सभापर्वम् अध्यायः 47-72

श्रीमहाभारतम्

|| सभापर्वम् ||

047-अध्यायः

दुर्योधन उवाच||

यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत |

आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ||१||

न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् |

फलतो भूमितो वापि प्रतिपद्यस्व भारत ||२||

ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् |

प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ||३||

अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् |

उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ||४||

गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः |

प्रीत्यर्थं ते महाभागा धर्मराज्ञो महात्मनः ||५||

त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ||५||

कमण्डलूनुपादाय जातरूपमयाञ्शुभान् |

एवं बलिं प्रदायाथ प्रवेशं लेभिरे ततः ||६||

शतं दासीसहस्राणां कार्पासिकनिवासिनाम् |

श्यामास्तन्व्यो दीर्घकेश्यो हेमाभरणभूषिताः ||७||

शूद्रा विप्रोत्तमार्हाणि राङ्कवान्यजिनानि च ||७||

बलिं च कृत्स्नमादाय भरुकच्छनिवासिनः |

उपनिन्युर्महाराज हयान्गान्धारदेशजान् ||८||

इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्नदीमुखैश्च ये |

समुद्रनिष्कुटे जाताः परिसिन्धु च मानवाः ||९||

ते वैरामाः पारदाश्च वङ्गाश्च कितवैः सह |

विविधं बलिमादाय रत्नानि विविधानि च ||१०||

अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु |

कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः ||११||

प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली |

यनवैः सहितो राजा भगदत्तो महारथः ||१२||

आजानेयान्हयाञ्शीघ्रानादायानिलरंहसः |

बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः ||१३||

अश्मसारमयं भाण्डं शुद्धदन्तत्सरूनसीन् |

प्राग्ज्योतिषोऽथ तद्दत्त्वा भगदत्तोऽव्रजत्तदा ||१४||

द्व्यक्षांस्त्र्यक्षाँल्ललाटाक्षान्नानादिग्भ्यः समागतान् |

औष्णीषाननिवासांश्च बाहुकान्पुरुषादकान् ||१५||

एकपादांश्च तत्राहमपश्यं द्वारि वारितान् |

बल्यर्थं ददतस्तस्मै हिरण्यं रजतं बहु ||१६||

इन्द्रगोपकवर्णाभाञ्शुकवर्णान्मनोजवान् |

तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि ||१७||

अनेकवर्णानारण्यान्गृहीत्वाश्वान्मनोजवान् |

जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः ||१८||

चीनान्हूणाञ्शकानोड्रान्पर्वतान्तरवासिनः |

वार्ष्णेयान्हारहूणांश्च कृष्णान्हैमवतांस्तथा ||१९||

न पारयाम्यभिगतान्विविधान्द्वारि वारितान् |

बल्यर्थं ददतस्तस्य नानारूपाननेकशः ||२०||

कृष्णग्रीवान्महाकायान्रासभाञ्शतपातिनः |

आहार्षुर्दशसाहस्रान्विनीतान्दिक्षु विश्रुतान् ||२१||

प्रमाणरागस्पर्शाढ्यं बाह्लीचीनसमुद्भवम् |

और्णं च राङ्कवं चैव कीटजं पट्टजं तथा ||२२||

कुट्टीकृतं तथैवान्यत्कमलाभं सहस्रशः |

श्लक्ष्णं वस्त्रमकार्पासमाविकं मृदु चाजिनम् ||२३||

निशितांश्चैव दीर्घासीनृष्टिशक्तिपरश्वधान् |

अपरान्तसमुद्भूतांस्तथैव परशूञ्शितान् ||२४||

रसान्गन्धांश्च विविधान्रत्नानि च सहस्रशः |

बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ||२५||

शकास्तुखाराः कङ्काश्च रोमशाः शृङ्गिणो नराः |

महागमान्दूरगमान्गणितानर्बुदं हयान् ||२६||

कोटिशश्चैव बहुशः सुवर्णं पद्मसंमितम् |

बलिमादाय विविधं द्वारि तिष्ठन्ति वारिताः ||२७||

आसनानि महार्हाणि यानानि शयनानि च |

मणिकाञ्चनचित्राणि गजदन्तमयानि च ||२८||

रथांश्च विविधाकाराञ्जातरूपपरिष्कृतान् |

हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारणान् ||२९||

विचित्रांश्च परिस्तोमान्रत्नानि च सहस्रशः |

नाराचानर्धनाराचाञ्शस्त्राणि विविधानि च ||३०||

एतद्दत्त्वा महद्द्रव्यं पूर्वदेशाधिपो नृपः |

प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः ||३१||

श्रीमहाभारतम्

|| सभापर्वम् ||

048-अध्यायः

दुर्योधन उवाच||

दायं तु तस्मै विविधं शृणु मे गदतोऽनघ |

यज्ञार्थं राजभिर्दत्तं महान्तं धनसञ्चयम् ||१||

मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम् |

ये ते कीचकवेणूनां छायां रम्यामुपासते ||२||

खशा एकाशनाज्योहाः प्रदरा दीर्घवेणवः |

पशुपाश्च कुणिन्दाश्च तङ्गणाः परतङ्गणाः ||३||

ते वै पिपीलिकं नाम वरदत्तं पिपीलिकैः |

जातरूपं द्रोणमेयमहार्षुः पुञ्जशो नृपाः ||४||

कृष्णाँल्ललामांश्चमराञ्शुक्लांश्चान्याञ्शशिप्रभान् |

हिमवत्पुष्पजं चैव स्वादु क्षौद्रं तथा बहु ||५||

उत्तरेभ्यः कुरुभ्यश्चाप्यपोढं माल्यमम्बुभिः |

उत्तरादपि कैलासादोषधीः सुमहाबलाः ||६||

पार्वतीया बलिं चान्यमाहृत्य प्रणताः स्थिताः |

अजातशत्रोर्नृपतेर्द्वारि तिष्ठन्ति वारिताः ||७||

ये परार्धे हिमवतः सूर्योदयगिरौ नृपाः |

वारिषेणसमुद्रान्ते लोहित्यमभितश्च ये ||८||

फलमूलाशना ये च किराताश्चर्मवाससः ||८||

चन्दनागुरुकाष्ठानां भारान्कालीयकस्य च |

चर्मरत्नसुवर्णानां गन्धानां चैव राशयः ||९||

कैरातिकानामयुतं दासीनां च विशां पते |

आहृत्य रमणीयार्थान्दूरजान्मृगपक्षिणः ||१०||

निचितं पर्वतेभ्यश्च हिरण्यं भूरिवर्चसम् |

बलिं च कृत्स्नमादाय द्वारि तिष्ठन्ति वारिताः ||११||

कायव्या दरदा दार्वाः शूरा वैयमकास्तथा |

औदुम्बरा दुर्विभागाः पारदा बाह्लिकैः सह ||१२||

काश्मीराः कुन्दमानाश्च पौरका हंसकायनाः |

शिबित्रिगर्तयौधेया राजन्या मद्रकेकयाः ||१३||

अम्बष्ठाः कौकुरास्तार्क्ष्या वस्त्रपाः पह्लवैः सह |

वसातयः समौलेयाः सह क्षुद्रकमालवैः ||१४||

शौण्डिकाः कुक्कुराश्चैव शकाश्चैव विशां पते |

अङ्गा वङ्गाश्च पुण्ड्राश्च शानवत्या गयास्तथा ||१५||

सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रपाणयः |

आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवे ||१६||

वङ्गाः कलिङ्गपतयस्ताम्रलिप्ताः सपुण्ड्रकाः |

दुकूलं कौशिकं चैव पत्रोर्णं प्रावरानपि ||१७||

तत्र स्म द्वारपालैस्ते प्रोच्यन्ते राजशासनात् |

कृतकाराः सुबलयस्ततो द्वारमवाप्स्यथ ||१८||

ईषादन्तान्हेमकक्षान्पद्मवर्णान्कुथावृतान् |

शैलाभान्नित्यमत्तांश्च अभितः काम्यकं सरः ||१९||

दत्त्वैकैको दशशतान्कुञ्जरान्कवचावृतान् |

क्षमावतः कुलीनांश्च द्वारेण प्राविशंस्ततः ||२०||

एते चान्ये च बहवो गणा दिग्भ्यः समागताः |

अन्यैश्चोपाहृतान्यत्र रत्नानीह महात्मभिः ||२१||

राजा चित्ररथो नाम गन्धर्वो वासवानुगः |

शतानि चत्वार्यददद्धयानां वातरंहसाम् ||२२||

तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम् |

आम्रपत्रसवर्णानामददद्धेममालिनाम् ||२३||

कृती तु राजा कौरव्य शूकराणां विशां पते |

अददद्गजरत्नानां शतानि सुबहून्यपि ||२४||

विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम् |

कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते ||२५||

पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् |

अश्वानां च सहस्रे द्वे राजन्काञ्चनमालिनाम् ||२६||

जवसत्त्वोपपन्नानां वयःस्थानां नराधिप |

बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् ||२७||

यज्ञसेनेन दासीनां सहस्राणि चतुर्दश |

दासानामयुतं चैव सदाराणां विशां पते ||२८||

गजयुक्ता महाराज रथाः षड्विंशतिस्तथा |

राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् ||२९||

समुद्रसारं वैडूर्यं मुक्ताः शङ्खांस्तथैव च |

शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन् ||३०||

संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः |

तान्गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः ||३१||

प्रीत्यर्थं ब्राह्मणाश्चैव क्षत्रियाश्च विनिर्जिताः |

उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवोऽपि च ||३२||

प्रीत्या च बहुमानाच्च अभ्यगच्छन्युधिष्ठिरम् ||३२||

सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा |

नानादेशसमुत्थैश्च नानाजातिभिरागतैः ||३३||

पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने ||३३||

उच्चावचानुपग्राहान्राजभिः प्रहितान्बहून् |

शत्रूणां पश्यतो दुःखान्मुमूर्षा मेऽद्य जायते ||३४||

भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि भारत |

येषामामं च पक्वं च संविधत्ते युधिष्ठिरः ||३५||

अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः |

रथानामर्बुदं चापि पादाता बहवस्तथा ||३६||

प्रमीयमाणमारब्धं पच्यमानं तथैव च |

विसृज्यमानं चान्यत्र पुण्याहस्वन एव च ||३७||

नाभुक्तवन्तं नाहृष्टं नासुभिक्षं कथञ्चन |

अपश्यं सर्ववर्णानां युधिष्ठिरनिवेशने ||३८||

अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः |

त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ||३९||

सुप्रीताः परितुष्टाश्च तेऽप्याशंसन्त्यरिक्षयम् ||३९||

दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम् |

भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने ||४०||

भुक्ताभुक्तं कृताकृतं सर्वमाकुब्जवामनम् |

अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशां पते ||४१||

द्वौ करं न प्रयच्छेतां कुन्तीपुत्राय भारत |

वैवाहिकेन पाञ्चालाः सख्येनान्धकवृष्णयः ||४२||

श्रीमहाभारतम्

|| सभापर्वम् ||

049-अध्यायः

दुर्योधन उवाच||

आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः |

पर्याप्तविद्या वक्तारो वेदान्तावभृथाप्लुताः ||१||

धृतिमन्तो ह्रीनिषेधा धर्मात्मानो यशस्विनः |

मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपासते ||२||

दक्षिणार्थं समानीता राजभिः कांस्यदोहनाः |

आरण्या बहुसाहस्रा अपश्यं तत्र तत्र गाः ||३||

आजह्रुस्तत्र सत्कृत्य स्वयमुद्यम्य भारत |

अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः ||४||

बाह्लीको रथमाहार्षीज्जाम्बूनदपरिष्कृतम् |

सुदक्षिणस्तं युयुजे श्वेतैः काम्बोजजैर्हयैः ||५||

सुनीथोऽप्रतिमं तस्य अनुकर्षं महायशाः |

ध्वजं चेदिपतिः क्षिप्रमहार्षीत्स्वयमुद्यतम् ||६||

दाक्षिणात्यः संनहनं स्रगुष्णीषे च मागधः |

वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम् ||७||

मत्स्यस्त्वक्षानवाबध्नादेकलव्य उपानहौ |

आवन्त्यस्त्वभिषेकार्थमापो बहुविधास्तथा ||८||

चेकितान उपासङ्गं धनुः काश्य उपाहरत् |

असिं रुक्मत्सरुं शल्यः शैक्यं काञ्चनभूषणम् ||९||

अभ्यषिञ्चत्ततो धौम्यो व्यासश्च सुमहातपाः |

नारदं वै पुरस्कृत्य देवलं चासितं मुनिम् ||१०||

प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः |

जामदग्न्येन सहितास्तथान्ये वेदपारगाः ||११||

अभिजग्मुर्महात्मानं मन्त्रवद्भूरिदक्षिणम् |

महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा ||१२||

अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः |

धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः ||१३||

उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः |

तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः ||१४||

सिक्तं निष्कसहस्रेण सुकृतं विश्वकर्मणा |

तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत् ||१५||

गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम् |

उत्तरं तु न गच्छन्ति विना तात पतत्रिभिः ||१६||

तत्र स्म दध्मुः शतशः शङ्खान्मङ्गल्यकारणात् |

प्राणदंस्ते समाध्मातास्तत्र रोमाणि मेऽहृषन् ||१७||

प्रणता भूमिपाश्चापि पेतुर्हीनाः स्वतेजसा |

धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः ||१८||

सत्त्वस्थाः शौर्यसम्पन्ना अन्योन्यप्रियकारिणः |

विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा ||१९||

ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम् |

शतान्यनडुहां पञ्च द्विजमुख्येषु भारत ||२०||

नैवं शम्बरहन्ताभूद्यौवनाश्वो मनुर्न च |

न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः ||२१||

यथातिमात्रं कौन्तेयः श्रिया परमया युतः |

राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः ||२२||

एतां दृष्ट्वा श्रियं पार्थे हरिश्चन्द्रे यथा विभो |

कथं नु जीवितं श्रेयो मम पश्यसि भारत ||२३||

अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप |

कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्ति भारत ||२४||

एवं दृष्ट्वा नाभिविन्दामि शर्म; परीक्षमाणोऽपि कुरुप्रवीर |

तेनाहमेवं कृशतां गतश्च; विवर्णतां चैव सशोकतां च ||२५||

श्रीमहाभारतम्

|| सभापर्वम् ||

050-अध्यायः

धृतराष्ट्र उवाच||

त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः |

द्वेष्टा ह्यसुखमादत्ते यथैव निधनं तथा ||१||

अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् |

अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ ||२||

तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप |

पुत्र कामयसे मोहान्मैवं भूः शाम्य साध्विह ||३||

अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ |

ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम् ||४||

आहरिष्यन्ति राजानस्तवापि विपुलं धनम् |

प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च ||५||

अनर्थाचरितं तात परस्वस्पृहणं भृशम् |

स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते ||६||

अव्यापारः परार्थेषु नित्योद्योगः स्वकर्मसु |

उद्यमो रक्षणे स्वेषामेतद्वैभवलक्षणम् ||७||

विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः |

अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति ||८||

अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् |

क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ ||९||

दुर्योधन उवाच||

जानन्वै मोहयसि मां नावि नौरिव संयता |

स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान् ||१०||

न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता |

भविष्यमर्थमाख्यासि सदा त्वं कृत्यमात्मनः ||११||

परप्रणेयोऽग्रणीर्हि यश्च मार्गात्प्रमुह्यति |

पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः ||१२||

राजन्परिगतप्रज्ञो वृद्धसेवी जितेन्द्रियः |

प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम् ||१३||

लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः |

तस्माद्राज्ञा प्रयत्नेन स्वार्थश्चिन्त्यः सदैव हि ||१४||

क्षत्रियस्य महाराज जये वृत्तिः समाहिता |

स वै धर्मोऽस्त्वधर्मो वा स्ववृत्तौ भरतर्षभ ||१५||

प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः |

प्रत्यमित्रश्रियं दीप्तां बुभूषुर्भरतर्षभ ||१६||

प्रच्छन्नो वा प्रकाशो वा यो योगो रिपुबान्धनः |

तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम् ||१७||

असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम् |

समुच्छ्रये यो यतते स राजन्परमो नयी ||१८||

ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा |

