उद्योगपर्वम् अध्यायः116-145

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

116-अध्यायः

नारद उवाच||

तथैव सा श्रियं त्यक्त्वा कन्या भूत्वा यशस्विनी |

माधवी गालवं विप्रमन्वयात्सत्यसङ्गरा ||१||

गालवो विमृशन्नेव स्वकार्यगतमानसः |

जगाम भोजनगरं द्रष्टुमौशीनरं नृपम् ||२||

तमुवाचाथ गत्वा स नृपतिं सत्यविक्रमम् |

इयं कन्या सुतौ द्वौ ते जनयिष्यति पार्थिवौ ||३||

अस्यां भवानवाप्तार्थो भविता प्रेत्य चेह च |

सोमार्कप्रतिसङ्काशौ जनयित्वा सुतौ नृप ||४||

शुल्कं तु सर्वधर्मज्ञ हयानां चन्द्रवर्चसाम् |

एकतःश्यामकर्णानां देयं मह्यं चतुःशतम् ||५||

गुर्वर्थोऽयं समारम्भो न हयैः कृत्यमस्ति मे |

यदि शक्यं महाराज क्रियतां मा विचार्यताम् ||६||

अनपत्योऽसि राजर्षे पुत्रौ जनय पार्थिव |

पितॄन्पुत्रप्लवेन त्वमात्मानं चैव तारय ||७||

न पुत्रफलभोक्ता हि राजर्षे पात्यते दिवः |

न याति नरकं घोरं यत्र गच्छन्त्यनात्मजाः ||८||

एतच्चान्यच्च विविधं श्रुत्वा गालवभाषितम् |

उशीनरः प्रतिवचो ददौ तस्य नराधिपः ||९||

श्रुतवानस्मि ते वाक्यं यथा वदसि गालव |

विधिस्तु बलवान्ब्रह्मन्प्रवणं हि मनो मम ||१०||

शते द्वे तु ममाश्वानामीदृशानां द्विजोत्तम |

इतरेषां सहस्राणि सुबहूनि चरन्ति मे ||११||

अहमप्येकमेवास्यां जनयिष्यामि गालव |

पुत्रं द्विज गतं मार्गं गमिष्यामि परैरहम् ||१२||

मूल्येनापि समं कुर्यां तवाहं द्विजसत्तम |

पौरजानपदार्थं तु ममार्थो नात्मभोगतः ||१३||

कामतो हि धनं राजा पारक्यं यः प्रयच्छति |

न स धर्मेण धर्मात्मन्युज्यते यशसा न च ||१४||

सोऽहं प्रतिग्रहीष्यामि ददात्वेतां भवान्मम |

कुमारीं देवगर्भाभामेकपुत्रभवाय मे ||१५||

तथा तु बहुकल्याणमुक्तवन्तं नराधिपम् |

उशीनरं द्विजश्रेष्ठो गालवः प्रत्यपूजयत् ||१६||

उशीनरं प्रतिग्राह्य गालवः प्रययौ वनम् |

रेमे स तां समासाद्य कृतपुण्य इव श्रियम् ||१७||

कन्दरेषु च शैलानां नदीनां निर्झरेषु च |

उद्यानेषु विचित्रेषु वनेषूपवनेषु च ||१८||

हर्म्येषु रमणीयेषु प्रासादशिखरेषु च |

वातायनविमानेषु तथा गर्भगृहेषु च ||१९||

ततोऽस्य समये जज्ञे पुत्रो बालरविप्रभः |

शिबिर्नाम्नाभिविख्यातो यः स पार्थिवसत्तमः ||२०||

उपस्थाय स तं विप्रो गालवः प्रतिगृह्य च |

कन्यां प्रयातस्तां राजन्दृष्टवान्विनतात्मजम् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

117-अध्यायः

नारद उवाच||

गालवं वैनतेयोऽथ प्रहसन्निदमब्रवीत् |

दिष्ट्या कृतार्थं पश्यामि भवन्तमिह वै द्विज ||१||

गालवस्तु वचः श्रुत्वा वैनतेयेन भाषितम् |

चतुर्भागावशिष्टं तदाचख्यौ कार्यमस्य हि ||२||

सुपर्णस्त्वब्रवीदेनं गालवं पततां वरः |

प्रयत्नस्ते न कर्तव्यो नैष सम्पत्स्यते तव ||३||

पुरा हि कन्यकुब्जे वै गाधेः सत्यवतीं सुताम् |

भार्यार्थेऽवरयत्कन्यामृचीकस्तेन भाषितः ||४||

एकतःश्यामकर्णानां हयानां चन्द्रवर्चसाम् |

भगवन्दीयतां मह्यं सहस्रमिति गालव ||५||

ऋचीकस्तु तथेत्युक्त्वा वरुणस्यालयं गतः |

अश्वतीर्थे हयाँल्लब्ध्वा दत्तवान्पार्थिवाय वै ||६||

इष्ट्वा ते पुण्डरीकेण दत्ता राज्ञा द्विजातिषु |

तेभ्यो द्वे द्वे शते क्रीत्वा प्राप्तास्ते पार्थिवैस्तदा ||७||

अपराण्यपि चत्वारि शतानि द्विजसत्तम |

नीयमानानि सन्तारे हृतान्यासन्वितस्तया ||८||

एवं न शक्यमप्राप्यं प्राप्तुं गालव कर्हिचित् ||८||

इमामश्वशताभ्यां वै द्वाभ्यां तस्मै निवेदय |

विश्वामित्राय धर्मात्मन्षड्भिरश्वशतैः सह ||९||

ततोऽसि गतसंमोहः कृतकृत्यो द्विजर्षभ ||९||

गालवस्तं तथेत्युक्त्वा सुपर्णसहितस्ततः |

आदायाश्वांश्च कन्यां च विश्वामित्रमुपागमत् ||१०||

गालव उवाच||

अश्वानां काङ्क्षितार्थानां षडिमानि शतानि वै |

शतद्वयेन कन्येयं भवता प्रतिगृह्यताम् ||११||

अस्यां राजर्षिभिः पुत्रा जाता वै धार्मिकास्त्रयः |

चतुर्थं जनयत्वेकं भवानपि नरोत्तम ||१२||

पूर्णान्येवं शतान्यष्टौ तुरगाणां भवन्तु ते |

भवतो ह्यनृणो भूत्वा तपः कुर्यां यथासुखम् ||१३||

नारद उवाच||

विश्वामित्रस्तु तं दृष्ट्वा गालवं सह पक्षिणा |

कन्यां च तां वरारोहामिदमित्यब्रवीद्वचः ||१४||

किमियं पूर्वमेवेह न दत्ता मम गालव |

पुत्रा ममैव चत्वारो भवेयुः कुलभावनाः ||१५||

प्रतिगृह्णामि ते कन्यामेकपुत्रफलाय वै |

अश्वाश्चाश्रममासाद्य तिष्ठन्तु मम सर्वशः ||१६||

स तया रममाणोऽथ विश्वामित्रो महाद्युतिः |

आत्मजं जनयामास माधवीपुत्रमष्टकम् ||१७||

जातमात्रं सुतं तं च विश्वामित्रो महाद्युतिः |

संयोज्यार्थैस्तथा धर्मैरश्वैस्तैः समयोजयत् ||१८||

अथाष्टकः पुरं प्रायात्तदा सोमपुरप्रभम् |

निर्यात्य कन्यां शिष्याय कौशिकोऽपि वनं ययौ ||१९||

गालवोऽपि सुपर्णेन सह निर्यात्य दक्षिणाम् |

मनसाभिप्रतीतेन कन्यामिदमुवाच ह ||२०||

जातो दानपतिः पुत्रस्त्वया शूरस्तथापरः |

सत्यधर्मरतश्चान्यो यज्वा चापि तथापरः ||२१||

तदागच्छ वरारोहे तारितस्ते पिता सुतैः |

चत्वारश्चैव राजानस्तथाहं च सुमध्यमे ||२२||

गालवस्त्वभ्यनुज्ञाय सुपर्णं पन्नगाशनम् |

पितुर्निर्यात्य तां कन्यां प्रययौ वनमेव ह ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

118-अध्यायः

नारद उवाच||

स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम् |

उपगम्याश्रमपदं गङ्गायमुनसङ्गमे ||१||

गृहीतमाल्यदामां तां रथमारोप्य माधवीम् |

पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ||२||

नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् |

शैलद्रुमवनौकानामासीत्तत्र समागमः ||३||

नानापुरुषदेशानामीश्वरैश्च समाकुलम् |

ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ||४||

निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी |

वरानुत्क्रम्य सर्वांस्तान्वनं वृतवती वरम् ||५||

अवतीर्य रथात्कन्या नमस्कृत्वा च बन्धुषु |

उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ||६||

उपवासैश्च विविधैर्दीक्षाभिर्नियमैस्तथा |

आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ||७||

वैडूर्याङ्कुरकल्पानि मृदूनि हरितानि च |

चरन्ती शष्पमुख्यानि तिक्तानि मधुराणि च ||८||

स्रवन्तीनां च पुण्यानां सुरसानि शुचीनि च |

पिबन्ती वारिमुख्यानि शीतानि विमलानि च ||९||

वनेषु मृगराजेषु सिंहविप्रोषितेषु च |

दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च ||१०||

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी |

चचार विपुलं धर्मं ब्रह्मचर्येण संवृता ||११||

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः |

बहुवर्षसहस्रायुरयुजत्कालधर्मणा ||१२||

पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ |

ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ||१३||

महीयते नरपतिर्ययातिः स्वर्गमास्थितः |

महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ||१४||

बहुवर्षसहस्राख्ये काले बहुगुणे गते |

राजर्षिषु निषण्णेषु महीयःसु महर्षिषु ||१५||

अवमेने नरान्सर्वान्देवानृषिगणांस्तथा |

ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ||१६||

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः |

ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ||१७||

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् |

को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ||१८||

कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम् |

कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ||१९||

एवं विचारयन्तस्ते राजानः स्वर्गवासिनः |

दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ||२०||

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः |

पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ||२१||

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् |

स मुहूर्तादथ नृपो हतौजा अभवत्तदा ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

