श्रीसुदर्शनचक्रस्तुति:

श्रीः

श्रीमते रामानुजाय नमः

अम्बरीषप्रोक्ता सुदर्शनचक्रस्तुतिः

त्वमग्निः भगवान् सूर्यस्त्वम् सोमो ज्योतिषाम् पतिः ।

त्वमापस्त्वम् क्षिति: व्योम वायुः मात्रेन्द्रियाणि च ।।  १ ।।

सुदर्शन नमस्तुभ्यम् सहस्राराच्युतप्रिया  ।

सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ।।  २ ।।

त्वम् धर्मस्त्वमृतम् सत्यम् त्वम् यज्ञोऽखिलयज्ञभुक् ।

त्वम् लोकपालः सर्वात्मा त्वम् तेजः पौरुषम् परम् ।।  ३ ।।

नमः सुनाभाखिलधर्मसेतवे

ह्यधर्मशीलासुरधूमकेतवे  ।

त्रैलोक्य गोपाय विशुध्दवर्चसे

मनोजवायाद्भुतकर्मणे गृणे ।।  ४ ।।

त्वेत्तेजसा धर्ममयेन सम्हृतम्

तमः प्रकाशश्च धृतो महात्मनाम् ।

धुरत्ययस्ते महिमाम् गिराम् पते

त्वद्रूपमेतत् सदसत्परावरम् ।।  ५ ।।

यदा विसृष्टस्त्वम् अनञ्जनेन वै

बलम् प्रविष्टोऽजितदैत्यदानवम् ।

बाहूदरोः ? वङ्घ्रिशिरोधराणि

वृक्णन्नजस्रम् प्रधने विराजसे ।।  ६ ।।

स त्वम् जगत् प्राण खलप्रहाणये

निरूपितः सर्वसहो गदाभृता  ।

विप्रस्य चास्मत्कुलदैवहेतवे

विधेहि भद्रम् तदनुग्रहो हि नः ।।  ७ ।।

इति श्रीमद्भागवते नवमस्कन्धे पञ्चमोऽध्याये

अम्बरीषप्रोक्ता श्रीसुदर्शनचक्रस्तुति:

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.