जसा ||२८||

शीघ्रगेन रथेनाशु स दूतः प्राप्य यादवान् |

द्वारकावासिनं कृष्णं द्वारवत्यां समासदत् ||२९||

दर्शनाकाङ्क्षिणं पार्थं दर्शनाकाङ्क्षयाच्युतः |

इन्द्रसेनेन सहित इन्द्रप्रस्थं ययौ तदा ||३०||

व्यतीत्य विविधान्देशांस्त्वरावान्क्षिप्रवाहनः |

इन्द्रप्रस्थगतं पार्थमभ्यगच्छज्जनार्दनः ||३१||

स गृहे भ्रातृवद्भ्रात्रा धर्मराजेन पूजितः |

भीमेन च ततोऽपश्यत्स्वसारं प्रीतिमान्पितुः ||३२||

प्रीतः प्रियेण सुहृदा रेमे स सहितस्तदा |

अर्जुनेन यमाभ्यां च गुरुवत्पर्युपस्थितः ||३३||

तं विश्रान्तं शुभे देशे क्षणिनं कल्यमच्युतम् |

धर्मराजः समागम्य ज्ञापयत्स्वं प्रयोजनम् ||३४||

युधिष्ठिर उवाच||

प्रार्थितो राजसूयो मे न चासौ केवलेप्सया |

प्राप्यते येन तत्ते ह विदितं कृष्ण सर्वशः ||३५||

यस्मिन्सर्वं सम्भवति यश्च सर्वत्र पूज्यते |

यश्च सर्वेश्वरो राजा राजसूयं स विन्दति ||३६||

तं राजसूयं सुहृदः कार्यमाहुः समेत्य मे |

तत्र मे निश्चिततमं तव कृष्ण गिरा भवेत् ||३७||

केचिद्धि सौहृदादेव दोषं न परिचक्षते |

अर्थहेतोस्तथैवान्ये प्रियमेव वदन्त्युत ||३८||

प्रियमेव परीप्सन्ते केचिदात्मनि यद्धितम् |

एवम्प्रायाश्च दृश्यन्ते जनवादाः प्रयोजने ||३९||

त्वं तु हेतूनतीत्यैतान्कामक्रोधौ व्यतीत्य च |

परमं नः क्षमं लोके यथावद्वक्तुमर्हसि ||४०||

श्रीमहाभारतम्

|| सभापर्वम् ||

013-अध्यायः

श्रीकृष्ण उवाच||

सर्वैर्गुणैर्महाराज राजसूयं त्वमर्हसि |

जानतस्त्वेव ते सर्वं किञ्चिद्वक्ष्यामि भारत ||१||

जामदग्न्येन रामेण क्षत्रं यदवशेषितम् |

तस्मादवरजं लोके यदिदं क्षत्रसञ्ज्ञितम् ||२||

कृतोऽयं कुलसङ्कल्पः क्षत्रियैर्वसुधाधिप |

निदेशवाग्भिस्तत्ते ह विदितं भरतर्षभ ||३||

ऐलस्येक्ष्वाकुवंशस्य प्रकृतिं परिचक्षते |

राजानः श्रेणिबद्धाश्च ततोऽन्ये क्षत्रिया भुवि ||४||

ऐलवंश्यास्तु ये राजंस्तथैवेक्ष्वाकवो नृपाः |

तानि चैकशतं विद्धि कुलानि भरतर्षभ ||५||

ययातेस्त्वेव भोजानां विस्तरोऽतिगुणो महान् |

भजते च महाराज विस्तरः स चतुर्दिशम् ||६||

तेषां तथैव तां लक्ष्मीं सर्वक्षत्रमुपासते |

सोऽवनीं मध्यमां भुक्त्वा मिथोभेदेष्वमन्यत ||७||

चतुर्युस्त्वपरो राजा यस्मिन्नेकशतोऽभवत् |

स साम्राज्यं जरासन्धः प्राप्तो भवति योनितः ||८||

तं स राजा महाप्राज्ञ संश्रित्य किल सर्वशः |

राजन्सेनापतिर्जातः शिशुपालः प्रतापवान् ||९||

तमेव च महाराज शिष्यवत्समुपस्थितः |

वक्रः करूषाधिपतिर्मायायोधी महाबलः ||१०||

अपरौ च महावीर्यौ महात्मानौ समाश्रितौ |

जरासन्धं महावीर्यं तौ हंसडिभकावुभौ ||११||

दन्तवक्रः करूषश्च कलभो मेघवाहनः |

मूर्ध्ना दिव्यं मणिं बिभ्रद्यं तं भूतमणिं विदुः ||१२||

मुरं च नरकं चैव शास्ति यो यवनाधिपौ |

अपर्यन्तबलो राजा प्रतीच्यां वरुणो यथा ||१३||

भगदत्तो महाराज वृद्धस्तव पितुः सखा |

स वाचा प्रणतस्तस्य कर्मणा चैव भारत ||१४||

स्नेहबद्धस्तु पितृवन्मनसा भक्तिमांस्त्वयि |

प्रतीच्यां दक्षिणं चान्तं पृथिव्याः पाति यो नृपः ||१५||

मातुलो भवतः शूरः पुरुजित्कुन्तिवर्धनः |

स ते संनतिमानेकः स्नेहतः शत्रुतापनः ||१६||

जरासन्धं गतस्त्वेवं पुरा यो न मया हतः |

पुरुषोत्तमविज्ञातो योऽसौ चेदिषु दुर्मतिः ||१७||

आत्मानं प्रतिजानाति लोकेऽस्मिन्पुरुषोत्तमम् |

आदत्ते सततं मोहाद्यः स चिह्नं च मामकम् ||१८||

वङ्गपुण्ड्रकिरातेषु राजा बलसमन्वितः |

पौण्ड्रको वासुदेवेति योऽसौ लोकेषु विश्रुतः ||१९||

चतुर्युः स महाराज भोज इन्द्रसखो बली |

विद्याबलाद्यो व्यजयत्पाण्ड्यक्रथककैशिकान् ||२०||

भ्राता यस्याहृतिः शूरो जामदग्न्यसमो युधि |

स भक्तो मागधं राजा भीष्मकः परवीरहा ||२१||

प्रियाण्याचरतः प्रह्वान्सदा सम्बन्धिनः सतः |

भजतो न भजत्यस्मानप्रियेषु व्यवस्थितः ||२२||

न कुलं न बलं राजन्नभिजानंस्तथात्मनः |

पश्यमानो यशो दीप्तं जरासन्धमुपाश्रितः ||२३||

उदीच्यभोजाश्च तथा कुलान्यष्टादशाभिभो |

जरासन्धभयादेव प्रतीचीं दिशमाश्रिताः ||२४||

शूरसेना भद्रकारा बोधाः शाल्वाः पटच्चराः |

सुस्थराश्च सुकुट्टाश्च कुणिन्दाः कुन्तिभिः सह ||२५||

शाल्वेयानां च राजानः सोदर्यानुचरैः सह |

दक्षिणा ये च पाञ्चालाः पूर्वाः कुन्तिषु कोशलाः ||२६||

तथोत्तरां दिशं चापि परित्यज्य भयार्दिताः |

मत्स्याः संन्यस्तपादाश्च दक्षिणां दिशमाश्रिताः ||२७||

तथैव सर्वपाञ्चाला जरासन्धभयार्दिताः |

स्वराष्ट्रं सम्परित्यज्य विद्रुताः सर्वतोदिशम् ||२८||

कस्यचित्त्वथ कालस्य कंसो निर्मथ्य बान्धवान् |

