सभापर्वम् अध्यायः 21-46

श्रीमहाभारतम्

|| सभापर्वम् ||

021-अध्यायः

वैशम्पायन उवाच||

ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः |

उवाच वाग्मी राजानं जरासन्धमधोक्षजः ||१||

त्रयाणां केन ते राजन्योद्धुं वितरते मनः |

अस्मदन्यतमेनेह सज्जीभवतु को युधि ||२||

एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः |

जरासन्धस्ततो राजन्भीमसेनेन मागधः ||३||

धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च |

उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ||४||

कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना |

समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः ||५||

अवमुच्य किरीटं स केशान्समनुमृज्य च |

उदतिष्ठज्जरासन्धो वेलातिग इवार्णवः ||६||

उवाच मतिमान्राजा भीमं भीमपराक्रमम् |

भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ||७||

एवमुक्त्वा जरासन्धो भीमसेनमरिंदमः |

प्रत्युद्ययौ महातेजाः शक्रं बलिरिवासुरः ||८||

ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली |

भीमसेनो जरासन्धमाससाद युयुत्सया ||९||

ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः |

वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ||१०||

तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा |

आसीत्सुभीमसंह्रादो वज्रपर्वतयोरिव ||११||

उभौ परमसंहृष्टौ बलेनातिबलावुभौ |

अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ||१२||

तद्भीममुत्सार्य जनं युद्धमासीदुपह्वरे |

बलिनोः संयुगे राजन्वृत्रवासवयोरिव ||१३||

प्रकर्षणाकर्षणाभ्यामभ्याकर्षविकर्षणैः |

आकर्षेतां तथान्योन्यं जानुभिश्चाभिजघ्नतुः ||१४||

ततः शब्देन महता भर्त्सयन्तौ परस्परम् |

पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ||१५||

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ |

बाहुभिः समसज्जेतामायसैः परिघैरिव ||१६||

कार्त्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि |

अनारतं दिवारात्रमविश्रान्तमवर्तत ||१७||

तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः |

चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ||१८||

तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः |

उवाच भीमकर्माणं भीमं सम्बोधयन्निव ||१९||

क्लान्तः शत्रुर्न कौन्तेय लभ्यः पीडयितुं रणे |

पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ||२०||

तस्मात्ते नैव कौन्तेय पीडनीयो नराधिपः |

सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ||२१||

एवमुक्तः स कृष्णेन पाण्डवः परवीरहा |

जरासन्धस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ||२२||

ततस्तमजितं जेतुं जरासन्धं वृकोदरः |

संरभ्य बलिनां मुख्यो जग्राह कुरुनन्दनः ||२३||

श्रीमहाभारतम्

|| सभापर्वम् ||

022-अध्यायः

वैशम्पायन उवाच||

भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् |

बुद्धिमास्थाय विपुलां जरासन्धजिघांसया ||१||

नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् |

प्राणेन यदुशार्दूल बद्धवङ्क्षणवाससा ||२||

एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् |

त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ||३||

यत्ते दैवं परं सत्त्वं यच्च ते मातरिश्वनः |

बलं भीम जरासन्धे दर्शयाशु तदद्य नः ||४||

एवमुक्तस्तदा भीमो जरासन्धमरिंदमः |

उत्क्षिप्य भ्रामयद्राजन्बलवन्तं महाबलः ||५||

भ्रामयित्वा शतगुणं भुजाभ्यां भरतर्षभ |

बभञ्ज पृष्ठे सङ्क्षिप्य निष्पिष्य विननाद च ||६||

तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः |

अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ||७||

वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः |

भीमसेनस्य नादेन जरासन्धस्य चैव ह ||८||

किं नु स्विद्धिमवान्भिन्नः किं नु स्विद्दीर्यते मही |

इति स्म मागधा जज्ञुर्भीमसेनस्य निस्वनात् ||९||

ततो राजकुलद्वारि प्रसुप्तमिव तं नृपम् |

रात्रौ परासुमुत्सृज्य निश्चक्रमुररिंदमाः ||१०||

जरासन्धरथं कृष्णो योजयित्वा पताकिनम् |

आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ||११||

ते वै रत्नभुजं कृष्णं रत्नार्हं पृथिवीश्वराः |

राजानश्चक्रुरासाद्य मोक्षिता महतो भयात् ||१२||

अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः |

रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ||१३||

यः स सोदर्यवान्नाम द्वियोधः कृष्णसारथिः |

अभ्यासघाती संदृश्यो दुर्जयः सर्वराजभिः ||१४||

भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः |

शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ||१५||

शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये |

रथेन तेन तं कृष्ण उपारुह्य ययौ तदा ||१६||

तप्तचामीकराभेण किङ्किणीजालमालिना |

मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ||१७||

येन शक्रो दानवानां जघान नवतीर्नव |

तं प्राप्य समहृष्यन्त रथं ते पुरुषर्षभाः ||१८||

ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा |

रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ||१९||

हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे |

अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ||२०||

असङ्गी देवविहितस्तस्मिन्रथवरे ध्वजः |

योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ||२१||

चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् |

क्षणे तस्मिन्स तेनासीच्चैत्ययूप इवोच्छ्रितः ||२२||

व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः |

तस्थौ रथवरे तस्मिन्गरुत्मान्पन्नगाशनः ||२३||

दुर्निरीक्ष्यो हि भूतानां तेजसाभ्यधिकं बभौ |

आदित्य इव मध्याह्ने सहस्रकिरणावृतः ||२४||

न स सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते |

दिव्यो ध्वजवरो राजन्दृश्यते देवमानुषैः ||२५||

तमास्थाय रथं दिव्यं पर्जन्यसमनिस्वनम् |

निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ||२६||

यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः |

बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथं नृपम् ||२७||

स निर्ययौ महाबाहुः पुण्डरीकेक्षणस्ततः |

गिरिव्रजाद्बहिस्तस्थौ समे देशे महायशाः ||२८||

तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा |

ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ||२९||

बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् |

पूजयामासुरूचुश्च सान्त्वपूर्वमिदं वचः ||३०||

नैतच्चित्रं महाबाहो त्वयि देवकिनन्दन |

भीमार्जुनबलोपेते धर्मस्य परिपालनम् ||३१||

जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् |

राज्ञां समभ्युद्धरणं यदिदं कृतमद्य ते ||३२||

विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे |

दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते पुरुषोत्तम ||३३||

किं कुर्मः पुरुषव्याघ्र ब्रवीहि पुरुषर्षभ |

कृतमित्येव तज्ज्ञेयं नृपैर्यद्यपि दुष्करम् ||३४||

तानुवाच हृषीकेशः समाश्वास्य महामनाः |

युधिष्ठिरो राजसूयं क्रतुमाहर्तुमिच्छति ||३५||

तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः |

सर्वैर्भवद्भिर्यज्ञार्थे साहाय्यं दीयतामिति ||३६||

ततः प्रतीतमनसस्ते नृपा भरतर्षभ |

तथेत्येवाब्रुवन्सर्वे प्रतिजज्ञुश्च तां गिरम् ||३७||

रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः |

कृच्छ्राज्जग्राह गोविन्दस्तेषां तदनुकम्पया ||३८||

जरासन्धात्मजश्चैव सहदेवो महारथः |

निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ||३९||

स नीचैः प्रश्रितो भूत्वा बहुरत्नपुरोगमः |

सहदेवो नृणां देवं वासुदेवमुपस्थितः ||४०||

भयार्ताय ततस्तस्मै कृष्णो दत्त्वाभयं तदा |

अभ्यषिञ्चत तत्रैव जरासन्धात्मजं तदा ||४१||

गत्वैकत्वं च कृष्णेन पार्थाभ्यां चैव सत्कृतः |

विवेश राजा मतिमान्पुनर्बार्हद्रथं पुरम् ||४२||

कृष्णस्तु सह पार्थाभ्यां श्रिया परमया ज्वलन् |

रत्नान्यादाय भूरीणि प्रययौ पुष्करेक्षणः ||४३||

इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः |

समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ||४४||

दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः |

राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ||४५||

दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ |

पुनः स्वनगरं प्राप्तावक्षताविति भारत ||४६||

ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः |

भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ||४७||

ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् |

अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ||४८||

यथावयः समागम्य राजभिस्तैश्च पाण्डवः |

सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ||४९||

युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः |

जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ||५०||

एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः |

पाण्डवैर्घातयामास जरासन्धमरिं तदा ||५१||

घातयित्वा जरासन्धं बुद्धिपूर्वमरिंदमः |

धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ||५२||

सुभद्रां भीमसेनं च फल्गुनं यमजौ तथा |

धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ||५३||

तेनैव रथमुख्येन तरुणादित्यवर्चसा |

धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ||५४||

ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ |

प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ||५५||

ततो गते भगवति कृष्णे देवकिनन्दने |

जयं लब्ध्वा सुविपुलं राज्ञामभयदास्तदा ||५६||

संवर्धितौजसो भूयः कर्मणा तेन भारत |

द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ||५७||

तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् |

तद्राजा धर्मतश्चक्रे राज्यपालनकीर्तिमान् ||५८||

श्रीमहाभारतम्

|| सभापर्वम् ||

023-अध्यायः-दिग्विजयपर्व

वैशम्पायन उवाच||

पार्थः प्राप्य धनुःश्रेष्ठमक्षय्यौ च महेषुधी |

रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ||१||

धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् |

प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ||२||

तत्र कृत्यमहं मन्ये कोशस्यास्य विवर्धनम् |

करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ||३||

विजयाय प्रयास्यामि दिशं धनदरक्षिताम् |

तिथावथ मुहूर्ते च नक्षत्रे च तथा शिवे ||४||

धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः |

स्निग्धगम्भीरनादिन्या तं गिरा प्रत्यभाषत ||५||

स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ |

दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ||६||

विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्नुहि ||६||

इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः |

अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ||७||

तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ |

ससैन्याः प्रययुः सर्वे धर्मराजाभिपूजिताः ||८||

दिशं धनपतेरिष्टामजयत्पाकशासनिः |

भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ||९||

प्रतीचीं नकुलो राजन्दिशं व्यजयदस्त्रवित् |

खाण्डवप्रस्थमध्यास्ते धर्मराजो युधिष्ठिरः ||१०||

जनमेजय उवाच||

दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय |

न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ||११||

वैशम्पायन उवाच||

धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते |

यौगपद्येन पार्थैर्हि विजितेयं वसुन्धरा ||१२||

पूर्वं कुणिन्दविषये वशे चक्रे महीपतीन् |

धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा ||१३||

आनर्तान्कालकूटांश्च कुणिन्दांश्च विजित्य सः |

सुमण्डलं पापजितं कृतवाननुसैनिकम् ||१४||

स तेन सहितो राजन्सव्यसाची परन्तपः |

विजिग्ये सकलं द्वीपं प्रतिविन्ध्यं च पार्थिवम् ||१५||

सकलद्वीपवासांश्च सप्तद्वीपे च ये नृपाः |

अर्जुनस्य च सैन्यानां विग्रहस्तुमुलोऽभवत् ||१६||

स तानपि महेष्वासो विजित्य भरतर्षभ |

तैरेव सहितः सर्वैः प्राग्ज्योतिषमुपाद्रवत् ||१७||

तत्र राजा महानासीद्भगदत्तो विशां पते |

तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः ||१८||

स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् |

अन्यैश्च बहुभिर्योधैः सागरानूपवासिभिः ||१९||

ततः स दिवसानष्टौ योधयित्वा धनञ्जयम् |

प्रहसन्नब्रवीद्राजा सङ्ग्रामे विगतक्लमः ||२०||

उपपन्नं महाबाहो त्वयि पाण्डवनन्दन |

पाकशासनदायादे वीर्यमाहवशोभिनि ||२१||

अहं सखा सुरेन्द्रस्य शक्रादनवमो रणे |

न च शक्नोमि ते तात स्थातुं प्रमुखतो युधि ||२२||

किमीप्सितं पाण्डवेय ब्रूहि किं करवाणि ते |

यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक ||२३||

अर्जुन उवाच||

कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः |

तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम् ||२४||