पूर्वावाप्तं हरन्त्यन्ये राजधर्मं हि तं विदुः ||१९||

अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः |

शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ||२०||

द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव |

राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ||२१||

नास्ति वै जातितः शत्रुः पुरुषस्य विशां पते |

येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः ||२२||

शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते |

व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः ||२३||

अल्पोऽपि ह्यरिरत्यन्तं वर्धमानपराक्रमः |

वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात् ||२४||

आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत |

एष भारः सत्त्ववतां नयः शिरसि धिष्ठितः ||२५||

जन्मवृद्धिमिवार्थानां यो वृद्धिमभिकाङ्क्षते |

एधते ज्ञातिषु स वै सद्योवृद्धिर्हि विक्रमः ||२६||

नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति |

अवाप्स्ये वा श्रियं तां हि शेष्ये वा निहतो युधि ||२७||

अतादृशस्य किं मेऽद्य जीवितेन विशां पते |

वर्धन्ते पाण्डवा नित्यं वयं तु स्थिरवृद्धयः ||२८||

श्रीमहाभारतम्

|| सभापर्वम् ||

051-अध्यायः

शकुनिरुवाच||

यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे |

तप्यसे तां हरिष्यामि द्यूतेनाहूयतां परः ||१||

अगत्वा संशयमहमयुद्ध्वा च चमूमुखे |

अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ||२||

ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत |

अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्तरम् ||३||

दुर्योधन उवाच||

अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् |

द्यूतेन पाण्डुपुत्रेभ्यस्तत्तुभ्यं तात रोचताम् ||४||

धृतराष्ट्र उवाच||

स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः |

तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ||५||

दुर्योधन उवाच||

विहनिष्यति ते बुद्धिं विदुरो मुक्तसंशयः |

पाण्डवानां हिते युक्तो न तथा मम कौरव ||६||

नारभेत्परसामर्थ्यात्पुरुषः कार्यमात्मनः |

मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ||७||

भयं परिहरन्मन्द आत्मानं परिपालयन् |

वर्षासु क्लिन्नकटवत्तिष्ठन्नेवावसीदति ||८||

न व्याधयो नापि यमः श्रेयःप्राप्तिं प्रतीक्षते |

यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ||९||

धृतराष्ट्र उवाच||

सर्वथा पुत्र बलिभिर्विग्रहं ते न रोचये |

वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ||१०||

अनर्थमर्थं मन्यसे राजपुत्र; सङ्ग्रन्थनं कलहस्यातिघोरम् |

तद्वै प्रवृत्तं तु यथा कथं चि; द्विमोक्षयेच्चाप्यसिसायकांश्च ||११||

दुर्योधन उवाच||

द्यूते पुराणैर्व्यवहारः प्रणीत; स्तत्रात्ययो नास्ति न सम्प्रहारः |

तद्रोचतां शकुनेर्वाक्यमद्य; सभां क्षिप्रं त्वमिहाज्ञापयस्व ||१२||

स्वर्गद्वारं दीव्यतां नो विशिष्टं; तद्वर्तिनां चापि तथैव युक्तम् |

भवेदेवं ह्यात्मना तुल्यमेव; दुरोदरं पाण्डवैस्त्वं कुरुष्व ||१३||

धृतराष्ट्र उवाच||

वाक्यं न मे रोचते यत्त्वयोक्तं; यत्ते प्रियं तत्क्रियतां नरेन्द्र |

पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं; न हीदृशं भावि वचो हि धर्म्यम् ||१४||

दृष्टं ह्येतद्विदुरेणैवमेव; सर्वं पूर्वं बुद्धिविद्यानुगेन |

तदेवैतदवशस्याभ्युपैति; महद्भयं क्षत्रियबीजघाति ||१५||

वैशम्पायन उवाच||

एवमुक्त्वा धृतराष्ट्रो मनीषी; दैवं मत्वा परमं दुस्तरं च |

शशासोच्चैः पुरुषान्पुत्रवाक्ये; स्थितो राजा दैवसंमूढचेताः ||१६||

सहस्रस्तम्भां हेमवैडूर्यचित्रां; शतद्वारां तोरणस्फाटिशृङ्गाम् |

सभामग्र्यां क्रोशमात्रायतां मे; तद्विस्तारामाशु कुर्वन्तु युक्ताः ||१७||

श्रुत्वा तस्य त्वरिता निर्विशङ्काः; प्राज्ञा दक्षास्तां तथा चक्रुराशु |

सर्वद्रव्याण्युपजह्रुः सभायां; सहस्रशः शिल्पिनश्चापि युक्ताः ||१८||

कालेनाल्पेनाथ निष्ठां गतां तां; सभां रम्यां बहुरत्नां विचित्राम् |

चित्रैर्हैमैरासनैरभ्युपेता; माचख्युस्ते तस्य राज्ञः प्रतीताः ||१९||

ततो विद्वान्विदुरं मन्त्रिमुख्य; मुवाचेदं धृतराष्ट्रो नरेन्द्रः |

युधिष्ठिरं राजपुत्रं हि गत्वा; मद्वाक्येन क्षिप्रमिहानयस्व ||२०||

सभेयं मे बहुरत्ना विचित्रा; शय्यासनैरुपपन्ना महार्हैः |

सा दृश्यतां भ्रातृभिः सार्धमेत्य; सुहृद्द्यूतं वर्ततामत्र चेति ||२१||

मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः |

मत्वा च दुस्तरं दैवमेतद्राजा चकार ह ||२२||

अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः |

नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ||२३||

नाभिनन्दामि नृपते प्रैषमेतं; मैवं कृथाः कुलनाशाद्बिभेमि |

पुत्रैर्भिन्नैः कलहस्ते ध्रुवं स्या; देतच्छङ्के द्यूतकृते नरेन्द्र ||२४||

धृतराष्ट्र उवाच||

नेह क्षत्तः कलहस्तप्स्यते मां; न चेद्दैवं प्रतिलोमं भविष्यत् |

धात्रा तु दिष्टस्य वशे किलेदं; सर्वं जगच्चेष्टति न स्वतन्त्रम् ||२५||

तदद्य विदुर प्राप्य राजानं मम शासनात् |

क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ||२६||

श्रीमहाभारतम्

|| सभापर्वम् ||

052-अध्यायः

वैशम्पायन उवाच||

ततः प्रायाद्विदुरोऽश्वैरुदारै; र्महाजवैर्बलिभिः साधुदान्तैः |

बलान्नियुक्तो धृतराष्ट्रेण राज्ञा; मनीषिणां पाण्डवानां सकाशम् ||१||

सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम् |

प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः ||२||

स राजगृहमासाद्य कुबेरभवनोपमम् |

अभ्यगच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम् ||३||

तं वै राजा सत्यधृतिर्महात्मा; अजातशत्रुर्विदुरं यथावत् |

पूजापूर्वं प्रतिगृह्याजमीढ; स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम् ||४||

युधिष्ठिर उवाच||

विज्ञायते ते मनसो न प्रहर्षः; कच्चित्क्षत्तः कुशलेनागतोऽसि |

कच्चित्पुत्राः स्थविरस्यानुलोमा; वशानुगाश्चापि विशोऽपि कच्चित् ||५||

विदुर उवाच||

राजा महात्मा कुशली सपुत्र; आस्ते वृतो ज्ञातिभिरिन्द्रकल्पैः |

प्रीतो राजन्पुत्रगणैर्विनीतै; र्विशोक एवात्मरतिर्दृढात्मा ||६||

इदं तु त्वां कुरुराजोऽभ्युवाच; पूर्वं पृष्ट्वा कुशलं चाव्ययं च |

इयं सभा त्वत्सभातुल्यरूपा; भ्रातॄणां ते पश्य तामेत्य पुत्र ||७||

समागम्य भ्रातृभिः पार्थ तस्यां; सुहृद्द्यूतं क्रियतां रम्यतां च |

प्रीयामहे भवतः सङ्गमेन; समागताः कुरवश्चैव सर्वे ||८||

दुरोदरा विहिता ये तु तत्र; महात्मना धृतराष्ट्रेण राज्ञा |

तान्द्रक्ष्यसे कितवान्संनिविष्टा; नित्यागतोऽहं नृपते तज्जुषस्व ||९||

युधिष्ठिर उवाच||

द्यूते क्षत्तः कलहो विद्यते नः; को वै द्यूतं रोचयेद्बुध्यमानः |

किं वा भवान्मन्यते युक्तरूपं; भवद्वाक्ये सर्व एव स्थिताः स्म ||१०||

विदुर उवाच||

जानाम्यहं द्यूतमनर्थमूलं; कृतश्च यत्नोऽस्य मया निवारणे |

राजा तु मां प्राहिणोत्त्वत्सकाशं; श्रुत्वा विद्वञ्श्रेय इहाचरस्व ||११||

युधिष्ठिर उवाच||

के तत्रान्ये कितवा दीव्यमाना; विना राज्ञो धृतराष्ट्रस्य पुत्रैः |

पृच्छामि त्वां विदुर ब्रूहि नस्ता; न्यैर्दीव्यामः शतशः संनिपत्य ||१२||

विदुर उवाच||

गान्धारराजः शकुनिर्विशां पते; राजातिदेवी कृतहस्तो मताक्षः |

विविंशतिश्चित्रसेनश्च राजा; सत्यव्रतः पुरुमित्रो जयश्च ||१३||

युधिष्ठिर उवाच||

महाभयाः कितवाः संनिविष्टा; मायोपधा देवितारोऽत्र सन्ति |

धात्रा तु दिष्टस्य वशे किलेदं; नादेवनं कितवैरद्य तैर्मे ||१४||

नाहं राज्ञो धृतराष्ट्रस्य शासना; न्न गन्तुमिच्छामि कवे दुरोदरम् |

इष्टो हि पुत्रस्य पिता सदैव; तदस्मि कर्ता विदुरात्थ मां यथा ||१५||

न चाकामः शकुनिना देविताहं; न चेन्मां धृष्णुराह्वयिता सभायाम् |

आहूतोऽहं न निवर्ते कदा चि; त्तदाहितं शाश्वतं वै व्रतं मे ||१६||

वैशम्पायन उवाच||

एवमुक्त्वा विदुरं धर्मराजः; प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम् |

प्रायाच्छ्वोभूते सगणः सानुयात्रः; सह स्त्रीभिर्द्रौपदीमादिकृत्वा ||१७||

दैवं प्रज्ञां तु मुष्णाति तेजश्चक्षुरिवापतत् |

धातुश्च वशमन्वेति पाशैरिव नरः सितः ||१८||

इत्युक्त्वा प्रययौ राजा सह क्षत्त्रा युधिष्ठिरः |

अमृष्यमाणस्तत्पार्थः समाह्वानमरिंदमः ||१९||

बाह्लिकेन रथं दत्तमास्थाय परवीरहा |

परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः ||२०||

राजश्रिया दीप्यमानो ययौ ब्रह्मपुरःसरः |

धृतराष्ट्रेण चाहूतः कालस्य समयेन च ||२१||

स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ |

समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः ||२२||

तथा द्रोणेन भीष्मेण कर्णेन च कृपेण च |

समियाय यथान्यायं द्रौणिना च विभुः सह ||२३||

समेत्य च महाबाहुः सोमदत्तेन चैव ह |

दुर्योधनेन शल्येन सौबलेन च वीर्यवान् ||२४||

ये चान्ये तत्र राजानः पूर्वमेव समागताः |

जयद्रथेन च तथा कुरुभिश्चापि सर्वशः ||२५||

ततः सर्वैर्महाबाहुर्भ्रातृभिः परिवारितः |

प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः ||२६||

ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम् |

स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम् ||२७||

अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः |

ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम् ||२८||

राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः |

चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः ||२९||

ततो हर्षः समभवत्कौरवाणां विशां पते |

तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान् ||३०||

विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाण्यथ |

ददृशुश्चोपयातास्तान्द्रौपदीप्रमुखाः स्त्रियः ||३१||

याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव |

स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन् ||३२||

ततस्ते पुरुषव्याघ्रा गत्वा स्त्रीभिस्तु संविदम् |

कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च ||३३||

ततः कृताह्निकाः सर्वे दिव्यचन्दनरूषिताः |

कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च ||३४||

मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ |

उपगीयमाना नारीभिरस्वपन्कुरुनन्दनाः ||३५||

जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् |

स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् ||३६||

सुखोषितास्तां रजनीं प्रातः सर्वे कृताह्निकाः |

सभां रम्यां प्रविविशुः कितवैरभिसंवृताम् ||३७||

श्रीमहाभारतम्

|| सभापर्वम् ||

053-अध्यायः

शकुनिरुवाच||

उपस्तीर्णा सभा राजन्रन्तुं चैते कृतक्षणाः |

अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ||१||

युधिष्ठिर उवाच||

निकृतिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः |

न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ||२||

न हि मानं प्रशंसन्ति निकृतौ कितवस्य ह |

शकुने मैव नो जैषीरमार्गेण नृशंसवत् ||३||

शकुनिरुवाच||

योऽन्वेति सङ्ख्यां निकृतौ विधिज्ञ; श्चेष्टास्वखिन्नः कितवोऽक्षजासु |

महामतिर्यश्च जानाति द्यूतं; स वै सर्वं सहते प्रक्रियासु ||४||

अक्षग्लहः सोऽभिभवेत्परं न; स्तेनैव कालो भवतीदमात्थ |

दीव्यामहे पार्थिव मा विशङ्कां; कुरुष्व पाणं च चिरं च मा कृथाः ||५||

युधिष्ठिर उवाच||

एवमाहायमसितो देवलो मुनिसत्तमः |

इमानि लोकद्वाराणि यो वै सञ्चरते सदा ||६||

इदं वै देवनं पापं मायया कितवैः सह |

धर्मेण तु जयो युद्धे तत्परं साधु देवनम् ||७||

नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत |

अजिह्ममशठं युद्धमेतत्सत्पुरुषव्रतम् ||८||

शक्तितो ब्राह्मणान्वन्द्याञ्शिक्षितुं प्रयतामहे |

तद्वै वित्तं मातिदेवीर्मा जैषीः शकुने परम् ||९||

नाहं निकृत्या कामये सुखान्युत धनानि वा |

कितवस्याप्यनिकृतेर्वृत्तमेतन्न पूज्यते ||१०||

शकुनिरुवाच||

श्रोत्रियोऽश्रोत्रियमुत निकृत्यैव युधिष्ठिर |

विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ||११||

एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे |

देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ||१२||

युधिष्ठिर उवाच||

आहूतो न निवर्तेयमिति मे व्रतमाहितम् |

विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ||१३||

अस्मिन्समागमे केन देवनं मे भविष्यति |

प्रतिपाणश्च कोऽन्योऽस्ति ततो द्यूतं प्रवर्तताम् ||१४||

दुर्योधन उवाच||

अहं दातास्मि रत्नानां धनानां च विशां पते |

मदर्थे देविता चायं शकुनिर्मातुलो मम ||१५||

युधिष्ठिर उवाच||

अन्येनान्यस्य विषमं देवनं प्रतिभाति मे |

एतद्विद्वन्नुपादत्स्व काममेवं प्रवर्तताम् ||१६||

वैशम्पायन उवाच||

उपोह्यमाने द्यूते तु राजानः सर्व एव ते |

धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः ||१७||

भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः |

नातीवप्रीतमनसस्तेऽन्ववर्तन्त भारत ||१८||

ते द्वंद्वशः पृथक्चैव सिंहग्रीवा महौजसः |

सिंहासनानि भूरीणि विचित्राणि च भेजिरे ||१९||

शुशुभे सा सभा राजन्राजभिस्तैः समागतैः |

देवैरिव महाभागैः समवेतैस्त्रिविष्टपम् ||२०||

सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः |

प्रावर्तत महाराज सुहृद्द्यूतमनन्तरम् ||२१||

युधिष्ठिर उवाच||

अयं बहुधनो राजन्सागरावर्तसम्भवः |

मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः ||२२||

एतद्राजन्धनं मह्यं प्रतिपाणस्तु कस्तव |

भवत्वेष क्रमस्तात जयाम्येनं दुरोदरम् ||२३||

दुर्योधन उवाच||

सन्ति मे मणयश्चैव धनानि विविधानि च |

मत्सरश्च न मेऽर्थेषु जयाम्येनं दुरोदरम् ||२४||

वैशम्पायन उवाच||

ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित् |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२५||

श्रीमहाभारतम्

|| सभापर्वम् ||

054-अध्यायः

युधिष्ठिर उवाच||

मत्तः कैतवकेनैव यज्जितोऽस्मि दुरोदरम् |

शकुने हन्त दीव्यामो ग्लहमानाः सहस्रशः ||१||

इमे निष्कसहस्रस्य कुण्डिनो भरिताः शतम् |

कोशो हिरण्यमक्षय्यं जातरूपमनेकशः ||२||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२||

वैशम्पायन उवाच||

इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम् |

युधिष्ठिर उवाच||

अयं सहस्रसमितो वैयाघ्रः सुप्रवर्तितः |

सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः ||४||

संह्रादनो राजरथो य इहास्मानुपावहत् |

जैत्रो रथवरः पुण्यो मेघसागरनिःस्वनः ||५||

अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः |

वहन्ति नैषामुच्येत पदा भूमिमुपस्पृशन् ||६||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||६||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||७||