बार्हद्रथसुते देव्यावुपागच्छद्वृथामतिः ||२९||

अस्तिः प्राप्तिश्च नाम्ना ते सहदेवानुजेऽबले |

बलेन तेन स ज्ञातीनभिभूय वृथामतिः ||३०||

श्रैष्ठ्यं प्राप्तः स तस्यासीदतीवापनयो महान् |

भोजराजन्यवृद्धैस्तु पीड्यमानैर्दुरात्मना ||३१||

ज्ञातित्राणमभीप्सद्भिरस्मत्सम्भावना कृता |

दत्त्वाक्रूराय सुतनुं तामाहुकसुतां तदा ||३२||

सङ्कर्षणद्वितीयेन ज्ञातिकार्यं मया कृतम् |

हतौ कंससुनामानौ मया रामेण चाप्युत ||३३||

भये तु समुपक्रान्ते जरासन्धे समुद्यते |

मन्त्रोऽयं मन्त्रितो राजन्कुलैरष्टादशावरैः ||३४||

अनारमन्तो निघ्नन्तो महास्त्रैः शतघातिभिः |

न हन्याम वयं तस्य त्रिभिर्वर्षशतैर्बलम् ||३५||

तस्य ह्यमरसङ्काशौ बलेन बलिनां वरौ |

नामभ्यां हंसडिभकावित्यास्तां योधसत्तमौ ||३६||

तावुभौ सहितौ वीरौ जरासन्धश्च वीर्यवान् |

त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ||३७||

न हि केवलमस्माकं यावन्तोऽन्ये च पार्थिवाः |

तथैव तेषामासीच्च बुद्धिर्बुद्धिमतां वर ||३८||

अथ हंस इति ख्यातः कश्चिदासीन्महान्नृपः |

स चान्यैः सहितो राजन्सङ्ग्रामेऽष्टादशावरैः ||३९||

हतो हंस इति प्रोक्तमथ केनापि भारत |

तच्छ्रुत्वा डिभको राजन्यमुनाम्भस्यमज्जत ||४०||

विना हंसेन लोकेऽस्मिन्नाहं जीवितुमुत्सहे |

इत्येतां मतिमास्थाय डिभको निधनं गतः ||४१||

तथा तु डिभकं श्रुत्वा हंसः परपुरञ्जयः |

प्रपेदे यमुनामेव सोऽपि तस्यां न्यमज्जत ||४२||

तौ स राजा जरासन्धः श्रुत्वाप्सु निधनं गतौ |

स्वपुरं शूरसेनानां प्रययौ भरतर्षभ ||४३||

ततो वयममित्रघ्न तस्मिन्प्रतिगते नृपे |

पुनरानन्दिताः सर्वे मथुरायां वसामहे ||४४||

यदा त्वभ्येत्य पितरं सा वै राजीवलोचना |

कंसभार्या जरासन्धं दुहिता मागधं नृपम् ||४५||

चोदयत्येव राजेन्द्र पतिव्यसनदुःखिता |

पतिघ्नं मे जहीत्येवं पुनः पुनररिंदम ||४६||

ततो वयं महाराज तं मन्त्रं पूर्वमन्त्रितम् |

संस्मरन्तो विमनसो व्यपयाता नराधिप ||४७||

पृथक्त्वेन द्रुता राजन्सङ्क्षिप्य महतीं श्रियम् |

प्रपतामो भयात्तस्य सधनज्ञातिबान्धवाः ||४८||

इति सञ्चिन्त्य सर्वे स्म प्रतीचीं दिशमाश्रिताः |

कुशस्थलीं पुरीं रम्यां रैवतेनोपशोभिताम् ||४९||

पुनर्निवेशनं तस्यां कृतवन्तो वयं नृप |

तथैव दुर्गसंस्कारं देवैरपि दुरासदम् ||५०||

स्त्रियोऽपि यस्यां युध्येयुः किं पुनर्वृष्णिपुङ्गवाः |

तस्यां वयममित्रघ्न निवसामोऽकुतोभयाः ||५१||

आलोक्य गिरिमुख्यं तं माधवीतीर्थमेव च |

माधवाः कुरुशार्दूल परां मुदमवाप्नुवन् ||५२||

एवं वयं जरासन्धादादितः कृतकिल्बिषाः |

सामर्थ्यवन्तः सम्बन्धाद्भवन्तं समुपाश्रिताः ||५३||

त्रियोजनायतं सद्म त्रिस्कन्धं योजनादधि |

योजनान्ते शतद्वारं विक्रमक्रमतोरणम् ||५४||

अष्टादशावरैर्नद्धं क्षत्रियैर्युद्धदुर्मदैः ||५४||

अष्टादश सहस्राणि व्रातानां सन्ति नः कुले |

आहुकस्य शतं पुत्रा एकैकस्त्रिशतावरः ||५५||

चारुदेष्णः सह भ्रात्रा चक्रदेवोऽथ सात्यकिः |

अहं च रौहिणेयश्च साम्बः शौरिसमो युधि ||५६||

एवमेते रथाः सप्त राजन्नन्यान्निबोध मे |

कृतवर्मा अनाधृष्टिः समीकः समितिञ्जयः ||५७||

कह्वः शङ्कुर्निदान्तश्च सप्तैवैते महारथाः |

पुत्रौ चान्धकभोजस्य वृद्धो राजा च ते दश ||५८||

लोकसंहनना वीरा वीर्यवन्तो महाबलाः |

स्मरन्तो मध्यमं देशं वृष्णिमध्ये गतव्यथाः ||५९||

स त्वं सम्राड्गुणैर्युक्तः सदा भरतसत्तम |

क्षत्रे सम्राजमात्मानं कर्तुमर्हसि भारत ||६०||

न तु शक्यं जरासन्धे जीवमाने महाबले |

राजसूयस्त्वया प्राप्तुमेषा राजन्मतिर्मम ||६१||

तेन रुद्धा हि राजानः सर्वे जित्वा गिरिव्रजे |

कन्दरायां गिरीन्द्रस्य सिंहेनेव महाद्विपाः ||६२||

सोऽपि राजा जरासन्धो यियक्षुर्वसुधाधिपैः |

आराध्य हि महादेवं निर्जितास्तेन पार्थिवाः ||६३||

स हि निर्जित्य निर्जित्य पार्थिवान्पृतनागतान् |

पुरमानीय बद्ध्वा च चकार पुरुषव्रजम् ||६४||

वयं चैव महाराज जरासन्धभयात्तदा |

मथुरां सम्परित्यज्य गता द्वारवतीं पुरीम् ||६५||

यदि त्वेनं महाराज यज्ञं प्राप्तुमिहेच्छसि |

यतस्व तेषां मोक्षाय जरासन्धवधाय च ||६६||

समारम्भो हि शक्योऽयं नान्यथा कुरुनन्दन |

राजसूयस्य कार्त्स्न्येन कर्तुं मतिमतां वर ||६७||

इत्येषा मे मती राजन्यथा वा मन्यसेऽनघ |

एवं गते ममाचक्ष्व स्वयं निश्चित्य हेतुभिः ||६८||

श्रीमहाभारतम्

|| सभापर्वम् ||

014-अध्यायः

युधिष्ठिर उवाच||

उक्तं त्वया बुद्धिमता यन्नान्यो वक्तुमर्हति |