भवान्पितृसखा चैव प्रीयमाणो मयापि च |

ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम् ||२५||

भगदत्त उवाच||

कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः |

सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते ||२६||

श्रीमहाभारतम्

|| सभापर्वम् ||

024-अध्यायः

वैशम्पायन उवाच||

तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः |

प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ||१||

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् |

तथोपरिगिरिं चैव विजिग्ये पुरुषर्षभः ||२||

विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः |

तान्वशे स्थापयित्वा स रत्नान्यादाय सर्वशः ||३||

तैरेव सहितः सर्वैरनुरज्य च तान्नृपान् |

कुलूतवासिनं राजन्बृहन्तमुपजग्मिवान् ||४||

मृदङ्गवरनादेन रथनेमिस्वनेन च |

हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ||५||

ततो बृहन्तस्तरुणो बलेन चतुरङ्गिणा |

निष्क्रम्य नगरात्तस्माद्योधयामास पाण्डवम् ||६||

सुमहान्संनिपातोऽभूद्धनञ्जयबृहन्तयोः |

न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ||७||

सोऽविषह्यतमं ज्ञात्वा कौन्तेयं पर्वतेश्वरः |

उपावर्तत दुर्मेधा रत्नान्यादाय सर्वशः ||८||

स तद्राज्यमवस्थाप्य कुलूतसहितो ययौ |

सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ||९||

मोदापुरं वामदेवं सुदामानं सुसङ्कुलम् |

कुलूतानुत्तरांश्चैव तांश्च राज्ञः समानयत् ||१०||

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् |

व्यजयद्धनञ्जयो राजन्देशान्पञ्च प्रमाणतः ||११||

स दिवःप्रस्थमासाद्य सेनाबिन्दोः पुरं महत् |

बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ||१२||

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् |

अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभः ||१३||

विजित्य चाहवे शूरान्पार्वतीयान्महारथान् |

ध्वजिन्या व्यजयद्राजन्पुरं पौरवरक्षितम् ||१४||

पौरवं तु विनिर्जित्य दस्यून्पर्वतवासिनः |

गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ||१५||

ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः |

व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ||१६||

ततस्त्रिगर्तान्कौन्तेयो दार्वान्कोकनदाश्च ये |

क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ||१७||

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः |

उरशावासिनं चैव रोचमानं रणेऽजयत् ||१८||

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् |

प्रामथद्बलमास्थाय पाकशासनिराहवे ||१९||

ततः सुह्मांश्च चोलांश्च किरीटी पाण्डवर्षभः |

सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ||२०||

ततः परमविक्रान्तो बाह्लीकान्कुरुनन्दनः |

महता परिमर्देन वशे चक्रे दुरासदान् ||२१||

गृहीत्वा तु बलं सारं फल्गु चोत्सृज्य पाण्डवः |

दरदान्सह काम्बोजैरजयत्पाकशासनिः ||२२||

प्रागुत्तरां दिशं ये च वसन्त्याश्रित्य दस्यवः |

निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ||२३||

लोहान्परमकाम्बोजानृषिकानुत्तरानपि |

सहितांस्तान्महाराज व्यजयत्पाकशासनिः ||२४||

ऋषिकेषु तु सङ्ग्रामो बभूवातिभयङ्करः |

तारकामयसङ्काशः परमर्षिकपार्थयोः ||२५||

स विजित्य ततो राजन्नृषिकान्रणमूर्धनि |

शुकोदरसमप्रख्यान्हयानष्टौ समानयत् ||२६||

मयूरसदृशानन्यानुभयानेव चापरान् ||२६||

स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कुटम् |

श्वेतपर्वतमासाद्य न्यवसत्पुरुषर्षभः ||२७||

श्रीमहाभारतम्

|| सभापर्वम् ||

025-अध्यायः

वैशम्पायन उवाच||

स श्वेतपर्वतं वीरः समतिक्रम्य भारत |

देशं किम्पुरुषावासं द्रुमपुत्रेण रक्षितम् ||१||

महता संनिपातेन क्षत्रियान्तकरेण ह |

व्यजयत्पाण्डवश्रेष्ठः करे चैव न्यवेशयत् ||२||

तं जित्वा हाटकं नाम देशं गुह्यकरक्षितम् |

पाकशासनिरव्यग्रः सहसैन्यः समासदत् ||३||

तांस्तु सान्त्वेन निर्जित्य मानसं सर उत्तमम् |

ऋषिकुल्याश्च ताः सर्वा ददर्श कुरुनन्दनः ||४||

सरो मानसमासाद्य हाटकानभितः प्रभुः |

गन्धर्वरक्षितं देशं व्यजयत्पाण्डवस्ततः ||५||

तत्र तित्तिरिकल्माषान्मण्डूकाक्षान्हयोत्तमान् |

लेभे स करमत्यन्तं गन्धर्वनगरात्तदा ||६||

उत्तरं हरिवर्षं तु समासाद्य स पाण्डवः |

इयेष जेतुं तं देशं पाकशासननन्दनः ||७||

तत एनं महाकाया महावीर्या महाबलाः |

द्वारपालाः समासाद्य हृष्टा वचनमब्रुवन् ||८||

पार्थ नेदं त्वया शक्यं पुरं जेतुं कथञ्चन |

उपावर्तस्व कल्याण पर्याप्तमिदमच्युत ||९||

इदं पुरं यः प्रविशेद्ध्रुवं स न भवेन्नरः |

प्रीयामहे त्वया वीर पर्याप्तो विजयस्तव ||१०||

न चापि किञ्चिज्जेतव्यमर्जुनात्र प्रदृश्यते |

उत्तराः कुरवो ह्येते नात्र युद्धं प्रवर्तते ||११||

प्रविष्टश्चापि कौन्तेय नेह द्रक्ष्यसि किञ्चन |

न हि मानुषदेहेन शक्यमत्राभिवीक्षितुम् ||१२||

अथेह पुरुषव्याघ्र किञ्चिदन्यच्चिकीर्षसि |

तद्ब्रवीहि करिष्यामो वचनात्तव भारत ||१३||

ततस्तानब्रवीद्राजन्नर्जुनः पाकशासनिः |

पार्थिवत्वं चिकीर्षामि धर्मराजस्य धीमतः ||१४||

न प्रवेक्ष्यामि वो देशं बाध्यत्वं यदि मानुषैः |

युधिष्ठिराय यत्किञ्चित्करवन्नः प्रदीयताम् ||१५||

ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च |

मोकाजिनानि दिव्यानि तस्मै ते प्रददुः करम् ||१६||

एवं स पुरुषव्याघ्रो विजिग्ये दिशमुत्तराम् |

सङ्ग्रामान्सुबहून्कृत्वा क्षत्रियैर्दस्युभिस्तथा ||१७||

स विनिर्जित्य राज्ञस्तान्करे च विनिवेश्य ह |

धनान्यादाय सर्वेभ्यो रत्नानि विविधानि च ||१८||

हयांस्तित्तिरिकल्माषाञ्शुकपत्रनिभानपि |

मयूरसदृशांश्चान्यान्सर्वाननिलरंहसः ||१९||

वृतः सुमहता राजन्बलेन चतुरङ्गिणा |

आजगाम पुनर्वीरः शक्रप्रस्थं पुरोत्तमम् ||२०||

श्रीमहाभारतम्

|| सभापर्वम् ||

026-अध्यायः

वैशम्पायन उवाच||

एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् |

धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ||१||

महता बलचक्रेण परराष्ट्रावमर्दिना |

वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ||२||

स गत्वा राजशार्दूलः पाञ्चालानां पुरं महत् |

पाञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ||३||

ततः स गण्डकीं शूरो विदेहांश्च नरर्षभः |

विजित्याल्पेन कालेन दशार्णानगमत्प्रभुः ||४||

तत्र दाशार्णको राजा सुधर्मा लोमहर्षणम् |

कृतवान्कर्म भीमेन महद्युद्धं निरायुधम् ||५||

भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म परन्तपः |

अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ||६||

ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः |

सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ||७||

सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुजम् |

जिगाय समरे वीरो बलेन बलिनां वरः ||८||

स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा |

पूर्वदेशं महावीर्यो विजिग्ये कुरुनन्दनः ||९||

ततो दक्षिणमागम्य पुलिन्दनगरं महत् |

सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ||१०||

ततस्तु धर्मराजस्य शासनाद्भरतर्षभः |

शिशुपालं महावीर्यमभ्ययाज्जनमेजय ||११||

चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् |

उपनिष्क्रम्य नगरात्प्रत्यगृह्णात्परन्तपः ||१२||

तौ समेत्य महाराज कुरुचेदिवृषौ तदा |

उभयोरात्मकुलयोः कौशल्यं पर्यपृच्छताम् ||१३||

ततो निवेद्य तद्राष्ट्रं चेदिराजो विशां पते |

उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ ||१४||

तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् |

स च तत्प्रतिगृह्यैव तथा चक्रे नराधिपः ||१५||

ततो भीमस्तत्र राजन्नुषित्वा त्रिदशाः क्षपाः |

सत्कृतः शिशुपालेन ययौ सबलवाहनः ||१६||

श्रीमहाभारतम्

|| सभापर्वम् ||

027-अध्यायः

वैशम्पायन उवाच||

ततः कुमारविषये श्रेणिमन्तमथाजयत् |

कोसलाधिपतिं चैव बृहद्बलमरिंदमः ||१||

अयोध्यायां तु धर्मज्ञं दीर्घप्रज्ञं महाबलम् |

अजयत्पाण्डवश्रेष्ठो नातितीव्रेण कर्मणा ||२||

ततो गोपालकच्छं च सोत्तमानपि चोत्तरान् |

मल्लानामधिपं चैव पार्थिवं व्यजयत्प्रभुः ||३||

ततो हिमवतः पार्श्वे समभ्येत्य जरद्गवम् |

सर्वमल्पेन कालेन देशं चक्रे वशे बली ||४||

एवं बहुविधान्देशान्विजित्य पुरुषर्षभः |

उन्नाटमभितो जिग्ये कुक्षिमन्तं च पर्वतम् ||५||

पाण्डवः सुमहावीर्यो बलेन बलिनां वरः ||५||

स काशिराजं समरे सुबन्धुमनिवर्तिनम् |

वशे चक्रे महाबाहुर्भीमो भीमपराक्रमः ||६||

ततः सुपार्श्वमभितस्तथा राजपतिं क्रथम् |

युध्यमानं बलात्सङ्ख्ये विजिग्ये पाण्डवर्षभः ||७||

ततो मत्स्यान्महातेजा मलयांश्च महाबलान् |

अनवद्यान्गयांश्चैव पशुभूमिं च सर्वशः ||८||

निवृत्य च महाबाहुर्मदर्वीकं महीधरम् |

सोपदेशं विनिर्जित्य प्रययावुत्तरामुखः ||९||

वत्सभूमिं च कौन्तेयो विजिग्ये बलवान्बलात् ||९||

भर्गाणामधिपं चैव निषादाधिपतिं तथा |

विजिग्ये भूमिपालांश्च मणिमत्प्रमुखान्बहून् ||१०||

ततो दक्षिणमल्लांश्च भोगवन्तं च पाण्डवः |

तरसैवाजयद्भीमो नातितीव्रेण कर्मणा ||११||

शर्मकान्वर्मकांश्चैव सान्त्वेनैवाजयत्प्रभुः |

वैदेहकं च राजानं जनकं जगतीपतिम् ||१२||

विजिग्ये पुरुषव्याघ्रो नातितीव्रेण कर्मणा ||१२||

वैदेहस्थस्तु कौन्तेय इन्द्रपर्वतमन्तिकात् |

किरातानामधिपतीन्व्यजयत्सप्त पाण्डवः ||१३||

ततः सुह्मान्प्राच्यसुह्मान्समक्षांश्चैव वीर्यवान् |

विजित्य युधि कौन्तेयो मागधानुपयाद्बली ||१४||

दण्डं च दण्डधारं च विजित्य पृथिवीपतीन् |

तैरेव सहितः सर्वैर्गिरिव्रजमुपाद्रवत् ||१५||

जारासन्धिं सान्त्वयित्वा करे च विनिवेश्य ह |

तैरेव सहितो राजन्कर्णमभ्यद्रवद्बली ||१६||

स कम्पयन्निव महीं बलेन चतुरङ्गिणा |

युयुधे पाण्डवश्रेष्ठः कर्णेनामित्रघातिना ||१७||

स कर्णं युधि निर्जित्य वशे कृत्वा च भारत |

ततो विजिग्ये बलवान्राज्ञः पर्वतवासिनः ||१८||

अथ मोदागिरिं चैव राजानं बलवत्तरम् |

पाण्डवो बाहुवीर्येण निजघान महामृधे ||१९||

ततः पौण्ड्राधिपं वीरं वासुदेवं महाबलम् |

कौशिकीकच्छनिलयं राजानं च महौजसम् ||२०||

उभौ बलवृतौ वीरावुभौ तीव्रपराक्रमौ |

निर्जित्याजौ महाराज वङ्गराजमुपाद्रवत् ||२१||

समुद्रसेनं निर्जित्य चन्द्रसेनं च पार्थिवम् |

ताम्रलिप्तं च राजानं काचं वङ्गाधिपं तथा ||२२||

सुह्मानामधिपं चैव ये च सागरवासिनः |

सर्वान्म्लेच्छगणांश्चैव विजिग्ये भरतर्षभः ||२३||

एवं बहुविधान्देशान्विजित्य पवनात्मजः |

वसु तेभ्य उपादाय लौहित्यमगमद्बली ||२४||

स सर्वान्म्लेच्छनृपतीन्सागरद्वीपवासिनः |

करमाहारयामास रत्नानि विविधानि च ||२५||

चन्दनागुरुवस्त्राणि मणिमुक्तमनुत्तमम् |

काञ्चनं रजतं वज्रं विद्रुमं च महाधनम् ||२६||

स कोटिशतसङ्ख्येन धनेन महता तदा |

अभ्यवर्षदमेयात्मा धनवर्षेण पाण्डवम् ||२७||

इन्द्रप्रस्थमथागम्य भीमो भीमपराक्रमः |

निवेदयामास तदा धर्मराजाय तद्धनम् ||२८||

श्रीमहाभारतम्

|| सभापर्वम् ||

028-अध्यायः

वैशम्पायन उवाच||

तथैव सहदेवोऽपि धर्मराजेन पूजितः |

महत्या सेनया सार्धं प्रययौ दक्षिणां दिशम् ||१||

स शूरसेनान्कार्त्स्न्येन पूर्वमेवाजयत्प्रभुः |

मत्स्यराजं च कौरव्यो वशे चक्रे बलाद्बली ||२||

अधिराजाधिपं चैव दन्तवक्रं महाहवे |

जिगाय करदं चैव स्वराज्ये संन्यवेशयत् ||३||

सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् |

तथैवापरमत्स्यांश्च व्यजयत्स पटच्चरान् ||४||

निषादभूमिं गोशृङ्गं पर्वतप्रवरं तथा |

तरसा व्यजयद्धीमाञ्श्रेणिमन्तं च पार्थिवम् ||५||

नवराष्ट्रं विनिर्जित्य कुन्तिभोजमुपाद्रवत् |

प्रीतिपूर्वं च तस्यासौ प्रतिजग्राह शासनम् ||६||

ततश्चर्मण्वतीकूले जम्भकस्यात्मजं नृपम् |

ददर्श वासुदेवेन शेषितं पूर्ववैरिणा ||७||

चक्रे तत्र स सङ्ग्रामं सह भोजेन भारत |

स तमाजौ विनिर्जित्य दक्षिणाभिमुखो ययौ ||८||

करांस्तेभ्य उपादाय रत्नानि विविधानि च |

ततस्तैरेव सहितो नर्मदामभितो ययौ ||९||

विन्दानुविन्दावावन्त्यौ सैन्येन महता वृतौ |

जिगाय समरे वीरावाश्विनेयः प्रतापवान् ||१०||

ततो रत्नान्युपादाय पुरीं माहिष्मतीं ययौ |

तत्र नीलेन राज्ञा स चक्रे युद्धं नरर्षभः ||११||

पाण्डवः परवीरघ्नः सहदेवः प्रतापवान् |

ततोऽस्य सुमहद्युद्धमासीद्भीरुभयङ्करम् ||१२||

सैन्यक्षयकरं चैव प्राणानां संशयाय च |

चक्रे तस्य हि साहाय्यं भगवान्हव्यवाहनः ||१३||

ततो हया रथा नागाः पुरुषाः कवचानि च |

प्रदीप्तानि व्यदृश्यन्त सहदेवबले तदा ||१४||

ततः सुसम्भ्रान्तमना बभूव कुरुनन्दनः |

नोत्तरं प्रतिवक्तुं च शक्तोऽभूज्जनमेजय ||१५||

जनमेजय उवाच||

किमर्थं भगवानग्निः प्रत्यमित्रोऽभवद्युधि |

सहदेवस्य यज्ञार्थं घटमानस्य वै द्विज ||१६||

वैशम्पायन उवाच||

तत्र माहिष्मतीवासी भगवान्हव्यवाहनः |

श्रूयते निगृहीतो वै पुरस्तात्पारदारिकः ||१७||

नीलस्य राज्ञः पूर्वेषामुपनीतश्च सोऽभवत् |

तदा ब्राह्मणरूपेण चरमाणो यदृच्छया ||१८||

तं तु राजा यथाशास्त्रमन्वशाद्धार्मिकस्तदा |

प्रजज्वाल ततः कोपाद्भगवान्हव्यवाहनः ||१९||

तं दृष्ट्वा विस्मितो राजा जगाम शिरसा कविम् |

चक्रे प्रसादं च तदा तस्य राज्ञो विभावसुः ||२०||

वरेण छन्दयामास तं नृपं स्विष्टकृत्तमः |

अभयं च स जग्राह स्वसैन्ये वै महीपतिः ||२१||