119-अध्यायः

नारद उवाच||

अथ प्रचलितः स्थानादासनाच्च परिच्युतः |

कम्पितेनैव मनसा धर्षितः शोकवह्निना ||१||

म्लानस्रग्भ्रष्टविज्ञानः प्रभ्रष्टमुकुटाङ्गदः |

विघूर्णन्स्रस्तसर्वाङ्गः प्रभ्रष्टाभरणाम्बरः ||२||

अदृश्यमानस्तान्पश्यन्नपश्यंश्च पुनः पुनः |

शून्यः शून्येन मनसा प्रपतिष्यन्महीतलम् ||३||

किं मया मनसा ध्यातमशुभं धर्मदूषणम् |

येनाहं चलितः स्थानादिति राजा व्यचिन्तयत् ||४||

ते तु तत्रैव राजानः सिद्धाश्चाप्सरसस्तथा |

अपश्यन्त निरालम्बं ययातिं तं परिच्युतम् ||५||

अथैत्य पुरुषः कश्चित्क्षीणपुण्यनिपातकः |

ययातिमब्रवीद्राजन्देवराजस्य शासनात् ||६||

अतीव मदमत्तस्त्वं न कञ्चिन्नावमन्यसे |

मानेन भ्रष्टः स्वर्गस्ते नार्हस्त्वं पार्थिवात्मज ||७||

न च प्रज्ञायसे गच्छ पतस्वेति तमब्रवीत् ||७||

पतेयं सत्स्विति वचस्त्रिरुक्त्वा नहुषात्मजः |

पतिष्यंश्चिन्तयामास गतिं गतिमतां वरः ||८||

एतस्मिन्नेव काले तु नैमिषे पार्थिवर्षभान् |

चतुरोऽपश्यत नृपस्तेषां मध्ये पपात सः ||९||

प्रतर्दनो वसुमनाः शिबिरौशीनरोऽष्टकः |

वाजपेयेन यज्ञेन तर्पयन्ति सुरेश्वरम् ||१०||

तेषामध्वरजं धूमं स्वर्गद्वारमुपस्थितम् |

ययातिरुपजिघ्रन्वै निपपात महीं प्रति ||११||

भूमौ स्वर्गे च सम्बद्धां नदीं धूममयीं नृपः |

स गङ्गामिव गच्छन्तीमालम्ब्य जगतीपतिः ||१२||

श्रीमत्स्ववभृथाग्र्येषु चतुर्षु प्रतिबन्धुषु |

मध्ये निपतितो राजा लोकपालोपमेषु च ||१३||

चतुर्षु हुतकल्पेषु राजसिंहमहाग्निषु |

पपात मध्ये राजर्षिर्ययातिः पुण्यसङ्क्षये ||१४||

तमाहुः पार्थिवाः सर्वे प्रतिमानमिव श्रियः |

को भवान्कस्य वा बन्धुर्देशस्य नगरस्य वा ||१५||

यक्षो वाप्यथ वा देवो गन्धर्वो राक्षसोऽपि वा |

न हि मानुषरूपोऽसि को वार्थः काङ्क्षितस्त्वया ||१६||

ययातिरुवाच||

ययातिरस्मि राजर्षिः क्षीणपुण्यश्च्युतो दिवः |

पतेयं सत्स्विति ध्यायन्भवत्सु पतितस्ततः ||१७||

राजान ऊचुः||

सत्यमेतद्भवतु ते काङ्क्षितं पुरुषर्षभ |

सर्वेषां नः क्रतुफलं धर्मश्च प्रतिगृह्यताम् ||१८||

ययातिरुवाच||

नाहं प्रतिग्रहधनो ब्राह्मणः क्षत्रियो ह्यहम् |

न च मे प्रवणा बुद्धिः परपुण्यविनाशने ||१९||

नारद उवाच||

एतस्मिन्नेव काले तु मृगचर्याक्रमागताम् |

माधवीं प्रेक्ष्य राजानस्तेऽभिवाद्येदमब्रुवन् ||२०||

किमागमनकृत्यं ते किं कुर्वः शासनं तव |

आज्ञाप्या हि वयं सर्वे तव पुत्रास्तपोधने ||२१||

तेषां तद्भाषितं श्रुत्वा माधवी परया मुदा |

पितरं समुपागच्छद्ययातिं सा ववन्द च ||२२||

दृष्ट्वा मूर्ध्ना नतान्पुत्रांस्तापसी वाक्यमब्रवीत् |

दौहित्रास्तव राजेन्द्र मम पुत्रा न ते पराः ||२३||

इमे त्वां तारयिष्यन्ति दिष्टमेतत्पुरातनम् ||२३||

अहं ते दुहिता राजन्माधवी मृगचारिणी |

मयाप्युपचितो धर्मस्ततोऽर्धं प्रतिगृह्यताम् ||२४||

यस्माद्राजन्नराः सर्वे अपत्यफलभागिनः |

तस्मादिच्छन्ति दौहित्रान्यथा त्वं वसुधाधिप ||२५||

ततस्ते पार्थिवाः सर्वे शिरसा जननीं तदा |

अभिवाद्य नमस्कृत्य मातामहमथाब्रुवन् ||२६||

उच्चैरनुपमैः स्निग्धैः स्वरैरापूर्य मेदिनीम् |

मातामहं नृपतयस्तारयन्तो दिवश्च्युतम् ||२७||

अथ तस्मादुपगतो गालवोऽप्याह पार्थिवम् |

तपसो मेऽष्टभागेन स्वर्गमारोहतां भवान् ||२८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