संशयानां हि निर्मोक्ता त्वन्नान्यो विद्यते भुवि ||१||

गृहे गृहे हि राजानः स्वस्य स्वस्य प्रियङ्कराः |

न च साम्राज्यमाप्तास्ते सम्राट्शब्दो हि कृत्स्नभाक् ||२||

कथं परानुभावज्ञः स्वं प्रशंसितुमर्हति |

परेण समवेतस्तु यः प्रशस्तः स पूज्यते ||३||

विशाला बहुला भूमिर्बहुरत्नसमाचिता |

दूरं गत्वा विजानाति श्रेयो वृष्णिकुलोद्वह ||४||

शममेव परं मन्ये न तु मोक्षाद्भवेच्छमः |

आरम्भे पारमेष्ठ्यं तु न प्राप्यमिति मे मतिः ||५||

एवमेवाभिजानन्ति कुले जाता मनस्विनः |

कश्चित्कदाचिदेतेषां भवेच्छ्रेष्ठो जनार्दन ||६||

भीम उवाच||

अनारम्भपरो राजा वल्मीक इव सीदति |

दुर्बलश्चानुपायेन बलिनं योऽधितिष्ठति ||७||

अतन्द्रितस्तु प्रायेण दुर्बलो बलिनं रिपुम् |

जयेत्सम्यङ्नयो राजन्नीत्यार्थानात्मनो हितान् ||८||

कृष्णे नयो मयि बलं जयः पार्थे धनञ्जये |

मागधं साधयिष्यामो वयं त्रय इवाग्नयः ||९||

कृष्ण उवाच||

आदत्तेऽर्थपरो बालो नानुबन्धमवेक्षते |

तस्मादरिं न मृष्यन्ति बालमर्थपरायणम् ||१०||

हित्वा करान्यौवनाश्वः पालनाच्च भगीरथः |

कार्तवीर्यस्तपोयोगाद्बलात्तु भरतो विभुः ||११||

ऋद्ध्या मरुत्तस्तान्पञ्च सम्राज इति शुश्रुमः ||११||

निग्राह्यलक्षणं प्राप्तो धर्मार्थनयलक्षणैः |

बार्हद्रथो जरासन्धस्तद्विद्धि भरतर्षभ ||१२||

न चैनमनुरुध्यन्ते कुलान्येकशतं नृपाः |

तस्मादेतद्बलादेव साम्राज्यं कुरुतेऽद्य सः ||१३||

रत्नभाजो हि राजानो जरासन्धमुपासते |

न च तुष्यति तेनापि बाल्यादनयमास्थितः ||१४||

मूर्धाभिषिक्तं नृपतिं प्रधानपुरुषं बलात् |

आदत्ते न च नो दृष्टोऽभागः पुरुषतः क्वचित् ||१५||

एवं सर्वान्वशे चक्रे जरासन्धः शतावरान् |

तं दुर्बलतरो राजा कथं पार्थ उपैष्यति ||१६||

प्रोक्षितानां प्रमृष्टानां राज्ञां पशुपतेर्गृहे |

पशूनामिव का प्रीतिर्जीविते भरतर्षभ ||१७||

क्षत्रियः शस्त्रमरणो यदा भवति सत्कृतः |

ननु स्म मागधं सर्वे प्रतिबाधेम यद्वयम् ||१८||

षडशीतिः समानीताः शेषा राजंश्चतुर्दश |

जरासन्धेन राजानस्ततः क्रूरं प्रपत्स्यते ||१९||

प्राप्नुयात्स यशो दीप्तं तत्र यो विघ्नमाचरेत् |

जयेद्यश्च जरासन्धं स सम्राण्नियतं भवेत् ||२०||

श्रीमहाभारतम्

|| सभापर्वम् ||

015-अध्यायः

युधिष्ठिर उवाच||

सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः |

कथं प्रहिणुयां भीमं बलात्केवलसाहसात् ||१||

भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् |

मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत् ||२||

जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् |

श्रमो हि वः पराजय्यात्किमु तत्र विचेष्टितम् ||३||

अस्मिन्नर्थान्तरे युक्तमनर्थः प्रतिपद्यते |

यथाहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ||४||

संन्यासं रोचये साधु कार्यस्यास्य जनार्दन |

प्रतिहन्ति मनो मेऽद्य राजसूयो दुरासदः ||५||

वैशम्पायन उवाच||

पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी |

रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||६||

धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् |

प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ||७||

कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः |

बलेन सदृशं नास्ति वीर्यं तु मम रोचते ||८||

कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति |

क्षत्रियः सर्वशो राजन्यस्य वृत्तिः पराजये ||९||

सर्वैरपि गुणैर्हीनो वीर्यवान्हि तरेद्रिपून् |

सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ||१०||

द्रव्यभूता गुणाः सर्वे तिष्ठन्ति हि पराक्रमे |

जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम् ||११||

संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते |

तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः ||१२||

दैन्यं यथाबलवति तथा मोहो बलान्विते |

तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना ||१३||

जरासन्धविनाशं च राज्ञां च परिमोक्षणम् |

यदि कुर्याम यज्ञार्थं किं ततः परमं भवेत् ||१४||

अनारम्भे तु नियतो भवेदगुणनिश्चयः |

गुणान्निःसंशयाद्राजन्नैर्गुण्यं मन्यसे कथम् ||१५||

काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् |

साम्राज्यं तु तवेच्छन्तो वयं योत्स्यामहे परैः ||१६||

श्रीमहाभारतम्

|| सभापर्वम् ||

016-अध्यायः

वासुदेव उवाच||

जातस्य भारते वंशे तथा कुन्त्याः सुतस्य च |