ततः प्रभृति ये केचिदज्ञानात्तां पुरीं नृपाः |

जिगीषन्ति बलाद्राजंस्ते दह्यन्तीह वह्निना ||२२||

तस्यां पुर्यां तदा चैव माहिष्मत्यां कुरूद्वह |

बभूवुरनभिग्राह्या योषितश्छन्दतः किल ||२३||

एवमग्निर्वरं प्रादात्स्त्रीणामप्रतिवारणे |

स्वैरिण्यस्तत्र नार्यो हि यथेष्टं प्रचरन्त्युत ||२४||

वर्जयन्ति च राजानस्तद्राष्ट्रं पुरुषोत्तम |

भयादग्नेर्महाराज तदा प्रभृति सर्वदा ||२५||

सहदेवस्तु धर्मात्मा सैन्यं दृष्ट्वा भयार्दितम् |

परीतमग्निना राजन्नाकम्पत यथा गिरिः ||२६||

उपस्पृश्य शुचिर्भूत्वा सोऽब्रवीत्पावकं ततः |

त्वदर्थोऽयं समारम्भः कृष्णवर्त्मन्नमोऽस्तु ते ||२७||

मुखं त्वमसि देवानां यज्ञस्त्वमसि पावक |

पावनात्पावकश्चासि वहनाद्धव्यवाहनः ||२८||

वेदास्त्वदर्थं जाताश्च जातवेदास्ततो ह्यसि |

यज्ञविघ्नमिमं कर्तुं नार्हस्त्वं हव्यवाहन ||२९||

एवमुक्त्वा तु माद्रेयः कुशैरास्तीर्य मेदिनीम् |

विधिवत्पुरुषव्याघ्रः पावकं प्रत्युपाविशत् ||३०||

प्रमुखे सर्वसैन्यस्य भीतोद्विग्नस्य भारत |

न चैनमत्यगाद्वह्निर्वेलामिव महोदधिः ||३१||

तमभ्येत्य शनैर्वह्निरुवाच कुरुनन्दनम् |

सहदेवं नृणां देवं सान्त्वपूर्वमिदं वचः ||३२||

उत्तिष्ठोत्तिष्ठ कौरव्य जिज्ञासेयं कृता मया |

वेद्मि सर्वमभिप्रायं तव धर्मसुतस्य च ||३३||

मया तु रक्षितव्येयं पुरी भरतसत्तम |

यावद्राज्ञोऽस्य नीलस्य कुलवंशधरा इति ||३४||

ईप्सितं तु करिष्यामि मनसस्तव पाण्डव ||३४||

तत उत्थाय हृष्टात्मा प्राञ्जलिः शिरसानतः |

पूजयामास माद्रेयः पावकं पुरुषर्षभः ||३५||

पावके विनिवृत्ते तु नीलो राजाभ्ययात्तदा |

सत्कारेण नरव्याघ्रं सहदेवं युधां पतिम् ||३६||

प्रतिगृह्य च तां पूजां करे च विनिवेश्य तम् |

माद्रीसुतस्ततः प्रायाद्विजयी दक्षिणां दिशम् ||३७||

त्रैपुरं स वशे कृत्वा राजानममितौजसम् |

निजग्राह महाबाहुस्तरसा पोतनेश्वरम् ||३८||

आहृतिं कौशिकाचार्यं यत्नेन महता ततः |

वशे चक्रे महाबाहुः सुराष्ट्राधिपतिं तथा ||३९||

सुराष्ट्रविषयस्थश्च प्रेषयामास रुक्मिणे |

राज्ञे भोजकटस्थाय महामात्राय धीमते ||४०||

भीष्मकाय स धर्मात्मा साक्षादिन्द्रसखाय वै |

स चास्य ससुतो राजन्प्रतिजग्राह शासनम् ||४१||

प्रीतिपूर्वं महाबाहुर्वासुदेवमवेक्ष्य च |

ततः स रत्नान्यादाय पुनः प्रायाद्युधां पतिः ||४२||

ततः शूर्पारकं चैव गणं चोपकृताह्वयम् |

वशे चक्रे महातेजा दण्डकांश्च महाबलः ||४३||

सागरद्वीपवासांश्च नृपतीन्म्लेच्छयोनिजान् |

निषादान्पुरुषादांश्च कर्णप्रावरणानपि ||४४||

ये च कालमुखा नाम नरा राक्षसयोनयः |

कृत्स्नं कोल्लगिरिं चैव मुरचीपत्तनं तथा ||४५||

द्वीपं ताम्राह्वयं चैव पर्वतं रामकं तथा |

तिमिङ्गिलं च नृपतिं वशे चक्रे महामतिः ||४६||

एकपादांश्च पुरुषान्केवलान्वनवासिनः |

नगरीं सञ्जयन्तीं च पिच्छण्डं करहाटकम् ||४७||

दूतैरेव वशे चक्रे करं चैनानदापयत् ||४७||

पाण्ड्यांश्च द्रविडांश्चैव सहितांश्चोड्रकेरलैः |

अन्ध्रांस्तलवनांश्चैव कलिङ्गानोष्ट्रकर्णिकान् ||४८||

अन्ताखीं चैव रोमां च यवनानां पुरं तथा |

दूतैरेव वशे चक्रे करं चैनानदापयत् ||४९||

भरुकच्छं गतो धीमान्दूतान्माद्रवतीसुतः |

प्रेषयामास राजेन्द्र पौलस्त्याय महात्मने ||५०||

विभीषणाय धर्मात्मा प्रीतिपूर्वमरिंदमः ||५०||

स चास्य प्रतिजग्राह शासनं प्रीतिपूर्वकम् |

तच्च कालकृतं धीमानन्वमन्यत स प्रभुः ||५१||

ततः सम्प्रेषयामास रत्नानि विविधानि च |

चन्दनागुरुमुख्यानि दिव्यान्याभरणानि च ||५२||

वासांसि च महार्हाणि मणींश्चैव महाधनान् |

न्यवर्तत ततो धीमान्सहदेवः प्रतापवान् ||५३||

एवं निर्जित्य तरसा सान्त्वेन विजयेन च |

करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिंदमः ||५४||

धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ |

कृतकर्मा सुखं राजन्नुवास जनमेजय ||५५||

श्रीमहाभारतम्

|| सभापर्वम् ||

029-अध्यायः

वैशम्पायन उवाच||

नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा |

वासुदेवजितामाशां यथासौ व्यजयत्प्रभुः ||१||

निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् |

उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ||२||

सिंहनादेन महता योधानां गर्जितेन च |

रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ||३||

ततो बहुधनं रम्यं गवाश्वधनधान्यवत् |

कार्त्तिकेयस्य दयितं रोहीतकमुपाद्रवत् ||४||

तत्र युद्धं महद्वृत्तं शूरैर्मत्तमयूरकैः |

मरुभूमिं च कार्त्स्न्येन तथैव बहुधान्यकम् ||५||

शैरीषकं महेच्छं च वशे चक्रे महाद्युतिः |

शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्चकर्पटान् ||६||

तथा मध्यमिकायांश्च वाटधानान्द्विजानथ |

पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ||७||

गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः |

सिन्धुकूलाश्रिता ये च ग्रामणेया महाबलाः ||८||

शूद्राभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् |

वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ||९||

कृत्स्नं पञ्चनदं चैव तथैवापरपर्यटम् |

उत्तरज्योतिकं चैव तथा वृन्दाटकं पुरम् ||१०||

द्वारपालं च तरसा वशे चक्रे महाद्युतिः ||१०||

रमठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः |

तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ||११||

तत्रस्थः प्रेषयामास वासुदेवाय चाभिभुः |

स चास्य दशभी राज्यैः प्रतिजग्राह शासनम् ||१२||

ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् |

मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ||१३||

स तस्मिन्सत्कृतो राज्ञा सत्कारार्हो विशां पते |

रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः ||१४||

ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् |

पह्लवान्बर्बरांश्चैव तान्सर्वाननयद्वशम् ||१५||

ततो रत्नान्युपादाय वशे कृत्वा च पार्थिवान् |

न्यवर्तत नरश्रेष्ठो नकुलश्चित्रमार्गवित् ||१६||

करभाणां सहस्राणि कोशं तस्य महात्मनः |

ऊहुर्दश महाराज कृच्छ्रादिव महाधनम् ||१७||

इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम् |

ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ||१८||

एवं प्रतीचीं नकुलो दिशं वरुणपालिताम् |

विजिग्ये वासुदेवेन निर्जितां भरतर्षभः ||१९||

श्रीमहाभारतम्

|| सभापर्वम् ||

030-अध्यायः-राजसूयपर्व

वैशम्पायन उवाच||

रक्षणाद्धर्मराजस्य सत्यस्य परिपालनात् |

शत्रूणां क्षपणाच्चैव स्वकर्मनिरताः प्रजाः ||१||

बलीनां सम्यगादानाद्धर्मतश्चानुशासनात् |

निकामवर्षी पर्जन्यः स्फीतो जनपदोऽभवत् ||२||

सर्वारम्भाः सुप्रवृत्ता गोरक्षं कर्षणं वणिक् |

विशेषात्सर्वमेवैतत्सञ्जज्ञे राजकर्मणः ||३||

दस्युभ्यो वञ्चकेभ्यो वा राजन्प्रति परस्परम् |

राजवल्लभतश्चैव नाश्रूयन्त मृषा गिरः ||४||

अवर्षं चातिवर्षं च व्याधिपावकमूर्छनम् |

सर्वमेतत्तदा नासीद्धर्मनित्ये युधिष्ठिरे ||५||

प्रियं कर्तुमुपस्थातुं बलिकर्म स्वभावजम् |

अभिहर्तुं नृपा जग्मुर्नान्यैः कार्यैः पृथक्पृथक् ||६||

धर्म्यैर्धनागमैस्तस्य ववृधे निचयो महान् |

कर्तुं यस्य न शक्येत क्षयो वर्षशतैरपि ||७||

स्वकोशस्य परीमाणं कोष्ठस्य च महीपतिः |

विज्ञाय राजा कौन्तेयो यज्ञायैव मनो दधे ||८||

सुहृदश्चैव तं सर्वे पृथक्च सह चाब्रुवन् |

यज्ञकालस्तव विभो क्रियतामत्र साम्प्रतम् ||९||

अथैवं ब्रुवतामेव तेषामभ्याययौ हरिः |

ऋषिः पुराणो वेदात्मा दृश्यश्चापि विजानताम् ||१०||

जगतस्तस्थुषां श्रेष्ठः प्रभवश्चाप्ययश्च ह |

भूतभव्यभवन्नाथः केशवः केशिसूदनः ||११||

प्राकारः सर्ववृष्णीनामापत्स्वभयदोऽरिहा |

बलाधिकारे निक्षिप्य संहत्यानकदुन्दुभिम् ||१२||

उच्चावचमुपादाय धर्मराजाय माधवः |

धनौघं पुरुषव्याघ्रो बलेन महता वृतः ||१३||

तं धनौघमपर्यन्तं रत्नसागरमक्षयम् |

नादयन्रथघोषेण प्रविवेश पुरोत्तमम् ||१४||

असूर्यमिव सूर्येण निवातमिव वायुना |

कृष्णेन समुपेतेन जहृषे भारतं पुरम् ||१५||

तं मुदाभिसमागम्य सत्कृत्य च यथाविधि |

सम्पृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः ||१६||

धौम्यद्वैपायनमुखैरृत्विग्भिः पुरुषर्षभः |

भीमार्जुनयमैश्चापि सहितः कृष्णमब्रवीत् ||१७||

त्वत्कृते पृथिवी सर्वा मद्वशे कृष्ण वर्तते |

धनं च बहु वार्ष्णेय त्वत्प्रसादादुपार्जितम् ||१८||

सोऽहमिच्छामि तत्सर्वं विधिवद्देवकीसुत |

उपयोक्तुं द्विजाग्र्येषु हव्यवाहे च माधव ||१९||

तदहं यष्टुमिच्छामि दाशार्ह सहितस्त्वया |

अनुजैश्च महाबाहो तन्मानुज्ञातुमर्हसि ||२०||

स दीक्षापय गोविन्द त्वमात्मानं महाभुज |

त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ||२१||

मां वाप्यभ्यनुजानीहि सहैभिरनुजैर्विभो |

अनुज्ञातस्त्वया कृष्ण प्राप्नुयां क्रतुमुत्तमम् ||२२||

तं कृष्णः प्रत्युवाचेदं बहूक्त्वा गुणविस्तरम् |

त्वमेव राजशार्दूल सम्राडर्हो महाक्रतुम् ||२३||

सम्प्राप्नुहि त्वया प्राप्ते कृतकृत्यास्ततो वयम् ||२३||

यजस्वाभीप्सितं यज्ञं मयि श्रेयस्यवस्थिते |

नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः ||२४||

युधिष्ठिर उवाच||

सफलः कृष्ण सङ्कल्पः सिद्धिश्च नियता मम |

यस्य मे त्वं हृषीकेश यथेप्सितमुपस्थितः ||२५||

वैशम्पायन उवाच||

अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह |

ईहितुं राजसूयाय साधनान्युपचक्रमे ||२६||

तत आज्ञापयामास पाण्डवोऽरिनिबर्हणः |

सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ||२७||

अस्मिन्क्रतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः |

तथोपकरणं सर्वं मङ्गलानि च सर्वशः ||२८||

अधियज्ञांश्च सम्भारान्धौम्योक्तान्क्षिप्रमेव हि |

समानयन्तु पुरुषा यथायोगं यथाक्रमम् ||२९||

इन्द्रसेनो विशोकश्च पूरुश्चार्जुनसारथिः |

अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ||३०||

सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः |

मनोहराः प्रीतिकरा द्विजानां कुरुसत्तम ||३१||

तद्वाक्यसमकालं तु कृतं सर्वमवेदयत् |

सहदेवो युधां श्रेष्ठो धर्मराजे महात्मनि ||३२||

ततो द्वैपायनो राजन्नृत्विजः समुपानयत् |

वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ||३३||

स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः |

धनञ्जयानामृषभः सुसामा सामगोऽभवत् ||३४||

याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः |

पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ||३५||

एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ |

बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ||३६||

ते वाचयित्वा पुण्याहमीहयित्वा च तं विधिम् |

शास्त्रोक्तं योजयामासुस्तद्देवयजनं महत् ||३७||

तत्र चक्रुरनुज्ञाताः शरणान्युत शिल्पिनः |

रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम् ||३८||

तत आज्ञापयामास स राजा राजसत्तमः |

सहदेवं तदा सद्यो मन्त्रिणं कुरुसत्तमः ||३९||

आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वाशुगान्द्रुतम् |

उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा ||४०||

आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानपि |

विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ||४१||

ते सर्वान्पृथिवीपालान्पाण्डवेयस्य शासनात् |

आमन्त्रयां बभूवुश्च प्रेषयामास चापरान् ||४२||

ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् |

दीक्षयां चक्रिरे विप्रा राजसूयाय भारत ||४३||

दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः |

जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ||४४||

भ्रातृभिर्ज्ञातिभिश्चैव सुहृद्भिः सचिवैस्तथा |

क्षत्रियैश्च मनुष्येन्द्र नानादेशसमागतैः ||४५||

अमात्यैश्च नृपश्रेष्ठो धर्मो विग्रहवानिव ||४५||

आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः |

सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ||४६||

तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् |

बह्वन्नाञ्शयनैर्युक्तान्सगणानां पृथक्पृथक् ||४७||

सर्वर्तुगुणसम्पन्नाञ्शिल्पिनोऽथ सहस्रशः ||४७||

तेषु ते न्यवसन्राजन्ब्राह्मणा भृशसत्कृताः |

कथयन्तः कथा बह्वीः पश्यन्तो नटनर्तकान् ||४८||

भुञ्जतां चैव विप्राणां वदतां च महास्वनः |

अनिशं श्रूयते स्मात्र मुदितानां महात्मनाम् ||४९||

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति |

एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते स्मात्र नित्यशः ||५०||

गवां शतसहस्राणि शयनानां च भारत |

रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ ||५१||

प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः |

पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ||५२||

ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् |

नकुलं हास्तिनपुरं भीष्माय भरतर्षभ ||५३||

द्रोणाय धृतराष्ट्राय विदुराय कृपाय च |

भ्रातॄणां चैव सर्वेषां येऽनुरक्ता युधिष्ठिरे ||५४||

श्रीमहाभारतम्

|| सभापर्वम् ||

031-अध्यायः

वैशम्पायन उवाच||

स गत्वा हास्तिनपुरं नकुलः समितिञ्जयः |

भीष्ममामन्त्रयामास धृतराष्ट्रं च पाण्डवः ||१||

प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः |

संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ||२||

अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ |

द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ||३||

दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत |

समुपादाय रत्नानि विविधानि महान्ति च ||४||

धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः |

दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ||५||

सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः |

गान्धारराजः सुबलः शकुनिश्च महाबलः ||६||

अचलो वृषकश्चैव कर्णश्च रथिनां वरः |

ऋतः शल्यो मद्रराजो बाह्लिकश्च महारथः ||७||

सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः |

अश्वत्थामा कृपो द्रोणः सैन्धवश्च जयद्रथः ||८||

यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः |

प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महायशाः ||९||

सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः |

पार्वतीयाश्च राजानो राजा चैव बृहद्बलः ||१०||

पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा |

आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ||११||

द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा |

कुन्तिभोजो महातेजाः सुह्मश्च सुमहाबलः ||१२||

बाह्लिकाश्चापरे शूरा राजानः सर्व एव ते |

विराटः सह पुत्रैश्च माचेल्लश्च महारथः ||१३||

राजानो राजपुत्राश्च नानाजनपदेश्वराः ||१३||

शिशुपालो महावीर्यः सह पुत्रेण भारत |

आगच्छत्पाण्डवेयस्य यज्ञं सङ्ग्रामदुर्मदः ||१४||

रामश्चैवानिरुद्धश्च बभ्रुश्च सहसारणः |

गदप्रद्युम्नसाम्बाश्च चारुदेष्णश्च वीर्यवान् ||१५||

उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च |

वृष्णयो निखिलेनान्ये समाजग्मुर्महारथाः ||१६||

एते चान्ये च बहवो राजानो मध्यदेशजाः |

आजग्मुः पाण्डुपुत्रस्य राजसूयं महाक्रतुम् ||१७||

ददुस्तेषामावसथान्धर्मराजस्य शासनात् |

बहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ||१८||

तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् |

सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ||१९||

कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् |

सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ||२०||

सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् |

सुखारोहणसोपानान्महासनपरिच्छदान् ||२१||

स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः |

हंसांशुवर्णसदृशानायोजनसुदर्शनान् ||२२||

असम्बाधान्समद्वारान्युतानुच्चावचैर्गुणैः |

बहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ||२३||

विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् |

वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ||२४||

तत्सदः पार्थिवैः कीर्णं ब्राह्मणैश्च महात्मभिः |

भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ||२५||

श्रीमहाभारतम्

|| सभापर्वम् ||

032-अध्यायः

वैशम्पायन उवाच||

पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः |

अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ||१||

भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ||१||

अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः |

इदं वः स्वमहं चैव यदिहास्ति धनं मम ||२||

प्रीणयन्तु भवन्तो मां यथेष्टमनियन्त्रिताः ||२||

एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः |

युयोज ह यथायोगमधिकारेष्वनन्तरम् ||३||

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् |

परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ||४||

राज्ञां तु प्रतिपूजार्थं सञ्जयं संन्ययोजयत् |

कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती ||५||

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे |

दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ||६||

तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ||६||

बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः |

नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ||७||

क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् |

दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ||८||

सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् |

द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् ||९||

न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् |

रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयन् ||१०||

कथं नु मम कौरव्यो रत्नदानैः समाप्नुयात् |

यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ||११||

भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः |

लोकराजविमानैश्च ब्राह्मणावसथैः सह ||१२||

कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा |

विचित्रै रत्नवद्भिश्च ऋद्ध्या परमया युतैः ||१३||

राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः |

अशोभत सदो राजन्कौन्तेयस्य महात्मनः ||१४||

ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः |

षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ||१५||

सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ||१५||

अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः |

रत्नोपहारकर्मण्यो बभूव स समागमः ||१६||

इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः |

तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ||१७||

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः |

ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः ||१८||

श्रीमहाभारतम्

|| सभापर्वम् ||

033-अध्यायः-अर्घाभिहरणपर्व

वैशम्पायन उवाच||

ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह |

अन्तर्वेदीं प्रविविशुः सत्कारार्थं महर्षयः ||१||

नारदप्रमुखास्तस्यामन्तर्वेद्यां महात्मनः |

समासीनाः शुशुभिरे सह राजर्षिभिस्तदा ||२||

समेता ब्रह्मभवने देवा देवर्षयो यथा |

कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ||३||

इदमेवं न चाप्येवमेवमेतन्न चान्यथा |

इत्यूचुर्बहवस्तत्र वितण्डानाः परस्परम् ||४||

कृशानर्थांस्तथा केचिदकृशांस्तत्र कुर्वते |

अकृशांश्च कृशांश्चक्रुर्हेतुभिः शास्त्रनिश्चितैः ||५||

तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम् |

विचिक्षिपुर्यथा श्येना नभोगतमिवामिषम् ||६||

केचिद्धर्मार्थसंयुक्ताः कथास्तत्र महाव्रताः |

रेमिरे कथयन्तश्च सर्ववेदविदां वराः ||७||

सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः |

आबभासे समाकीर्णा नक्षत्रैर्द्यौरिवामला ||८||

न तस्यां संनिधौ शूद्रः कश्चिदासीन्न चाव्रतः |

अन्तर्वेद्यां तदा राजन्युधिष्ठिरनिवेशने ||९||

तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानजाम् |

तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ||१०||

अथ चिन्तां समापेदे स मुनिर्मनुजाधिप |

नारदस्तं तदा पश्यन्सर्वक्षत्रसमागमम् ||११||

सस्मार च पुरावृत्तां कथां तां भरतर्षभ |

अंशावतरणे यासौ ब्रह्मणो भवनेऽभवत् ||१२||

देवानां सङ्गमं तं तु विज्ञाय कुरुनन्दन |

नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ||१३||

साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः |

प्रतिज्ञां पालयन्धीमाञ्जातः परपुरञ्जयः ||१४||

संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् |

अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ ||१५||

इति नारायणः शम्भुर्भगवाञ्जगतः प्रभुः |

आदिश्य विबुधान्सर्वानजायत यदुक्षये ||१६||

क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः |

परया शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ||१७||

यस्य बाहुबलं सेन्द्राः सुराः सर्व उपासते |

सोऽयं मानुषवन्नाम हरिरास्तेऽरिमर्दनः ||१८||

अहो बत महद्भूतं स्वयम्भूर्यदिदं स्वयम् |

आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ||१९||

इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् |

हरिं नारायणं ज्ञात्वा यज्ञैरीड्यं तमीश्वरम् ||२०||

तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः |

महाध्वरे महाबुद्धिस्तस्थौ स बहुमानतः ||२१||

ततो भीष्मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् |

क्रियतामर्हणं राज्ञां यथार्हमिति भारत ||२२||

आचार्यमृत्विजं चैव संयुक्तं च युधिष्ठिर |

स्नातकं च प्रियं चाहुः षडर्घ्यार्हान्नृपं तथा ||२३||

एतानर्हानभिगतानाहुः संवत्सरोषितान् |

त इमे कालपूगस्य महतोऽस्मानुपागताः ||२४||

एषामेकैकशो राजन्नर्घ्यमानीयतामिति |

अथ चैषां वरिष्ठाय समर्थायोपनीयताम् ||२५||

युधिष्ठिर उवाच||

कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन |

उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ||२६||

वैशम्पायन उवाच||

ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य भारत |

वार्ष्णेयं मन्यते कृष्णमर्हणीयतमं भुवि ||२७||

एष ह्येषां समेतानां तेजोबलपराक्रमैः |

मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ||२८||

असूर्यमिव सूर्येण निवातमिव वायुना |

भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ||२९||

तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् |

उपजह्रेऽथ विधिवद्वार्ष्णेयायार्घ्यमुत्तमम् ||३०||

प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा |

शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ||३१||

स उपालभ्य भीष्मं च धर्मराजं च संसदि |

अपाक्षिपद्वासुदेवं चेदिराजो महाबलः ||३२||

श्रीमहाभारतम्

|| सभापर्वम् ||

034-अध्यायः

शिशुपाल उवाच||

नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु |

महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ||१||

नायं युक्तः समाचारः पाण्डवेषु महात्मसु |

यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ||२||

बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः |

अयं तत्राभ्यतिक्रान्त आपगेयोऽल्पदर्शनः ||३||

त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया |

भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ||४||

कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् |

अर्हणामर्हति तथा यथा युष्माभिरर्चितः ||५||

अथ वा मन्यसे कृष्णं स्थविरं भरतर्षभ |

वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ||६||

अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् |

द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ||७||

आचार्यं मन्यसे कृष्णमथ वा कुरुपुङ्गव |

द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ||८||

ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन |

द्वैपायने स्थिते विप्रे कथं कृष्णोऽर्चितस्त्वया ||९||

नैव ऋत्विङ्न चाचार्यो न राजा मधुसूदनः |

अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ||१०||

अथ वाप्यर्चनीयोऽयं युष्माकं मधुसूदनः |

किं राजभिरिहानीतैरवमानाय भारत ||११||

वयं तु न भयादस्य कौन्तेयस्य महात्मनः |

प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ||१२||

अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः |

करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ||१३||

किमन्यदवमानाद्धि यदिमं राजसंसदि |

अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ||१४||

अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् |

को हि धर्मच्युते पूजामेवं युक्तां प्रयोजयेत् ||१५||

योऽयं वृष्णिकुले जातो राजानं हतवान्पुरा ||१५||

अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् |

कृपणत्वं निविष्टं च कृष्णेऽर्घ्यस्य निवेदनात् ||१६||

यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः |

ननु त्वयापि बोद्धव्यं यां पूजां माधवोऽर्हति ||१७||

अथ वा कृपणैरेतामुपनीतां जनार्दन |

पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ||१८||

अयुक्तामात्मनः पूजां त्वं पुनर्बहु मन्यसे |

हविषः प्राप्य निष्यन्दं प्राशितुं श्वेव निर्जने ||१९||

न त्वयं पार्थिवेन्द्राणामवमानः प्रयुज्यते |

त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ||२०||

क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् |

अराज्ञो राजवत्पूजा तथा ते मधुसूदन ||२१||

दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः |

वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ||२२||

इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् |

निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ||२३||

श्रीमहाभारतम्

|| सभापर्वम् ||

035-अध्यायः

वैशम्पायन उवाच||

ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् |

उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ||१||

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् |

अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ||२||