120-अध्यायः

नारद उवाच||

प्रत्यभिज्ञातमात्रोऽथ सद्भिस्तैर्नरपुङ्गवः |

ययातिर्दिव्यसंस्थानो बभूव विगतज्वरः ||१||

दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः |

दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ||२||

ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः |

ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ||३||

प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया |

तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ||४||

यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् |

यच्च मे फलमाधाने तेन संयुज्यतां भवान् ||५||

ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुङ्गवः |

यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ||६||

प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः |

वीरशब्दफलं चैव तेन संयुज्यतां भवान् ||७||

शिबिरौशीनरो धीमानुवाच मधुरां गिरम् |

यथा बालेषु नारीषु वैहार्येषु तथैव च ||८||

सङ्गरेषु निपातेषु तथापद्व्यसनेषु च |

अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ||९||

यथा प्राणांश्च राज्यं च राजन्कर्म सुखानि च |

त्यजेयं न पुनः सत्यं तेन सत्येन खं व्रज ||१०||

यथा सत्येन मे धर्मो यथा सत्येन पावकः |

प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज ||११||

अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः |

अनेकशतयज्वानं वचनं प्राह धर्मवित् ||१२||

शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो |

क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ||१३||

न मे रत्नानि न धनं न तथान्ये परिच्छदाः |

क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ||१४||

यथा यथा हि जल्पन्ति दौहित्रास्तं नराधिपम् |

तथा तथा वसुमतीं त्यक्त्वा राजा दिवं ययौ ||१५||

एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा |

ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ||१६||

दौहित्राः स्वेन धर्मेण यज्ञदानकृतेन वै |

चतुर्षु राजवंशेषु सम्भूताः कुलवर्धनाः ||१७||

मातामहं महाप्राज्ञं दिवमारोपयन्ति ते ||१७||

राजान ऊचुः||

राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः |

दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

121-अध्यायः

नारद उवाच||

सद्भिरारोपितः स्वर्गं पार्थिवैर्भूरिदक्षिणैः |

अभ्यनुज्ञाय दौहित्रान्ययातिर्दिवमास्थितः ||१||

अभिवृष्टश्च वर्षेण नानापुष्पसुगन्धिना |

परिष्वक्तश्च पुण्येन वायुना पुण्यगन्धिना ||२||

अचलं स्थानमारुह्य दौहित्रफलनिर्जितम् |

कर्मभिः स्वैरुपचितो जज्वाल परया श्रिया ||३||

उपगीतोपनृत्तश्च गन्धर्वाप्सरसां गणैः |

प्रीत्या प्रतिगृहीतश्च स्वर्गे दुन्दुभिनिस्वनैः ||४||

अभिष्टुतश्च विविधैर्देवराजर्षिचारणैः |

अर्चितश्चोत्तमार्घेण दैवतैरभिनन्दितः ||५||

प्राप्तः स्वर्गफलं चैव तमुवाच पितामहः |

निर्वृतं शान्तमनसं वचोभिस्तर्पयन्निव ||६||

चतुष्पादस्त्वया धर्मश्चितो लोक्येन कर्मणा |

अक्षयस्तव लोकोऽयं कीर्तिश्चैवाक्षया दिवि ||७||

पुनस्तवाद्य राजर्षे सुकृतेनेह कर्मणा ||७||

आवृतं तमसा चेतः सर्वेषां स्वर्गवासिनाम् |

येन त्वां नाभिजानन्ति ततोऽज्ञात्वासि पातितः ||८||

प्रीत्यैव चासि दौहित्रैस्तारितस्त्वमिहागतः |

स्थानं च प्रतिपन्नोऽसि कर्मणा स्वेन निर्जितम् ||९||

अचलं शाश्वतं पुण्यमुत्तमं ध्रुवमव्ययम् ||९||

ययातिरुवाच||

भगवन्संशयो मेऽस्ति कश्चित्तं छेत्तुमर्हसि |

न ह्यन्यमहमर्हामि प्रष्टुं लोकपितामह ||१०||

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् |

अनेकक्रतुदानौघैरर्जितं मे महत्फलम् ||११||

कथं तदल्पकालेन क्षीणं येनास्मि पातितः |

भगवन्वेत्थ लोकांश्च शाश्वतान्मम निर्जितान् ||१२||

पितामह उवाच||

बहुवर्षसहस्रान्तं प्रजापालनवर्धितम् |

अनेकक्रतुदानौघैर्यत्त्वयोपार्जितं फलम् ||१३||

तदनेनैव दोषेण क्षीणं येनासि पातितः |

अभिमानेन राजेन्द्र धिक्कृतः स्वर्गवासिभिः ||१४||

नायं मानेन राजर्षे न बलेन न हिंसया |

न शाठ्येन न मायाभिर्लोको भवति शाश्वतः ||१५||

नावमान्यास्त्वया राजन्नवरोत्कृष्टमध्यमाः |

न हि मानप्रदग्धानां कश्चिदस्ति समः क्वचित् ||१६||

पतनारोहणमिदं कथयिष्यन्ति ये नराः |

विषमाण्यपि ते प्राप्तास्तरिष्यन्ति न संशयः ||१७||

नारद उवाच||

एष दोषोऽभिमानेन पुरा प्राप्तो ययातिना |

निर्बन्धतश्चातिमात्रं गालवेन महीपते ||१८||

श्रोतव्यं हितकामानां सुहृदां भूतिमिच्छताम् |

न कर्तव्यो हि निर्बन्धो निर्बन्धो हि क्षयोदयः ||१९||

तस्मात्त्वमपि गान्धारे मानं क्रोधं च वर्जय |

सन्धत्स्व पाण्डवैर्वीर संरम्भं त्यज पार्थिव ||२०||

ददाति यत्पार्थिव यत्करोति; यद्वा तपस्तप्यति यज्जुहोति |

न तस्य नाशोऽस्ति न चापकर्षो; नान्यस्तदश्नाति स एव कर्ता ||२१||

इदं महाख्यानमनुत्तमं मतं; बहुश्रुतानां गतरोषरागिणाम् |

समीक्ष्य लोके बहुधा प्रधाविता; त्रिवर्गदृष्टिः पृथिवीमुपाश्नुते ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