युधिष्ठिर उवाच||

सहस्रसङ्ख्या नागा मे मत्तास्तिष्ठन्ति सौबल |

हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः ||८||

सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि |

ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः ||९||

सर्वे च पुरभेत्तारो नगमेघनिभा गजाः |

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||१०||

वैशम्पायन उवाच||

तमेवंवादिनं पार्थं प्रहसन्निव सौबलः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||११||

युधिष्ठिर उवाच||

शतं दासीसहस्राणि तरुण्यो मे प्रभद्रिकाः |

कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः ||१२||

महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः |

मणीन्हेम च बिभ्रत्यः सर्वा वै सूक्ष्मवाससः ||१३||

अनुसेवां चरन्तीमाः कुशला नृत्यसामसु |

स्नातकानाममात्यानां राज्ञां च मम शासनात् ||१४||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||१४||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१५||

युधिष्ठिर उवाच||

एतावन्त्येव दासानां सहस्राण्युत सन्ति मे |

प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा ||१६||

प्राज्ञा मेधाविनो दक्षा युवानो मृष्टकुण्डलाः |

पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत ||१७||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||१७||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१८||

युधिष्ठिर उवाच||

रथास्तावन्त एवेमे हेमभाण्डाः पताकिनः |

हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः ||१९||

एकैको यत्र लभते सहस्रपरमां भृतिम् |

युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम् ||२०||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२०||

वैशम्पायन उवाच||

इत्येवमुक्ते पार्थेन कृतवैरो दुरात्मवान् |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२१||

युधिष्ठिर उवाच||

अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः |

ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने ||२२||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२२||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२३||

युधिष्ठिर उवाच||

रथानां शकटानां च हयानां चायुतानि मे |

युक्तानामेव तिष्ठन्ति वाहैरुच्चावचैर्वृताः ||२४||

एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः |

क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान् ||२५||

षष्टिस्तानि सहस्राणि सर्वे पृथुलवक्षसः |

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२६||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२७||

युधिष्ठिर उवाच||

ताम्रलोहैः परिवृता निधयो मे चतुःशताः |

पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै ||२८||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||२८||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२९||

श्रीमहाभारतम्

|| सभापर्वम् ||

055-अध्यायः

विदुर उवाच||

महाराज विजानीहि यत्त्वां वक्ष्यामि तच्छृणु |

मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम् ||१||

यद्वै पुरा जातमात्रो रुराव; गोमायुवद्विस्वरं पापचेताः |

दुर्योधनो भारतानां कुलघ्नः; सोऽयं युक्तो भविता कालहेतुः ||२||

गृहे वसन्तं गोमायुं त्वं वै मत्वा न बुध्यसे |

दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम ||३||

मधु वै माध्विको लब्ध्वा प्रपातं नावबुध्यते |

आरुह्य तं मज्जति वा पतनं वाधिगच्छति ||४||

सोऽयं मत्तोऽक्षदेवेन मधुवन्न परीक्षते |

प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः ||५||

विदितं ते महाराज राजस्वेवासमञ्जसम् |

अन्धका यादवा भोजाः समेताः कंसमत्यजन् ||६||

नियोगाच्च हते तस्मिन्कृष्णेनामित्रघातिना |

एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः ||७||

त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम् |

निग्रहादस्य पापस्य मोदन्तां कुरवः सुखम् ||८||

काकेनेमांश्चित्रबर्हाञ्शार्दूलान्क्रोष्टुकेन च |

क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे ||९||

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||१०||

सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः |

इति स्म भाषते काव्यो जम्भत्यागे महासुरान् ||११||

हिरण्यष्ठीविनः कश्चित्पक्षिणो वनगोचरान् |

गृहे किल कृतावासाँल्लोभाद्राजन्नपीडयत् ||१२||

सदोपभोज्याँल्लोभान्धो हिरण्यार्थे परन्तप |

आयतिं च तदात्वं च उभे सद्यो व्यनाशयत् ||१३||

तदात्वकामः पाण्डूंस्त्वं मा द्रुहो भरतर्षभ |

मोहात्मा तप्यसे पश्चात्पक्षिहा पुरुषो यथा ||१४||

जातं जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत |

मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः ||१५||

वृक्षानङ्गारकारीव मैनान्धाक्षीः समूलकान् |

मा गमः ससुतामात्यः सबलश्च पराभवम् ||१६||

समवेतान्हि कः पार्थान्प्रतियुध्येत भारत |

मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः ||१७||

श्रीमहाभारतम्

|| सभापर्वम् ||

056-अध्यायः

विदुर उवाच||

द्यूतं मूलं कलहस्यानुपाति; मिथोभेदाय महते वा रणाय |

यदास्थितोऽयं धृतराष्ट्रस्य पुत्रो; दुर्योधनः सृजते वैरमुग्रम् ||१||

प्रातिपीयाः शान्तनवा भैमसेनाः सबाह्लिकाः |

दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः ||२||

दुर्योधनो मदेनैव क्षेमं राष्ट्रादपोहति |

विषाणं गौरिव मदात्स्वयमारुजते बलात् ||३||

यश्चित्तमन्वेति परस्य राज; न्वीरः कविः स्वामतिपत्य दृष्टिम् |

नावं समुद्र इव बालनेत्रा; मारुह्य घोरे व्यसने निमज्जेत् ||४||

दुर्योधनो ग्लहते पाण्डवेन; प्रियायसे त्वं जयतीति तच्च |

अतिनर्माज्जायते सम्प्रहारो; यतो विनाशः समुपैति पुंसाम् ||५||

आकर्षस्तेऽवाक्फलः कुप्रणीतो; हृदि प्रौढो मन्त्रपदः समाधिः |

युधिष्ठिरेण सफलः संस्तवोऽस्तु; साम्नः सुरिक्तोऽरिमतेः सुधन्वा ||६||

प्रातिपीयाः शान्तनवाश्च राज; न्काव्यां वाचं शृणुत मात्यगाद्वः |

वैश्वानरं प्रज्वलितं सुघोर; मयुद्धेन प्रशमयतोत्पतन्तम् ||७||

यदा मन्युं पाण्डवोऽजातशत्रु; र्न संयच्छेदक्षमयाभिभूतः |

वृकोदरः सव्यसाची यमौ च; कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम् ||८||

महाराज प्रभवस्त्वं धनानां; पुरा द्यूतान्मनसा यावदिच्छेः |

बहु वित्तं पाण्डवांश्चेज्जयेस्त्वं; किं तेन स्याद्वसु विन्देह पार्थान् ||९||

जानीमहे देवितं सौबलस्य; वेद द्यूते निकृतिं पार्वतीयः |

यतः प्राप्तः शकुनिस्तत्र यातु; मायायोधी भारत पार्वतीयः ||१०||

श्रीमहाभारतम्

|| सभापर्वम् ||

057-अध्यायः

दुर्योधन उवाच||

परेषामेव यशसा श्लाघसे त्वं; सदा छन्नः कुत्सयन्धार्तराष्ट्रान् |

जानीमस्त्वां विदुर यत्प्रियस्त्वं; बालानिवास्मानवमन्यसे त्वम् ||१||

सुविज्ञेयः पुरुषोऽन्यत्रकामो; निन्दाप्रशंसे हि तथा युनक्ति |

जिह्वा मनस्ते हृदयं निर्व्यनक्ति; ज्यायो निराह मनसः प्रातिकूल्यम् ||२||

उत्सङ्गेन व्याल इवाहृतोऽसि; मार्जारवत्पोषकं चोपहंसि |

भर्तृघ्नत्वान्न हि पापीय आहु; स्तस्मात्क्षत्तः किं न बिभेषि पापात् ||३||

जित्वा शत्रून्फलमाप्तं महन्नो; मास्मान्क्षत्तः परुषाणीह वोचः |

द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी; मुहुर्द्वेषं यासि नः सम्प्रमोहात् ||४||

अमित्रतां याति नरोऽक्षमं ब्रुव; न्निगूहते गुह्यममित्रसंस्तवे |

तदाश्रितापत्रपा किं न बाधते; यदिच्छसि त्वं तदिहाद्य भाषसे ||५||

मा नोऽवमंस्था विद्म मनस्तवेदं; शिक्षस्व बुद्धिं स्थविराणां सकाशात् |

यशो रक्षस्व विदुर सम्प्रणीतं; मा व्यापृतः परकार्येषु भूस्त्वम् ||६||

अहं कर्तेति विदुर मावमंस्था; मा नो नित्यं परुषाणीह वोचः |

न त्वां पृच्छामि विदुर यद्धितं मे; स्वस्ति क्षत्तर्मा तितिक्षून्क्षिणु त्वम् ||७||

एकः शास्ता न द्वितीयोऽस्ति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता |

तेनानुशिष्टः प्रवणादिवाम्भो; यथा नियुक्तोऽस्मि तथा वहामि ||८||

भिनत्ति शिरसा शैलमहिं भोजयते च यः |

स एव तस्य कुरुते कार्याणामनुशासनम् ||९||

यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति |

मित्रतामनुवृत्तं तु समुपेक्षेत पण्डितः ||१०||

प्रदीप्य यः प्रदीप्ताग्निं प्राक्त्वरन्नाभिधावति |

भस्मापि न स विन्देत शिष्टं क्वचन भारत ||११||

न वासयेत्पारवर्ग्यं द्विषन्तं; विशेषतः क्षत्तरहितं मनुष्यम् |

स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि ह्यसती स्त्री जहाति ||१२||

विदुर उवाच||

एतावता ये पुरुषं त्यजन्ति; तेषां सख्यमन्तवद्ब्रूहि राजन् |

राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर्घातयन्ति ||१३||

अबालस्त्वं मन्यसे राजपुत्र; बालोऽहमित्येव सुमन्दबुद्धे |

यः सौहृदे पुरुषं स्थापयित्वा; पश्चादेनं दूषयते स बालः ||१४||

न श्रेयसे नीयते मन्दबुद्धिः; स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा |

ध्रुवं न रोचेद्भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः ||१५||

अनुप्रियं चेदनुकाङ्क्षसे त्वं; सर्वेषु कार्येषु हिताहितेषु |

स्त्रियश्च राजञ्जडपङ्गुकांश्च; पृच्छ त्वं वै तादृशांश्चैव मूढान् ||१६||

लभ्यः खलु प्रातिपीय नरोऽनुप्रियवागिह |

अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ||१७||

यस्तु धर्मे पराश्वस्य हित्वा भर्तुः प्रियाप्रिये |

अप्रियाण्याह पथ्यानि तेन राजा सहायवान् ||१८||

अव्याधिजं कटुकं तीक्ष्णमुष्णं; यशोमुषं परुषं पूतिगन्धि |

सतां पेयं यन्न पिबन्त्यसन्तो; मन्युं महाराज पिब प्रशाम्य ||१९||

वैचित्रवीर्यस्य यशो धनं च; वाञ्छाम्यहं सहपुत्रस्य शश्वत् |

यथा तथा वोऽस्तु नमश्च वोऽस्तु; ममापि च स्वस्ति दिशन्तु विप्राः ||२०||

आशीविषान्नेत्रविषान्कोपयेन्न तु पण्डितः |

एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन ||२१||

श्रीमहाभारतम्

|| सभापर्वम् ||

058-अध्यायः

शकुनिरुवाच||

बहु वित्तं पराजैषीः पाण्डवानां युधिष्ठिर |

आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ||१||

युधिष्ठिर उवाच||

मम वित्तमसङ्ख्येयं यदहं वेद सौबल |

अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि ||२||

अयुतं प्रयुतं चैव खर्वं पद्मं तथार्बुदम् |

शङ्खं चैव निखर्वं च समुद्रं चात्र पण्यताम् ||३||

एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||३||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||४||

युधिष्ठिर उवाच||

गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम् |

यत्किञ्चिदनुवर्णानां प्राक्सिन्धोरपि सौबल ||५||

एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||५||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||६||

युधिष्ठिर उवाच||

पुरं जनपदो भूमिरब्राह्मणधनैः सह |

अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम ||७||

एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया ||७||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||८||

युधिष्ठिर उवाच||

राजपुत्रा इमे राजञ्शोभन्ते येन भूषिताः |

कुण्डलानि च निष्काश्च सर्वं चाङ्गविभूषणम् ||९||

एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया ||९||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१०||

युधिष्ठिर उवाच||

श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः |

नकुलो ग्लह एको मे यच्चैतत्स्वगतं धनम् ||११||

शकुनिरुवाच||

प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर |

अस्माकं धनतां प्राप्तो भूयस्त्वं केन दीव्यसि ||१२||

वैशम्पायन उवाच||

एवमुक्त्वा तु शकुनिस्तानक्षान्प्रत्यपद्यत |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१३||

युधिष्ठिर उवाच||

अयं धर्मान्सहदेवोऽनुशास्ति; लोके ह्यस्मिन्पण्डिताख्यां गतश्च |

अनर्हता राजपुत्रेण तेन; त्वया दीव्याम्यप्रियवत्प्रियेण ||१४||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||१५||

शकुनिरुवाच||

माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया |

गरीयांसौ तु ते मन्ये भीमसेनधनञ्जयौ ||१६||

युधिष्ठिर उवाच||

अधर्मं चरसे नूनं यो नावेक्षसि वै नयम् |

यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि ||१७||

शकुनिरुवाच||

गर्ते मत्तः प्रपतति प्रमत्तः स्थाणुमृच्छति |

ज्येष्ठो राजन्वरिष्ठोऽसि नमस्ते भरतर्षभ ||१८||

स्वप्ने न तानि पश्यन्ति जाग्रतो वा युधिष्ठिर |

कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव ||१९||

युधिष्ठिर उवाच||

यो नः सङ्ख्ये नौरिव पारनेता; जेता रिपूणां राजपुत्रस्तरस्वी |

अनर्हता लोकवीरेण तेन; दीव्याम्यहं शकुने फल्गुनेन ||२०||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२१||

शकुनिरुवाच||

अयं मया पाण्डवानां धनुर्धरः; पराजितः पाण्डवः सव्यसाची |

भीमेन राजन्दयितेन दीव्य; यत्कैतव्यं पाण्डव तेऽवशिष्टम् ||२२||

युधिष्ठिर उवाच||

यो नो नेता यो युधां नः प्रणेता; यथा वज्री दानवशत्रुरेकः |

तिर्यक्प्रेक्षी संहतभ्रूर्महात्मा; सिंहस्कन्धो यश्च सदात्यमर्षी ||२३||

बलेन तुल्यो यस्य पुमान्न विद्यते; गदाभृतामग्र्य इहारिमर्दनः |

अनर्हता राजपुत्रेण तेन; दीव्याम्यहं भीमसेनेन राजन् ||२४||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२५||