न हि धर्मं परं जातु नावबुध्येत पार्थिव |

भीष्मः शान्तनवस्त्वेनं मावमंस्था अतोऽन्यथा ||३||

पश्य चेमान्महीपालांस्त्वत्तो वृद्धतमान्बहून् |

मृष्यन्ते चार्हणां कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ||४||

वेद तत्त्वेन कृष्णं हि भीष्मश्चेदिपते भृशम् |

न ह्येनं त्वं तथा वेत्थ यथैनं वेद कौरवः ||५||

भीष्म उवाच||

नास्मा अनुनयो देयो नायमर्हति सान्त्वनम् |

लोकवृद्धतमे कृष्णे योऽर्हणां नानुमन्यते ||६||

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः |

यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः ||७||

अस्यां च समितौ राज्ञामेकमप्यजितं युधि |

न पश्यामि महीपालं सात्वतीपुत्रतेजसा ||८||

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः |

त्रयाणामपि लोकानामर्चनीयो जनार्दनः ||९||

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः |

जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम् ||१०||

तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् |

एवं वक्तुं न चार्हस्त्वं मा भूत्ते बुद्धिरीदृशी ||११||

ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः |

तेषां कथयतां शौरेरहं गुणवतो गुणान् ||१२||

समागतानामश्रौषं बहून्बहुमतान्सताम् ||१२||

कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः |

बहुशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ||१३||

न केवलं वयं कामाच्चेदिराज जनार्दनम् |

न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ||१४||

अर्चामहेऽर्चितं सद्भिर्भुवि भौमसुखावहम् |

यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुज्महे ||१५||

न हि कश्चिदिहास्माभिः सुबालोऽप्यपरीक्षितः |

गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ||१६||

ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः |

पूज्ये ताविह गोविन्दे हेतू द्वावपि संस्थितौ ||१७||

वेदवेदाङ्गविज्ञानं बलं चाप्यमितं तथा |

नृणां हि लोके कस्यास्ति विशिष्टं केशवादृते ||१८||

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा |

संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताच्युते ||१९||

तमिमं सर्वसम्पन्नमाचार्यं पितरं गुरुम् |

अर्च्यमर्चितमर्चार्हं सर्वे संमन्तुमर्हथ ||२०||

ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः |

सर्वमेतद्धृषीकेशे तस्मादभ्यर्चितोऽच्युतः ||२१||

कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः |

कृष्णस्य हि कृते भूतमिदं विश्वं समर्पितम् ||२२||

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः |

परश्च सर्वभूतेभ्यस्तस्माद्वृद्धतमोऽच्युतः ||२३||

बुद्धिर्मनो महान्वायुस्तेजोऽम्भः खं मही च या |

चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम् ||२४||

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये |

दिशश्चोपदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम् ||२५||

अयं तु पुरुषो बालः शिशुपालो न बुध्यते |

सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ||२६||

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः |

स वै पश्येद्यथाधर्मं न तथा चेदिराडयम् ||२७||

सवृद्धबालेष्वथ वा पार्थिवेषु महात्मसु |

को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत् ||२८||

अथेमां दुष्कृतां पूजां शिशुपालो व्यवस्यति |

दुष्कृतायां यथान्यायं तथायं कर्तुमर्हति ||२९||

श्रीमहाभारतम्

|| सभापर्वम् ||

036-अध्यायः

वैशम्पायन उवाच||

एवमुक्त्वा ततो भीष्मो विरराम महायशाः |

व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ||१||

केशवं केशिहन्तारमप्रमेयपराक्रमम् |

पूज्यमानं मया यो वः कृष्णं न सहते नृपाः ||२||

सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् |

एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ||३||

मतिमन्तस्तु ये केचिदाचार्यं पितरं गुरुम् |

अर्च्यमर्चितमर्चार्हमनुजानन्तु ते नृपाः ||४||

ततो न व्याजहारैषां कश्चिद्बुद्धिमतां सताम् |

मानिनां बलिनां राज्ञां मध्ये संदर्शिते पदे ||५||

ततोऽपतत्पुष्पवृष्टिः सहदेवस्य मूर्धनि |

अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति ||६||

आविध्यदजिनं कृष्णं भविष्यद्भूतजल्पकः |

सर्वसंशयनिर्मोक्ता नारदः सर्वलोकवित् ||७||

तत्राहूतागताः सर्वे सुनीथप्रमुखा गणाः |

सम्प्रादृश्यन्त सङ्क्रुद्धा विवर्णवदनास्तथा ||८||

युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् |

अब्रुवंस्तत्र राजानो निर्वेदादात्मनिश्चयात् ||९||

सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ |

आमिषादपकृष्टानां सिंहानामिव गर्जताम् ||१०||

तं बलौघमपर्यन्तं राजसागरमक्षयम् |

कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ||११||

पूजयित्वा तु पूजार्हं ब्रह्मक्षत्रं विशेषतः |

सहदेवो नृणां देवः समापयत कर्म तत् ||१२||

तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः |

अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ||१३||

स्थितः सेनापतिर्वोऽहं मन्यध्वं किं नु साम्प्रतम् |

युधि तिष्ठाम संनह्य समेतान्वृष्णिपाण्डवान् ||१४||

इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः |

यज्ञोपघाताय ततः सोऽमन्त्रयत राजभिः ||१५||

श्रीमहाभारतम्

|| सभापर्वम् ||

037-अध्यायः-शिशुपालवधपर्व

वैशम्पायन उवाच||

ततः सागरसङ्काशं दृष्ट्वा नृपतिसागरम् |

रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः ||१||

भीष्मं मतिमतां श्रेष्ठं वृद्धं कुरुपितामहम् |

बृहस्पतिं बृहत्तेजाः पुरुहूत इवारिहा ||२||

असौ रोषात्प्रचलितो महान्नृपतिसागरः |

अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह ||३||

यज्ञस्य च न विघ्नः स्यात्प्रजानां च शिवं भवेत् |

यथा सर्वत्र तत्सर्वं ब्रूहि मेऽद्य पितामह ||४||

इत्युक्तवति धर्मज्ञे धर्मराजे युधिष्ठिरे |

उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ||५||

मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति |

शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ||६||

प्रसुप्ते हि यथा सिंहे श्वानस्तत्र समागताः |

भषेयुः सहिताः सर्वे तथेमे वसुधाधिपाः ||७||

वृष्णिसिंहस्य सुप्तस्य तथेमे प्रमुखे स्थिताः |

भषन्ते तात सङ्क्रुद्धाः श्वानः सिंहस्य संनिधौ ||८||

न हि सम्बुध्यते तावत्सुप्तः सिंह इवाच्युतः |

तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः ||९||

पार्थिवान्पार्थिवश्रेष्ठ शिशुपालोऽल्पचेतनः |

सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ||१०||

नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः |

यदस्य शिशुपालस्थं तेजस्तिष्ठति भारत ||११||

विप्लुता चास्य भद्रं ते बुद्धिर्बुद्धिमतां वर |

चेदिराजस्य कौन्तेय सर्वेषां च महीक्षिताम् ||१२||

आदातुं हि नरव्याघ्रो यं यमिच्छत्ययं यदा |

तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ||१३||

चतुर्विधानां भूतानां त्रिषु लोकेषु माधवः |

प्रभवश्चैव सर्वेषां निधनं च युधिष्ठिर ||१४||

इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः |

भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ||१५||

श्रीमहाभारतम्

|| सभापर्वम् ||

038-अध्यायः

शिशुपाल उवाच||

विभीषिकाभिर्बह्वीभिर्भीषयन्सर्वपार्थिवान् |

न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ||१||

युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया |

वक्तुं धर्मादपेतार्थं त्वं हि सर्वकुरूत्तमः ||२||

नावि नौरिव सम्बद्धा यथान्धो वान्धमन्वियात् |

तथाभूता हि कौरव्या भीष्म येषां त्वमग्रणीः ||३||

पूतनाघातपूर्वाणि कर्माण्यस्य विशेषतः |

त्वया कीर्तयतास्माकं भूयः प्रच्यावितं मनः ||४||

अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः |

कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ||५||

यत्र कुत्सा प्रयोक्तव्या भीष्म बालतरैर्नरैः |

तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ||६||

यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् |

तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ ||७||

चेतनारहितं काष्ठं यद्यनेन निपातितम् |

पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ||८||

वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः |

तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ||९||

भुक्तमेतेन बह्वन्नं क्रीडता नगमूर्धनि |

इति ते भीष्म शृण्वानाः परं विस्मयमागताः ||१०||

यस्य चानेन धर्मज्ञ भुक्तमन्नं बलीयसः |

स चानेन हतः कंस इत्येतन्न महाद्भुतम् ||११||

न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् |

यद्वक्ष्ये त्वामधर्मज्ञ वाक्यं कुरुकुलाधम ||१२||

स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च |

यस्य चान्नानि भुञ्जीत यश्च स्याच्छरणागतः ||१३||

इति सन्तोऽनुशासन्ति सज्जना धर्मिणः सदा |

भीष्म लोके हि तत्सर्वं वितथं त्वयि दृश्यते ||१४||

ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम |

अजानत इवाख्यासि संस्तुवन्कुरुसत्तम ||१५||

गोघ्नः स्त्रीघ्नश्च सन्भीष्म कथं संस्तवमर्हति ||१५||

असौ मतिमतां श्रेष्ठो य एष जगतः प्रभुः |

सम्भावयति यद्येवं त्वद्वाक्याच्च जनार्दनः ||१६||

एवमेतत्सर्वमिति सर्वं तद्वितथं ध्रुवम् ||१६||

न गाथा गाथिनं शास्ति बहु चेदपि गायति |

प्रकृतिं यान्ति भूतानि भूलिङ्गशकुनिर्यथा ||१७||

नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः |

अतः पापीयसी चैषां पाण्डवानामपीष्यते ||१८||

येषामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः |

धर्मवाक्त्वमधर्मज्ञः सतां मार्गादवप्लुतः ||१९||

को हि धर्मिणमात्मानं जानञ्ज्ञानवतां वरः |

कुर्याद्यथा त्वया भीष्म कृतं धर्ममवेक्षता ||२०||

अन्यकामा हि धर्मज्ञ कन्यका प्राज्ञमानिना |

अम्बा नामेति भद्रं ते कथं सापहृता त्वया ||२१||

यां त्वयापहृतां भीष्म कन्यां नैषितवान्नृपः |

भ्राता विचित्रवीर्यस्ते सतां वृत्तमनुष्ठितः ||२२||

दारयोर्यस्य चान्येन मिषतः प्राज्ञमानिनः |

तव जातान्यपत्यानि सज्जनाचरिते पथि ||२३||

न हि धर्मोऽस्ति ते भीष्म ब्रह्मचर्यमिदं वृथा |

यद्धारयसि मोहाद्वा क्लीबत्वाद्वा न संशयः ||२४||

न त्वहं तव धर्मज्ञ पश्याम्युपचयं क्वचित् |

न हि ते सेविता वृद्धा य एवं धर्ममब्रुवन् ||२५||

इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः |

सर्वमेतदपत्यस्य कलां नार्हति षोडशीम् ||२६||

व्रतोपवासैर्बहुभिः कृतं भवति भीष्म यत् |

सर्वं तदनपत्यस्य मोघं भवति निश्चयात् ||२७||

सोऽनपत्यश्च वृद्धश्च मिथ्याधर्मानुशासनात् |

हंसवत्त्वमपीदानीं ज्ञातिभ्यः प्राप्नुया वधम् ||२८||

एवं हि कथयन्त्यन्ये नरा ज्ञानविदः पुरा |

भीष्म यत्तदहं सम्यग्वक्ष्यामि तव शृण्वतः ||२९||

वृद्धः किल समुद्रान्ते कश्चिद्धंसोऽभवत्पुरा |

धर्मवागन्यथावृत्तः पक्षिणः सोऽनुशास्ति ह ||३०||

धर्मं चरत माधर्ममिति तस्य वचः किल |

पक्षिणः शुश्रुवुर्भीष्म सततं धर्मवादिनः ||३१||

अथास्य भक्ष्यमाजह्रुः समुद्रजलचारिणः |

अण्डजा भीष्म तस्यान्ये धर्मार्थमिति शुश्रुम ||३२||

तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः |

समुद्राम्भस्यमोदन्त चरन्तो भीष्म पक्षिणः ||३३||

तेषामण्डानि सर्वेषां भक्षयामास पापकृत् |

स हंसः सम्प्रमत्तानामप्रमत्तः स्वकर्मणि ||३४||

ततः प्रक्षीयमाणेषु तेष्वण्डेष्वण्डजोऽपरः |

अशङ्कत महाप्राज्ञस्तं कदाचिद्ददर्श ह ||३५||

ततः स कथयामास दृष्ट्वा हंसस्य किल्बिषम् |

तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम् ||३६||

ततः प्रत्यक्षतो दृष्ट्वा पक्षिणस्ते समागताः |

निजघ्नुस्तं तदा हंसं मिथ्यावृत्तं कुरूद्वह ||३७||

ते त्वां हंससधर्माणमपीमे वसुधाधिपाः |

निहन्युर्भीष्म सङ्क्रुद्धाः पक्षिणस्तमिवाण्डजम् ||३८||

गाथामप्यत्र गायन्ति ये पुराणविदो जनाः |

भीष्म यां तां च ते सम्यक्कथयिष्यामि भारत ||३९||

अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम् |

अण्डभक्षणमशुचि ते; कर्म वाचमतिशयते ||४०||

श्रीमहाभारतम्

|| सभापर्वम् ||

039-अध्यायः

शिशुपाल उवाच||

स मे बहुमतो राजा जरासन्धो महाबलः |

योऽनेन युद्धं नेयेष दासोऽयमिति संयुगे ||१||

केशवेन कृतं यत्तु जरासन्धवधे तदा |

भीमसेनार्जुनाभ्यां च कस्तत्साध्विति मन्यते ||२||

अद्वारेण प्रविष्टेन छद्मना ब्रह्मवादिना |

दृष्टः प्रभावः कृष्णेन जरासन्धस्य धीमतः ||३||

येन धर्मात्मनात्मानं ब्रह्मण्यमभिजानता |

नैषितं पाद्यमस्मै तद्दातुमग्रे दुरात्मने ||४||

भुज्यतामिति तेनोक्ताः कृष्णभीमधनञ्जयाः |

जरासन्धेन कौरव्य कृष्णेन विकृतं कृतम् ||५||

यद्ययं जगतः कर्ता यथैनं मूर्ख मन्यसे |

कस्मान्न ब्राह्मणं सम्यगात्मानमवगच्छति ||६||

इदं त्वाश्चर्यभूतं मे यदिमे पाण्डवास्त्वया |

अपकृष्टाः सतां मार्गान्मन्यन्ते तच्च साध्विति ||७||

अथ वा नैतदाश्चर्यं येषां त्वमसि भारत |

स्त्रीसधर्मा च वृद्धश्च सर्वार्थानां प्रदर्शकः ||८||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा रूक्षं रूक्षाक्षरं बहु |