122-अध्यायः

धृतराष्ट्र उवाच||

भगवन्नेवमेवैतद्यथा वदसि नारद |

इच्छामि चाहमप्येवं न त्वीशो भगवन्नहम् ||१||

वैशम्पायन उवाच||

एवमुक्त्वा ततः कृष्णमभ्यभाषत भारत |

स्वर्ग्यं लोक्यं च मामात्थ धर्म्यं न्याय्यं च केशव ||२||

न त्वहं स्ववशस्तात क्रियमाणं न मे प्रियम् |

अङ्ग दुर्योधनं कृष्ण मन्दं शास्त्रातिगं मम ||३||

अनुनेतुं महाबाहो यतस्व पुरुषोत्तम |

सुहृत्कार्यं तु सुमहत्कृतं ते स्याज्जनार्दन ||४||

ततोऽभ्यावृत्य वार्ष्णेयो दुर्योधनममर्षणम् |

अब्रवीन्मधुरां वाचं सर्वधर्मार्थतत्त्ववित् ||५||

दुर्योधन निबोधेदं मद्वाक्यं कुरुसत्तम |

समर्थं ते विशेषेण सानुबन्धस्य भारत ||६||

महाप्राज्ञ कुले जातः साध्वेतत्कर्तुमर्हसि |

श्रुतवृत्तोपसम्पन्नः सर्वैः समुदितो गुणैः ||७||

दौष्कुलेया दुरात्मानो नृशंसा निरपत्रपाः |

त एतदीदृशं कुर्युर्यथा त्वं तात मन्यसे ||८||

धर्मार्थयुक्ता लोकेऽस्मिन्प्रवृत्तिर्लक्ष्यते सताम् |

असतां विपरीता तु लक्ष्यते भरतर्षभ ||९||

विपरीता त्वियं वृत्तिरसकृल्लक्ष्यते त्वयि |

अधर्मश्चानुबन्धोऽत्र घोरः प्राणहरो महान् ||१०||

अनेकशस्त्वन्निमित्तमयशस्यं च भारत |

तमनर्थं परिहरन्नात्मश्रेयः करिष्यसि ||११||

भ्रातॄणामथ भृत्यानां मित्राणां च परन्तप |

अधर्म्यादयशस्याच्च कर्मणस्त्वं प्रमोक्ष्यसे ||१२||

प्राज्ञैः शूरैर्महोत्साहैरात्मवद्भिर्बहुश्रुतैः |

सन्धत्स्व पुरुषव्याघ्र पाण्डवैर्भरतर्षभ ||१३||

तद्धितं च प्रियं चैव धृतराष्ट्रस्य धीमतः |

पितामहस्य द्रोणस्य विदुरस्य महामतेः ||१४||

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः |

अश्वत्थाम्नो विकर्णस्य सञ्जयस्य विशां पते ||१५||

ज्ञातीनां चैव भूयिष्ठं मित्राणां च परन्तप |

शमे शर्म भवेत्तात सर्वस्य जगतस्तथा ||१६||

ह्रीमानसि कुले जातः श्रुतवाननृशंसवान् |

तिष्ठ तात पितुः शास्त्रे मातुश्च भरतर्षभ ||१७||

एतच्छ्रेयो हि मन्यन्ते पिता यच्छास्ति भारत |

उत्तमापद्गतः सर्वः पितुः स्मरति शासनम् ||१८||

रोचते ते पितुस्तात पाण्डवैः सह सङ्गमः |

सामात्यस्य कुरुश्रेष्ठ तत्तुभ्यं तात रोचताम् ||१९||

श्रुत्वा यः सुहृदां शास्त्रं मर्त्यो न प्रतिपद्यते |

विपाकान्ते दहत्येनं किम्पाकमिव भक्षितम् ||२०||

यस्तु निःश्रेयसं वाक्यं मोहान्न प्रतिपद्यते |

स दीर्घसूत्रो हीनार्थः पश्चात्तापेन युज्यते ||२१||

यस्तु निःश्रेयसं श्रुत्वा प्राप्तमेवाभिपद्यते |

आत्मनो मतमुत्सृज्य स लोके सुखमेधते ||२२||

योऽर्थकामस्य वचनं प्रातिकूल्यान्न मृष्यते |

शृणोति प्रतिकूलानि द्विषतां वशमेति सः ||२३||

सतां मतमतिक्रम्य योऽसतां वर्तते मते |

शोचन्ते व्यसने तस्य सुहृदो नचिरादिव ||२४||

मुख्यानमात्यानुत्सृज्य यो निहीनान्निषेवते |

स घोरामापदं प्राप्य नोत्तारमधिगच्छति ||२५||

योऽसत्सेवी वृथाचारो न श्रोता सुहृदां सदा |

परान्वृणीते स्वान्द्वेष्टि तं गौः शपति भारत ||२६||

स त्वं विरुध्य तैर्वीरैरन्येभ्यस्त्राणमिच्छसि |

अशिष्टेभ्योऽसमर्थेभ्यो मूढेभ्यो भरतर्षभ ||२७||

को हि शक्रसमाञ्ज्ञातीनतिक्रम्य महारथान् |

अन्येभ्यस्त्राणमाशंसेत्त्वदन्यो भुवि मानवः ||२८||

जन्मप्रभृति कौन्तेया नित्यं विनिकृतास्त्वया |

न च ते जातु कुप्यन्ति धर्मात्मानो हि पाण्डवाः ||२९||

मिथ्याप्रचरितास्तात जन्मप्रभृति पाण्डवाः |

त्वयि सम्यङ्महाबाहो प्रतिपन्ना यशस्विनः ||३०||

त्वयापि प्रतिपत्तव्यं तथैव भरतर्षभ |

स्वेषु बन्धुषु मुख्येषु मा मन्युवशमन्वगाः ||३१||

त्रिवर्गयुक्ता प्राज्ञानामारम्भा भरतर्षभ |

धर्मार्थावनुरुध्यन्ते त्रिवर्गासम्भवे नराः ||३२||

पृथक्तु विनिविष्टानां धर्मं धीरोऽनुरुध्यते |

मध्यमोऽर्थं कलिं बालः काममेवानुरुध्यते ||३३||

इन्द्रियैः प्रसृतो लोभाद्धर्मं विप्रजहाति यः |

कामार्थावनुपायेन लिप्समानो विनश्यति ||३४||

कामार्थौ लिप्समानस्तु धर्ममेवादितश्चरेत् |

न हि धर्मादपैत्यर्थः कामो वापि कदाचन ||३५||

उपायं धर्ममेवाहुस्त्रिवर्गस्य विशां पते |

लिप्समानो हि तेनाशु कक्षेऽग्निरिव वर्धते ||३६||

स त्वं तातानुपायेन लिप्ससे भरतर्षभ |

आधिराज्यं महद्दीप्तं प्रथितं सर्वराजसु ||३७||

आत्मानं तक्षति ह्येष वनं परशुना यथा |

यः सम्यग्वर्तमानेषु मिथ्या राजन्प्रवर्तते ||३८||

न तस्य हि मतिं छिन्द्याद्यस्य नेच्छेत्पराभवम् |

अविच्छिन्नस्य धीरस्य कल्याणे धीयते मतिः ||३९||

त्यक्तात्मानं न बाधेत त्रिषु लोकेषु भारत |

अप्यन्यं प्राकृतं किञ्चित्किमु तान्पाण्डवर्षभान् ||४०||

अमर्षवशमापन्नो न किञ्चिद्बुध्यते नरः |

छिद्यते ह्याततं सर्वं प्रमाणं पश्य भारत ||४१||

श्रेयस्ते दुर्जनात्तात पाण्डवैः सह सङ्गमः |

तैर्हि सम्प्रीयमाणस्त्वं सर्वान्कामानवाप्स्यसि ||४२||

पाण्डवैर्निर्जितां भूमिं भुञ्जानो राजसत्तम |

पाण्डवान्पृष्ठतः कृत्वा त्राणमाशंससेऽन्यतः ||४३||

दुःशासने दुर्विषहे कर्णे चापि ससौबले |

एतेष्वैश्वर्यमाधाय भूतिमिच्छसि भारत ||४४||

न चैते तव पर्याप्ता ज्ञाने धर्मार्थयोस्तथा |

विक्रमे चाप्यपर्याप्ताः पाण्डवान्प्रति भारत ||४५||

न हीमे सर्वराजानः पर्याप्ताः सहितास्त्वया |

क्रुद्धस्य भीमसेनस्य प्रेक्षितुं मुखमाहवे ||४६||

इदं संनिहितं तात समग्रं पार्थिवं बलम् |

अयं भीष्मस्तथा द्रोणः कर्णश्चायं तथा कृपः ||४७||

भूरिश्रवाः सौमदत्तिरश्वत्थामा जयद्रथः |

अशक्ताः सर्व एवैते प्रतियोद्धुं धनञ्जयम् ||४८||

अजेयो ह्यर्जुनः क्रुद्धः सर्वैरपि सुरासुरैः |

मानुषैरपि गन्धर्वैर्मा युद्धे चेत आधिथाः ||४९||

दृश्यतां वा पुमान्कश्चित्समग्रे पार्थिवे बले |

योऽर्जुनं समरे प्राप्य स्वस्तिमानाव्रजेद्गृहान् ||५०||

किं ते जनक्षयेणेह कृतेन भरतर्षभ |

यस्मिञ्जिते जितं ते स्यात्पुमानेकः स दृश्यताम् ||५१||

यः स देवान्सगन्धर्वान्सयक्षासुरपन्नगान् |

अजयत्खाण्डवप्रस्थे कस्तं युध्येत मानवः ||५२||

तथा विराटनगरे श्रूयते महदद्भुतम् |

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ||५३||

तमजेयमनाधृष्यं विजेतुं जिष्णुमच्युतम् |

आशंससीह समरे वीरमर्जुनमूर्जितम् ||५४||

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमर्हति |

युद्धे प्रतीपमायान्तमपि साक्षात्पुरंदरः ||५५||

बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |

पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ||५६||

पश्य पुत्रांस्तथा भ्रातॄञ्ज्ञातीन्सम्बन्धिनस्तथा |

त्वत्कृते न विनश्येयुरेते भरतसत्तम ||५७||

अस्तु शेषं कौरवाणां मा पराभूदिदं कुलम् |

कुलघ्न इति नोच्येथा नष्टकीर्तिर्नराधिप ||५८||

त्वामेव स्थापयिष्यन्ति यौवराज्ये महारथाः |

महाराज्ये च पितरं धृतराष्ट्रं जनेश्वरम् ||५९||

मा तात श्रियमायान्तीमवमंस्थाः समुद्यताम् |

अर्धं प्रदाय पार्थेभ्यो महतीं श्रियमाप्स्यसि ||६०||

पाण्डवैः संशमं कृत्वा कृत्वा च सुहृदां वचः |

सम्प्रीयमाणो मित्रैश्च चिरं भद्राण्यवाप्स्यसि ||६१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

123-अध्यायः

वैशम्पायन उवाच||

ततः शान्तनवो भीष्मो दुर्योधनममर्षणम् |

केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ||१||

कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता |

अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः ||२||

अकृत्वा वचनं तात केशवस्य महात्मनः |

श्रेयो न जातु न सुखं न कल्याणमवाप्स्यसि ||३||

धर्म्यमर्थं महाबाहुराह त्वां तात केशवः |

तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ||४||

इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु |

जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि ||५||

आत्मानं च सहामात्यं सपुत्रपशुबान्धवम् |

सहमित्रमसद्बुद्ध्या जीविताद्भ्रंशयिष्यसि ||६||

अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् |

पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः ||७||

मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः |

पितरं मातरं चैव वृद्धौ शोकाय मा ददः ||८||

अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः |

अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः ||९||

धर्मार्थयुक्तं वचनमाह त्वां तात केशवः |

तथा भीष्मः शान्तनवस्तज्जुषस्व नराधिप ||१०||

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ |

आहतुस्त्वां हितं वाक्यं तदादत्स्व परन्तप ||११||

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः |

मा वचो लघुबुद्धीनां समास्थास्त्वं परन्तप ||१२||

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् |

वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ||१३||

मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च |

वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् ||१४||

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः |

यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ||१५||

यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः |

कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः ||१६||

किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ |

एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु ||१७||

न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ||१७||

तस्मिन्वाक्यान्तरे वाक्यं क्षत्तापि विदुरोऽब्रवीत् |

दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ||१८||

दुर्योधन न शोचामि त्वामहं भरतर्षभ |

इमौ तु वृद्धौ शोचामि गान्धारीं पितरं च ते ||१९||

यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा |

हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ ||२०||

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् |

कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ||२१||

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत |

आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ||२२||

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना |

आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ||२३||

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा |

इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ||२४||

सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् |

चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् ||२५||

वासुदेवेन तीर्थेन तात गच्छस्व सङ्गमम् |

कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ||२६||

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् |

त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

124-अध्यायः

वैशम्पायन उवाच||

धृतराष्ट्रवचः श्रुत्वा भीष्मद्रोणौ समर्थ्य तौ |

दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ||१||

यावत्कृष्णावसंनद्धौ यावत्तिष्ठति गाण्डिवम् |

यावद्धौम्यो न सेनाग्नौ जुहोतीह द्विषद्बलम् ||२||

यावन्न प्रेक्षते क्रुद्धः सेनां तव युधिष्ठिरः |

ह्रीनिषेधो महेष्वासस्तावच्छाम्यतु वैशसम् ||३||

यावन्न दृष्यते पार्थः स्वेष्वनीकेष्ववस्थितः |

भीमसेनो महेष्वासस्तावच्छाम्यतु वैशसम् ||४||

यावन्न चरते मार्गान्पृतनामभिहर्षयन् |

यावन्न शातयत्याजौ शिरांसि गजयोधिनाम् ||५||

गदया वीरघातिन्या फलानीव वनस्पतेः |

कालेन परिपक्वानि तावच्छाम्यतु वैशसम् ||६||

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः |

विराटश्च शिखण्डी च शैशुपालिश्च दंशिताः ||७||

यावन्न प्रविशन्त्येते नक्रा इव महार्णवम् |

कृतास्त्राः क्षिप्रमस्यन्तस्तावच्छाम्यतु वैशसम् ||८||

यावन्न सुकुमारेषु शरीरेषु महीक्षिताम् |

गार्ध्रपत्राः पतन्त्युग्रास्तावच्छाम्यतु वैशसम् ||९||

चन्दनागरुदिग्धेषु हारनिष्कधरेषु च |

नोरःसु यावद्योधानां महेष्वासैर्महेषवः ||१०||

कृतास्त्रैः क्षिप्रमस्यद्भिर्दूरपातिभिरायसाः |

अभिलक्ष्यैर्निपात्यन्ते तावच्छाम्यतु वैशसम् ||११||

अभिवादयमानं त्वां शिरसा राजकुञ्जरः |

पाणिभ्यां प्रतिगृह्णातु धर्मराजो युधिष्ठिरः ||१२||

ध्वजाङ्कुशपताकाङ्कं दक्षिणं ते सुदक्षिणः |

स्कन्धे निक्षिपतां बाहुं शान्तये भरतर्षभ ||१३||

रत्नौषधिसमेतेन रत्नाङ्गुलितलेन च |

उपविष्टस्य पृष्ठं ते पाणिना परिमार्जतु ||१४||

शालस्कन्धो महाबाहुस्त्वां स्वजानो वृकोदरः |

साम्नाभिवदतां चापि शान्तये भरतर्षभ ||१५||

अर्जुनेन यमाभ्यां च त्रिभिस्तैरभिवादितः |

मूर्ध्नि तान्समुपाघ्राय प्रेम्णाभिवद पार्थिव ||१६||

दृष्ट्वा त्वां पाण्डवैर्वीरैर्भ्रातृभिः सह सङ्गतम् |

यावदानन्दजाश्रूणि प्रमुञ्चन्तु नराधिपाः ||१७||

घुष्यतां राजधानीषु सर्वसम्पन्महीक्षिताम् |

पृथिवी भ्रातृभावेन भुज्यतां विज्वरो भव ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