या वै युक्ता मतिः सेयमर्जुनेन प्रदर्शिता ||१||

न मृत्योः समयं विद्म रात्रौ वा यदि वा दिवा |

न चापि कञ्चिदमरमयुद्धेनापि शुश्रुमः ||२||

एतावदेव पुरुषैः कार्यं हृदयतोषणम् |

नयेन विधिदृष्टेन यदुपक्रमते परान् ||३||

सुनयस्यानपायस्य संयुगे परमः क्रमः |

संशयो जायते साम्ये साम्यं च न भवेद्द्वयोः ||४||

ते वयं नयमास्थाय शत्रुदेहसमीपगाः |

कथमन्तं न गच्छेम वृक्षस्येव नदीरयाः ||५||

पररन्ध्रे पराक्रान्ताः स्वरन्ध्रावरणे स्थिताः ||५||

व्यूढानीकैरनुबलैर्नोपेयाद्बलवत्तरम् |

इति बुद्धिमतां नीतिस्तन्ममापीह रोचते ||६||

अनवद्या ह्यसम्बुद्धाः प्रविष्टाः शत्रुसद्म तत् |

शत्रुदेहमुपाक्रम्य तं कामं प्राप्नुयामहे ||७||

एको ह्येव श्रियं नित्यं बिभर्ति पुरुषर्षभ |

अन्तरात्मेव भूतानां तत्क्षये वै बलक्षयः ||८||

अथ चेत्तं निहत्याजौ शेषेणाभिसमागताः |

प्राप्नुयाम ततः स्वर्गं ज्ञातित्राणपरायणाः ||९||

युधिष्ठिर उवाच||

कृष्ण कोऽयं जरासन्धः किंवीर्यः किम्पराक्रमः |

यस्त्वां स्पृष्ट्वाग्निसदृशं न दग्धः शलभो यथा ||१०||

कृष्ण उवाच||

शृणु राजञ्जरासन्धो यद्वीर्यो यत्पराक्रमः |

यथा चोपेक्षितोऽस्माभिर्बहुशः कृतविप्रियः ||११||

अक्षौहिणीनां तिसृणामासीत्समरदर्पितः |

राजा बृहद्रथो नाम मगधाधिपतिः पतिः ||१२||

रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः |

नित्यं दीक्षाकृशतनुः शतक्रतुरिवापरः ||१३||

तेजसा सूर्यसदृशः क्षमया पृथिवीसमः |

यमान्तकसमः कोपे श्रिया वैश्रवणोपमः ||१४||

तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तम |

व्याप्तेयं पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ||१५||

स काशिराजस्य सुते यमजे भरतर्षभ |

उपयेमे महावीर्यो रूपद्रविणसंमते ||१६||

तयोश्चकार समयं मिथः स पुरुषर्षभः |

नातिवर्तिष्य इत्येवं पत्नीभ्यां संनिधौ तदा ||१७||

स ताभ्यां शुशुभे राजा पत्नीभ्यां मनुजाधिप |

प्रियाभ्यामनुरूपाभ्यां करेणुभ्यामिव द्विपः ||१८||

तयोर्मध्यगतश्चापि रराज वसुधाधिपः |

गङ्गायमुनयोर्मध्ये मूर्तिमानिव सागरः ||१९||

विषयेषु निमग्नस्य तस्य यौवनमत्यगात् |

न च वंशकरः पुत्रस्तस्याजायत कश्चन ||२०||

मङ्गलैर्बहुभिर्होमैः पुत्रकामाभिरिष्टिभिः |

नाससाद नृपश्रेष्ठः पुत्रं कुलविवर्धनम् ||२१||

अथ काक्षीवतः पुत्रं गौतमस्य महात्मनः |

शुश्राव तपसि श्रान्तमुदारं चण्डकौशिकम् ||२२||

यदृच्छयागतं तं तु वृक्षमूलमुपाश्रितम् |

पत्नीभ्यां सहितो राजा सर्वरत्नैरतोषयत् ||२३||

तमब्रवीत्सत्यधृतिः सत्यवागृषिसत्तमः |

परितुष्टोऽस्मि ते राजन्वरं वरय सुव्रत ||२४||

ततः सभार्यः प्रणतस्तमुवाच बृहद्रथः |

पुत्रदर्शननैराश्याद्बाष्पगद्गदया गिरा ||२५||

बृहद्रथ उवाच||

भगवन्राज्यमुत्सृज्य प्रस्थितस्य तपोवनम् |

किं वरेणाल्पभाग्यस्य किं राज्येनाप्रजस्य मे ||२६||

कृष्ण उवाच||

एतच्छ्रुत्वा मुनिर्ध्यानमगमत्क्षुभितेन्द्रियः |

तस्यैव चाम्रवृक्षस्य छायायां समुपाविशत् ||२७||

तस्योपविष्टस्य मुनेरुत्सङ्गे निपपात ह |

अवातमशुकादष्टमेकमाम्रफलं किल ||२८||

तत्प्रगृह्य मुनिश्रेष्ठो हृदयेनाभिमन्त्र्य च |

राज्ञे ददावप्रतिमं पुत्रसम्प्राप्तिकारकम् ||२९||

उवाच च महाप्राज्ञस्तं राजानं महामुनिः |

गच्छ राजन्कृतार्थोऽसि निवर्त मनुजाधिप ||३०||

यथासमयमाज्ञाय तदा स नृपसत्तमः |

द्वाभ्यामेकं फलं प्रादात्पत्नीभ्यां भरतर्षभ ||३१||

ते तदाम्रं द्विधा कृत्वा भक्षयामासतुः शुभे |

भावित्वादपि चार्थस्य सत्यवाक्यात्तथा मुनेः ||३२||

तयोः समभवद्गर्भः फलप्राशनसम्भवः |

ते च दृष्ट्वा नरपतिः परां मुदमवाप ह ||३३||

अथ काले महाप्राज्ञ यथासमयमागते |

प्रजायेतामुभे राजञ्शरीरशकले तदा ||३४||

एकाक्षिबाहुचरणे अर्धोदरमुखस्फिजे |

दृष्ट्वा शरीरशकले प्रवेपाते उभे भृशम् ||३५||

उद्विग्ने सह संमन्त्र्य ते भगिन्यौ तदाबले |

सजीवे प्राणिशकले तत्यजाते सुदुःखिते ||३६||

तयोर्धात्र्यौ सुसंवीते कृत्वा ते गर्भसम्प्लवे |

निर्गम्यान्तःपुरद्वारात्समुत्सृज्याशु जग्मतुः ||३७||

ते चतुष्पथनिक्षिप्ते जरा नामाथ राक्षसी |

जग्राह मनुजव्याघ्र मांसशोणितभोजना ||३८||

कर्तुकामा सुखवहे शकले सा तु राक्षसी |

सङ्घट्टयामास तदा विधानबलचोदिता ||३९||

ते समानीतमात्रे तु शकले पुरुषर्षभ |

एकमूर्तिकृते वीरः कुमारः समपद्यत ||४०||

ततः सा राक्षसी राजन्विस्मयोत्फुल्ललोचना |

न शशाक समुद्वोढुं वज्रसारमयं शिशुम् ||४१||

बालस्ताम्रतलं मुष्टिं कृत्वा चास्ये निधाय सः |