चुकोप बलिनां श्रेष्ठो भीमसेनः प्रतापवान् ||९||

तस्य पद्मप्रतीकाशे स्वभावायतविस्तृते |

भूयः क्रोधाभिताम्रान्ते रक्ते नेत्रे बभूवतुः ||१०||

त्रिशिखां भ्रुकुटीं चास्य ददृशुः सर्वपार्थिवाः |

ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव ||११||

दन्तान्संदशतस्तस्य कोपाद्ददृशुराननम् |

युगान्ते सर्वभूतानि कालस्येव दिधक्षतः ||१२||

उत्पतन्तं तु वेगेन जग्राहैनं मनस्विनम् |

भीष्म एव महाबाहुर्महासेनमिवेश्वरः ||१३||

तस्य भीमस्य भीष्मेण वार्यमाणस्य भारत |

गुरुणा विविधैर्वाक्यैः क्रोधः प्रशममागतः ||१४||

नातिचक्राम भीष्मस्य स हि वाक्यमरिंदमः |

समुद्धूतो घनापाये वेलामिव महोदधिः ||१५||

शिशुपालस्तु सङ्क्रुद्धे भीमसेने नराधिप |

नाकम्पत तदा वीरः पौरुषे स्वे व्यवस्थितः ||१६||

उत्पतन्तं तु वेगेन पुनः पुनररिंदमः |

न स तं चिन्तयामास सिंहः क्षुद्रमृगं यथा ||१७||

प्रहसंश्चाब्रवीद्वाक्यं चेदिराजः प्रतापवान् |

भीमसेनमतिक्रुद्धं दृष्ट्वा भीमपराक्रमम् ||१८||

मुञ्चैनं भीष्म पश्यन्तु यावदेनं नराधिपाः |

मत्प्रतापाग्निनिर्दग्धं पतङ्गमिव वह्निना ||१९||

ततश्चेदिपतेर्वाक्यं तच्छ्रुत्वा कुरुसत्तमः |

भीमसेनमुवाचेदं भीष्मो मतिमतां वरः ||२०||

श्रीमहाभारतम्

|| सभापर्वम् ||

040-अध्यायः

भीष्म उवाच||

चेदिराजकुले जातस्त्र्यक्ष एष चतुर्भुजः |

रासभारावसदृशं रुराव च ननाद च ||१||

तेनास्य मातापितरौ त्रेसतुस्तौ सबान्धवौ |

वैकृतं तच्च तौ दृष्ट्वा त्यागाय कुरुतां मतिम् ||२||

ततः सभार्यं नृपतिं सामात्यं सपुरोहितम् |

चिन्तासंमूढहृदयं वागुवाचाशरीरिणी ||३||

एष ते नृपते पुत्रः श्रीमाञ्जातो महाबलः |

तस्मादस्मान्न भेतव्यमव्यग्रः पाहि वै शिशुम् ||४||

न चैवैतस्य मृत्युस्त्वं न कालः प्रत्युपस्थितः |

मृत्युर्हन्तास्य शस्त्रेण स चोत्पन्नो नराधिप ||५||

संश्रुत्योदाहृतं वाक्यं भूतमन्तर्हितं ततः |

पुत्रस्नेहाभिसन्तप्ता जननी वाक्यमब्रवीत् ||६||

येनेदमीरितं वाक्यं ममैव तनयं प्रति |

प्राञ्जलिस्तं नमस्यामि ब्रवीतु स पुनर्वचः ||७||

श्रोतुमिच्छामि पुत्रस्य कोऽस्य मृत्युर्भविष्यति |

अन्तर्हितं ततो भूतमुवाचेदं पुनर्वचः ||८||

येनोत्सङ्गे गृहीतस्य भुजावभ्यधिकावुभौ |

पतिष्यतः क्षितितले पञ्चशीर्षाविवोरगौ ||९||

तृतीयमेतद्बालस्य ललाटस्थं च लोचनम् |

निमज्जिष्यति यं दृष्ट्वा सोऽस्य मृत्युर्भविष्यति ||१०||

त्र्यक्षं चतुर्भुजं श्रुत्वा तथा च समुदाहृतम् |

धरण्यां पार्थिवाः सर्वे अभ्यगच्छन्दिदृक्षवः ||११||

तान्पूजयित्वा सम्प्राप्तान्यथार्हं स महीपतिः |

एकैकस्य नृपस्याङ्के पुत्रमारोपयत्तदा ||१२||

एवं राजसहस्राणां पृथक्त्वेन यथाक्रमम् |

शिशुरङ्के समारूढो न तत्प्राप निदर्शनम् ||१३||

ततश्चेदिपुरं प्राप्तौ सङ्कर्षणजनार्दनौ |

यादवौ यादवीं द्रष्टुं स्वसारं तां पितुस्तदा ||१४||

अभिवाद्य यथान्यायं यथाज्येष्ठं नृपांश्च तान् |

कुशलानामयं पृष्ट्वा निषण्णौ रामकेशवौ ||१५||

अभ्यर्चितौ तदा वीरौ प्रीत्या चाभ्यधिकं ततः |

पुत्रं दामोदरोत्सङ्गे देवी संन्यदधात्स्वयम् ||१६||

न्यस्तमात्रस्य तस्याङ्के भुजावभ्यधिकावुभौ |

पेततुस्तच्च नयनं निममज्ज ललाटजम् ||१७||

तद्दृष्ट्वा व्यथिता त्रस्ता वरं कृष्णमयाचत |

ददस्व मे वरं कृष्ण भयार्ताया महाभुज ||१८||

त्वं ह्यार्तानां समाश्वासो भीतानामभयङ्करः |

पितृष्वसारं मा भैषीरित्युवाच जनार्दनः ||१९||

ददानि कं वरं किं वा करवाणि पितृष्वसः |

शक्यं वा यदि वाशक्यं करिष्यामि वचस्तव ||२०||

एवमुक्ता ततः कृष्णमब्रवीद्यदुनन्दनम् |

शिशुपालस्यापराधान्क्षमेथास्त्वं महाबल ||२१||

कृष्ण उवाच||

अपराधशतं क्षाम्यं मया ह्यस्य पितृष्वसः |

पुत्रस्य ते वधार्हाणां मा त्वं शोके मनः कृथाः ||२२||

भीष्म उवाच||

एवमेष नृपः पापः शिशुपालः सुमन्दधीः |

त्वां समाह्वयते वीर गोविन्दवरदर्पितः ||२३||

श्रीमहाभारतम्

|| सभापर्वम् ||

041-अध्यायः

भीष्म उवाच||

नैषा चेदिपतेर्बुद्धिर्यया त्वाह्वयतेऽच्युतम् |

नूनमेष जगद्भर्तुः कृष्णस्यैव विनिश्चयः ||१||

को हि मां भीमसेनाद्य क्षितावर्हति पार्थिवः |

क्षेप्तुं दैवपरीतात्मा यथैष कुलपांसनः ||२||

एष ह्यस्य महाबाहो तेजोंशश्च हरेर्ध्रुवम् |

तमेव पुनरादातुमिच्छत्पृथुयशा हरिः ||३||

येनैष कुरुशार्दूल शार्दूल इव चेदिराट् |

गर्जत्यतीव दुर्बुद्धिः सर्वानस्मानचिन्तयन् ||४||

वैशम्पायन उवाच||

ततो न ममृषे चैद्यस्तद्भीष्मवचनं तदा |

उवाच चैनं सङ्क्रुद्धः पुनर्भीष्ममथोत्तरम् ||५||

शिशुपाल उवाच||

द्विषतां नोऽस्तु भीष्मैष प्रभावः केशवस्य यः |

यस्य संस्तववक्ता त्वं बन्दिवत्सततोत्थितः ||६||

संस्तवाय मनो भीष्म परेषां रमते सदा |

यदि संस्तौषि राज्ञस्त्वमिमं हित्वा जनार्दनम् ||७||

दरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् |

जायमानेन येनेयमभवद्दारिता मही ||८||

वङ्गाङ्गविषयाध्यक्षं सहस्राक्षसमं बले |

स्तुहि कर्णमिमं भीष्म महाचापविकर्षणम् ||९||

द्रोणं द्रौणिं च साधु त्वं पितापुत्रौ महारथौ |

स्तुहि स्तुत्याविमौ भीष्म सततं द्विजसत्तमौ ||१०||

ययोरन्यतरो भीष्म सङ्क्रुद्धः सचराचराम् |

इमां वसुमतीं कुर्यादशेषामिति मे मतिः ||११||

द्रोणस्य हि समं युद्धे न पश्यामि नराधिपम् |

अश्वत्थाम्नस्तथा भीष्म न चैतौ स्तोतुमिच्छसि ||१२||

शल्यादीनपि कस्मात्त्वं न स्तौषि वसुधाधिपान् |

स्तवाय यदि ते बुद्धिर्वर्तते भीष्म सर्वदा ||१३||

किं हि शक्यं मया कर्तुं यद्वृद्धानां त्वया नृप |

पुरा कथयतां नूनं न श्रुतं धर्मवादिनाम् ||१४||

आत्मनिन्दात्मपूजा च परनिन्दा परस्तवः |

अनाचरितमार्याणां वृत्तमेतच्चतुर्विधम् ||१५||

यदस्तव्यमिमं शश्वन्मोहात्संस्तौषि भक्तितः |

केशवं तच्च ते भीष्म न कश्चिदनुमन्यते ||१६||

कथं भोजस्य पुरुषे वर्गपाले दुरात्मनि |

समावेशयसे सर्वं जगत्केवलकाम्यया ||१७||

अथ वैषा न ते भक्तिः पकृतिं याति भारत |

मयैव कथितं पूर्वं भूलिङ्गशकुनिर्यथा ||१८||

भूलिङ्गशकुनिर्नाम पार्श्वे हिमवतः परे |

भीष्म तस्याः सदा वाचः श्रूयन्तेऽर्थविगर्हिताः ||१९||

मा साहसमितीदं सा सततं वाशते किल |

साहसं चात्मनातीव चरन्ती नावबुध्यते ||२०||

सा हि मांसार्गलं भीष्म मुखात्सिंहस्य खादतः |

दन्तान्तरविलग्नं यत्तदादत्तेऽल्पचेतना ||२१||

इच्छतः सा हि सिंहस्य भीष्म जीवत्यसंशयम् |

तद्वत्त्वमप्यधर्मज्ञ सदा वाचः प्रभाषसे ||२२||

इच्छतां पार्थिवेन्द्राणां भीष्म जीवस्यसंशयम् |

लोकविद्विष्टकर्मा हि नान्योऽस्ति भवता समः ||२३||

वैशम्पायन उवाच||

ततश्चेदिपतेः श्रुत्वा भीष्मः स कटुकं वचः |

उवाचेदं वचो राजंश्चेदिराजस्य शृण्वतः ||२४||

इच्छतां किल नामाहं जीवाम्येषां महीक्षिताम् |

योऽहं न गणयाम्येतांस्तृणानीव नराधिपान् ||२५||

एवमुक्ते तु भीष्मेण ततः सञ्चुक्रुधुर्नृपाः |

केचिज्जहृषिरे तत्र केचिद्भीष्मं जगर्हिरे ||२६||

केचिदूचुर्महेष्वासाः श्रुत्वा भीष्मस्य तद्वचः |

पापोऽवलिप्तो वृद्धश्च नायं भीष्मोऽर्हति क्षमाम् ||२७||

हन्यतां दुर्मतिर्भीष्मः पशुवत्साध्वयं नृपैः |

सर्वैः समेत्य संरब्धैर्दह्यतां वा कटाग्निना ||२८||

इति तेषां वचः श्रुत्वा ततः कुरुपितामहः |

उवाच मतिमान्भीष्मस्तानेव वसुधाधिपान् ||२९||

उक्तस्योक्तस्य नेहान्तमहं समुपलक्षये |

यत्तु वक्ष्यामि तत्सर्वं शृणुध्वं वसुधाधिपाः ||३०||

पशुवद्घातनं वा मे दहनं वा कटाग्निना |

क्रियतां मूर्ध्नि वो न्यस्तं मयेदं सकलं पदम् ||३१||

एष तिष्ठति गोविन्दः पूजितोऽस्माभिरच्युतः |

यस्य वस्त्वरते बुद्धिर्मरणाय स माधवम् ||३२||

कृष्णमाह्वयतामद्य युद्धे शार्ङ्गगदाधरम् |

यावदस्यैव देवस्य देहं विशतु पातितः ||३३||

श्रीमहाभारतम्

|| सभापर्वम् ||

042-अध्यायः

वैशम्पायन उवाच||

ततः श्रुत्वैव भीष्मस्य चेदिराडुरुविक्रमः |

युयुत्सुर्वासुदेवेन वासुदेवमुवाच ह ||१||

आह्वये त्वां रणं गच्छ मया सार्धं जनार्दन |

यावदद्य निहन्मि त्वां सहितं सर्वपाण्डवैः ||२||

सह त्वया हि मे वध्याः पाण्डवाः कृष्ण सर्वथा |

नृपतीन्समतिक्रम्य यैरराजा त्वमर्चितः ||३||

ये त्वां दासमराजानं बाल्यादर्चन्ति दुर्मतिम् |

अनर्हमर्हवत्कृष्ण वध्यास्त इति मे मतिः ||४||

इत्युक्त्वा राजशार्दूलस्तस्थौ गर्जन्नमर्षणः ||४||

एवमुक्ते ततः कृष्णो मृदुपूर्वमिदं वचः |

उवाच पार्थिवान्सर्वांस्तत्समक्षं च पाण्डवान् ||५||

एष नः शत्रुरत्यन्तं पार्थिवाः सात्वतीसुतः |

सात्वतानां नृशंसात्मा न हितोऽनपकारिणाम् ||६||

प्राग्ज्योतिषपुरं यातानस्माञ्ज्ञात्वा नृशंसकृत् |

अदहद्द्वारकामेष स्वस्रीयः सन्नराधिपाः ||७||

क्रीडतो भोजराजन्यानेष रैवतके गिरौ |

हत्वा बद्ध्वा च तान्सर्वानुपायात्स्वपुरं पुरा ||८||

अश्वमेधे हयं मेध्यमुत्सृष्टं रक्षिभिर्वृतम् |

पितुर्मे यज्ञविघ्नार्थमहरत्पापनिश्चयः ||९||

सौवीरान्प्रतिपत्तौ च बभ्रोरेष यशस्विनः |

भार्यामभ्यहरन्मोहादकामां तामितो गताम् ||१०||

एष मायाप्रतिच्छन्नः करूषार्थे तपस्विनीम् |

जहार भद्रां वैशालीं मातुलस्य नृशंसकृत् ||११||

पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम् |

दिष्ट्या त्विदं सर्वराज्ञां संनिधावद्य वर्तते ||१२||

पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम् |

कृतानि तु परोक्षं मे यानि तानि निबोधत ||१३||

इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम् |

अवलेपाद्वधार्हस्य समग्रे राजमण्डले ||१४||

रुक्मिण्यामस्य मूढस्य प्रार्थनासीन्मुमूर्षतः |

न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतिं यथा ||१५||

एवमादि ततः सर्वे सहितास्ते नराधिपाः |

वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन् ||१६||

ततस्तद्वचनं श्रुत्वा शिशुपालः प्रतापवान् |

जहास स्वनवद्धासं प्रहस्येदमुवाच ह ||१७||

मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन् |

विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम् ||१८||

मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत् |

अन्यपूर्वां स्त्रियं जातु त्वदन्यो मधुसूदन ||१९||

क्षम वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम |

क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यति ||२०||

तथा ब्रुवत एवास्य भगवान्मधुसूदनः |

व्यपाहरच्छिरः क्रुद्धश्चक्रेणामित्रकर्षणः ||२१||

स पपात महाबाहुर्वज्राहत इवाचलः ||२१||

ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः |

उत्पतन्तं महाराज गगनादिव भास्करम् ||२२||

ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् |

ववन्दे तत्तदा तेजो विवेश च नराधिप ||२३||

तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः |

यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम् ||२४||

अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः |

कृष्णेन निहते चैद्ये चचाल च वसुन्धरा ||२५||

ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन |

अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम् ||२६||

हस्तैर्हस्ताग्रमपरे प्रत्यपीषन्नमर्षिताः |

अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः ||२७||

रहस्तु केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः |

केचिदेव तु संरब्धा मध्यस्थास्त्वपरेऽभवन् ||२८||

प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः |

ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः ||२९||

पाण्डवस्त्वब्रवीद्भ्रातॄन्सत्कारेण महीपतिम् |

दमघोषात्मजं वीरं संसाधयत मा चिरम् ||३०||

तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा ||३०||

चेदीनामाधिपत्ये च पुत्रमस्य महीपतिम् |

अभ्यषिञ्चत्तदा पार्थः सह तैर्वसुधाधिपैः ||३१||

ततः स कुरुराजस्य क्रतुः सर्वसमृद्धिमान् |

यूनां प्रीतिकरो राजन्सम्बभौ विपुलौजसः ||३२||

शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान् |

अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः ||३३||