125-अध्यायः

वैशम्पायन उवाच||

श्रुत्वा दुर्योधनो वाक्यमप्रियं कुरुसंसदि |

प्रत्युवाच महाबाहुं वासुदेवं यशस्विनम् ||१||

प्रसमीक्ष्य भवानेतद्वक्तुमर्हति केशव |

मामेव हि विशेषेण विभाष्य परिगर्हसे ||२||

भक्तिवादेन पार्थानामकस्मान्मधुसूदन |

भवान्गर्हयते नित्यं किं समीक्ष्य बलाबलम् ||३||

भवान्क्षत्ता च राजा च आचार्यो वा पितामहः |

मामेव परिगर्हन्ते नान्यं कञ्चन पार्थिवम् ||४||

न चाहं लक्षये कञ्चिद्व्यभिचारमिहात्मनः |

अथ सर्वे भवन्तो मां विद्विषन्ति सराजकाः ||५||

न चाहं कञ्चिदत्यर्थमपराधमरिंदम |

विचिन्तयन्प्रपश्यामि सुसूक्ष्ममपि केशव ||६||

प्रियाभ्युपगते द्यूते पाण्डवा मधुसूदन |

जिताः शकुनिना राज्यं तत्र किं मम दुष्कृतम् ||७||

यत्पुनर्द्रविणं किञ्चित्तत्राजीयन्त पाण्डवाः |

तेभ्य एवाभ्यनुज्ञातं तत्तदा मधुसूदन ||८||

अपराधो न चास्माकं यत्ते ह्यक्षपराजिताः |

अजेया जयतां श्रेष्ठ पार्थाः प्रव्राजिता वनम् ||९||

केन चाप्यपवादेन विरुध्यन्तेऽरिभिः सह |

अशक्ताः पाण्डवाः कृष्ण प्रहृष्टाः प्रत्यमित्रवत् ||१०||

किमस्माभिः कृतं तेषां कस्मिन्वा पुनरागसि |

धार्तराष्ट्राञ्जिघांसन्ति पाण्डवाः सृञ्जयैः सह ||११||

न चापि वयमुग्रेण कर्मणा वचनेन वा |

वित्रस्ताः प्रणमामेह भयादपि शतक्रतोः ||१२||

न च तं कृष्ण पश्यामि क्षत्रधर्ममनुष्ठितम् |

उत्सहेत युधा जेतुं यो नः शत्रुनिबर्हण ||१३||

न हि भीष्मकृपद्रोणाः सगणा मधुसूदन |

देवैरपि युधा जेतुं शक्याः किमुत पाण्डवैः ||१४||

स्वधर्ममनुतिष्ठन्तो यदि माधव संयुगे |

शस्त्रेण निधनं काले प्राप्स्यामः स्वर्गमेव तत् ||१५||

मुख्यश्चैवैष नो धर्मः क्षत्रियाणां जनार्दन |

यच्छयीमहि सङ्ग्रामे शरतल्पगता वयम् ||१६||

ते वयं वीरशयनं प्राप्स्यामो यदि संयुगे |

अप्रणम्यैव शत्रूणां न नस्तप्स्यति माधव ||१७||

कश्च जातु कुले जातः क्षत्रधर्मेण वर्तयन् |

भयाद्वृत्तिं समीक्ष्यैवं प्रणमेदिह कस्यचित् ||१८||

उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् |

अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ||१९||

इति मातङ्गवचनं परीप्सन्ति हितेप्सवः |

धर्माय चैव प्रणमेद्ब्राह्मणेभ्यश्च मद्विधः ||२०||

अचिन्तयन्कञ्चिदन्यं यावज्जीवं तथाचरेत् |

एष धर्मः क्षत्रियाणां मतमेतच्च मे सदा ||२१||

राज्यांशश्चाभ्यनुज्ञातो यो मे पित्रा पुराभवत् |

न स लभ्यः पुनर्जातु मयि जीवति केशव ||२२||

यावच्च राजा ध्रियते धृतराष्ट्रो जनार्दन |

न्यस्तशस्त्रा वयं ते वाप्युपजीवाम माधव ||२३||

यद्यदेयं पुरा दत्तं राज्यं परवतो मम |

अज्ञानाद्वा भयाद्वापि मयि बाले जनार्दन ||२४||

न तदद्य पुनर्लभ्यं पाण्डवैर्वृष्णिनन्दन |

ध्रियमाणे महाबाहो मयि सम्प्रति केशव ||२५||

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण माधव |

तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

126-अध्यायः

वैशम्पायन उवाच||

ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः |

दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ||१||

लप्स्यसे वीरशयनं काममेतदवाप्स्यसि |

स्थिरो भव सहामात्यो विमर्दो भविता महान् ||२||

यच्चैवं मन्यसे मूढ न मे कश्चिद्व्यतिक्रमः |

पाण्डवेष्विति तत्सर्वं निबोधत नराधिपाः ||३||

श्रिया सन्तप्यमानेन पाण्डवानां महात्मनाम् |

त्वया दुर्मन्त्रितं द्यूतं सौबलेन च भारत ||४||

कथं च ज्ञातयस्तात श्रेयांसः साधुसंमताः |

तथान्याय्यमुपस्थातुं जिह्मेनाजिह्मचारिणः ||५||

अक्षद्यूतं महाप्राज्ञ सतामरतिनाशनम् |

असतां तत्र जायन्ते भेदाश्च व्यसनानि च ||६||

तदिदं व्यसनं घोरं त्वया द्यूतमुखं कृतम् |

असमीक्ष्य सदाचारैः सार्धं पापानुबन्धनैः ||७||

कश्चान्यो ज्ञातिभार्यां वै विप्रकर्तुं तथार्हति |

आनीय च सभां वक्तुं यथोक्ता द्रौपदी त्वया ||८||

कुलीना शीलसम्पन्ना प्राणेभ्योऽपि गरीयसी |

महिषी पाण्डुपुत्राणां तथा विनिकृता त्वया ||९||

जानन्ति कुरवः सर्वे यथोक्ताः कुरुसंसदि |

दुःशासनेन कौन्तेयाः प्रव्रजन्तः परन्तपाः ||१०||

सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु |

स्वेषु बन्धुषु कः साधुश्चरेदेवमसाम्प्रतम् ||११||

नृशंसानामनार्याणां परुषाणां च भाषणम् |

कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ||१२||

सह मात्रा प्रदग्धुं तान्बालकान्वारणावते |

आस्थितः परमं यत्नं न समृद्धं च तत्तव ||१३||

ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा |

मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ||१४||

विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया |

सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ||१५||

एवम्बुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् |

कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ||१६||

कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् |

मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ||१७||

मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च |

शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ||१८||

शमे हि सुमहानर्थस्तव पार्थस्य चोभयोः |

न च रोचयसे राजन्किमन्यद्बुद्धिलाघवात् ||१९||

न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः |

अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ||२०||

एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् |

दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि ||२१||

न चेत्सन्धास्यसे राजन्स्वेन कामेन पाण्डवैः |

बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ||२२||

वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ |

पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ||२३||

भ्रातुरेतद्वचः श्रुत्वा धार्तराष्ट्रः सुयोधनः |

क्रुद्धः प्रातिष्ठतोत्थाय महानाग इव श्वसन् ||२४||

विदुरं धृतराष्ट्रं च महाराजं च बाह्लिकम् |

कृपं च सोमदत्तं च भीष्मं द्रोणं जनार्दनम् ||२५||

सर्वानेताननादृत्य दुर्मतिर्निरपत्रपः |

अशिष्टवदमर्यादो मानी मान्यावमानिता ||२६||

तं प्रस्थितमभिप्रेक्ष्य भ्रातरो मनुजर्षभम् |

अनुजग्मुः सहामात्या राजानश्चापि सर्वशः ||२७||

सभायामुत्थितं क्रुद्धं प्रस्थितं भ्रातृभिः सह |

दुर्योधनमभिप्रेक्ष्य भीष्मः शान्तनवोऽब्रवीत् ||२८||

धर्मार्थावभिसन्त्यज्य संरम्भं योऽनुमन्यते |

हसन्ति व्यसने तस्य दुर्हृदो नचिरादिव ||२९||

दुरात्मा राजपुत्रोऽयं धार्तराष्ट्रोऽनुपायवित् |

मिथ्याभिमानी राज्यस्य क्रोधलोभवशानुगः ||३०||

कालपक्वमिदं मन्ये सर्वक्षत्रं जनार्दन |

सर्वे ह्यनुसृता मोहात्पार्थिवाः सह मन्त्रिभिः ||३१||

भीष्मस्याथ वचः श्रुत्वा दाशार्हः पुष्करेक्षणः |

भीष्मद्रोणमुखान्सर्वानभ्यभाषत वीर्यवान् ||३२||

सर्वेषां कुरुवृद्धानां महानयमतिक्रमः |

प्रसह्य मन्दमैश्वर्ये न नियच्छत यन्नृपम् ||३३||

तत्र कार्यमहं मन्ये प्राप्तकालमरिंदमाः |

क्रियमाणे भवेच्छ्रेयस्तत्सर्वं शृणुतानघाः ||३४||

प्रत्यक्षमेतद्भवतां यद्वक्ष्यामि हितं वचः |

भवतामानुकूल्येन यदि रोचेत भारताः ||३५||

भोजराजस्य वृद्धस्य दुराचारो ह्यनात्मवान् |

जीवतः पितुरैश्वर्यं हृत्वा मन्युवशं गतः ||३६||

उग्रसेनसुतः कंसः परित्यक्तः स बान्धवैः |

ज्ञातीनां हितकामेन मया शस्तो महामृधे ||३७||

आहुकः पुनरस्माभिर्ज्ञातिभिश्चापि सत्कृतः |

उग्रसेनः कृतो राजा भोजराजन्यवर्धनः ||३८||

कंसमेकं परित्यज्य कुलार्थे सर्वयादवाः |

सम्भूय सुखमेधन्ते भारतान्धकवृष्णयः ||३९||

अपि चाप्यवदद्राजन्परमेष्ठी प्रजापतिः |

व्यूढे देवासुरे युद्धेऽभ्युद्यतेष्वायुधेषु च ||४०||

द्वैधीभूतेषु लोकेषु विनश्यत्सु च भारत |

अब्रवीत्सृष्टिमान्देवो भगवाँल्लोकभावनः ||४१||

पराभविष्यन्त्यसुरा दैतेया दानवैः सह |

आदित्या वसवो रुद्रा भविष्यन्ति दिवौकसः ||४२||

देवासुरमनुष्याश्च गन्धर्वोरगराक्षसाः |

अस्मिन्युद्धे सुसंयत्ता हनिष्यन्ति परस्परम् ||४३||

इति मत्वाब्रवीद्धर्मं परमेष्ठी प्रजापतिः |

वरुणाय प्रयच्छैतान्बद्ध्वा दैतेयदानवान् ||४४||

एवमुक्तस्ततो धर्मो नियोगात्परमेष्ठिनः |

वरुणाय ददौ सर्वान्बद्ध्वा दैतेयदानवान् ||४५||

तान्बद्ध्वा धर्मपाशैश्च स्वैश्च पाशैर्जलेश्वरः |

वरुणः सागरे यत्तो नित्यं रक्षति दानवान् ||४६||

तथा दुर्योधनं कर्णं शकुनिं चापि सौबलम् |

बद्ध्वा दुःशासनं चापि पाण्डवेभ्यः प्रयच्छत ||४७||

त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत् |

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||४८||

राजन्दुर्योधनं बद्ध्वा ततः संशाम्य पाण्डवैः |

त्वत्कृते न विनश्येयुः क्षत्रियाः क्षत्रियर्षभ ||४९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