शकुनिरुवाच||

बहु वित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान् |

आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम् ||२६||

युधिष्ठिर उवाच||

अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा |

कुर्यामस्ते जिताः कर्म स्वयमात्मन्युपप्लवे ||२७||

वैशम्पायन उवाच||

एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२८||

शकुनिरुवाच||

एतत्पापिष्ठमकरोर्यदात्मानं पराजितः |

शिष्टे सति धने राजन्पाप आत्मपराजयः ||२९||

वैशम्पायन उवाच||

एवमुक्त्वा मताक्षस्तान्ग्लहे सर्वानवस्थितान् |

पराजयल्लोकवीरानाक्षेपेण पृथक्पृथक् ||३०||

शकुनिरुवाच||

अस्ति वै ते प्रिया देवी ग्लह एकोऽपराजितः |

पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय ||३१||

युधिष्ठिर उवाच||

नैव ह्रस्वा न महती नातिकृष्णा न रोहिणी |

सरागरक्तनेत्रा च तया दीव्याम्यहं त्वया ||३२||

शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया |

शारदोत्पलसेविन्या रूपेण श्रीसमानया ||३३||

तथैव स्यादानृशंस्यात्तथा स्याद्रूपसम्पदा |

तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम् ||३४||

चरमं संविशति या प्रथमं प्रतिबुध्यते |

आ गोपालाविपालेभ्यः सर्वं वेद कृताकृतम् ||३५||

आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च |

वेदीमध्या दीर्घकेशी ताम्राक्षी नातिरोमशा ||३६||

तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यया |

ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल ||३७||

वैशम्पायन उवाच||

एवमुक्ते तु वचने धर्मराजेन भारत |

धिग्धिगित्येव वृद्धानां सभ्यानां निःसृता गिरः ||३८||

चुक्षुभे सा सभा राजन्राज्ञां सञ्जज्ञिरे कथाः |

भीष्मद्रोणकृपादीनां स्वेदश्च समजायत ||३९||

शिरो गृहीत्वा विदुरो गतसत्त्व इवाभवत् |

आस्ते ध्यायन्नधोवक्त्रो निःश्वसन्पन्नगो यथा ||४०||

धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः |

किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत ||४१||

जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः |

इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतज्जलम् ||४२||

सौबलस्त्वविचार्यैव जितकाशी मदोत्कटः |

जितमित्येव तानक्षान्पुनरेवान्वपद्यत ||४३||

श्रीमहाभारतम्

|| सभापर्वम् ||

059-अध्यायः

दुर्योधन उवाच||

एहि क्षत्तर्द्रौपदीमानयस्व; प्रियां भार्यां संमतां पाण्डवानाम् |

संमार्जतां वेश्म परैतु शीघ्र; मानन्दो नः सह दासीभिरस्तु ||१||

विदुर उवाच||

दुर्विभाव्यं भवति त्वादृशेन; न मन्द सम्बुध्यसि पाशबद्धः |

प्रपाते त्वं लम्बमानो न वेत्सि; व्याघ्रान्मृगः कोपयसेऽतिबाल्यात् ||२||

आशीविषाः शिरसि ते पूर्णकोशा महाविषाः |

मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम् ||३||

न हि दासीत्वमापन्ना कृष्णा भवति भारत |

अनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः ||४||

अयं धत्ते वेणुरिवात्मघाती; फलं राजा धृतराष्ट्रस्य पुत्रः |

द्यूतं हि वैराय महाभयाय; पक्वो न बुध्यत्ययमन्तकाले ||५||

नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |

ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||६||

समुच्चरन्त्यतिवादा हि वक्त्रा; द्यैराहतः शोचति रात्र्यहानि |

परस्य नामर्मसु ते पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||७||

अजो हि शस्त्रमखनत्किलैकः; शस्त्रे विपन्ने पद्भिरपास्य भूमिम् |

निकृन्तनं स्वस्य कण्ठस्य घोरं; तद्वद्वैरं मा खनीः पाण्डुपुत्रैः ||८||

न किञ्चिदीड्यं प्रवदन्ति पापं; वनेचरं वा गृहमेधिनं वा |

तपस्विनं सम्परिपूर्णविद्यं; भषन्ति हैवं श्वनराः सदैव ||९||

द्वारं सुघोरं नरकस्य जिह्मं; न बुध्यसे धृतराष्ट्रस्य पुत्र |

त्वामन्वेतारो बहवः कुरूणां; द्यूतोदये सह दुःशासनेन ||१०||

मज्जन्त्यलाबूनि शिलाः प्लवन्ते; मुह्यन्ति नावोऽम्भसि शश्वदेव |

मूढो राजा धृतराष्ट्रस्य पुत्रो; न मे वाचः पथ्यरूपाः शृणोति ||११||

अन्तो नूनं भवितायं कुरूणां; सुदारुणः सर्वहरो विनाशः |

वाचः काव्याः सुहृदां पथ्यरूपा; न श्रूयन्ते वर्धते लोभ एव ||१२||

श्रीमहाभारतम्

|| सभापर्वम् ||

060-अध्यायः

वैशम्पायन उवाच||

धिगस्तु क्षत्तारमिति ब्रुवाणो; दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः |

अवैक्षत प्रातिकामीं सभाया; मुवाच चैनं परमार्यमध्ये ||१||

त्वं प्रातिकामिन्द्रौपदीमानयस्व; न ते भयं विद्यते पाण्डवेभ्यः |

क्षत्ता ह्ययं विवदत्येव भीरु; र्न चास्माकं वृद्धिकामः सदैव ||२||

एवमुक्तः प्रातिकामी स सूतः; प्रायाच्छीघ्रं राजवचो निशम्य |

प्रविश्य च श्वेव स सिंहगोष्ठं; समासदन्महिषीं पाण्डवानाम् ||३||

प्रातिकाम्युवाच||

युधिष्ठिरे द्यूतमदेन मत्ते; दुर्योधनो द्रौपदि त्वामजैषीत् |

सा प्रपद्य त्वं धृतराष्ट्रस्य वेश्म; नयामि त्वां कर्मणे याज्ञसेनि ||४||

द्रौपद्युवाच||

कथं त्वेवं वदसि प्रातिकामि; न्को वै दीव्येद्भार्यया राजपुत्रः |

मूढो राजा द्यूतमदेन मत्त; आहो नान्यत्कैतवमस्य किञ्चित् ||५||

प्रातिकाम्युवाच||

यदा नाभूत्कैतवमन्यदस्य; तदादेवीत्पाण्डवोऽजातशत्रुः |

न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा; स्वयं चात्मा त्वमथो राजपुत्रि ||६||