समापयामास च तं राजसूयं महाक्रतुम् |

तं तु यज्ञं महाबाहुरा समाप्तेर्जनार्दनः ||३४||

ररक्ष भगवाञ्शौरिः शार्ङ्गचक्रगदाधरः ||३४||

ततस्त्ववभृथस्नातं धर्मराजं युधिष्ठिरम् |

समस्तं पार्थिवं क्षत्रमभिगम्येदमब्रवीत् ||३५||

दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवान्विभो |

आजमीढाजमीढानां यशः संवर्धितं त्वया ||३६||

कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः ||३६||

आपृच्छामो नरव्याघ्र सर्वकामैः सुपूजिताः |

स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि ||३७||

श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः |

यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह ||३८||

राजानः सर्व एवैते प्रीत्यास्मान्समुपागताः |

प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छ्य परन्तपाः ||३९||

तेऽनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान् ||३९||

भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः |

यथार्हं नृपमुख्यांस्तानेकैकं समनुव्रजन् ||४०||

विराटमन्वयात्तूर्णं धृष्टद्युम्नः प्रतापवान् |

धनञ्जयो यज्ञसेनं महात्मानं महारथः ||४१||

भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः |

द्रोणं च ससुतं वीरं सहदेवो महारथः ||४२||

नकुलः सुबलं राजन्सहपुत्रं समन्वयात् |

द्रौपदेयाः ससौभद्राः पार्वतीयान्महीपतीन् ||४३||

अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः |

एवं सम्पूजितास्ते वै जग्मुर्विप्राश्च सर्वशः ||४४||

गतेषु पार्थिवेन्द्रेषु सर्वेषु भरतर्षभ |

युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान् ||४५||

आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन |

राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि ||४६||

तमुवाचैवमुक्तस्तु धर्मराण्मधुसूदनम् |

तव प्रसादाद्गोविन्द प्राप्तवानस्मि वै क्रतुम् ||४७||

समस्तं पार्थिवं क्षत्रं त्वत्प्रसादाद्वशानुगम् |

उपादाय बलिं मुख्यं मामेव समुपस्थितम् ||४८||

न वयं त्वामृते वीर रंस्यामेह कथञ्चन |

अवश्यं चापि गन्तव्या त्वया द्वारवती पुरी ||४९||

एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान् |

अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः ||५०||

साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः |

सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि ||५१||

अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे |

सुभद्रां द्रौपदीं चैव सभाजयत केशवः ||५२||

निष्क्रम्यान्तःपुराच्चैव युधिष्ठिरसहायवान् |

स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च ||५३||

ततो मेघवरप्रख्यं स्यन्दनं वै सुकल्पितम् |

योजयित्वा महाराज दारुकः प्रत्युपस्थितः ||५४||

उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम् |

प्रदक्षिणमुपावृत्य समारुह्य महामनाः ||५५||

प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम् ||५५||

तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः |

भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम् ||५६||

ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः |

अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम् ||५७||

अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशां पते |

पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ||५८||

बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः ||५८||

कृत्वा परस्परेणैवं संविदं कृष्णपाण्डवौ |

अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति ||५९||

गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप |

एको दुर्योधनो राजा शकुनिश्चापि सौबलः ||६०||

तस्यां सभायां दिव्यायामूषतुस्तौ नरर्षभौ ||६०||

श्रीमहाभारतम्

|| सभापर्वम् ||

043-अध्यायः-द्यूतपर्व

वैशम्पायन उवाच||

वसन्दुर्योधनस्तस्यां सभायां भरतर्षभ |

शनैर्ददर्श तां सर्वां सभां शकुनिना सह ||१||

तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः |

न दृष्टपूर्वा ये तेन नगरे नागसाह्वये ||२||

स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः |

स्फाटिकं तलमासाद्य जलमित्यभिशङ्कया ||३||

स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः |

दुर्मना विमुखश्चैव परिचक्राम तां सभाम् ||४||

ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम् |

वापीं मत्वा स्थलमिति सवासाः प्रापतज्जले ||५||

जले निपतितं दृष्ट्वा किङ्करा जहसुर्भृशम् |

वासांसि च शुभान्यस्मै प्रददू राजशासनात् ||६||

तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः |

अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा ||७||

नामर्षयत्ततस्तेषामवहासममर्षणः |

आकारं रक्षमाणस्तु न स तान्समुदैक्षत ||८||

पुनर्वसनमुत्क्षिप्य प्रतरिष्यन्निव स्थलम् |

आरुरोह ततः सर्वे जहसुस्ते पुनर्जनाः ||९||

द्वारं च विवृताकारं ललाटेन समाहनत् |

संवृतं चेति मन्वानो द्वारदेशादुपारमत् ||१०||

एवं प्रलम्भान्विविधान्प्राप्य तत्र विशां पते |

पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः ||११||

अप्रहृष्टेन मनसा राजसूये महाक्रतौ |

प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम् ||१२||

पाण्डवश्रीप्रतप्तस्य ध्यानग्लानस्य गच्छतः |

दुर्योधनस्य नृपतेः पापा मतिरजायत ||१३||

पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान् |

कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह ||१४||

महिमानं परं चापि पाण्डवानां महात्मनाम् |

दुर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत ||१५||

स तु गच्छन्ननेकाग्रः सभामेवानुचिन्तयन् |

श्रियं च तामनुपमां धर्मराजस्य धीमतः ||१६||

प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा |

नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः ||१७||

अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत |

दुर्योधन कुतोमूलं निःश्वसन्निव गच्छसि ||१८||

दुर्योधन उवाच||

दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम् |

जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः ||१९||

तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल |

यथा शक्रस्य देवेषु तथाभूतं महाद्युते ||२०||

अमर्षेण सुसम्पूर्णो दह्यमानो दिवानिशम् |

शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम् ||२१||

पश्य सात्वतमुख्येन शिशुपालं निपातितम् |

न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः ||२२||

दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना |

क्षान्तवन्तोऽपराधं तं को हि तं क्षन्तुमर्हति ||२३||

वासुदेवेन तत्कर्म तथायुक्तं महत्कृतम् |

सिद्धं च पाण्डवेयानां प्रतापेन महात्मनाम् ||२४||

तथा हि रत्नान्यादाय विविधानि नृपा नृपम् |

उपतिष्ठन्ति कौन्तेयं वैश्या इव करप्रदाः ||२५||

श्रियं तथाविधां दृष्ट्वा ज्वलन्तीमिव पाण्डवे |

अमर्षवशमापन्नो दह्येऽहमतथोचितः ||२६||

वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम् |

अपो वापि प्रवेक्ष्यामि न हि शक्ष्यामि जीवितुम् ||२७||

को हि नाम पुमाँल्लोके मर्षयिष्यति सत्त्ववान् |

सपत्नानृध्यतो दृष्ट्वा हानिमात्मन एव च ||२८||

सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि |

योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम् ||२९||

ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम् |

यज्ञं च तादृशं दृष्ट्वा मादृशः को न सञ्ज्वरेत् ||३०||

अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम् |

सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये ||३१||

दैवमेव परं मन्ये पौरुषं तु निरर्थकम् |

दृष्ट्वा कुन्तीसुते शुभ्रां श्रियं तामाहृतां तथा ||३२||

कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल |

तच्च सर्वमतिक्रम्य स वृद्धोऽप्स्विव पङ्कजम् ||३३||

तेन दैवं परं मन्ये पौरुषं तु निरर्थकम् |

धार्तराष्ट्रा हि हीयन्ते पार्था वर्धन्ति नित्यशः ||३४||

सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम् |

रक्षिभिश्चावहासं तं परितप्ये यथाग्निना ||३५||

स मामभ्यनुजानीहि मातुलाद्य सुदुःखितम् |

अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय ||३६||

श्रीमहाभारतम्

|| सभापर्वम् ||

044-अध्यायः

शकुनिरुवाच||

दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् |

भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ||१||

अनेकैरभ्युपायैश्च त्वयारब्धाः पुरासकृत् |

विमुक्ताश्च नरव्याघ्रा भागधेयपुरस्कृताः ||२||

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह |

सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ||३||

लब्धश्च नाभिभूतोऽर्थः पित्र्योंऽशः पृथिवीपते |

विवृद्धस्तेजसा तेषां तत्र का परिदेवना ||४||

धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी |

लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ||५||

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः |

कृता वशे महीपालास्तत्र का परिदेवना ||६||

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् |

सभां तां कारयामास सव्यसाची परन्तपः ||७||

तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः |

वहन्ति तां सभां भीमास्तत्र का परिदेवना ||८||

यच्चासहायतां राजन्नुक्तवानसि भारत |

तन्मिथ्या भ्रातरो हीमे सहायास्ते महारथाः ||९||

द्रोणस्तव महेष्वासः सह पुत्रेण धीमता |

सूतपुत्रश्च राधेयो गौतमश्च महारथः ||१०||

अहं च सह सोदर्यैः सौमदत्तिश्च वीर्यवान् |

एतैस्त्वं सहितः सर्वैर्जय कृत्स्नां वसुन्धराम् ||११||

दुर्योधन उवाच||

त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः |

एतानेव विजेष्यामि यदि त्वमनुमन्यसे ||१२||

एतेषु विजितेष्वद्य भविष्यति मही मम |

सर्वे च पृथिवीपालाः सभा सा च महाधना ||१३||

शकुनिरुवाच||

धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः |

नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ||१४||

नैते युधि बलाज्जेतुं शक्याः सुरगणैरपि |

महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ||१५||

अहं तु तद्विजानामि विजेतुं येन शक्यते |

युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ||१६||

दुर्योधन उवाच||

अप्रमादेन सुहृदामन्येषां च महात्मनाम् |

यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ||१७||

शकुनिरुवाच||

द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् |

समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् ||१८||

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि |

त्रिषु लोकेषु कौन्तेयं तं त्वं द्यूते समाह्वय ||१९||

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् |

राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ||२०||

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय |

अनुज्ञातस्तु ते पित्रा विजेष्ये तं न संशयः ||२१||

दुर्योधन उवाच||

त्वमेव कुरुमुख्याय धृतराष्ट्राय सौबल |

निवेदय यथान्यायं नाहं शक्ष्ये निशंसितुम् ||२२||

श्रीमहाभारतम्

|| सभापर्वम् ||

045-अध्यायः

वैशम्पायन उवाच||

अनुभूय तु राज्ञस्तं राजसूयं महाक्रतुम् |

युधिष्ठिरस्य नृपतेर्गान्धारीपुत्रसंयुतः ||१||

प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् |

प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ||२||

दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् |

उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ||३||

दुर्योधनो महाराज विवर्णो हरिणः कृशः |