127-अध्यायः

वैशम्पायन उवाच||

कृष्णस्य वचनं श्रुत्वा धृतराष्ट्रो जनेश्वरः |

विदुरं सर्वधर्मज्ञं त्वरमाणोऽभ्यभाषत ||१||

गच्छ तात महाप्राज्ञां गान्धारीं दीर्घदर्शिनीम् |

आनयेह तया सार्धमनुनेष्यामि दुर्मतिम् ||२||

यदि सापि दुरात्मानं शमयेद्दुष्टचेतसम् |

अपि कृष्णाय सुहृदस्तिष्ठेम वचने वयम् ||३||

अपि लोभाभिभूतस्य पन्थानमनुदर्शयेत् |

दुर्बुद्धेर्दुःसहायस्य समर्थं ब्रुवती वचः ||४||

अपि नो व्यसनं घोरं दुर्योधनकृतं महत् |

शमयेच्चिररात्राय योगक्षेमवदव्ययम् ||५||

राज्ञस्तु वचनं श्रुत्वा विदुरो दीर्घदर्शिनीम् |

आनयामास गान्धारीं धृतराष्ट्रस्य शासनात् ||६||

धृतराष्ट्र उवाच||

एष गान्धारि पुत्रस्ते दुरात्मा शासनातिगः |

ऐश्वर्यलोभादैश्वर्यं जीवितं च प्रहास्यति ||७||

अशिष्टवदमर्यादः पापैः सह दुरात्मभिः |

सभाया निर्गतो मूढो व्यतिक्रम्य सुहृद्वचः ||८||

वैशम्पायन उवाच||

सा भर्तुर्वचनं श्रुत्वा राजपुत्री यशस्विनी |

अन्विच्छन्ती महच्छ्रेयो गान्धारी वाक्यमब्रवीत् ||९||

आनयेह सुतं क्षिप्रं राज्यकामुकमातुरम् |

न हि राज्यमशिष्टेन शक्यं धर्मार्थलोपिना ||१०||

त्वं ह्येवात्र भृशं गर्ह्यो धृतराष्ट्र सुतप्रियः |

यो जानन्पापतामस्य तत्प्रज्ञामनुवर्तसे ||११||

स एष काममन्युभ्यां प्रलब्धो मोहमास्थितः |

अशक्योऽद्य त्वया राजन्विनिवर्तयितुं बलात् ||१२||

राज्यप्रदाने मूढस्य बालिशस्य दुरात्मनः |

दुःसहायस्य लुब्धस्य धृतराष्ट्रोऽश्नुते फलम् ||१३||

कथं हि स्वजने भेदमुपेक्षेत महामतिः |

भिन्नं हि स्वजनेन त्वां प्रसहिष्यन्ति शत्रवः ||१४||

या हि शक्या महाराज साम्ना दानेन वा पुनः |

निस्तर्तुमापदः स्वेषु दण्डं कस्तत्र पातयेत् ||१५||

शासनाद्धृतराष्ट्रस्य दुर्योधनममर्षणम् |

मातुश्च वचनात्क्षत्ता सभां प्रावेशयत्पुनः ||१६||

स मातुर्वचनाकाङ्क्षी प्रविवेश सभां पुनः |

अभिताम्रेक्षणः क्रोधान्निःश्वसन्निव पन्नगः ||१७||

तं प्रविष्टमभिप्रेक्ष्य पुत्रमुत्पथमास्थितम् |

विगर्हमाणा गान्धारी समर्थं वाक्यमब्रवीत् ||१८||

दुर्योधन निबोधेदं वचनं मम पुत्रक |

हितं ते सानुबन्धस्य तथायत्यां सुखोदयम् ||१९||

भीष्मस्य तु पितुश्चैव मम चापचितिः कृता |

भवेद्द्रोणमुखानां च सुहृदां शाम्यता त्वया ||२०||

न हि राज्यं महाप्राज्ञ स्वेन कामेन शक्यते |

अवाप्तुं रक्षितुं वापि भोक्तुं वा भरतर्षभ ||२१||

न ह्यवश्येन्द्रियो राज्यमश्नीयाद्दीर्घमन्तरम् |

विजितात्मा तु मेधावी स राज्यमभिपालयेत् ||२२||

कामक्रोधौ हि पुरुषमर्थेभ्यो व्यपकर्षतः |

तौ तु शत्रू विनिर्जित्य राजा विजयते महीम् ||२३||

लोकेश्वरप्रभुत्वं हि महदेतद्दुरात्मभिः |

राज्यं नामेप्सितं स्थानं न शक्यमभिरक्षितुम् ||२४||

इन्द्रियाणि महत्प्रेप्सुर्नियच्छेदर्थधर्मयोः |

इन्द्रियैर्नियतैर्बुद्धिर्वर्धतेऽग्निरिवेन्धनैः ||२५||

अविध्येयानि हीमानि व्यापादयितुमप्यलम् |

अविधेया इवादान्ता हयाः पथि कुसारथिम् ||२६||

अविजित्य य आत्मानममात्यान्विजिगीषते |

अजितात्माजितामात्यः सोऽवशः परिहीयते ||२७||

आत्मानमेव प्रथमं देशरूपेण यो जयेत् |

ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ||२८||

वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु |

परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ||२९||

क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ |

कामक्रोधौ शरीरस्थौ प्रज्ञानं तौ विलुम्पतः ||३०||

याभ्यां हि देवाः स्वर्यातुः स्वर्गस्यापिदधुर्मुखम् |

बिभ्यतोऽनुपरागस्य कामक्रोधौ स्म वर्धितौ ||३१||

कामं क्रोधं च लोभं च दम्भं दर्पं च भूमिपः |

सम्यग्विजेतुं यो वेद स महीमभिजायते ||३२||

सततं निग्रहे युक्त इन्द्रियाणां भवेन्नृपः |

ईप्सन्नर्थं च धर्मं च द्विषतां च पराभवम् ||३३||

कामाभिभूतः क्रोधाद्वा यो मिथ्या प्रतिपद्यते |

स्वेषु चान्येषु वा तस्य न सहाया भवन्त्युत ||३४||

एकीभूतैर्महाप्राज्ञैः शूरैररिनिबर्हणैः |

पाण्डवैः पृथिवीं तात भोक्ष्यसे सहितः सुखी ||३५||

यथा भीष्मः शान्तनवो द्रोणश्चापि महारथः |

आहतुस्तात तत्सत्यमजेयौ कृष्णपाण्डवौ ||३६||

प्रपद्यस्व महाबाहुं कृष्णमक्लिष्टकारिणम् |

प्रसन्नो हि सुखाय स्यादुभयोरेव केशवः ||३७||

सुहृदामर्थकामानां यो न तिष्ठति शासने |

प्राज्ञानां कृतविद्यानां स नरः शत्रुनन्दनः ||३८||

न युद्धे तात कल्याणं न धर्मार्थौ कुतः सुखम् |

न चापि विजयो नित्यं मा युद्धे चेत आधिथाः ||३९||

भीष्मेण हि महाप्राज्ञ पित्रा ते बाह्लिकेन च |

दत्तोंऽशः पाण्डुपुत्राणां भेदाद्भीतैररिंदम ||४०||

तस्य चैतत्प्रदानस्य फलमद्यानुपश्यसि |

यद्भुङ्क्षे पृथिवीं सर्वां शूरैर्निहतकण्टकाम् ||४१||

प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम |

यदीच्छसि सहामात्यो भोक्तुमर्धं महीक्षिताम् ||४२||

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवनम् |

सुहृदां वचने तिष्ठन्यशः प्राप्स्यसि भारत ||४३||

श्रीमद्भिरात्मवद्भिर्हि बुद्धिमद्भिर्जितेन्द्रियैः |

पाण्डवैर्विग्रहस्तात भ्रंशयेन्महतः सुखात् ||४४||

निगृह्य सुहृदां मन्युं शाधि राज्यं यथोचितम् |

स्वमंशं पाण्डुपुत्रेभ्यः प्रदाय भरतर्षभ ||४५||

अलमह्ना निकारोऽयं त्रयोदश समाः कृतः |

शमयैनं महाप्राज्ञ कामक्रोधसमेधितम् ||४६||

न चैष शक्तः पार्थानां यस्त्वदर्थमभीप्सति |

सूतपुत्रो दृढक्रोधो भ्राता दुःशासनश्च ते ||४७||

भीष्मे द्रोणे कृपे कर्णे भीमसेने धनञ्जये |

धृष्टद्युम्ने च सङ्क्रुद्धे न स्युः सर्वाः प्रजा ध्रुवम् ||४८||

अमर्षवशमापन्नो मा कुरूंस्तात जीघनः |

सर्वा हि पृथिवी स्पृष्टा त्वत्पाण्डवकृते वधम् ||४९||

यच्च त्वं मन्यसे मूढ भीष्मद्रोणकृपादयः |

योत्स्यन्ते सर्वशक्त्येति नैतदद्योपपद्यते ||५०||

समं हि राज्यं प्रीतिश्च स्थानं च विजितात्मनाम् |

पाण्डवेष्वथ युष्मासु धर्मस्त्वभ्यधिकस्ततः ||५१||

राजपिण्डभयादेते यदि हास्यन्ति जीवितम् |

न हि शक्ष्यन्ति राजानं युधिष्ठिरमुदीक्षितुम् ||५२||

न लोभादर्थसम्पत्तिर्नराणामिह दृश्यते |

तदलं तात लोभेन प्रशाम्य भरतर्षभ ||५३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