प्राक्रोशदतिसंरम्भात्सतोय इव तोयदः ||४२||

तेन शब्देन सम्भ्रान्तः सहसान्तःपुरे जनः |

निर्जगाम नरव्याघ्र राज्ञा सह परन्तप ||४३||

ते चाबले परिग्लाने पयःपूर्णपयोधरे |

निराशे पुत्रलाभाय सहसैवाभ्यगच्छताम् ||४४||

अथ दृष्ट्वा तथाभूते राजानं चेष्टसन्ततिम् |

तं च बालं सुबलिनं चिन्तयामास राक्षसी ||४५||

नार्हामि विषये राज्ञो वसन्ती पुत्रगृद्धिनः |

बालं पुत्रमुपादातुं मेघलेखेव भास्करम् ||४६||

सा कृत्वा मानुषं रूपमुवाच मनुजाधिपम् |

बृहद्रथ सुतस्तेऽयं मद्दत्तः प्रतिगृह्यताम् ||४७||

तव पत्नीद्वये जातो द्विजातिवरशासनात् |

धात्रीजनपरित्यक्तो मयायं परिरक्षितः ||४८||

ततस्ते भरतश्रेष्ठ काशिराजसुते शुभे |

तं बालमभिपत्याशु प्रस्नवैरभिषिञ्चताम् ||४९||

ततः स राजा संहृष्टः सर्वं तदुपलभ्य च |

अपृच्छन्नवहेमाभां राक्षसीं तामराक्षसीम् ||५०||

का त्वं कमलगर्भाभे मम पुत्रप्रदायिनी |

कामया ब्रूहि कल्याणि देवता प्रतिभासि मे ||५१||

श्रीमहाभारतम्

|| सभापर्वम् ||

017-अध्यायः

राक्षस्युवाच||

जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी |

तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ||१||

साहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप |

तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिक ||२||

संश्लेषिते मया दैवात्कुमारः समपद्यत |

तव भाग्यैर्महाराज हेतुमात्रमहं त्विह ||३||

कृष्ण उवाच||

एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत |

स गृह्य च कुमारं तं प्राविशत्स्वगृहं नृपः ||४||

तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा |

आज्ञापयच्च राक्षस्या मागधेषु महोत्सवम् ||५||

तस्य नामाकरोत्तत्र प्रजापतिसमः पिता |

जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत् ||६||

सोऽवर्धत महातेजा मगधाधिपतेः सुतः |

प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ||७||

कस्यचित्त्वथ कालस्य पुनरेव महातपाः |

मगधानुपचक्राम भगवांश्चण्डकौशिकः ||८||

तस्यागमनसंहृष्टः सामात्यः सपुरःसरः |

सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ||९||

पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत |

स नृपो राज्यसहितं पुत्रं चास्मै न्यवेदयत् ||१०||

प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः |

उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ||११||

सर्वमेतन्मया राजन्विज्ञातं ज्ञानचक्षुषा |

पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ||१२||

अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः |

देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ||१३||

न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ||१३||

सर्वमूर्धाभिषिक्तानामेष मूर्ध्नि ज्वलिष्यति |

सर्वेषां निष्प्रभकरो ज्योतिषामिव भास्करः ||१४||

एनमासाद्य राजानः समृद्धबलवाहनाः |

विनाशमुपयास्यन्ति शलभा इव पावकम् ||१५||

एष श्रियं समुदितां सर्वराज्ञां ग्रहीष्यति |

वर्षास्विवोद्धतजला नदीर्नदनदीपतिः ||१६||

एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः |

शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ||१७||

अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः |

सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ||१८||

एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् |

सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ||१९||

एवं ब्रुवन्नेव मुनिः स्वकार्यार्थं विचिन्तयन् |

विसर्जयामास नृपं बृहद्रथमथारिहन् ||२०||

प्रविश्य नगरं चैव ज्ञातिसम्बन्धिभिर्वृतः |

अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ||२१||

बृहद्रथो नरपतिः परां निर्वृतिमाययौ ||२१||

अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः |

पत्नीद्वयेनानुगतस्तपोवनरतोऽभवत् ||२२||

तपोवनस्थे पितरि मातृभ्यां सह भारत |

जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ||२३||

अथ दीर्घस्य कालस्य तपोवनगतो नृपः |

सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ||२४||

तस्यास्तां हंसडिभकावशस्त्रनिधनावुभौ |

मन्त्रे मतिमतां श्रेष्ठौ युद्धशास्त्रविशारदौ ||२५||

यौ तौ मया ते कथितौ पूर्वमेव महाबलौ |

त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ||२६||

एवमेष तदा वीर बलिभिः कुकुरान्धकैः |

वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ||२७||