द्रौपद्युवाच||

गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज |

किं नु पूर्वं पराजैषीरात्मानं मां नु भारत ||७||

एतज्ज्ञात्वा त्वमागच्छ ततो मां नय सूतज ||७||

वैशम्पायन उवाच||

सभां गत्वा स चोवाच द्रौपद्यास्तद्वचस्तदा |

कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी ||८||

किं नु पूर्वं पराजैषीरात्मानमथ वापि माम् ||८||

युधिष्ठिरस्तु निश्चेष्टो गतसत्त्व इवाभवत् |

न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा ||९||

दुर्योधन उवाच||

इहैत्य कृष्णा पाञ्चाली प्रश्नमेतं प्रभाषताम् |

इहैव सर्वे शृण्वन्तु तस्या अस्य च यद्वचः ||१०||

वैशम्पायन उवाच||

स गत्वा राजभवनं दुर्योधनवशानुगः |

उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव ||११||

सभ्यास्त्वमी राजपुत्र्याह्वयन्ति; मन्ये प्राप्तः सङ्क्षयः कौरवाणाम् |

न वै समृद्धिं पालयते लघीया; न्यत्त्वं सभामेष्यसि राजपुत्रि ||१२||

द्रौपद्युवाच||

एवं नूनं व्यदधात्संविधाता; स्पर्शावुभौ स्पृशतो धीरबालौ |

धर्मं त्वेकं परमं प्राह लोके; स नः शमं धास्यति गोप्यमानः ||१३||

वैशम्पायन उवाच||

युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम् |

द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ ||१४||

एकवस्त्रा अधोनीवी रोदमाना रजस्वला |

सभामागम्य पाञ्चाली श्वशुरस्याग्रतोऽभवत् ||१५||

ततस्तेषां मुखमालोक्य राजा; दुर्योधनः सूतमुवाच हृष्टः |

इहैवैतामानय प्रातिकामि; न्प्रत्यक्षमस्याः कुरवो ब्रुवन्तु ||१६||

ततः सूतस्तस्य वशानुगामी; भीतश्च कोपाद्द्रुपदात्मजायाः |

विहाय मानं पुनरेव सभ्या; नुवाच कृष्णां किमहं ब्रवीमि ||१७||

दुर्योधन उवाच||

दुःशासनैष मम सूतपुत्रो; वृकोदरादुद्विजतेऽल्पचेताः |

स्वयं प्रगृह्यानय याज्ञसेनीं; किं ते करिष्यन्त्यवशाः सपत्नाः ||१८||

ततः समुत्थाय स राजपुत्रः; श्रुत्वा भ्रातुः कोपविरक्तदृष्टिः |

प्रविश्य तद्वेश्म महारथाना; मित्यब्रवीद्द्रौपदीं राजपुत्रीम् ||१९||

एह्येहि पाञ्चालि जितासि कृष्णे; दुर्योधनं पश्य विमुक्तलज्जा |

कुरून्भजस्वायतपद्मनेत्रे; धर्मेण लब्धासि सभां परैहि ||२०||

ततः समुत्थाय सुदुर्मनाः सा; विवर्णमामृज्य मुखं करेण |

आर्ता प्रदुद्राव यतः स्त्रियस्ता; वृद्धस्य राज्ञः कुरुपुङ्गवस्य ||२१||

ततो जवेनाभिससार रोषा; द्दुःशासनस्तामभिगर्जमानः |

दीर्घेषु नीलेष्वथ चोर्मिमत्सु; जग्राह केशेषु नरेन्द्रपत्नीम् ||२२||

ये राजसूयावभृथे जलेन; महाक्रतौ मन्त्रपूतेन सिक्ताः |

ते पाण्डवानां परिभूय वीर्यं; बलात्प्रमृष्टा धृतराष्ट्रजेन ||२३||

स तां परामृश्य सभासमीप; मानीय कृष्णामतिकृष्णकेशीम् |

दुःशासनो नाथवतीमनाथव; च्चकर्ष वायुः कदलीमिवार्ताम् ||२४||

सा कृष्यमाणा नमिताङ्गयष्टिः; शनैरुवाचाद्य रजस्वलास्मि |

एकं च वासो मम मन्दबुद्धे; सभां नेतुं नार्हसि मामनार्य ||२५||

ततोऽब्रवीत्तां प्रसभं निगृह्य; केशेषु कृष्णेषु तदा स कृष्णाम् |

कृष्णं च जिष्णुं च हरिं नरं च; त्राणाय विक्रोश नयामि हि त्वाम् ||२६||

रजस्वला वा भव याज्ञसेनि; एकाम्बरा वाप्यथ वा विवस्त्रा |

द्यूते जिता चासि कृतासि दासी; दासीषु कामश्च यथोपजोषम् ||२७||

प्रकीर्णकेशी पतितार्धवस्त्रा; दुःशासनेन व्यवधूयमाना |

ह्रीमत्यमर्षेण च दह्यमाना; शनैरिदं वाक्यमुवाच कृष्णा ||२८||

इमे सभायामुपदिष्टशास्त्राः; क्रियावन्तः सर्व एवेन्द्रकल्पाः |

गुरुस्थाना गुरवश्चैव सर्वे; तेषामग्रे नोत्सहे स्थातुमेवम् ||२९||

नृशंसकर्मंस्त्वमनार्यवृत्त; मा मां विवस्त्रां कृधि मा विकार्षीः |

न मर्षयेयुस्तव राजपुत्राः; सेन्द्रापि देवा यदि ते सहायाः ||३०||

धर्मे स्थितो धर्मसुतश्च राजा; धर्मश्च सूक्ष्मो निपुणोपलभ्यः |

वाचापि भर्तुः परमाणुमात्रं; नेच्छामि दोषं स्वगुणान्विसृज्य ||३१||

इदं त्वनार्यं कुरुवीरमध्ये; रजस्वलां यत्परिकर्षसे माम् |

न चापि कश्चित्कुरुतेऽत्र पूजां; ध्रुवं तवेदं मतमन्वपद्यन् ||३२||

धिगस्तु नष्टः खलु भारतानां; धर्मस्तथा क्षत्रविदां च वृत्तम् |

यत्राभ्यतीतां कुरुधर्मवेलां; प्रेक्षन्ति सर्वे कुरवः सभायाम् ||३३||

द्रोणस्य भीष्मस्य च नास्ति सत्त्वं; ध्रुवं तथैवास्य महात्मनोऽपि |

राज्ञस्तथा हीममधर्ममुग्रं; न लक्षयन्ते कुरुवृद्धमुख्याः ||३४||

तथा ब्रुवन्ती करुणं सुमध्यमा; काक्षेण भर्तॄन्कुपितानपश्यत् |

सा पाण्डवान्कोपपरीतदेहा; न्संदीपयामास कटाक्षपातैः ||३५||

हृतेन राज्येन तथा धनेन; रत्नैश्च मुख्यैर्न तथा बभूव |

यथार्तया कोपसमीरितेन; कृष्णाकटाक्षेण बभूव दुःखम् ||३६||

दुःशासनश्चापि समीक्ष्य कृष्णा; मवेक्षमाणां कृपणान्पतींस्तान् |

आधूय वेगेन विसञ्ज्ञकल्पा; मुवाच दासीति हसन्निवोग्रः ||३७||

कर्णस्तु तद्वाक्यमतीव हृष्टः; सम्पूजयामास हसन्सशब्दम् |

गान्धारराजः सुबलस्य पुत्र; स्तथैव दुःशासनमभ्यनन्दत् ||३८||

सभ्यास्तु ये तत्र बभूवुरन्ये; ताभ्यामृते धार्तराष्ट्रेण चैव |

तेषामभूद्दुःखमतीव कृष्णां; दृष्ट्वा सभायां परिकृष्यमाणाम् ||३९||

भीष्म उवाच||

न धर्मसौक्ष्म्यात्सुभगे विवक्तुं; शक्नोमि ते प्रश्नमिमं यथावत् |

अस्वो ह्यशक्तः पणितुं परस्वं; स्त्रियश्च भर्तुर्वशतां समीक्ष्य ||४०||

त्यजेत सर्वां पृथिवीं समृद्धां; युधिष्ठिरः सत्यमथो न जह्यात् |

उक्तं जितोऽस्मीति च पाण्डवेन; तस्मान्न शक्नोमि विवेक्तुमेतत् ||४१||

द्यूतेऽद्वितीयः शकुनिर्नरेषु; कुन्तीसुतस्तेन निसृष्टकामः |

न मन्यते तां निकृतिं महात्मा; तस्मान्न ते प्रश्नमिमं ब्रवीमि ||४२||

द्रौपद्युवाच||

आहूय राजा कुशलैः सभायां; दुष्टात्मभिर्नैकृतिकैरनार्यैः |

द्यूतप्रियैर्नातिकृतप्रयत्नः; कस्मादयं नाम निसृष्टकामः ||४३||

स शुद्धभावो निकृतिप्रवृत्ति; मबुध्यमानः कुरुपाण्डवाग्र्यः |

सम्भूय सर्वैश्च जितोऽपि यस्मा; त्पश्चाच्च यत्कैतवमभ्युपेतः ||४४||

तिष्ठन्ति चेमे कुरवः सभाया; मीशाः सुतानां च तथा स्नुषाणाम् |

समीक्ष्य सर्वे मम चापि वाक्यं; विब्रूत मे प्रश्नमिमं यथावत् ||४५||

वैशम्पायन उवाच||

तथा ब्रुवन्तीं करुणं रुदन्ती; मवेक्षमाणामसकृत्पतींस्तान् |

दुःशासनः परुषाण्यप्रियाणि; वाक्यान्युवाचामधुराणि चैव ||४६||

तां कृष्यमाणां च रजस्वलां च; स्रस्तोत्तरीयामतदर्हमाणाम् |

वृकोदरः प्रेक्ष्य युधिष्ठिरं च; चकार कोपं परमार्तरूपः ||४७||

श्रीमहाभारतम्

|| सभापर्वम् ||

061-अध्यायः

भीम उवाच||

भवन्ति देशे बन्धक्यः कितवानां युधिष्ठिर |

न ताभिरुत दीव्यन्ति दया चैवास्ति तास्वपि ||१||

काश्यो यद्बलिमाहार्षीद्द्रव्यं यच्चान्यदुत्तमम् |

तथान्ये पृथिवीपाला यानि रत्नान्युपाहरन् ||२||

वाहनानि धनं चैव कवचान्यायुधानि च |

राज्यमात्मा वयं चैव कैतवेन हृतं परैः ||३||

न च मे तत्र कोपोऽभूत्सर्वस्येशो हि नो भवान् |

इदं त्वतिकृतं मन्ये द्रौपदी यत्र पण्यते ||४||

एषा ह्यनर्हती बाला पाण्डवान्प्राप्य कौरवैः |

त्वत्कृते क्लिश्यते क्षुद्रैर्नृशंसैर्निकृतिप्रियैः ||५||

अस्याः कृते मन्युरयं त्वयि राजन्निपात्यते |

बाहू ते सम्प्रधक्ष्यामि सहदेवाग्निमानय ||६||

अर्जुन उवाच||

न पुरा भीमसेन त्वमीदृशीर्वदिता गिरः |

परैस्ते नाशितं नूनं नृशंसैर्धर्मगौरवम् ||७||

न सकामाः परे कार्या धर्ममेवाचरोत्तमम् |

भ्रातरं धार्मिकं ज्येष्ठं नातिक्रमितुमर्हति ||८||

आहूतो हि परै राजा क्षात्रधर्ममनुस्मरन् |

दीव्यते परकामेन तन्नः कीर्तिकरं महत् ||९||

भीमसेन उवाच||

एवमस्मिकृतं विद्यां यद्यस्याहं धनञ्जय |

दीप्तेऽग्नौ सहितौ बाहू निर्दहेयं बलादिव ||१०||

वैशम्पायन उवाच||

तथा तान्दुःखितान्दृष्ट्वा पाण्डवान्धृतराष्ट्रजः |

क्लिश्यमानां च पाञ्चालीं विकर्ण इदमब्रवीत् ||११||

याज्ञसेन्या यदुक्तं तद्वाक्यं विब्रूत पार्थिवाः |

अविवेकेन वाक्यस्य नरकः सद्य एव नः ||१२||

भीष्मश्च धृतराष्ट्रश्च कुरुवृद्धतमावुभौ |

समेत्य नाहतुः किञ्चिद्विदुरश्च महामतिः ||१३||

भारद्वाजोऽपि सर्वेषामाचार्यः कृप एव च |

अत एतावपि प्रश्नं नाहतुर्द्विजसत्तमौ ||१४||

ये त्वन्ये पृथिवीपालाः समेताः सर्वतो दिशः |

कामक्रोधौ समुत्सृज्य ते ब्रुवन्तु यथामति ||१५||

यदिदं द्रौपदी वाक्यमुक्तवत्यसकृच्छुभा |

विमृश्य कस्य कः पक्षः पार्थिवा वदतोत्तरम् ||१६||

एवं स बहुशः सर्वानुक्तवांस्तान्सभासदः |

न च ते पृथिवीपालास्तमूचुः साध्वसाधु वा ||१७||

उक्त्वा तथासकृत्सर्वान्विकर्णः पृथिवीपतीन् |

पाणिं पाणौ विनिष्पिष्य निःश्वसन्निदमब्रवीत् ||१८||

विब्रूत पृथिवीपाला वाक्यं मा वा कथञ्चन |

मन्ये न्याय्यं यदत्राहं तद्धि वक्ष्यामि कौरवाः ||१९||

चत्वार्याहुर्नरश्रेष्ठा व्यसनानि महीक्षिताम् |

मृगयां पानमक्षांश्च ग्राम्ये चैवातिसक्तताम् ||२०||

एतेषु हि नरः सक्तो धर्ममुत्सृज्य वर्तते |

तथायुक्तेन च कृतां क्रियां लोको न मन्यते ||२१||

तदयं पाण्डुपुत्रेण व्यसने वर्तता भृशम् |

समाहूतेन कितवैरास्थितो द्रौपदीपणः ||२२||

साधारणी च सर्वेषां पाण्डवानामनिन्दिता |

जितेन पूर्वं चानेन पाण्डवेन कृतः पणः ||२३||

इयं च कीर्तिता कृष्णा सौबलेन पणार्थिना |

एतत्सर्वं विचार्याहं मन्ये न विजितामिमाम् ||२४||

एतच्छ्रुत्वा महान्नादः सभ्यानामुदतिष्ठत |

विकर्णं शंसमानानां सौबलं च विनिन्दताम् ||२५||

तस्मिन्नुपरते शब्दे राधेयः क्रोधमूर्छितः |

प्रगृह्य रुचिरं बाहुमिदं वचनमब्रवीत् ||२६||

दृश्यन्ते वै विकर्णे हि वैकृतानि बहून्यपि |

तज्जस्तस्य विनाशाय यथाग्निररणिप्रजः ||२७||

एते न किञ्चिदप्याहुश्चोद्यमानापि कृष्णया |

धर्मेण विजितां मन्ये मन्यन्ते द्रुपदात्मजाम् ||२८||

त्वं तु केवलबाल्येन धार्तराष्ट्र विदीर्यसे |

यद्ब्रवीषि सभामध्ये बालः स्थविरभाषितम् ||२९||

न च धर्मं यथातत्त्वं वेत्सि दुर्योधनावर |

यद्ब्रवीषि जितां कृष्णामजितेति सुमन्दधीः ||३०||

कथं ह्यविजितां कृष्णां मन्यसे धृतराष्ट्रज |

यदा सभायां सर्वस्वं न्यस्तवान्पाण्डवाग्रजः ||३१||

अभ्यन्तरा च सर्वस्वे द्रौपदी भरतर्षभ |

एवं धर्मजितां कृष्णां मन्यसे न जितां कथम् ||३२||

कीर्तिता द्रौपदी वाचा अनुज्ञाता च पाण्डवैः |

भवत्यविजिता केन हेतुनैषा मता तव ||३३||

मन्यसे वा सभामेतामानीतामेकवाससम् |

अधर्मेणेति तत्रापि शृणु मे वाक्यमुत्तरम् ||३४||

एको भर्ता स्त्रिया देवैर्विहितः कुरुनन्दन |

इयं त्वनेकवशगा बन्धकीति विनिश्चिता ||३५||

अस्याः सभामानयनं न चित्रमिति मे मतिः |

एकाम्बरधरत्वं वाप्यथ वापि विवस्त्रता ||३६||

यच्चैषां द्रविणं किञ्चिद्या चैषा ये च पाण्डवाः |

सौबलेनेह तत्सर्वं धर्मेण विजितं वसु ||३७||

दुःशासन सुबालोऽयं विकर्णः प्राज्ञवादिकः |

पाण्डवानां च वासांसि द्रौपद्याश्चाप्युपाहर ||३८||

तच्छ्रुत्वा पाण्डवाः सर्वे स्वानि वासांसि भारत |

अवकीर्योत्तरीयाणि सभायां समुपाविशन् ||३९||

ततो दुःशासनो राजन्द्रौपद्या वसनं बलात् |

सभामध्ये समाक्षिप्य व्यपक्रष्टुं प्रचक्रमे ||४०||

आकृष्यमाणे वसने द्रौपद्यास्तु विशां पते |

तद्रूपमपरं वस्त्रं प्रादुरासीदनेकशः ||४१||

ततो हलहलाशब्दस्तत्रासीद्घोरनिस्वनः |

तदद्भुततमं लोके वीक्ष्य सर्वमहीक्षिताम् ||४२||

शशाप तत्र भीमस्तु राजमध्ये महास्वनः |

क्रोधाद्विस्फुरमाणोष्ठो विनिष्पिष्य करे करम् ||४३||

इदं मे वाक्यमादद्ध्वं क्षत्रिया लोकवासिनः |

नोक्तपूर्वं नरैरन्यैर्न चान्यो यद्वदिष्यति ||४४||

यद्येतदेवमुक्त्वा तु न कुर्यां पृथिवीश्वराः |

पितामहानां सर्वेषां नाहं गतिमवाप्नुयाम् ||४५||

अस्य पापस्य दुर्जातेर्भारतापसदस्य च |

न पिबेयं बलाद्वक्षो भित्त्वा चेद्रुधिरं युधि ||४६||

तस्य ते वचनं श्रुत्वा सर्वलोकप्रहर्षणम् |

प्रचक्रुर्बहुलां पूजां कुत्सन्तो धृतराष्ट्रजम् ||४७||

यदा तु वाससां राशिः सभामध्ये समाचितः |

ततो दुःशासनः श्रान्तो व्रीडितः समुपाविशत् ||४८||

धिक्षब्दस्तु ततस्तत्र समभूल्लोमहर्षणः |

सभ्यानां नरदेवानां दृष्ट्वा कुन्तीसुतांस्तदा ||४९||

न विब्रुवन्ति कौरव्याः प्रश्नमेतमिति स्म ह |

स जनः क्रोशति स्मात्र धृतराष्ट्रं विगर्हयन् ||५०||

ततो बाहू समुच्छ्रित्य निवार्य च सभासदः |

विदुरः सर्वधर्मज्ञ इदं वचनमब्रवीत् ||५१||

विदुर उवाच||

द्रौपदी प्रश्नमुक्त्वैवं रोरवीति ह्यनाथवत् |

न च विब्रूत तं प्रश्नं सभ्या धर्मोऽत्र पीड्यते ||५२||

सभां प्रपद्यते ह्यार्तः प्रज्वलन्निव हव्यवाट् |

तं वै सत्येन धर्मेण सभ्याः प्रशमयन्त्युत ||५३||

धर्मप्रश्नमथो ब्रूयादार्तः सभ्येषु मानवः |

विब्रूयुस्तत्र ते प्रश्नं कामक्रोधवशातिगाः ||५४||

विकर्णेन यथाप्रज्ञमुक्तः प्रश्नो नराधिपाः |

भवन्तोऽपि हि तं प्रश्नं विब्रुवन्तु यथामति ||५५||

यो हि प्रश्नं न विब्रूयाद्धर्मदर्शी सभां गतः |

अनृते या फलावाप्तिस्तस्याः सोऽर्धं समश्नुते ||५६||

यः पुनर्वितथं ब्रूयाद्धर्मदर्शी सभां गतः |

अनृतस्य फलं कृत्स्नं सम्प्राप्नोतीति निश्चयः ||५७||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