दीनश्चिन्तापरश्चैव तद्विद्धि भरतर्षभ ||४||

न वै परीक्षसे सम्यगसह्यं शत्रुसम्भवम् |

ज्येष्ठपुत्रस्य शोकं त्वं किमर्थं नावबुध्यसे ||५||

धृतराष्ट्र उवाच||

दुर्योधन कुतोमूलं भृशमार्तोऽसि पुत्रक |

श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ||६||

अयं त्वां शकुनिः प्राह विवर्णं हरिणं कृशम् |

चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ||७||

ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं समर्पितम् |

भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ||८||

आच्छादयसि प्रावारानश्नासि पिशितौदनम् |

आजानेया वहन्ति त्वां केनासि हरिणः कृशः ||९||

शयनानि महार्हाणि योषितश्च मनोरमाः |

गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ||१०||

देवानामिव ते सर्वं वाचि बद्धं न संशयः |

स दीन इव दुर्धर्षः कस्माच्छोचसि पुत्रक ||११||

दुर्योधन उवाच||

अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा |

अमर्षं धारये चोग्रं तितिक्षन्कालपर्ययम् ||१२||

अमर्षणः स्वाः प्रकृतीरभिभूय परे स्थिताः |

क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ||१३||

सन्तोषो वै श्रियं हन्ति अभिमानश्च भारत |

अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ||१४||

न मामवति तद्भुक्तं श्रियं दृष्ट्वा युधिष्ठिरे |

ज्वलन्तीमिव कौन्तेये विवर्णकरणीं मम ||१५||

सपत्नानृध्यतोऽऽत्मानं हीयमानं निशाम्य च |

अदृश्यामपि कौन्तेये स्थितां पश्यन्निवोद्यताम् ||१६||

तस्मादहं विवर्णश्च दीनश्च हरिणः कृशः ||१६||

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः |

त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ||१७||

दशान्यानि सहस्राणि नित्यं तत्रान्नमुत्तमम् |

भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ||१८||

कदलीमृगमोकानि कृष्णश्यामारुणानि च |

काम्बोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान् ||१९||

रथयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः |

त्रिंशतं चोष्ट्रवामीनां शतानि विचरन्त्युत ||२०||

पृथग्विधानि रत्नानि पार्थिवाः पृथिवीपते |

आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ||२१||

न क्वचिद्धि मया दृष्टस्तादृशो नैव च श्रुतः |

यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ||२२||

अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप |

शर्म नैवाधिगच्छामि चिन्तयानोऽनिशं विभो ||२३||

ब्राह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः |

त्रैखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ||२४||

कमण्डलूनुपादाय जातरूपमयाञ्शुभान् |

एवं बलिं समादाय प्रवेशं लेभिरे ततः ||२५||

यन्नैव मधु शक्राय धारयन्त्यमरस्त्रियः |

तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ||२६||

शैक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् |

दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ||२७||

गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ |

तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ||२८||

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः |

इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ||२९||

पूर्णे शतसहस्रे तु विप्राणां परिविष्यताम् |

स्थापिता तत्र सञ्ज्ञाभूच्छङ्खो ध्मायति नित्यशः ||३०||

मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत |

उत्तमं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ||३१||

पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः |

सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ||३२||

यज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः |

वैश्या इव महीपाला द्विजातिपरिवेषकाः ||३३||

न सा श्रीर्देवराजस्य यमस्य वरुणस्य वा |

गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ||३४||

तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिकामहम् |

शान्तिं न परिगच्छामि दह्यमानेन चेतसा ||३५||

शकुनिरुवाच||

यामेतामुत्तमां लक्ष्मीं दृष्टवानसि पाण्डवे |

तस्याः प्राप्तावुपायं मे शृणु सत्यपराक्रम ||३६||

अहमक्षेष्वभिज्ञातः पृथिव्यामपि भारत |

हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ||३७||

द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् |

आहूतश्चैष्यति व्यक्तं दीव्यावेत्याह्वयस्व तम् ||३८||

वैशम्पायन उवाच||

एवमुक्तः शकुनिना राजा दुर्योधनस्तदा |

धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ||३९||

अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् |

द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ||४०||

धृतराष्ट्र उवाच||

क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने |

तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ||४१||

स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् |

उभयोः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ||४२||

दुर्योधन उवाच||

निवर्तयिष्यति त्वासौ यदि क्षत्ता समेष्यति |

निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ||४३||

स मयि त्वं मृते राजन्विदुरेण सुखी भव |

भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ||४४||

वैशम्पायन उवाच||

आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः |

धृतराष्ट्रोऽब्रवीत्प्रेष्यान्दुर्योधनमते स्थितः ||४५||

स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम |

मनोरमां दर्शनीयामाशु कुर्वन्तु शिल्पिनः ||४६||

ततः संस्तीर्य रत्नैस्तामक्षानावाप्य सर्वशः |

सुकृतां सुप्रवेशां च निवेदयत मे शनैः ||४७||

दुर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः |

धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ||४८||

अपृष्ट्वा विदुरं ह्यस्य नासीत्कश्चिद्विनिश्चयः |

द्यूतदोषांश्च जानन्स पुत्रस्नेहादकृष्यत ||४९||

तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् |

विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ||५०||

सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् |

मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ||५१||

नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो |

पुत्रैर्भेदो यथा न स्याद्द्यूतहेतोस्तथा कुरु ||५२||

धृतराष्ट्र उवाच||

क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति |

दिवि देवाः प्रसादं नः करिष्यन्ति न संशयः ||५३||

अशुभं वा शुभं वापि हितं वा यदि वाहितम् |

प्रवर्ततां सुहृद्द्यूतं दिष्टमेतन्न संशयः ||५४||

मयि संनिहिते चैव भीष्मे च भरतर्षभे |

अनयो दैवविहितो न कथञ्चिद्भविष्यति ||५५||

गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे |

खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ||५६||

न वार्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते |

दैवमेव परं मन्ये येनैतदुपपद्यते ||५७||

इत्युक्तो विदुरो धीमान्नैतदस्तीति चिन्तयन् |

आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुःखितः ||५८||

श्रीमहाभारतम्

|| सभापर्वम् ||

046-अध्यायः

जनमेजय उवाच||

कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् |

यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ||१||

के च तत्र सभास्तारा राजानो ब्रह्मवित्तम |

के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ||२||

विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज |

मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ||३||

सूत उवाच||

एवमुक्तस्तदा राज्ञा व्यासशिष्यः प्रतापवान् |

आचचक्षे यथावृत्तं तत्सर्वं सर्ववेदवित् ||४||

वैशम्पायन उवाच||

शृणु मे विस्तरेणेमां कथां भरतसत्तम |

भूय एव महाराज यदि ते श्रवणे मतिः ||५||

विदुरस्य मतं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः |

दुर्योधनमिदं वाक्यमुवाच विजने पुनः ||६||

अलं द्यूतेन गान्धारे विदुरो न प्रशंसति |

न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ||७||

हितं हि परमं मन्ये विदुरो यत्प्रभाषते |

क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ||८||

देवर्षिर्वासवगुरुर्देवराजाय धीमते |

यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः ||९||

तद्वेद विदुरः सर्वं सरहस्यं महाकविः |

स्थितश्च वचने तस्य सदाहमपि पुत्रक ||१०||

विदुरो वापि मेधावी कुरूणां प्रवरो मतः |

उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ||११||

द्यूतेन तदलं पुत्र द्यूते भेदो हि दृश्यते |

भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ||१२||

पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् |

प्राप्तस्त्वमसि तत्तात पितृपैतामहं पदम् ||१३||

अधीतवान्कृती शास्त्रे लालितः सततं गृहे |

भ्रातृज्येष्ठः स्थितो राज्ये विन्दसे किं न शोभनम् ||१४||

पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् |

तत्प्राप्तोऽसि महाबाहो कस्माच्छोचसि पुत्रक ||१५||

स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् |

नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ||१६||

तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् |

समुत्थितं दुःखतरं तन्मे शंसितुमर्हसि ||१७||

दुर्योधन उवाच||

अश्नाम्याच्छादयामीति प्रपश्यन्पापपूरुषः |

नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ||१८||

न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणा विभो |

ज्वलितामिव कौन्तेये श्रियं दृष्ट्वा च विव्यथे ||१९||

सर्वां हि पृथिवीं दृष्ट्वा युधिष्ठिरवशानुगाम् |

स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते ||२०||

आवर्जिता इवाभान्ति निघ्नाश्चैत्रकिकौकुराः |

कारस्करा लोहजङ्घा युधिष्ठिरनिवेशने ||२१||

हिमवत्सागरानूपाः सर्वरत्नाकरास्तथा |

अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ||२२||

ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशां पते |

युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ||२३||

उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् |

नादृश्यत परः प्रान्तो नापरस्तत्र भारत ||२४||

न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः |

प्रातिष्ठन्त मयि श्रान्ते गृह्य दूराहृतं वसु ||२५||

कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् |

अपश्यं नलिनीं पूर्णामुदकस्येव भारत ||२६||

वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः |

शत्रोरृद्धिविशेषेण विमूढं रत्नवर्जितम् ||२७||

तत्र स्म यदि शक्तः स्यां पातयेयं वृकोदरम् |

सपत्नेनावहासो हि स मां दहति भारत ||२८||

पुनश्च तादृशीमेव वापीं जलजशालिनीम् |

मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ||२९||

तत्र मां प्राहसत्कृष्णः पार्थेन सह सस्वनम् |

द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ||३०||

क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः |

ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ||३१||

प्रलम्भं च शृणुष्वान्यं गदतो मे नराधिप |

अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ||३२||

अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ||३२||

तत्र मां यमजौ दूरादालोक्य ललितौ किल |

बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ||३३||

उवाच सहदेवस्तु तत्र मां विस्मयन्निव |

इदं द्वारमितो गच्छ राजन्निति पुनः पुनः ||३४||

नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे |

यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ||३५||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.