श्रीमहाभारतम्

|| सभापर्वम् ||

018-अध्यायः-जरासंधपर्व

वासुदेव उवाच||

पतितौ हंसडिभकौ कंसामात्यौ निपातितौ |

जरासन्धस्य निधने कालोऽयं समुपागतः ||१||

न स शक्यो रणे जेतुं सर्वैरपि सुरासुरैः |

प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ||२||

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जुनः |

साधयिष्याम तं राजन्वयं त्रय इवाग्नयः ||३||

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः |

न संदेहो यथा युद्धमेकेनाभ्युपयास्यति ||४||

अवमानाच्च लोकस्य व्यायतत्वाच्च धर्षितः |

भीमसेनेन युद्धाय ध्रुवमभ्युपयास्यति ||५||

अलं तस्य महाबाहुर्भीमसेनो महाबलः |

लोकस्य समुदीर्णस्य निधनायान्तको यथा ||६||

यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि |

भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ||७||

वैशम्पायन उवाच||

एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः |

भीमपार्थौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ||८||

अच्युताच्युत मा मैवं व्याहरामित्रकर्षण |

पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ||९||

यथा वदसि गोविन्द सर्वं तदुपपद्यते |

न हि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ||१०||

निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः |

राजसूयश्च मे लब्धो निदेशे तव तिष्ठतः ||११||

क्षिप्रकारिन्यथा त्वेतत्कार्यं समुपपद्यते |

मम कार्यं जगत्कार्यं तथा कुरु नरोत्तम ||१२||

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे |

धर्मकामार्थरहितो रोगार्त इव दुर्गतः ||१३||

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना |

नाजेयोऽस्त्यनयोर्लोके कृष्णयोरिति मे मतिः ||१४||

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः |

युवाभ्यां सहितो वीरः किं न कुर्यान्महायशाः ||१५||

सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् |

अन्धं जडं बलं प्राहुः प्रणेतव्यं विचक्षणैः ||१६||

यतो हि निम्नं भवति नयन्तीह ततो जलम् |

यतश्छिद्रं ततश्चापि नयन्ते धीधना बलम् ||१७||

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् |

वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ||१८||

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् |

पुरस्कुर्वीत कार्येषु कृष्ण कार्यार्थसिद्धये ||१९||

एवमेव यदुश्रेष्ठं पार्थः कार्यार्थसिद्धये |

अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम् ||२०||

नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ||२०||

एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः |

वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ||२१||

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदान् |

आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ||२२||

अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यवाससाम् |

रविसोमाग्निवपुषां भीममासीत्तदा वपुः ||२३||

हतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ |

एककार्यसमुद्युक्तौ कृष्णौ युद्धेऽपराजितौ ||२४||

ईशौ हि तौ महात्मानौ सर्वकार्यप्रवर्तने |

धर्मार्थकामकार्याणां कार्याणामिव निग्रहे ||२५||

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् |

रम्यं पद्मसरो गत्वा कालकूटमतीत्य च ||२६||

गण्डकीयां तथा शोणं सदानीरां तथैव च |

एकपर्वतके नद्यः क्रमेणैत्य व्रजन्ति ते ||२७||

सन्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् |

अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ||२८||

उत्तीर्य गङ्गां शोणं च सर्वे ते प्राङ्मुखास्त्रयः |

कुरवोरश्छदं जग्मुर्मागधं क्षेत्रमच्युताः ||२९||

ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् |

गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ||३०||

श्रीमहाभारतम्

|| सभापर्वम् ||

019-अध्यायः

वासुदेव उवाच||

एष पार्थ महान्स्वादुः पशुमान्नित्यमम्बुमान् |

निरामयः सुवेश्माढ्यो निवेशो मागधः शुभः ||१||

वैहारो विपुलः शैलो वराहो वृषभस्तथा |

तथैवर्षिगिरिस्तात शुभाश्चैत्यकपञ्चमाः ||२||

एते पञ्च महाशृङ्गाः पर्वताः शीतलद्रुमाः |

रक्षन्तीवाभिसंहत्य संहताङ्गा गिरिव्रजम् ||३||

पुष्पवेष्टितशाखाग्रैर्गन्धवद्भिर्मनोरमैः |

निगूढा इव लोध्राणां वनैः कामिजनप्रियैः ||४||