128-अध्यायः

वैशम्पायन उवाच||

तत्तु वाक्यमनादृत्य सोऽर्थवन्मातृभाषितम् |

पुनः प्रतस्थे संरम्भात्सकाशमकृतात्मनाम् ||१||

ततः सभाया निर्गम्य मन्त्रयामास कौरवः |

सौबलेन मताक्षेण राज्ञा शकुनिना सह ||२||

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च |

दुःशासनचतुर्थानामिदमासीद्विचेष्टितम् ||३||

पुरायमस्मान्गृह्णाति क्षिप्रकारी जनार्दनः |

सहितो धृतराष्ट्रेण राज्ञा शान्तनवेन च ||४||

वयमेव हृषीकेशं निगृह्णीम बलादिव |

प्रसह्य पुरुषव्याघ्रमिन्द्रो वैरोचनिं यथा ||५||

श्रुत्वा गृहीतं वार्ष्णेयं पाण्डवा हतचेतसः |

निरुत्साहा भविष्यन्ति भग्नदंष्ट्रा इवोरगाः ||६||

अयं ह्येषां महाबाहुः सर्वेषां शर्म वर्म च |

अस्मिन्गृहीते वरदे ऋषभे सर्वसात्वताम् ||७||

निरुद्यमा भविष्यन्ति पाण्डवाः सोमकैः सह ||७||

तस्माद्वयमिहैवैनं केशवं क्षिप्रकारिणम् |

क्रोशतो धृतराष्ट्रस्य बद्ध्वा योत्स्यामहे रिपून् ||८||

तेषां पापमभिप्रायं पापानां दुष्टचेतसाम् |

इङ्गितज्ञः कविः क्षिप्रमन्वबुध्यत सात्यकिः ||९||

तदर्थमभिनिष्क्रम्य हार्दिक्येन सहास्थितः |

अब्रवीत्कृतवर्माणं क्षिप्रं योजय वाहिनीम् ||१०||

व्यूढानीकः सभाद्वारमुपतिष्ठस्व दंशितः |

यावदाख्याम्यहं चैतत्कृष्णायाक्लिष्टकर्मणे ||११||

स प्रविश्य सभां वीरः सिंहो गिरिगुहामिव |

आचष्ट तमभिप्रायं केशवाय महात्मने ||१२||

धृतराष्ट्रं ततश्चैव विदुरं चान्वभाषत |

तेषामेतमभिप्रायमाचचक्षे स्मयन्निव ||१३||

धर्मादपेतमर्थाच्च कर्म साधुविगर्हितम् |

मन्दाः कर्तुमिहेच्छन्ति न चावाप्यं कथञ्चन ||१४||

पुरा विकुर्वते मूढाः पापात्मानः समागताः |

धर्षिताः काममन्युभ्यां क्रोधलोभवशानुगाः ||१५||

इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पचेतसः |

पटेनाग्निं प्रज्वलितं यथा बाला यथा जडाः ||१६||

सात्यकेस्तद्वचः श्रुत्वा विदुरो दीर्घदर्शिवान् |

धृतराष्ट्रं महाबाहुमब्रवीत्कुरुसंसदि ||१७||

राजन्परीतकालास्ते पुत्राः सर्वे परन्तप |

अयशस्यमशक्यं च कर्म कर्तुं समुद्यताः ||१८||

इमं हि पुण्डरीकाक्षमभिभूय प्रसह्य च |

निग्रहीतुं किलेच्छन्ति सहिता वासवानुजम् ||१९||

इमं पुरुषशार्दूलमप्रधृष्यं दुरासदम् |

आसाद्य न भविष्यन्ति पतङ्गा इव पावकम् ||२०||

अयमिच्छन्हि तान्सर्वान्यतमानाञ्जनार्दनः |

सिंहो मृगानिव क्रुद्धो गमयेद्यमसादनम् ||२१||

न त्वयं निन्दितं कर्म कुर्यात्कृष्णः कथञ्चन |

न च धर्मादपक्रामेदच्युतः पुरुषोत्तमः ||२२||

विदुरेणैवमुक्ते तु केशवो वाक्यमब्रवीत् |

धृतराष्ट्रमभिप्रेक्ष्य सुहृदां शृण्वतां मिथः ||२३||

राजन्नेते यदि क्रुद्धा मां निगृह्णीयुरोजसा |

एते वा मामहं वैनाननुजानीहि पार्थिव ||२४||

एतान्हि सर्वान्संरब्धान्नियन्तुमहमुत्सहे |

न त्वहं निन्दितं कर्म कुर्यां पापं कथञ्चन ||२५||

पाण्डवार्थे हि लुभ्यन्तः स्वार्थाद्धास्यन्ति ते सुताः |

एते चेदेवमिच्छन्ति कृतकार्यो युधिष्ठिरः ||२६||

अद्यैव ह्यहमेतांश्च ये चैताननु भारत |

निगृह्य राजन्पार्थेभ्यो दद्यां किं दुष्कृतं भवेत् ||२७||

इदं तु न प्रवर्तेयं निन्दितं कर्म भारत |

संनिधौ ते महाराज क्रोधजं पापबुद्धिजम् ||२८||

एष दुर्योधनो राजन्यथेच्छति तथास्तु तत् |

अहं तु सर्वान्समयाननुजानामि भारत ||२९||

एतच्छ्रुत्वा तु विदुरं धृतराष्ट्रोऽभ्यभाषत |

क्षिप्रमानय तं पापं राज्यलुब्धं सुयोधनम् ||३०||

सहमित्रं सहामात्यं ससोदर्यं सहानुगम् |

शक्नुयां यदि पन्थानमवतारयितुं पुनः ||३१||

ततो दुर्योधनं क्षत्ता पुनः प्रावेशयत्सभाम् |

अकामं भ्रातृभिः सार्धं राजभिः परिवारितम् ||३२||

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत |

कर्णदुःशासनाभ्यां च राजभिश्चाभिसंवृतम् ||३३||

नृशंस पापभूयिष्ठ क्षुद्रकर्मसहायवान् |

पापैः सहायैः संहत्य पापं कर्म चिकीर्षसि ||३४||

अशक्यमयशस्यं च सद्भिश्चापि विगर्हितम् |

यथा त्वादृशको मूढो व्यवस्येत्कुलपांसनः ||३५||

त्वमिमं पुण्डरीकाक्षमप्रधृष्यं दुरासदम् |

पापैः सहायैः संहत्य निग्रहीतुं किलेच्छसि ||३६||

यो न शक्यो बलात्कर्तुं देवैरपि सवासवैः |

तं त्वं प्रार्थयसे मन्द बालश्चन्द्रमसं यथा ||३७||

देवैर्मनुष्यैर्गन्धर्वैरसुरैरुरगैश्च यः |

न सोढुं समरे शक्यस्तं न बुध्यसि केशवम् ||३८||

दुर्ग्रहः पाणिना वायुर्दुःस्पर्शः पाणिना शशी |

दुर्धरा पृथिवी मूर्ध्ना दुर्ग्रहः केशवो बलात् ||३९||

इत्युक्ते धृतराष्ट्रेण क्षत्तापि विदुरोऽब्रवीत् |

दुर्योधनमभिप्रेक्ष्य धार्तराष्ट्रममर्षणम् ||४०||

सौभद्वारे वानरेन्द्रो द्विविदो नाम नामतः |

शिलावर्षेण महता छादयामास केशवम् ||४१||

ग्रहीतुकामो विक्रम्य सर्वयत्नेन माधवम् |

ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ||४२||

निर्मोचने षट्सहस्राः पाशैर्बद्ध्वा महासुराः |

ग्रहीतुं नाशकंश्चैनं तं त्वं प्रार्थयसे बलात् ||४३||

प्राग्ज्योतिषगतं शौरिं नरकः सह दानवैः |

ग्रहीतुं नाशकत्तत्र तं त्वं प्रार्थयसे बलात् ||४४||

अनेन हि हता बाल्ये पूतना शिशुना तथा |

गोवर्धनो धारितश्च गवार्थे भरतर्षभ ||४५||

अरिष्टो धेनुकश्चैव चाणूरश्च महाबलः |

अश्वराजश्च निहतः कंसश्चारिष्टमाचरन् ||४६||

जरासन्धश्च वक्रश्च शिशुपालश्च वीर्यवान् |

बाणश्च निहतः सङ्ख्ये राजानश्च निषूदिताः ||४७||

वरुणो निर्जितो राजा पावकश्चामितौजसा |

पारिजातं च हरता जितः साक्षाच्छचीपतिः ||४८||

एकार्णवे शयानेन हतौ तौ मधुकैटभौ |

जन्मान्तरमुपागम्य हयग्रीवस्तथा हतः ||४९||

अयं कर्ता न क्रियते कारणं चापि पौरुषे |

यद्यदिच्छेदयं शौरिस्तत्तत्कुर्यादयत्नतः ||५०||

तं न बुध्यसि गोविन्दं घोरविक्रममच्युतम् |

आशीविषमिव क्रुद्धं तेजोराशिमनिर्जितम् ||५१||

प्रधर्षयन्महाबाहुं कृष्णमक्लिष्टकारिणम् |

पतङ्गोऽग्निमिवासाद्य सामात्यो न भविष्यसि ||५२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