प्रह्लादस्य च संवादं मुनेराङ्गिरसस्य च ||५८||

प्रह्लादो नाम दैत्येन्द्रस्तस्य पुत्रो विरोचनः |

कन्याहेतोराङ्गिरसं सुधन्वानमुपाद्रवत् ||५९||

अहं ज्यायानहं ज्यायानिति कन्येप्सया तदा |

तयोर्देवनमत्रासीत्प्राणयोरिति नः श्रुतम् ||६०||

तयोः प्रश्नविवादोऽभूत्प्रह्लादं तावपृच्छताम् |

ज्यायान्क आवयोरेकः प्रश्नं प्रब्रूहि मा मृषा ||६१||

स वै विवदनाद्भीतः सुधन्वानं व्यलोकयत् |

तं सुधन्वाब्रवीत्क्रुद्धो ब्रह्मदण्ड इव ज्वलन् ||६२||

यदि वै वक्ष्यसि मृषा प्रह्लादाथ न वक्ष्यसि |

शतधा ते शिरो वज्री वज्रेण प्रहरिष्यति ||६३||

सुधन्वना तथोक्तः सन्व्यथितोऽश्वत्थपर्णवत् |

जगाम कश्यपं दैत्यः परिप्रष्टुं महौजसम् ||६४||

प्रह्लाद उवाच||

त्वं वै धर्मस्य विज्ञाता दैवस्येहासुरस्य च |

ब्राह्मणस्य महाप्राज्ञ धर्मकृच्छ्रमिदं शृणु ||६५||

यो वै प्रश्नं न विब्रूयाद्वितथं वापि निर्दिशेत् |

के वै तस्य परे लोकास्तन्ममाचक्ष्व पृच्छतः ||६६||

कश्यप उवाच||

जानन्न विब्रुवन्प्रश्नं कामात्क्रोधात्तथा भयात् |

सहस्रं वारुणान्पाशानात्मनि प्रतिमुञ्चति ||६७||

तस्य संवत्सरे पूर्णे पाश एकः प्रमुच्यते |

तस्मात्सत्यं तु वक्तव्यं जानता सत्यमञ्जसा ||६८||

विद्धो धर्मो ह्यधर्मेण सभां यत्र प्रपद्यते |

न चास्य शल्यं कृन्तन्ति विद्धास्तत्र सभासदः ||६९||

अर्धं हरति वै श्रेष्ठः पादो भवति कर्तृषु |

पादश्चैव सभासत्सु ये न निन्दन्ति निन्दितम् ||७०||

अनेना भवति श्रेष्ठो मुच्यन्ते च सभासदः |

एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ||७१||

वितथं तु वदेयुर्ये धर्मं प्रह्लाद पृच्छते |

इष्टापूर्तं च ते घ्नन्ति सप्त चैव परावरान् ||७२||

हृतस्वस्य हि यद्दुःखं हतपुत्रस्य चापि यत् |

ऋणिनं प्रति यच्चैव राज्ञा ग्रस्तस्य चापि यत् ||७३||

स्त्रियाः पत्या विहीनायाः सार्थाद्भ्रष्टस्य चैव यत् |

अध्यूढायाश्च यद्दुःखं साक्षिभिर्विहतस्य च ||७४||

एतानि वै समान्याहुर्दुःखानि त्रिदशेश्वराः |

तानि सर्वाणि दुःखानि प्राप्नोति वितथं ब्रुवन् ||७५||

समक्षदर्शनात्साक्ष्यं श्रवणाच्चेति धारणात् |

तस्मात्सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ||७६||

विदुर उवाच||

कश्यपस्य वचः श्रुत्वा प्रह्लादः पुत्रमब्रवीत् |

श्रेयान्सुधन्वा त्वत्तो वै मत्तः श्रेयांस्तथाङ्गिराः ||७७||

माता सुधन्वनश्चापि श्रेयसी मातृतस्तव |

विरोचन सुधन्वायं प्राणानामीश्वरस्तव ||७८||

सुधन्वोवाच||

पुत्रस्नेहं परित्यज्य यस्त्वं धर्मे प्रतिष्ठितः |

अनुजानामि ते पुत्रं जीवत्वेष शतं समाः ||७९||

विदुर उवाच||

एवं वै परमं धर्मं श्रुत्वा सर्वे सभासदः |

यथाप्रश्नं तु कृष्णाया मन्यध्वं तत्र किं परम् ||८०||

वैशम्पायन उवाच||

विदुरस्य वचः श्रुत्वा नोचुः किञ्चन पार्थिवाः |

कर्णो दुःशासनं त्वाह कृष्णां दासीं गृहान्नय ||८१||

तां वेपमानां सव्रीडां प्रलपन्तीं स्म पाण्डवान् |

दुःशासनः सभामध्ये विचकर्ष तपस्विनीम् ||८२||

श्रीमहाभारतम्

|| सभापर्वम् ||

062-अध्यायः

द्रौपद्युवाच||

पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् |

विह्वलास्मि कृतानेन कर्षता बलिना बलात् ||१||

अभिवादं करोम्येषां गुरूणां कुरुसंसदि |

न मे स्यादपराधोऽयं यदिदं न कृतं मया ||२||

वैशम्पायन उवाच||

सा तेन च समुद्धूता दुःखेन च तपस्विनी |

पतिता विललापेदं सभायामतथोचिता ||३||

द्रौपद्युवाच||

स्वयंवरे यास्मि नृपैर्दृष्टा रङ्गे समागतैः |

न दृष्टपूर्वा चान्यत्र साहमद्य सभां गता ||४||

यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे |

साहमद्य सभामध्ये दृश्यामि कुरुसंसदि ||५||

यां न मृष्यन्ति वातेन स्पृश्यमानां पुरा गृहे |

स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दुरात्मना ||६||

मृष्यन्ते कुरवश्चेमे मन्ये कालस्य पर्ययम् |

स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम् ||७||

किं त्वतः कृपणं भूयो यदहं स्त्री सती शुभा |

सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम् ||८||

धर्म्याः स्त्रियः सभां पूर्वं न नयन्तीति नः श्रुतम् |

स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः ||९||

कथं हि भार्या पाण्डूनां पार्षतस्य स्वसा सती |

वासुदेवस्य च सखी पार्थिवानां सभामियाम् ||१०||

तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् |

ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ||११||

अयं हि मां दृढं क्षुद्रः कौरवाणां यशोहरः |

क्लिश्नाति नाहं तत्सोढुं चिरं शक्ष्यामि कौरवाः ||१२||

जितां वाप्यजितां वापि मन्यध्वं वा यथा नृपाः |

तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः ||१३||

भीष्म उवाच||

उक्तवानस्मि कल्याणि धर्मस्य तु परां गतिम् |

लोके न शक्यते गन्तुमपि विप्रैर्महात्मभिः ||१४||

बलवांस्तु यथा धर्मं लोके पश्यति पूरुषः |

स धर्मो धर्मवेलायां भवत्यभिहितः परैः ||१५||

न विवेक्तुं च ते प्रश्नमेतं शक्नोमि निश्चयात् |

सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात् ||१६||

नूनमन्तः कुलस्यास्य भविता नचिरादिव |

तथा हि कुरवः सर्वे लोभमोहपरायणाः ||१७||

कुलेषु जाताः कल्याणि व्यसनाभ्याहता भृशम् |

धर्म्यान्मार्गान्न च्यवन्ते यथा नस्त्वं वधूः स्थिता ||१८||

उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् |

यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे ||१९||

एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः |

शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः ||२०||

युधिष्ठिरस्तु प्रश्नेऽस्मिन्प्रमाणमिति मे मतिः |

अजितां वा जितां वापि स्वयं व्याहर्तुमर्हति ||२१||

वैशम्पायन उवाच||

तथा तु दृष्ट्वा बहु तत्तदेवं; रोरूयमाणां कुररीमिवार्ताम् |

नोचुर्वचः साध्वथ वाप्यसाधु; महीक्षितो धार्तराष्ट्रस्य भीताः ||२२||

दृष्ट्वा तु तान्पार्थिवपुत्रपौत्रां; स्तूष्णीम्भूतान्धृतराष्ट्रस्य पुत्रः |

स्मयन्निवेदं वचनं बभाषे; पाञ्चालराजस्य सुतां तदानीम् ||२३||

तिष्ठत्वयं प्रश्न उदारसत्त्वे; भीमेऽर्जुने सहदेवे तथैव |

पत्यौ च ते नकुले याज्ञसेनि; वदन्त्वेते वचनं त्वत्प्रसूतम् ||२४||

अनीश्वरं विब्रुवन्त्वार्यमध्ये; युधिष्ठिरं तव पाञ्चालि हेतोः |

कुर्वन्तु सर्वे चानृतं धर्मराजं; पाञ्चालि त्वं मोक्ष्यसे दासभावात् ||२५||

धर्मे स्थितो धर्मराजो महात्मा; स्वयं चेदं कथयत्विन्द्रकल्पः |

ईशो वा ते यद्यनीशोऽथ वैष; वाक्यादस्य क्षिप्रमेकं भजस्व ||२६||

सर्वे हीमे कौरवेयाः सभायां; दुःखान्तरे वर्तमानास्तवैव |

न विब्रुवन्त्यार्यसत्त्वा यथाव; त्पतींश्च ते समवेक्ष्याल्पभाग्यान् ||२७||

ततः सभ्याः कुरुराजस्य तत्र; वाक्यं सर्वे प्रशशंसुस्तदोच्चैः |

चेलावेधांश्चापि चक्रुर्नदन्तो; हा हेत्यासीदपि चैवात्र नादः ||२८||

सर्वे चासन्पार्थिवाः प्रीतिमन्तः; कुरुश्रेष्ठं धार्मिकं पूजयन्तः ||२८||

युधिष्ठिरं च ते सर्वे समुदैक्षन्त पार्थिवाः |

किं नु वक्ष्यति धर्मज्ञ इति साचीकृताननाः ||२९||

किं नु वक्ष्यति बीभत्सुरजितो युधि पाण्डवः |

भीमसेनो यमौ चेति भृशं कौतूहलान्विताः ||३०||

तस्मिन्नुपरते शब्दे भीमसेनोऽब्रवीदिदम् |

प्रगृह्य विपुलं वृत्तं भुजं चन्दनरूषितम् ||३१||

यद्येष गुरुरस्माकं धर्मराजो युधिष्ठिरः |

न प्रभुः स्यात्कुलस्यास्य न वयं मर्षयेमहि ||३२||

ईशो नः पुण्यतपसां प्राणानामपि चेश्वरः |

मन्यते जितमात्मानं यद्येष विजिता वयम् ||३३||

न हि मुच्येत जीवन्मे पदा भूमिमुपस्पृशन् |

मर्त्यधर्मा परामृश्य पाञ्चाल्या मूर्धजानिमान् ||३४||

पश्यध्वमायतौ वृत्तौ भुजौ मे परिघाविव |

नैतयोरन्तरं प्राप्य मुच्येतापि शतक्रतुः ||३५||

धर्मपाशसितस्त्वेवं नाधिगच्छामि सङ्कटम् |

गौरवेण निरुद्धश्च निग्रहादर्जुनस्य च ||३६||

धर्मराजनिसृष्टस्तु सिंहः क्षुद्रमृगानिव |

धार्तराष्ट्रानिमान्पापान्निष्पिषेयं तलासिभिः ||३७||

तमुवाच तदा भीष्मो द्रोणो विदुर एव च |

क्षम्यतामेवमित्येवं सर्वं सम्भवति त्वयि ||३८||

श्रीमहाभारतम्

|| सभापर्वम् ||

063-अध्यायः

कर्ण उवाच||

त्रयः किलेमे अधना भवन्ति; दासः शिष्यश्चास्वतन्त्रा च नारी |

दासस्य पत्नी त्वं धनमस्य भद्रे; हीनेश्वरा दासधनं च दासी ||१||

प्रविश्य सा नः परिचारैर्भजस्व; तत्ते कार्यं शिष्टमावेश्य वेश्म |

ईशाः स्म सर्वे तव राजपुत्रि; भवन्ति ते धार्तराष्ट्रा न पार्थाः ||२||

अन्यं वृणीष्व पतिमाशु भामिनि; यस्माद्दास्यं न लभसे देवनेन |

अनवद्या वै पतिषु कामवृत्ति; र्नित्यं दास्ये विदितं वै तवास्तु ||३||

पराजितो नकुलो भीमसेनो; युधिष्ठिरः सहदेवोऽर्जुनश्च |

दासीभूता प्रविश याज्ञसेनि; पराजितास्ते पतयो न सन्ति ||४||

प्रयोजनं चात्मनि किं नु मन्यते; पराक्रमं पौरुषं चेह पार्थः |

पाञ्चाल्यस्य द्रुपदस्यात्मजामिमां; सभामध्ये योऽतिदेवीद्ग्लहेषु ||५||

वैशम्पायन उवाच||

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; भृशं निशश्वास तदार्तरूपः |

राजानुगो धर्मपाशानुबद्धो; दहन्निवैनं कोपविरक्तदृष्टिः ||६||

भीम उवाच||

नाहं कुप्ये सूतपुत्रस्य राज; न्नेष सत्यं दासधर्मः प्रविष्टः |

किं विद्विषो वाद्य मां धारयेयु; र्नादेवीस्त्वं यद्यनया नरेन्द्र ||७||

वैशम्पायन उवाच||

राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा |

युधिष्ठिरमुवाचेदं तूष्णीम्भूतमचेतसम् ||८||

भीमार्जुनौ यमौ चैव स्थितौ ते नृप शासने |

प्रश्नं प्रब्रूहि कृष्णां त्वमजितां यदि मन्यसे ||९||

एवमुक्त्वा स कौन्तेयमपोह्य वसनं स्वकम् |

स्मयन्निवैक्षत्पाञ्चालीमैश्वर्यमदमोहितः ||१०||

कदलीदण्डसदृशं सर्वलक्षणपूजितम् |

गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् ||११||

अभ्युत्स्मयित्वा राधेयं भीममाधर्षयन्निव |

द्रौपद्याः प्रेक्षमाणायाः सव्यमूरुमदर्शयत् ||१२||

वृकोदरस्तदालोक्य नेत्रे उत्फाल्य लोहिते |

प्रोवाच राजमध्ये तं सभां विश्रावयन्निव ||१३||

पितृभिः सह सालोक्यं मा स्म गच्छेद्वृकोदरः |

यद्येतमूरुं गदया न भिन्द्यां ते महाहवे ||१४||

क्रुद्धस्य तस्य स्रोतोभ्यः सर्वेभ्यः पावकार्चिषः |

वृक्षस्येव विनिश्चेरुः कोटरेभ्यः प्रदह्यतः ||१५||

विदुर उवाच||

परं भयं पश्यत भीमसेना; द्बुध्यध्वं राज्ञो वरुणस्येव पाशात् |

दैवेरितो नूनमयं पुरस्ता; त्परोऽनयो भरतेषूदपादि ||१६||

अतिद्यूतं कृतमिदं धार्तराष्ट्रा; येऽस्यां स्त्रियं विवदध्वं सभायाम् |

योगक्षेमो दृश्यते वो महाभयः; पापान्मन्त्रान्कुरवो मन्त्रयन्ति ||१७||

इमं धर्मं कुरवो जानताशु; दुर्दृष्टेऽस्मिन्परिषत्सम्प्रदुष्येत् |

इमां चेत्पूर्वं कितवोऽग्लहीष्य; दीशोऽभविष्यदपराजितात्मा ||१८||

स्वप्ने यथैतद्धि धनं जितं स्या; त्तदेवं मन्ये यस्य दीव्यत्यनीशः |

गान्धारिपुत्रस्य वचो निशम्य; धर्मादस्मात्कुरवो मापयात ||१९||

दुर्योधन उवाच||

भीमस्य वाक्ये तद्वदेवार्जुनस्य; स्थितोऽहं वै यमयोश्चैवमेव |

युधिष्ठिरं चेत्प्रवदन्त्यनीश; मथो दास्यान्मोक्ष्यसे याज्ञसेनि ||२०||

अर्जुन उवाच||

ईशो राजा पूर्वमासीद्ग्लहे नः; कुन्तीपुत्रो धर्मराजो महात्मा |

ईशस्त्वयं कस्य पराजितात्मा; तज्जानीध्वं कुरवः सर्व एव ||२१||

वैशम्पायन उवाच||

ततो राज्ञो धृतराष्ट्रस्य गेहे; गोमायुरुच्चैर्व्याहरदग्निहोत्रे |

तं रासभाः प्रत्यभाषन्त राज; न्समन्ततः पक्षिणश्चैव रौद्राः ||२२||

तं च शब्दं विदुरस्तत्त्ववेदी; शुश्राव घोरं सुबलात्मजा च |

भीष्मद्रोणौ गौतमश्चापि विद्वा; न्स्वस्ति स्वस्तीत्यपि चैवाहुरुच्चैः ||२३||

ततो गान्धारी विदुरश्चैव विद्वां; स्तमुत्पातं घोरमालक्ष्य राज्ञे |

निवेदयामासतुरार्तवत्तदा; ततो राजा वाक्यमिदं बभाषे ||२४||

हतोऽसि दुर्योधन मन्दबुद्धे; यस्त्वं सभायां कुरुपुङ्गवानाम् |

स्त्रियं समाभाषसि दुर्विनीत; विशेषतो द्रौपदीं धर्मपत्नीम् ||२५||

एवमुक्त्वा धृतराष्ट्रो मनीषी; हितान्वेषी बान्धवानामपायात् |

कृष्णां पाञ्चालीमब्रवीत्सान्त्वपूर्वं; विमृश्यैतत्प्रज्ञया तत्त्वबुद्धिः ||२६||

धृतराष्ट्र उवाच||

वरं वृणीष्व पाञ्चालि मत्तो यदभिकाङ्क्षसि |

वधूनां हि विशिष्टा मे त्वं धर्मपरमा सती ||२७||

द्रौपद्युवाच||

ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ |

सर्वधर्मानुगः श्रीमानदासोऽस्तु युधिष्ठिरः ||२८||

मनस्विनमजानन्तो मा वै ब्रूयुः कुमारकाः |

एष वै दासपुत्रेति प्रतिविन्ध्यं तमागतम् ||२९||

राजपुत्रः पुरा भूत्वा यथा नान्यः पुमान्क्वचित् |

लालितो दासपुत्रत्वं पश्यन्नश्येद्धि भारत ||३०||

धृतराष्ट्र उवाच||

द्वितीयं ते वरं भद्रे ददामि वरयस्व माम् |

मनो हि मे वितरति नैकं त्वं वरमर्हसि ||३१||

द्रौपद्युवाच||

सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ |

नकुलं सहदेवं च द्वितीयं वरये वरम् ||३२||

धृतराष्ट्र उवाच||

तृतीयं वरयास्मत्तो नासि द्वाभ्यां सुसत्कृता |

त्वं हि सर्वस्नुषाणां मे श्रेयसी धर्मचारिणी ||३३||

द्रौपद्युवाच||

लोभो धर्मस्य नाशाय भगवन्नाहमुत्सहे |

अनर्हा वरमादातुं तृतीयं राजसत्तम ||३४||

एकमाहुर्वैश्यवरं द्वौ तु क्षत्रस्त्रिया वरौ |

त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ||३५||

पापीयांस इमे भूत्वा सन्तीर्णाः पतयो मम |

वेत्स्यन्ति चैव भद्राणि राजन्पुण्येन कर्मणा ||३६||

श्रीमहाभारतम्

|| सभापर्वम् ||

064-अध्यायः

कर्ण उवाच||

या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः |

तासामेतादृशं कर्म न कस्याञ्चन शुश्रुमः ||१||

क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति |

द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत् ||२||

अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् |

पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् ||३||

वैशम्पायन उवाच||

तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः |

स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः ||४||

त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् |

अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ||५||

अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते |

देहे त्रितयमेवैतत्पुरुषस्योपजायते ||६||

तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् |

धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम् ||७||

अर्जुन उवाच||

न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः |

भारताः प्रतिजल्पन्ति सदा तूत्तमपूरुषाः ||८||

स्मरन्ति सुकृतान्येव न वैराणि कृतानि च |

सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ||९||

भीम उवाच||

इहैवैतांस्तुरा सर्वान्हन्मि शत्रून्समागतान् |

अथ निष्क्रम्य राजेन्द्र समूलान्कृन्धि भारत ||१०||

किं नो विवदितेनेह किं नः क्लेशेन भारत |

अद्यैवैतान्निहन्मीह प्रशाधि वसुधामिमाम् ||११||

वैशम्पायन उवाच||

इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिर्वृतः |

मृगमध्ये यथा सिंहो मुहुः परिघमैक्षत ||१२||

सान्त्व्यमानो वीज्यमानः पार्थेनाक्लिष्टकर्मणा |

स्विद्यते च महाबाहुरन्तर्दाहेन वीर्यवान् ||१३||

क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप |

सधूमः सस्फुलिङ्गार्चिः पावकः समजायत ||१४||

भ्रुकुटीपुटदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् |

युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः ||१५||

युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् |

मैवमित्यब्रवीच्चैनं जोषमास्स्वेति भारत ||१६||

निवार्य तं महाबाहुं कोपसंरक्तलोचनम् |

पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः ||१७||

श्रीमहाभारतम्

|| सभापर्वम् ||

065-अध्यायः

युधिष्ठिर उवाच||

राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः |

नित्यं हि स्थातुमिच्छामस्तव भारत शासने ||१||

धृतराष्ट्र उवाच||

अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत |

अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ||२||

इदं त्वेवावबोद्धव्यं वृद्धस्य मम शासनम् |

धिया निगदितं कृत्स्नं पथ्यं निःश्रेयसं परम् ||३||

वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर |

विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ||४||

यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत |

नादारौ क्रमते शस्त्रं दारौ शस्त्रं निपात्यते ||५||

न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् |

विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ||६||

संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः |

प्रत्याहुर्मध्यमास्त्वेतानुक्ताः परुषमुत्तरम् ||७||

नैवोक्ता नैव चानुक्ता अहिताः परुषा गिरः |

प्रतिजल्पन्ति वै धीराः सदा उत्तमपूरुषाः ||८||

स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि |

सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ||९||

तथाचरितमार्येण त्वयास्मिन्सत्समागमे |

दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ||१०||

मातरं चैव गान्धारीं मां च त्वद्गुणकाङ्क्षिणम् |

उपस्थितं वृद्धमन्धं पितरं पश्य भारत ||११||

प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् |

मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ||१२||

अशोच्याः कुरवो राजन्येषां त्वमनुशासिता |

मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ||१३||

त्वयि धर्मोऽर्जुने वीर्यं भीमसेने पराक्रमः |

श्रद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ||१४||

अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश |

भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयतां मनः ||१५||

वैशम्पायन उवाच||

इत्युक्तो भरतश्रेष्ठो धर्मराजो युधिष्ठिरः |

कृत्वार्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ||१६||

ते रथान्मेघसङ्काशानास्थाय सह कृष्णया |

प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ||१७||

श्रीमहाभारतम्

|| सभापर्वम् ||

001-अध्यायः-अनुद्यूतपर्व

जनमेजय उवाच||

अनुज्ञातांस्तान्विदित्वा सरत्नधनसञ्चयान् |

पाण्डवान्धार्तराष्ट्राणां कथमासीन्मनस्तदा ||१||

वैशम्पायन उवाच||

अनुज्ञातांस्तान्विदित्वा धृतराष्ट्रेण धीमता |

राजन्दुःशासनः क्षिप्रं जगाम भ्रातरं प्रति ||२||

दुर्योधनं समासाद्य सामात्यं भरतर्षभ |

दुःखार्तो भरतश्रेष्ठ इदं वचनमब्रवीत् ||३||

दुःखेनैतत्समानीतं स्थविरो नाशयत्यसौ |

शत्रुसाद्गमयद्द्रव्यं तद्बुध्यध्वं महारथाः ||४||

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः |

मिथः सङ्गम्य सहिताः पाण्डवान्प्रति मानिनः ||५||

वैचित्रवीर्यं राजानं धृतराष्ट्रं मनीषिणम् |

अभिगम्य त्वरायुक्ताः श्लक्ष्णं वचनमब्रुवन् ||६||

दुर्योधन उवाच||

न त्वयेदं श्रुतं राजन्यज्जगाद बृहस्पतिः |

शक्रस्य नीतिं प्रवदन्विद्वान्देवपुरोहितः ||७||

सर्वोपायैर्निहन्तव्याः शत्रवः शत्रुकर्षण |

पुरा युद्धाद्बलाद्वापि प्रकुर्वन्ति तवाहितम् ||८||

ते वयं पाण्डवधनैः सर्वान्सम्पूज्य पार्थिवान् |

यदि तान्योधयिष्यामः किं वा नः परिहास्यति ||९||

अहीनाशीविषान्क्रुद्धान्दंशाय समुपस्थितान् |

कृत्वा कण्ठे च पृष्ठे च कः समुत्स्रष्टुमर्हति ||१०||

आत्तशस्त्रा रथगताः कुपितास्तात पाण्डवाः |

निःशेषं नः करिष्यन्ति क्रुद्धा ह्याशीविषा यथा ||११||

संनद्धो ह्यर्जुनो याति विवृत्य परमेषुधी |

गाण्डीवं मुहुरादत्ते निःश्वसंश्च निरीक्षते ||१२||

गदां गुर्वीं समुद्यम्य त्वरितश्च वृकोदरः |

स्वरथं योजयित्वाशु निर्यात इति नः श्रुतम् ||१३||

नकुलः खड्गमादाय चर्म चाप्यष्टचन्द्रकम् |

सहदेवश्च राजा च चक्रुराकारमिङ्गितैः ||१४||

ते त्वास्थाय रथान्सर्वे बहुशस्त्रपरिच्छदान् |

अभिघ्नन्तो रथव्रातान्सेनायोगाय निर्ययुः ||१५||

न क्षंस्यन्ते तथास्माभिर्जातु विप्रकृता हि ते |

द्रौपद्याश्च परिक्लेशं कस्तेषां क्षन्तुमर्हति ||१६||

पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः |

एवमेतान्वशे कर्तुं शक्ष्यामो भरतर्षभ ||१७||

ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः |

प्रविशेम महारण्यमजिनैः प्रतिवासिताः ||१८||

त्रयोदशं च सजने अज्ञाताः परिवत्सरम् |

ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||१९||

निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् |

अक्षानुप्त्वा पुनर्द्यूतमिदं दीव्यन्तु पाण्डवाः ||२०||

एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ |

अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ||२१||

दृढमूला वयं राज्ये मित्राणि परिगृह्य च |

सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ||२२||

ते च त्रयोदशे वर्षे पारयिष्यन्ति चेद्व्रतम् |

जेष्यामस्तान्वयं राजन्रोचतां ते परन्तप ||२३||

धृतराष्ट्र उवाच||

तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि |

आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवाः ||२४||

वैशम्पायन उवाच||

ततो द्रोणः सोमदत्तो बाह्लीकश्च महारथः |

विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ||२५||

भूरिश्रवाः शान्तनवो विकर्णश्च महारथः |

मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ||२६||

अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् |

अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ||२७||

अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् |

पुत्रहार्दाद्धर्मयुक्तं गान्धारी शोककर्शिता ||२८||

जाते दुर्योधने क्षत्ता महामतिरभाषत |

नीयतां परलोकाय साध्वयं कुलपांसनः ||२९||

व्यनदज्जातमात्रो हि गोमायुरिव भारत |

अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ||३०||

मा बालानामशिष्टानामभिमंस्था मतिं प्रभो |

मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ||३१||

बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् |

शमे धृतान्पुनः पार्थान्कोपयेत्को नु भारत ||३२||

स्मरन्तं त्वामाजमीढ स्मारयिष्याम्यहं पुनः |

शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे वेतराय वा ||३३||

न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन |

त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ||३४||

शमेन धर्मेण परस्य बुद्ध्या; जाता बुद्धिः सास्तु ते मा प्रतीपा |

प्रध्वंसिनी क्रूरसमाहिता श्री; र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ||३५||

अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् |

अन्तः कामं कुलस्यास्तु न शक्ष्यामि निवारितुम् ||३६||

यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः |

पुनर्द्यूतं प्रकुर्वन्तु मामकाः पाण्डवैः सह ||३७||

श्रीमहाभारतम्

|| सभापर्वम् ||

067-अध्यायः

वैशम्पायन उवाच||

ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् |

उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ||१||

उपस्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर |

एहि पाण्डव दीव्येति पिता त्वामाह भारत ||२||

युधिष्ठिर उवाच||

धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् |

न निवृत्तिस्तयोरस्ति देवितव्यं पुनर्यदि ||३||

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च |

जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ||४||

वैशम्पायन उवाच||

इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः |

जानंश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ||५||

विविशुस्ते सभां तां तु पुनरेव महारथाः |

व्यथयन्ति स्म चेतांसि सुहृदां भरतर्षभाः ||६||

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये |

सर्वलोकविनाशाय दैवेनोपनिपीडिताः ||७||

शकुनिरुवाच||

अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् |

महाधनं ग्लहं त्वेकं शृणु मे भरतर्षभ ||८||

वयं द्वादश वर्षाणि युष्माभिर्द्यूतनिर्जिताः |

प्रविशेम महारण्यं रौरवाजिनवाससः ||९||

त्रयोदशं च सजने अज्ञाताः परिवत्सरम् |

ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ||१०||

अस्माभिर्वा जिता यूयं वने वर्षाणि द्वादश |

वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ||११||

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् |

स्वराज्यं प्रतिपत्तव्यमितरैरथ वेतरैः ||१२||

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर |

अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ||१३||

सभासद ऊचुः||

अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् |

बुद्ध्या बोध्यं न बुध्यन्ते स्वयं च भरतर्षभाः ||१४||

वैशम्पायन उवाच||

जनप्रवादान्सुबहूनिति शृण्वन्नराधिपः |

ह्रिया च धर्मसङ्गाच्च पार्थो द्यूतमियात्पुनः ||१५||

जानन्नपि महाबुद्धिः पुनर्द्यूतमवर्तयत् |

अप्ययं न विनाशः स्यात्कुरूणामिति चिन्तयन् ||१६||

युधिष्ठिर उवाच||

कथं वै मद्विधो राजा स्वधर्ममनुपालयन् |

आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ||१७||

शकुनिरुवाच||

गवाश्वं बहुधेनूकमपर्यन्तमजाविकम् |

गजाः कोशो हिरण्यं च दासीदासं च सर्वशः ||१८||

एष नो ग्लह एवैको वनवासाय पाण्डवाः |

यूयं वयं वा विजिता वसेम वनमाश्रिताः ||१९||

अनेन व्यवसायेन दीव्याम भरतर्षभ |

समुत्क्षेपेण चैकेन वनवासाय भारत ||२०||

वैशम्पायन उवाच||

प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः |

जितमित्येव शकुनिर्युधिष्ठिरमभाषत ||२१||

श्रीमहाभारतम्

|| सभापर्वम् ||

068-अध्यायः

वैशम्पायन उवाच||

वनवासाय चक्रुस्ते मतिं पार्थाः पराजिताः |

अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम् ||१||

अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिंदमान् |

प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत् ||२||

प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः |

पराभूताः पाण्डुपुत्रा विपत्तिं परमां गताः ||३||

अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः |

गुणज्येष्ठास्तथा ज्येष्ठा भूयांसो यद्वयं परैः ||४||

नरकं पातिताः पार्था दीर्घकालमनन्तकम् |

सुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः ||५||

बलेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः |

ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवाः ||६||

चित्रान्संनाहानवमुञ्चन्तु चैषां; वासांसि दिव्यानि च भानुमन्ति |

निवास्यन्तां रुरुचर्माणि सर्वे; यथा ग्लहं सौबलस्याभ्युपेताः ||७||

न सन्ति लोकेषु पुमांस ईदृशा; इत्येव ये भावितबुद्धयः सदा |

ज्ञास्यन्ति तेऽऽत्मानमिमेऽद्य पाण्डवा; विपर्यये षण्ढतिला इवाफलाः ||८||

अयं हि वासोदय ईदृशानां; मनस्विनां कौरव मा भवेद्वः |

अदीक्षितानामजिनानि यद्व; द्बलीयसां पश्यत पाण्डवानाम् ||९||

महाप्राज्ञः सोमको यज्ञसेनः; कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय |

अकार्षीद्वै दुष्कृतं नेह सन्ति; क्लीबाः पार्थाः पतयो याज्ञसेन्याः ||१०||

सूक्ष्मान्प्रावारानजिनानि चोदिता; न्दृष्ट्वारण्ये निर्धनानप्रतिष्ठान् |

कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि; पतिं वृणीष्व यमिहान्यमिच्छसि ||११||

एते हि सर्वे कुरवः समेताः; क्षान्ता दान्ताः सुद्रविणोपपन्नाः |

एषां वृणीष्वैकतमं पतित्वे; न त्वां तपेत्कालविपर्ययोऽयम् ||१२||

यथाफलाः षण्ढतिला यथा चर्ममया मृगाः |

तथैव पाण्डवाः सर्वे यथा काकयवा अपि ||१३||

किं पाण्डवांस्त्वं पतितानुपास्से; मोघः श्रमः षण्ढतिलानुपास्य |

एवं नृशंसः परुषाणि पार्था; नश्रावयद्धृतराष्ट्रस्य पुत्रः ||१४||

तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी; निर्भर्त्स्योच्चैस्तं निगृह्यैव रोषात् |

