उद्योगपर्वम् अध्यायः168-197

श्रीमहाभारतम् ||५ उद्योगपर्वम् || 168-अध्यायः भीष्म उवाच|| पाञ्चालराजस्य सुतो राजन्परपुरञ्जयः | शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ||१|| एष योत्स्यति सङ्ग्रामे नाशयन्पूर्वसंस्थितिम् | परं यशो विप्रथयंस्तव सेनासु भारत ||२|| एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः | तेनासौ रथवंशेन महत्कर्म करिष्यति ||३|| धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत | मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ||४|| एष योत्स्यति सङ्ग्रामे सूदयन्वै परान्रणे […]

उद्योगपर्वम् अध्यायः146-167

श्रीमहाभारतम् ||५ उद्योगपर्वम् || 146-अध्यायः वासुदेव उवाच|| भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत | मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ||१|| प्रातीपः शन्तनुस्तात कुलस्यार्थे यथोत्थितः | तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ||२|| ततः पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः | राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ||३|| ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते | यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ||४|| ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् | वनं जगाम […]

उद्योगपर्वम् अध्यायः116-145

श्रीमहाभारतम् ||५ उद्योगपर्वम् || 116-अध्यायः नारद उवाच|| तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी | माधवी गालवं विप्रमन्वयात्सत्यसङ्गरा ||१|| गालवो विमृशन्नेव स्वकार्यगतमानसः | जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ||२|| तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् | इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ||३|| अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च | सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ||४|| शुल्कं […]

उद्योगपर्वम् अध्यायः 83-115

श्रीमहाभारतम् ||५ उद्योगपर्वम् || 083-अध्यायः वैशम्पायन उवाच|| तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम् | धृतराष्ट्रोऽब्रवीद्भीष्ममर्चयित्वा महाभुजम् ||१|| द्रोणं च सञ्जयं चैव विदुरं च महामतिम् | दुर्योधनं च सामात्यं हृष्टरोमाब्रवीदिदम् ||२|| अद्भुतं महदाश्चर्यं श्रूयते कुरुनन्दन | स्त्रियो बालाश्च वृद्धाश्च कथयन्ति गृहे गृहे ||३|| सत्कृत्याचक्षते चान्ये तथैवान्ये समागताः | पृथग्वादाश्च वर्तन्ते चत्वरेषु सभासु च ||४|| उपयास्यति दाशार्हः पाण्डवार्थे […]

उद्योगपर्वम् अध्यायः 51-82

श्रीमहाभारतम् ||५ उद्योगपर्वम् || 051-अध्यायः धृतराष्ट्र उवाच|| यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः | त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ||१|| तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः | अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ||२|| अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः | प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ||३|| द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ | माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम ||४|| […]

उद्योगपर्वम् अध्यायः 33-50

श्रीमहाभारतम् ||५ उद्योगपर्वम् || 033-अध्यायः-प्रजागरपर्व वैशम्पायन उवाच|| द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः | विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ||१|| प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् | ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ||२|| एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् | अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ||३|| द्वाःस्थ उवाच|| विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् | द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ||४|| धृतराष्ट्र उवाच|| […]

उद्योगपर्वम् अध्यायः 01-32

श्रीः श्रीमहाभारतम् ||५ उद्योगपर्वम् || 001-अध्यायः वैशम्पायन उवाच|| कृत्वा विवाहं तु कुरुप्रवीरा; स्तदाभिमन्योर्मुदितस्वपक्षाः | विश्रम्य चत्वार्युषसः प्रतीताः; सभां विराटस्य ततोऽभिजग्मुः ||१|| सभा तु सा मत्स्यपतेः समृद्धा; मणिप्रवेकोत्तमरत्नचित्रा | न्यस्तासना माल्यवती सुगन्धा; तामभ्ययुस्ते नरराजवर्याः ||२|| अथासनान्याविशतां पुरस्ता; दुभौ विराटद्रुपदौ नरेन्द्रौ | वृद्धश्च मान्यः पृथिवीपतीनां; पितामहो रामजनार्दनाभ्याम् ||३|| पाञ्चालराजस्य समीपतस्तु; शिनिप्रवीरः सहरौहिणेयः | मत्स्यस्य राज्ञस्तु सुसंनिकृष्टौ; जनार्दनश्चैव […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.