श्रीसुदर्शन मङ्गलम्

श्रीः

श्रीमते रामानुजाय नमः

श्रीसुदर्शन मङ्गलम्

ॐ॥ कोटिसूर्यप्रकाशाय कुङ्कुमाङ्कितवक्षसे ।

स्फुरद्भीति सहस्रार-सहस्राराय मङ्गलम्  ।।  १ ।।

जयद्रथवधोद्युक्त-स्वामिसङ्कल्परूपिणे ।

कोटिसूर्यप्रकाशाय तेजःपुञ्जाय मङ्गलम्  ।।  २ ।।

अम्बरीषव्रतद्रोहि-दूर्वासो गर्वनाशिने ।

स्वभक्तपरतन्त्राय ज्वालामालाय मङ्गलम् ।।  ३ ।।

शम्बरासुरसाहस्र-मायासूदनकारिणे ।

बालप्रह्लादरक्षाय ज्वालामालाय मङ्गलम् ।।  ४ ।।     बाणबाहुस्नुहिवन+अच्छिद्रेक्ष्ण+उग्रनेमये ।

कुतोऽप्यप्रतिरुद्धाय हेतिराजाय मङ्गलम् ।।  ५ ।।

उद्दिष्टसेवाविघ्नार्त-गजेन्द्रसुखहेतवे ।

विद्वत्सप्रतिबन्धाय सहस्राराय मङ्गलम् ।।  ६ ।।

छेत्रे कौरवपाशानाम् विभेत्रे नरकासुरम् ।

स्वामिकैङ्कर्यधुर्याय वज्रनाभाय मङ्गलम् ।।  ७ ।।

आहरन् वैदिकसुतान् तमोभूमौ स्खलद्गतेः ।

मार्गप्रदर्शिने विष्णोः भूयत्स्वक्षाय मङ्गलम् ।।  ८ ।।

सृष्टिपालनसम्हार-क्रियौदार्याय शार्ङ्गिणे ।

भोगैकहेकवे भर्तुः मङ्गलम् ते सुदर्शन ।।  ९ ।।

मूलप्रहरणाघात-पराङ्कुशगरुत्मता ।

अपोढस्य हरेर्युद्धे मानदायास्तु मङ्गलम् ।।  १० ।।

स्वामिनिन्दासमासक्त-शिशुपालशिरश्छिदे ।

सिद्धाय स्मृतिमात्रेण मङ्गलम् क्षिप्रकारिणे ।।  ११ ।।

काशीराजसमायुक्त-कृत्याविलयकारिणे ।

काशिनगरदग्रेच वैष्णवाग्राय मङ्गलम् ।।  १२ ।।

सौभम् च तत्वतासाल्वम् दारुक्रकचवद्द्विधा ।

मध्ये विच्छेदयस्तस्मै मङ्गलम् दहनात्मने ।।  १३ ।।

द्रोहिद्रोणि प्रार्थितेन दत्तेऽपि त्वयि शौरिणा ।

स त्वाम् नाशकत् आदातुम् परादृश्याय मङ्गलम् ।।  १४ ।।

द्रौणिब्रह्मास्त्रनिर्दग्ध मृतजातोत्तरासुतम्।

योऽजीवयत्पुनस्तस्मै सर्वसत्ताय मङ्गलम्  ।।  १५ ।।

स्वोपासक-पराधीन-निखिलात्मक्रियाजुषे।

अतिवेलदयार्द्राय चक्रराजाय मङ्गलम् ।।  १६ ।।

इति श्रीसुदर्शन मङ्गलम् सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.