उवाचेदं सहसैवोपगम्य; सिंहो यथा हैमवतः शृगालम् ||१५||

भीमसेन उवाच||

क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे |

गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे ||१६||

यथा तुदसि मर्माणि वाक्षरैरिह नो भृशम् |

तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे ||१७||

ये च त्वामनुवर्तन्ते कामलोभवशानुगाः |

गोप्तारः सानुबन्धांस्तान्नेष्यामि यमसादनम् ||१८||

वैशम्पायन उवाच||

एवं ब्रुवाणमजिनैर्विवासितं; दुःखाभिभूतं परिनृत्यति स्म |

मध्ये कुरूणां धर्मनिबद्धमार्गं; गौर्गौरिति स्माह्वयन्मुक्तलज्जः ||१९||

भीमसेन उवाच||

नृशंसं परुषं क्रूरं शक्यं दुःशासन त्वया |

निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति ||२०||

मा ह स्म सुकृताँल्लोकान्गच्छेत्पार्थो वृकोदरः |

यदि वक्षसि भित्त्वा ते न पिबेच्छोणितं रणे ||२१||

धार्तराष्ट्रान्रणे हत्वा मिषतां सर्वधन्विनाम् |

शमं गन्तास्मि नचिरात्सत्यमेतद्ब्रवीमि वः ||२२||

वैशम्पायन उवाच||

तस्य राजा सिंहगतेः सखेलं; दुर्योधनो भीमसेनस्य हर्षात् |

गतिं स्वगत्यानुचकार मन्दो; निर्गच्छतां पाण्डवानां सभायाः ||२३||

नैतावता कृतमित्यब्रवीत्तं; वृकोदरः संनिवृत्तार्धकायः |

शीघ्रं हि त्वा निहतं सानुबन्धं; संस्मार्याहं प्रतिवक्ष्यामि मूढ ||२४||

एतत्समीक्ष्यात्मनि चावमानं; नियम्य मन्युं बलवान्स मानी |

राजानुगः संसदि कौरवाणां; विनिष्क्रमन्वाक्यमुवाच भीमः ||२५||

अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः |

शकुनिं चाक्षकितवं सहदेवो हनिष्यति ||२६||

इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः |

सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति ||२७||

सुयोधनमिमं पापं हन्तास्मि गदया युधि |

शिरः पादेन चास्याहमधिष्ठास्यामि भूतले ||२८||

वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः |

दुःशासनस्य रुधिरं पातास्मि मृगराडिव ||२९||

अर्जुन उवाच||

नैव वाचा व्यवसितं भीम विज्ञायते सताम् |

इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति ||३०||

दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः |

दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ||३१||

असूयितारं वक्तारं प्रस्रष्टारं दुरात्मनाम् |

भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे ||३२||

अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया |

कर्णं कर्णानुगांश्चैव रणे हन्तास्मि पत्रिभिः ||३३||

ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः |

तांश्च सर्वाञ्शितैर्बाणैर्नेतास्मि यमसादनम् ||३४||

चलेद्धि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः |

शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि ||३५||

न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे |

दुर्योधनो हि सत्कृत्य सत्यमेतद्भविष्यति ||३६||

वैशम्पायन उवाच||

इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः |

प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान् ||३७||

सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत् |

क्रोधसंरक्तनयनो निःश्वसन्निव पन्नगः ||३८||

अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर |

नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः ||३९||

यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम् |

कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः ||४०||

हन्तास्मि तरसा युद्धे त्वां विक्रम्य सबान्धवम् |

यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल ||४१||

सहदेववचः श्रुत्वा नकुलोऽपि विशां पते |

दर्शनीयतमो नॄणामिदं वचनमब्रवीत् ||४२||

सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः |

यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये ||४३||

तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालचोदितान् |

दर्शयिष्यामि भूयिष्ठमहं वैवस्वतक्षयम् ||४४||

निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् |

निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव ||४५||

एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः |

प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन् ||४६||

श्रीमहाभारतम्

|| सभापर्वम् ||

069-अध्यायः

युधिष्ठिर उवाच||

आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् |

राजानं सोमदत्तं च महाराजं च बाह्लिकम् ||१||

द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च |

विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः ||२||

युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः |

सर्वानामन्त्र्य गच्छामि द्रष्टास्मि पुनरेत्य वः ||३||

वैशम्पायन उवाच||

न च किञ्चित्तदोचुस्ते ह्रिया सन्तो युधिष्ठिरम् |

मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः ||४||

विदुर उवाच||

आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति |

सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता ||५||

इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि |

इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः ||६||

युधिष्ठिर विजानीहि ममेदं भरतर्षभ |

नाधर्मेण जितः कश्चिद्व्यथते वै पराजयात् ||७||

त्वं वै धर्मान्विजानीषे युधां वेत्ता धनञ्जयः |

हन्तारीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही ||८||

संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः |

धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी ||९||

अन्योन्यस्य प्रियाः सर्वे तथैव प्रियवादिनः |

परैरभेद्याः सन्तुष्टाः को वो न स्पृहयेदिह ||१०||

एष वै सर्वकल्याणः समाधिस्तव भारत |

नैनं शत्रुर्विषहते शक्रेणापि समोऽच्युत ||११||

हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा |

द्वैपायनेन कृष्णेन नगरे वारणावते ||१२||

भृगुतुङ्गे च रामेण दृषद्वत्यां च शम्भुना |

अश्रौषीरसितस्यापि महर्षेरञ्जनं प्रति ||१३||

द्रष्टा सदा नारदस्य धौम्यस्तेऽयं पुरोहितः |

मा हार्षीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ||१४||

पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव |

शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्मोपसेवया ||१५||

ऐन्द्रे जये धृतमना याम्ये कोपविधारणे |

विसर्गे चैव कौबेरे वारुणे चैव संयमे ||१६||

आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम् |

भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ||१७||

वायोर्बलं विद्धि स त्वं भूतेभ्यश्चात्मसम्भवम् |

अगदं वोऽस्तु भद्रं वो द्रक्ष्यामि पुनरागतान् ||१८||

आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः |

यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ||१९||

आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत |

कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ||२०||

वैशम्पायन उवाच||

एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः |

भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः ||२१||

श्रीमहाभारतम्

|| सभापर्वम् ||

070-अध्यायः

वैशम्पायन उवाच||

तस्मिन्सम्प्रस्थिते कृष्णा पृथां प्राप्य यशस्विनीम् |

आपृच्छद्भृशदुःखार्ता याश्चान्यास्तत्र योषितः ||१||

यथार्हं वन्दनाश्लेषान्कृत्वा गन्तुमियेष सा |

ततो निनादः सुमहान्पाण्डवान्तःपुरेऽभवत् ||२||

कुन्ती च भृशसन्तप्ता द्रौपदीं प्रेक्ष्य गच्छतीम् |

शोकविह्वलया वाचा कृच्छ्राद्वचनमब्रवीत् ||३||

वत्से शोको न ते कार्यः प्राप्येदं व्यसनं महत् |

स्त्रीधर्माणामभिज्ञासि शीलाचारवती तथा ||४||

न त्वां संदेष्टुमर्हामि भर्तॄन्प्रति शुचिस्मिते |

साध्वीगुणसमाधानैर्भूषितं ते कुलद्वयम् ||५||

सभाग्याः कुरवश्चेमे ये न दग्धास्त्वयानघे |

अरिष्टं व्रज पन्थानं मदनुध्यानबृंहिता ||६||

भाविन्यर्थे हि सत्स्त्रीणां वैक्लव्यं नोपजायते |

गुरुधर्माभिगुप्ता च श्रेयः क्षिप्रमवाप्स्यसि ||७||

सहदेवश्च मे पुत्रः सदावेक्ष्यो वने वसन् |

यथेदं व्यसनं प्राप्य नास्य सीदेन्महन्मनः ||८||

तथेत्युक्त्वा तु सा देवी स्रवन्नेत्रजलाविला |

शोणिताक्तैकवसना मुक्तकेश्यभिनिर्ययौ ||९||

तां क्रोशन्तीं पृथा दुःखादनुवव्राज गच्छतीम् |

अथापश्यत्सुतान्सर्वान्हृताभरणवाससः ||१०||

रुरुचर्मावृततनून्ह्रिया किञ्चिदवाङ्मुखान् |

परैः परीतान्संहृष्टैः सुहृद्भिश्चानुशोचितान् ||११||

तदवस्थान्सुतान्सर्वानुपसृत्यातिवत्सला |

सस्वजानावदच्छोकात्तत्तद्विलपती बहु ||१२||

कथं सद्धर्मचारित्रवृत्तस्थितिविभूषितान् |

अक्षुद्रान्दृढभक्तांश्च दैवतेज्यापरान्सदा ||१३||

व्यसनं वः समभ्यागात्कोऽयं विधिविपर्ययः |

कस्यापध्यानजं चेदमागः पश्यामि वो धिया ||१४||

स्यात्तु मद्भाग्यदोषोऽयं याहं युष्मानजीजनम् |

दुःखायासभुजोऽत्यर्थं युक्तानप्युत्तमैर्गुणैः ||१५||

कथं वत्स्यथ दुर्गेषु वनेष्वृद्धिविनाकृताः |

वीर्यसत्त्वबलोत्साहतेजोभिरकृशाः कृशाः ||१६||

यद्येतदहमज्ञास्यं वनवासो हि वो ध्रुवम् |

शतशृङ्गान्मृते पाण्डौ नागमिष्यं गजाह्वयम् ||१७||

धन्यं वः पितरं मन्ये तपोमेधान्वितं तथा |

यः पुत्राधिमसम्प्राप्य स्वर्गेच्छामकरोत्प्रियाम् ||१८||

धन्यां चातीन्द्रियज्ञानामिमां प्राप्तां परां गतिम् |

मन्येऽद्य माद्रीं धर्मज्ञां कल्याणीं सर्वथैव हि ||१९||

रत्या मत्या च गत्या च ययाहमभिसन्धिता |

जीवितप्रियतां मह्यं धिगिमां क्लेशभागिनीम् ||२०||

एवं विलपतीं कुन्तीमभिसान्त्व्य प्रणम्य च |

पाण्डवा विगतानन्दा वनायैव प्रवव्रजुः ||२१||

विदुरादयश्च तामार्तां कुन्तीमाश्वास्य हेतुभिः |

प्रावेशयन्गृहं क्षत्तुः स्वयमार्ततराः शनैः ||२२||

राजा च धृतराष्ट्रः स शोकाकुलितचेतनः |

क्षत्तुः सम्प्रेषयामास शीघ्रमागम्यतामिति ||२३||

ततो जगाम विदुरो धृतराष्ट्रनिवेशनम् |

तं पर्यपृच्छत्संविग्नो धृतराष्ट्रो नराधिपः ||२४||

श्रीमहाभारतम्

|| सभापर्वम् ||

071-अध्यायः

धृतराष्ट्र उवाच||

कथं गच्छति कौन्तेयो धर्मराजो युधिष्ठिरः |

भीमसेनः सव्यसाची माद्रीपुत्रौ च तावुभौ ||१||

धौम्यश्चैव कथं क्षत्तर्द्रौपदी वा तपस्विनी |

श्रोतुमिच्छाम्यहं सर्वं तेषामङ्गविचेष्टितम् ||२||

विदुर उवाच||

वस्त्रेण संवृत्य मुखं कुन्तीपुत्रो युधिष्ठिरः |

बाहू विशालौ कृत्वा तु भीमो गच्छति पाण्डवः ||३||

सिकता वपन्सव्यसाची राजानमनुगच्छति |

माद्रीपुत्रः सहदेवो मुखमालिप्य गच्छति ||४||

पांसूपलिप्तसर्वाङ्गो नकुलश्चित्तविह्वलः |

दर्शनीयतमो लोके राजानमनुगच्छति ||५||

कृष्णा केशैः प्रतिच्छाद्य मुखमायतलोचना |

दर्शनीया प्ररुदती राजानमनुगच्छति ||६||

धौम्यो याम्यानि सामानि रौद्राणि च विशां पते |

गायन्गच्छति मार्गेषु कुशानादाय पाणिना ||७||

धृतराष्ट्र उवाच||

विविधानीह रूपाणि कृत्वा गच्छन्ति पाण्डवाः |

तन्ममाचक्ष्व विदुर कस्मादेवं व्रजन्ति ते ||८||

विदुर उवाच||

निकृतस्यापि ते पुत्रैर्हृते राज्ये धनेषु च |

न धर्माच्चलते बुद्धिर्धर्मराजस्य धीमतः ||९||

योऽसौ राजा घृणी नित्यं धार्तराष्ट्रेषु भारत |

निकृत्या क्रोधसन्तप्तो नोन्मीलयति लोचने ||१०||

नाहं जनं निर्दहेयं दृष्ट्वा घोरेण चक्षुषा |

स पिधाय मुखं राजा तस्माद्गच्छति पाण्डवः ||११||

यथा च भीमो व्रजति तन्मे निगदतः शृणु |

बाह्वोर्बले नास्ति समो ममेति भरतर्षभ ||१२||

बाहू विशालौ कृत्वा तु तेन भीमोऽपि गच्छति |

बाहू दर्शयमानो हि बाहुद्रविणदर्पितः ||१३||

चिकीर्षन्कर्म शत्रुभ्यो बाहुद्रव्यानुरूपतः ||१३||

प्रदिशञ्शरसम्पातान्कुन्तीपुत्रोऽर्जुनस्तदा |

सिकता वपन्सव्यसाची राजानमनुगच्छति ||१४||

असक्ताः सिकतास्तस्य यथा सम्प्रति भारत |

असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ||१५||

न मे कश्चिद्विजानीयान्मुखमद्येति भारत |

मुखमालिप्य तेनासौ सहदेवोऽपि गच्छति ||१६||

नाहं मनांस्याददेयं मार्गे स्त्रीणामिति प्रभो |

पांसूपचितसर्वाङ्गो नकुलस्तेन गच्छति ||१७||

एकवस्त्रा तु रुदती मुक्तकेशी रजस्वला |

शोणिताक्तार्द्रवसना द्रौपदी वाक्यमब्रवीत् ||१८||

यत्कृतेऽहमिमां प्राप्ता तेषां वर्षे चतुर्दशे |

हतपत्यो हतसुता हतबन्धुजनप्रियाः ||१९||

बन्धुशोणितदिग्धाङ्ग्यो मुक्तकेश्यो रजस्वलाः |

एवं कृतोदका नार्यः प्रवेक्ष्यन्ति गजाह्वयम् ||२०||

कृत्वा तु नैरृतान्दर्भान्धीरो धौम्यः पुरोहितः |

सामानि गायन्याम्यानि पुरतो याति भारत ||२१||

हतेषु भारतेष्वाजौ कुरूणां गुरवस्तदा |

एवं सामानि गास्यन्तीत्युक्त्वा धौम्योऽपि गच्छति ||२२||

हा हा गच्छन्ति नो नाथाः समवेक्षध्वमीदृशम् |

इति पौराः सुदुःखार्ताः क्रोशन्ति स्म समन्ततः ||२३||

एवमाकारलिङ्गैस्ते व्यवसायं मनोगतम् |

कथयन्तः स्म कौन्तेया वनं जग्मुर्मनस्विनः ||२४||

एवं तेषु नराग्र्येषु निर्यत्सु गजसाह्वयात् |

अनभ्रे विद्युतश्चासन्भूमिश्च समकम्पत ||२५||

राहुरग्रसदादित्यमपर्वणि विशां पते |

उल्का चाप्यपसव्यं तु पुरं कृत्वा व्यशीर्यत ||२६||

प्रव्याहरन्ति क्रव्यादा गृध्रगोमायुवायसाः |

देवायतनचैत्येषु प्राकाराट्टालकेषु च ||२७||

एवमेते महोत्पाता वनं गच्छति पाण्डवे |

भारतानामभावाय राजन्दुर्मन्त्रिते तव ||२८||

नारदश्च सभामध्ये कुरूणामग्रतः स्थितः |

महर्षिभिः परिवृतो रौद्रं वाक्यमुवाच ह ||२९||

इतश्चतुर्दशे वर्षे विनङ्क्ष्यन्तीह कौरवाः |

दुर्योधनापराधेन भीमार्जुनबलेन च ||३०||

इत्युक्त्वा दिवमाक्रम्य क्षिप्रमन्तरधीयत |

ब्राह्मीं श्रियं सुविपुलां बिभ्रद्देवर्षिसत्तमः ||३१||

ततो दुर्योधनः कर्णः शकुनिश्चापि सौबलः |

द्रोणं द्वीपममन्यन्त राज्यं चास्मै न्यवेदयन् ||३२||

अथाब्रवीत्ततो द्रोणो दुर्योधनममर्षणम् |

दुःशासनं च कर्णं च सर्वानेव च भारतान् ||३३||

अवध्यान्पाण्डवानाहुर्देवपुत्रान्द्विजातयः |

अहं तु शरणं प्राप्तान्वर्तमानो यथाबलम् ||३४||

गतान्सर्वात्मना भक्त्या धार्तराष्ट्रान्सराजकान् |

नोत्सहे समभित्यक्तुं दैवमूलमतः परम् ||३५||

धर्मतः पाण्डुपुत्रा वै वनं गच्छन्ति निर्जिताः |

ते च द्वादश वर्षाणि वने वत्स्यन्ति कौरवाः ||३६||

चरितब्रह्मचर्याश्च क्रोधामर्षवशानुगाः |

वैरं प्रत्यानयिष्यन्ति मम दुःखाय पाण्डवाः ||३७||

मया तु भ्रंशितो राज्याद्द्रुपदः सखिविग्रहे |

पुत्रार्थमयजत्क्रोधाद्वधाय मम भारत ||३८||

याजोपयाजतपसा पुत्रं लेभे स पावकात् |

धृष्टद्युम्नं द्रौपदीं च वेदीमध्यात्सुमध्यमाम् ||३९||

ज्वालावर्णो देवदत्तो धनुष्मान्कवची शरी |

मर्त्यधर्मतया तस्मादिति मां भयमाविशत् ||४०||

गतो हि पक्षतां तेषां पार्षतः पुरुषर्षभः |

सृष्टप्राणो भृशतरं तस्माद्योत्स्ये तवारिभिः ||४१||

मद्वधाय श्रुतो ह्येष लोके चाप्यतिविश्रुतः |

नूनं सोऽयमनुप्राप्तस्त्वत्कृते कालपर्ययः ||४२||

त्वरिताः कुरुत श्रेयो नैतदेतावता कृतम् |

मुहूर्तं सुखमेवैतत्तालच्छायेव हैमनी ||४३||

यजध्वं च महायज्ञैर्भोगानश्नीत दत्त च |

इतश्चतुर्दशे वर्षे महत्प्राप्स्यथ वैशसम् ||४४||

दुर्योधन निशम्यैतत्प्रतिपद्य यथेच्छसि |

साम वा पाण्डवेयेषु प्रयुङ्क्ष्व यदि मन्यसे ||४५||

वैशम्पायन उवाच||

द्रोणस्य वचनं श्रुत्वा धृतराष्ट्रोऽब्रवीदिदम् |

सम्यगाह गुरुः क्षत्तरुपावर्तय पाण्डवान् ||४६||

यदि वा न निवर्तन्ते सत्कृता यान्तु पाण्डवाः |

सशस्त्ररथपादाता भोगवन्तश्च पुत्रकाः ||४७||

श्रीमहाभारतम्

|| सभापर्वम् ||

072-अध्यायः

वैशम्पायन उवाच||

वनं गतेषु पार्थेषु निर्जितेषु दुरोदरे |

धृतराष्ट्रं महाराज तदा चिन्ता समाविशत् ||१||

तं चिन्तयानमासीनं धृतराष्ट्रं जनेश्वरम् |

निःश्वसन्तमनेकाग्रमिति होवाच सञ्जयः ||२||

अवाप्य वसुसम्पूर्णां वसुधां वसुधाधिप |

प्रव्राज्य पाण्डवान्राज्याद्राजन्किमनुशोचसि ||३||

धृतराष्ट्र उवाच||

अशोच्यं तु कुतस्तेषां येषां वैरं भविष्यति |

पाण्डवैर्युद्धशौण्डैर्हि मित्रवद्भिर्महारथैः ||४||

सञ्जय उवाच||

तवेदं सुकृतं राजन्महद्वैरं भविष्यति |

विनाशः सर्वलोकस्य सानुबन्धो भविष्यति ||५||

वार्यमाणोऽपि भीष्मेण द्रोणेन विदुरेण च |

पाण्डवानां प्रियां भार्यां द्रौपदीं धर्मचारिणीम् ||६||

प्राहिणोदानयेहेति पुत्रो दुर्योधनस्तव |

सूतपुत्रं सुमन्दात्मा निर्लज्जः प्रातिकामिनम् ||७||

धृतराष्ट्र उवाच||

यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् |

बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ||८||

बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते |

अनयो नयसङ्काशो हृदयान्नापसर्पति ||९||

अनर्थाश्चार्थरूपेण अर्थाश्चानर्थरूपिणः |

उत्तिष्ठन्ति विनाशान्ते नरं तच्चास्य रोचते ||१०||

न कालो दण्डमुद्यम्य शिरः कृन्तति कस्यचित् |

कालस्य बलमेतावद्विपरीतार्थदर्शनम् ||११||

आसादितमिदं घोरं तुमुलं लोमहर्षणम् |

पाञ्चालीमपकर्षद्भिः सभामध्ये तपस्विनीम् ||१२||

अयोनिजां रूपवतीं कुले जातां विभावरीम् |

को नु तां सर्वधर्मज्ञां परिभूय यशस्विनीम् ||१३||

पर्यानयेत्सभामध्यमृते दुर्द्यूतदेविनम् |

स्त्रीधर्मिणीं वरारोहां शोणितेन समुक्षिताम् ||१४||

एकवस्त्रां च पाञ्चालीं पाण्डवानभ्यवेक्षतीम् |

हृतस्वान्भ्रष्टचित्तांस्तान्हृतदारान्हृतश्रियः ||१५||

विहीनान्सर्वकामेभ्यो दासभाववशं गतान् |

धर्मपाशपरिक्षिप्तानशक्तानिव विक्रमे ||१६||

क्रुद्धाममर्षितां कृष्णां दुःखितां कुरुसंसदि |

दुर्योधनश्च कर्णश्च कटुकान्यभ्यभाषताम् ||१७||

तस्याः कृपणचक्षुर्भ्यां प्रदह्येतापि मेदिनी |

अपि शेषं भवेदद्य पुत्राणां मम सञ्जय ||१८||

भारतानां स्त्रियः सर्वा गान्धार्या सह सङ्गताः |

प्राक्रोशन्भैरवं तत्र दृष्ट्वा कृष्णां सभागताम् ||१९||

अग्निहोत्राणि सायाह्ने न चाहूयन्त सर्वशः |

ब्राह्मणाः कुपिताश्चासन्द्रौपद्याः परिकर्षणे ||२०||

आसीन्निष्टानको घोरो निर्घातश्च महानभूत् |

दिवोल्काश्चापतन्घोरा राहुश्चार्कमुपाग्रसत् ||२१||

अपर्वणि महाघोरं प्रजानां जनयन्भयम् ||२१||

तथैव रथशालासु प्रादुरासीद्धुताशनः |

ध्वजाश्च व्यवशीर्यन्त भरतानामभूतये ||२२||

दुर्योधनस्याग्निहोत्रे प्राक्रोशन्भैरवं शिवाः |

तास्तदा प्रत्यभाषन्त रासभाः सर्वतोदिशम् ||२३||

प्रातिष्ठत ततो भीष्मो द्रोणेन सह सञ्जय |

कृपश्च सोमदत्तश्च बाह्लीकश्च महारथः ||२४||

ततोऽहमब्रुवं तत्र विदुरेण प्रचोदितः |

वरं ददानि कृष्णायै काङ्क्षितं यद्यदिच्छति ||२५||

अवृणोत्तत्र पाञ्चाली पाण्डवानमितौजसः |

सरथान्सधनुष्कांश्चाप्यनुज्ञासिषमप्यहम् ||२६||

अथाब्रवीन्महाप्राज्ञो विदुरः सर्वधर्मवित् |

एतदन्ताः स्थ भरता यद्वः कृष्णा सभां गता ||२७||

एषा पाञ्चालराजस्य सुतैषा श्रीरनुत्तमा |

पाञ्चाली पाण्डवानेतान्दैवसृष्टोपसर्पति ||२८||

तस्याः पार्थाः परिक्लेशं न क्षंस्यन्तेऽत्यमर्षणाः |

वृष्णयो वा महेष्वासाः पाञ्चाला वा महौजसः ||२९||

तेन सत्याभिसन्धेन वासुदेवेन रक्षिताः |

आगमिष्यति बीभत्सुः पाञ्चालैरभिरक्षितः ||३०||

तेषां मध्ये महेष्वासो भीमसेनो महाबलः |

आगमिष्यति धुन्वानो गदां दण्डमिवान्तकः ||३१||

ततो गाण्डीवनिर्घोषं श्रुत्वा पार्थस्य धीमतः |

गदावेगं च भीमस्य नालं सोढुं नराधिपाः ||३२||

तत्र मे रोचते नित्यं पार्थैः सार्धं न विग्रहः |

कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ||३३||

तथा हि बलवान्राजा जरासन्धो महाद्युतिः |

बाहुप्रहरणेनैव भीमेन निहतो युधि ||३४||

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ |

उभयोः पक्षयोर्युक्तं क्रियतामविशङ्कया ||३५||

एवं गावल्गणे क्षत्ता धर्मार्थसहितं वचः |

उक्तवान्न गृहीतं च मया पुत्रहितेप्सया ||३६||

सभापर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.