शूद्रायां गौतमो यत्र महात्मा संशितव्रतः |

औशीनर्यामजनयत्काक्षीवादीन्सुतानृषिः ||५||

गौतमः क्षयणादस्मादथासौ तत्र वेश्मनि |

भजते मागधं वंशं स नृपाणामनुग्रहात् ||६||

अङ्गवङ्गादयश्चैव राजानः सुमहाबलाः |

गौतमक्षयमभ्येत्य रमन्ते स्म पुरार्जुन ||७||

वनराजीस्तु पश्येमाः प्रियालानां मनोरमाः |

लोध्राणां च शुभाः पार्थ गौतमौकःसमीपजाः ||८||

अर्बुदः शक्रवापी च पन्नगौ शत्रुतापनौ |

स्वस्तिकस्यालयश्चात्र मणिनागस्य चोत्तमः ||९||

अपरिहार्या मेघानां मागधेयं मणेः कृते |

कौशिको मणिमांश्चैव ववृधाते ह्यनुग्रहम् ||१०||

अर्थसिद्धिं त्वनपगां जरासन्धोऽभिमन्यते |

वयमासादने तस्य दर्पमद्य निहन्म हि ||११||

वैशम्पायन उवाच||

एवमुक्त्वा ततः सर्वे भ्रातरो विपुलौजसः |

वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं पुरम् ||१२||

तुष्टपुष्टजनोपेतं चातुर्वर्ण्यजनाकुलम् |

स्फीतोत्सवमनाधृष्यमासेदुश्च गिरिव्रजम् ||१३||

तेऽथ द्वारमनासाद्य पुरस्य गिरिमुच्छ्रितम् |

बार्हद्रथैः पूज्यमानं तथा नगरवासिभिः ||१४||

यत्र माषादमृषभमाससाद बृहद्रथः |

तं हत्वा माषनालाश्च तिस्रो भेरीरकारयत् ||१५||

आनह्य चर्मणा तेन स्थापयामास स्वे पुरे |

यत्र ताः प्राणदन्भेर्यो दिव्यपुष्पावचूर्णिताः ||१६||

मागधानां सुरुचिरं चैत्यकान्तं समाद्रवन् |

शिरसीव जिघांसन्तो जरासन्धजिघांसवः ||१७||

स्थिरं सुविपुलं शृङ्गं सुमहान्तं पुरातनम् |

अर्चितं माल्यदामैश्च सततं सुप्रतिष्ठितम् ||१८||

विपुलैर्बाहुभिर्वीरास्तेऽभिहत्याभ्यपातयन् |

ततस्ते मागधं दृष्ट्वा पुरं प्रविविशुस्तदा ||१९||

एतस्मिन्नेव काले तु जरासन्धं समर्चयन् |

पर्यग्नि कुर्वंश्च नृपं द्विरदस्थं पुरोहिताः ||२०||

स्नातकव्रतिनस्ते तु बाहुशस्त्रा निरायुधाः |

युयुत्सवः प्रविविशुर्जरासन्धेन भारत ||२१||

भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् |

स्फीतां सर्वगुणोपेतां सर्वकामसमृद्धिनीम् ||२२||

तां तु दृष्ट्वा समृद्धिं ते वीथ्यां तस्यां नरोत्तमाः |

राजमार्गेण गच्छन्तः कृष्णभीमधनञ्जयाः ||२३||

बलाद्गृहीत्वा माल्यानि मालाकारान्महाबलाः |

विरागवसनाः सर्वे स्रग्विणो मृष्टकुण्डलाः ||२४||

निवेशनमथाजग्मुर्जरासन्धस्य धीमतः |

गोवासमिव वीक्षन्तः सिंहा हैमवता यथा ||२५||

शैलस्तम्भनिभास्तेषां चन्दनागुरुभूषिताः |

अशोभन्त महाराज बाहवो बाहुशालिनाम् ||२६||

तान्दृष्ट्वा द्विरदप्रख्याञ्शालस्कन्धानिवोद्गतान् |

व्यूढोरस्कान्मागधानां विस्मयः समजायत ||२७||

ते त्वतीत्य जनाकीर्णास्तिस्रः कक्ष्या नरर्षभाः |

अहङ्कारेण राजानमुपतस्थुर्महाबलाः ||२८||

तान्पाद्यमधुपर्कार्हान्मानार्हान्सत्कृतिं गतान् |

प्रत्युत्थाय जरासन्ध उपतस्थे यथाविधि ||२९||

उवाच चैतान्राजासौ स्वागतं वोऽस्त्विति प्रभुः |

तस्य ह्येतद्व्रतं राजन्बभूव भुवि विश्रुतम् ||३०||

स्नातकान्ब्राह्मणान्प्राप्ताञ्श्रुत्वा स समितिञ्जयः |

अप्यर्धरात्रे नृपतिः प्रत्युद्गच्छति भारत ||३१||

तांस्त्वपूर्वेण वेषेण दृष्ट्वा नृपतिसत्तमः |

उपतस्थे जरासन्धो विस्मितश्चाभवत्तदा ||३२||

ते तु दृष्ट्वैव राजानं जरासन्धं नरर्षभाः |

इदमूचुरमित्रघ्नाः सर्वे भरतसत्तम ||३३||

स्वस्त्यस्तु कुशलं राजन्निति सर्वे व्यवस्थिताः |

तं नृपं नृपशार्दूल विप्रैक्षन्त परस्परम् ||३४||

तानब्रवीज्जरासन्धस्तदा यादवपाण्डवान् |

आस्यतामिति राजेन्द्र ब्राह्मणच्छद्मसंवृतान् ||३५||

अथोपविविशुः सर्वे त्रयस्ते पुरुषर्षभाः |

सम्प्रदीप्तास्त्रयो लक्ष्म्या महाध्वर इवाग्नयः ||३६||

तानुवाच जरासन्धः सत्यसन्धो नराधिपः |

विगर्हमाणः कौरव्य वेषग्रहणकारणात् ||३७||

न स्नातकव्रता विप्रा बहिर्माल्यानुलेपनाः |

भवन्तीति नृलोकेऽस्मिन्विदितं मम सर्वशः ||३८||

ते यूयं पुष्पवन्तश्च भुजैर्ज्याघातलक्षणैः |

बिभ्रतः क्षात्रमोजश्च ब्राह्मण्यं प्रतिजानथ ||३९||

एवं विरागवसना बहिर्माल्यानुलेपनाः |

सत्यं वदत के यूयं सत्यं राजसु शोभते ||४०||

चैत्यकं च गिरेः शृङ्गं भित्त्वा किमिव सद्म नः |

अद्वारेण प्रविष्टाः स्थ निर्भया राजकिल्बिषात् ||४१||

कर्म चैतद्विलिङ्गस्य किं वाद्य प्रसमीक्षितम् |

वदध्वं वाचि वीर्यं च ब्राह्मणस्य विशेषतः ||४२||

एवं च मामुपस्थाय कस्माच्च विधिनार्हणाम् |

प्रणीतां नो न गृह्णीत कार्यं किं चास्मदागमे ||४३||

एवमुक्तस्ततः कृष्णः प्रत्युवाच महामनाः |

स्निग्धगम्भीरया वाचा वाक्यं वाक्यविशारदः ||४४||

स्नातकव्रतिनो राजन्ब्राह्मणाः क्षत्रिया विशः |

विशेषनियमाश्चैषामविशेषाश्च सन्त्युत ||४५||

विशेषवांश्च सततं क्षत्रियः श्रियमर्छति |

पुष्पवत्सु ध्रुवा श्रीश्च पुष्पवन्तस्ततो वयम् ||४६||

क्षत्रियो बाहुवीर्यस्तु न तथा वाक्यवीर्यवान् |

अप्रगल्भं वचस्तस्य तस्माद्बार्हद्रथे स्मृतम् ||४७||

स्ववीर्यं क्षत्रियाणां च बाह्वोर्धाता न्यवेशयत् |

तद्दिदृक्षसि चेद्राजन्द्रष्टास्यद्य न संशयः ||४८||

अद्वारेण रिपोर्गेहं द्वारेण सुहृदो गृहम् |

प्रविशन्ति सदा सन्तो द्वारं नो वर्जितं ततः ||४९||

कार्यवन्तो गृहानेत्य शत्रुतो नार्हणां वयम् |

प्रतिगृह्णीम तद्विद्धि एतन्नः शाश्वतं व्रतम् ||५०||

श्रीमहाभारतम्

|| सभापर्वम् ||

020-अध्यायः

जरासन्ध उवाच||

न स्मरेयं कदा वैरं कृतं युष्माभिरित्युत |

चिन्तयंश्च न पश्यामि भवतां प्रति वैकृतम् ||१||

वैकृते चासति कथं मन्यध्वं मामनागसम् |

अरिं विब्रूत तद्विप्राः सतां समय एष हि ||२||

अथ धर्मोपघाताद्धि मनः समुपतप्यते |

योऽनागसि प्रसृजति क्षत्रियोऽपि न संशयः ||३||

अतोऽन्यथाचरँल्लोके धर्मज्ञः सन्महाव्रतः |

वृजिनां गतिमाप्नोति श्रेयसोऽप्युपहन्ति च ||४||

त्रैलोक्ये क्षत्रधर्माद्धि श्रेयांसं साधुचारिणाम् |

अनागसं प्रजानानाः प्रमादादिव जल्पथ ||५||

वासुदेव उवाच||

कुलकार्यं महाराज कश्चिदेकः कुलोद्वहः |

वहते तन्नियोगाद्वै वयमभ्युत्थितास्त्रयः ||६||

त्वया चोपहृता राजन्क्षत्रिया लोकवासिनः |

तदागः क्रूरमुत्पाद्य मन्यसे किं त्वनागसम् ||७||

राजा राज्ञः कथं साधून्हिंस्यान्नृपतिसत्तम |

तद्राज्ञः संनिगृह्य त्वं रुद्रायोपजिहीर्षसि ||८||

अस्मांस्तदेनो गच्छेत त्वया बार्हद्रथे कृतम् |

वयं हि शक्ता धर्मस्य रक्षणे धर्मचारिणः ||९||

मनुष्याणां समालम्भो न च दृष्टः कदाचन |

स कथं मानुषैर्देवं यष्टुमिच्छसि शङ्करम् ||१०||

सवर्णो हि सवर्णानां पशुसञ्ज्ञां करिष्यति |

कोऽन्य एवं यथा हि त्वं जरासन्ध वृथामतिः ||११||

ते त्वां ज्ञातिक्षयकरं वयमार्तानुसारिणः |

ज्ञातिवृद्धिनिमित्तार्थं विनियन्तुमिहागताः ||१२||

नास्ति लोके पुमानन्यः क्षत्रियेष्विति चैव यत् |

मन्यसे स च ते राजन्सुमहान्बुद्धिविप्लवः ||१३||

को हि जानन्नभिजनमात्मनः क्षत्रियो नृप |

नाविशेत्स्वर्गमतुलं रणानन्तरमव्ययम् ||१४||

स्वर्गं ह्येव समास्थाय रणयज्ञेषु दीक्षिताः |

यजन्ते क्षत्रिया लोकांस्तद्विद्धि मगधाधिप ||१५||

स्वर्गयोनिर्जयो राजन्स्वर्गयोनिर्महद्यशः |

स्वर्गयोनिस्तपो युद्धे मार्गः सोऽव्यभिचारवान् ||१६||

एष ह्यैन्द्रो वैजयन्तो गुणो नित्यं समाहितः |

येनासुरान्पराजित्य जगत्पाति शतक्रतुः ||१७||

स्वर्गमास्थाय कस्य स्याद्विग्रहित्वं यथा तव |

मागधैर्विपुलैः सैन्यैर्बाहुल्यबलदर्पितैः ||१८||

मावमंस्थाः परान्राजन्नास्ति वीर्यं नरे नरे |

समं तेजस्त्वया चैव केवलं मनुजेश्वर ||१९||

यावदेव न सम्बुद्धं तावदेव भवेत्तव |

विषह्यमेतदस्माकमतो राजन्ब्रवीमि ते ||२०||

जहि त्वं सदृशेष्वेव मानं दर्पं च मागध |

मा गमः ससुतामात्यः सबलश्च यमक्षयम् ||२१||

दम्भोद्भवः कार्तवीर्य उत्तरश्च बृहद्रथः |

श्रेयसो ह्यवमन्येह विनेशुः सबला नृपाः ||२२||

मुमुक्षमाणास्त्वत्तश्च न वयं ब्राह्मणब्रुवाः |

शौरिरस्मि हृषीकेशो नृवीरौ पाण्डवाविमौ ||२३||

त्वामाह्वयामहे राजन्स्थिरो युध्यस्व मागध |

मुञ्च वा नृपतीन्सर्वान्मा गमस्त्वं यमक्षयम् ||२४||

जरासन्ध उवाच||

नाजितान्वै नरपतीनहमादद्मि कांश्चन |

जितः कः पर्यवस्थाता कोऽत्र यो न मया जितः ||२५||

क्षत्रियस्यैतदेवाहुर्धर्म्यं कृष्णोपजीवनम् |

विक्रम्य वशमानीय कामतो यत्समाचरेत् ||२६||

देवतार्थमुपाकृत्य राज्ञः कृष्ण कथं भयात् |

अहमद्य विमुञ्चेयं क्षात्रं व्रतमनुस्मरन् ||२७||

सैन्यं सैन्येन व्यूढेन एक एकेन वा पुनः |

द्वाभ्यां त्रिभिर्वा योत्स्येऽहं युगपत्पृथगेव वा ||२८||

वैशम्पायन उवाच||

एवमुक्त्वा जरासन्धः सहदेवाभिषेचनम् |

आज्ञापयत्तदा राजा युयुत्सुर्भीमकर्मभिः ||२९||

स तु सेनापती राजा सस्मार भरतर्षभ |

कौशिकं चित्रसेनं च तस्मिन्युद्ध उपस्थिते ||३०||

ययोस्ते नामनी लोके हंसेति डिभकेति च |

पूर्वं सङ्कथिते पुम्भिर्नृलोके लोकसत्कृते ||३१||

तं तु राजन्विभुः शौरी राजानं बलिनां वरम् |

स्मृत्वा पुरुषशार्दूल शार्दूलसमविक्रमम् ||३२||

सत्यसन्धो जरासन्धं भुवि भीमपराक्रमम् |

भागमन्यस्य निर्दिष्टं वध्यं भूमिभृदच्युतः ||३३||

नात्मनात्मवतां मुख्य इयेष मधुसूदनः |

ब्रह्मणोऽऽज्ञां पुरस्कृत्य हन्तुं हलधरानुजः ||३४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.