129-अध्यायः

वैशम्पायन उवाच||

विदुरेणैवमुक्ते तु केशवः शत्रुपूगहा |

दुर्योधनं धार्तराष्ट्रमभ्यभाषत वीर्यवान् ||१||

एकोऽहमिति यन्मोहान्मन्यसे मां सुयोधन |

परिभूय च दुर्बुद्धे ग्रहीतुं मां चिकीर्षसि ||२||

इहैव पाण्डवाः सर्वे तथैवान्धकवृष्णयः |

इहादित्याश्च रुद्राश्च वसवश्च महर्षिभिः ||३||

एवमुक्त्वा जहासोच्चैः केशवः परवीरहा |

तस्य संस्मयतः शौरेर्विद्युद्रूपा महात्मनः ||४||

अङ्गुष्ठमात्रास्त्रिदशा मुमुचुः पावकार्चिषः ||४||

तस्य ब्रह्मा ललाटस्थो रुद्रो वक्षसि चाभवत् |

लोकपाला भुजेष्वासन्नग्निरास्यादजायत ||५||

आदित्याश्चैव साध्याश्च वसवोऽथाश्विनावपि |

मरुतश्च सहेन्द्रेण विश्वेदेवास्तथैव च ||६||

बभूवुश्चैव रूपाणि यक्षगन्धर्वरक्षसाम् ||६||

प्रादुरास्तां तथा दोर्भ्यां सङ्कर्षणधनञ्जयौ |

दक्षिणेऽथार्जुनो धन्वी हली रामश्च सव्यतः ||७||

भीमो युधिष्ठिरश्चैव माद्रीपुत्रौ च पृष्ठतः |

अन्धका वृष्णयश्चैव प्रद्युम्नप्रमुखास्ततः ||८||

अग्रे बभूवुः कृष्णस्य समुद्यतमहायुधाः |

शङ्खचक्रगदाशक्तिशार्ङ्गलाङ्गलनन्दकाः ||९||

अदृश्यन्तोद्यतान्येव सर्वप्रहरणानि च |

नानाबाहुषु कृष्णस्य दीप्यमानानि सर्वशः ||१०||

नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्यां च समन्ततः |

प्रादुरासन्महारौद्राः सधूमाः पावकार्चिषः ||११||

रोमकूपेषु च तथा सूर्यस्येव मरीचयः ||११||

तं दृष्ट्वा घोरमात्मानं केशवस्य महात्मनः |

न्यमीलयन्त नेत्राणि राजानस्त्रस्तचेतसः ||१२||

ऋते द्रोणं च भीष्मं च विदुरं च महामतिम् |

सञ्जयं च महाभागमृषींश्चैव तपोधनान् ||१३||

प्रादात्तेषां स भगवान्दिव्यं चक्षुर्जनार्दनः ||१३||

तद्दृष्ट्वा महदाश्चर्यं माधवस्य सभातले |

देवदुन्दुभयो नेदुः पुष्पवर्षं पपात च ||१४||

चचाल च मही कृत्स्ना सागरश्चापि चुक्षुभे |

विस्मयं परमं जग्मुः पार्थिवा भरतर्षभ ||१५||

ततः स पुरुषव्याघ्रः सञ्जहार वपुः स्वकम् |

तां दिव्यामद्भुतां चित्रामृद्धिमत्तामरिंदमः ||१६||

ततः सात्यकिमादाय पाणौ हार्दिक्यमेव च |

ऋषिभिस्तैरनुज्ञातो निर्ययौ मधुसूदनः ||१७||

ऋषयोऽन्तर्हिता जग्मुस्ततस्ते नारदादयः |

तस्मिन्कोलाहले वृत्ते तदद्भुतमभूत्तदा ||१८||

तं प्रस्थितमभिप्रेक्ष्य कौरवाः सह राजभिः |

अनुजग्मुर्नरव्याघ्रं देवा इव शतक्रतुम् ||१९||

अचिन्तयन्नमेयात्मा सर्वं तद्राजमण्डलम् |

निश्चक्राम ततः शौरिः सधूम इव पावकः ||२०||

ततो रथेन शुभ्रेण महता किङ्किणीकिना |

हेमजालविचित्रेण लघुना मेघनादिना ||२१||

सूपस्करेण शुभ्रेण वैयाघ्रेण वरूथिना |

सैन्यसुग्रीवयुक्तेन प्रत्यदृश्यत दारुकः ||२२||

तथैव रथमास्थाय कृतवर्मा महारथः |

वृष्णीनां संमतो वीरो हार्दिक्यः प्रत्यदृश्यत ||२३||

उपस्थितरथं शौरिं प्रयास्यन्तमरिंदमम् |

धृतराष्ट्रो महाराजः पुनरेवाभ्यभाषत ||२४||

यावद्बलं मे पुत्रेषु पश्यस्येतज्जनार्दन |

प्रत्यक्षं ते न ते किञ्चित्परोक्षं शत्रुकर्शन ||२५||

कुरूणां शममिच्छन्तं यतमानं च केशव |

विदित्वैतामवस्थां मे नातिशङ्कितुमर्हसि ||२६||

न मे पापोऽस्त्यभिप्रायः पाण्डवान्प्रति केशव |

ज्ञातमेव हि ते वाक्यं यन्मयोक्तः सुयोधनः ||२७||

जानन्ति कुरवः सर्वे राजानश्चैव पार्थिवाः |

शमे प्रयतमानं मां सर्वयत्नेन माधव ||२८||

ततोऽब्रवीन्महाबाहुर्धृतराष्ट्रं जनेश्वरम् |

द्रोणं पितामहं भीष्मं क्षत्तारं बाह्लिकं कृपम् ||२९||

प्रत्यक्षमेतद्भवतां यद्वृत्तं कुरुसंसदि |

यथा चाशिष्टवन्मन्दो रोषादसकृदुत्थितः ||३०||

वदत्यनीशमात्मानं धृतराष्ट्रो महीपतिः |

आपृच्छे भवतः सर्वान्गमिष्यामि युधिष्ठिरम् ||३१||

आमन्त्र्य प्रस्थितं शौरिं रथस्थं पुरुषर्षभम् |

अनुजग्मुर्महेष्वासाः प्रवीरा भरतर्षभाः ||३२||

भीष्मो द्रोणः कृपः क्षत्ता धृतराष्ट्रोऽथ बाह्लिकः |

अश्वत्थामा विकर्णश्च युयुत्सुश्च महारथः ||३३||

ततो रथेन शुभ्रेण महता किङ्किणीकिना |

कुरूणां पश्यतां प्रायात्पृथां द्रष्टुं पितृष्वसाम् ||३४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

130-अध्यायः

वैशम्पायन उवाच||

प्रविश्याथ गृहं तस्याश्चरणावभिवाद्य च |

आचख्यौ तत्समासेन यद्वृत्तं कुरुसंसदि ||१||

वासुदेव उवाच||

उक्तं बहुविधं वाक्यं ग्रहणीयं सहेतुकम् |

ऋषिभिश्च मया चैव न चासौ तद्गृहीतवान् ||२||

कालपक्वमिदं सर्वं दुर्योधनवशानुगम् |

आपृच्छे भवतीं शीघ्रं प्रयास्ये पाण्डवान्प्रति ||३||

किं वाच्याः पाण्डवेयास्ते भवत्या वचनान्मया |

तद्ब्रूहि त्वं महाप्राज्ञे शुश्रूषे वचनं तव ||४||

कुन्त्युवाच||

ब्रूयाः केशव राजानं धर्मात्मानं युधिष्ठिरम् |

भूयांस्ते हीयते धर्मो मा पुत्रक वृथा कृथाः ||५||

श्रोत्रियस्येव ते राजन्मन्दकस्याविपश्चितः |

अनुवाकहता बुद्धिर्धर्ममेवैकमीक्षते ||६||

अङ्गावेक्षस्व धर्मं त्वं यथा सृष्टः स्वयम्भुवा |

उरस्तः क्षत्रियः सृष्टो बाहुवीर्योपजीविता ||७||

क्रूराय कर्मणे नित्यं प्रजानां परिपालने ||७||

शृणु चात्रोपमामेकां या वृद्धेभ्यः श्रुता मया |

मुचुकुन्दस्य राजर्षेरददात्पृथिवीमिमाम् ||८||

पुरा वैश्रवणः प्रीतो न चासौ तां गृहीतवान् ||८||

बाहुवीर्यार्जितं राज्यमश्नीयामिति कामये |

ततो वैश्रवणः प्रीतो विस्मितः समपद्यत ||९||

मुचुकुन्दस्ततो राजा सोऽन्वशासद्वसुन्धराम् |

बाहुवीर्यार्जितां सम्यक्क्षत्रधर्ममनुव्रतः ||१०||

यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः |

चतुर्थं तस्य धर्मस्य राजा भारत विन्दति ||११||

राजा चरति चेद्धर्मं देवत्वायैव कल्पते |

स चेदधर्मं चरति नरकायैव गच्छति ||१२||

दण्डनीतिः स्वधर्मेण चातुर्वर्ण्यं नियच्छति |

प्रयुक्ता स्वामिना सम्यगधर्मेभ्यश्च यच्छति ||१३||

दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते |

तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ||१४||

कालो वा कारणं राज्ञो राजा वा कालकारणम् |

इति ते संशयो मा भूद्राजा कालस्य कारणम् ||१५||

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च |

युगस्य च चतुर्थस्य राजा भवति कारणम् ||१६||

कृतस्य कारणाद्राजा स्वर्गमत्यन्तमश्नुते |

त्रेतायाः कारणाद्राजा स्वर्गं नात्यन्तमश्नुते ||१७||

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ||१७||

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः |

राजदोषेण हि जगत्स्पृश्यते जगतः स च ||१८||

राजधर्मानवेक्षस्व पितृपैतामहोचितान् |

नैतद्राजर्षिवृत्तं हि यत्र त्वं स्थातुमिच्छसि ||१९||

न हि वैक्लव्यसंसृष्ट आनृशंस्ये व्यवस्थितः |

प्रजापालनसम्भूतं किञ्चित्प्राप फलं नृपः ||२०||

न ह्येतामाशिषं पाण्डुर्न चाहं न पितामहः |

प्रयुक्तवन्तः पूर्वं ते यया चरसि मेधया ||२१||

यज्ञो दानं तपः शौर्यं प्रजासन्तानमेव च |

माहात्म्यं बलमोजश्च नित्यमाशंसितं मया ||२२||

नित्यं स्वाहा स्वधा नित्यं ददुर्मानुषदेवताः |

दीर्घमायुर्धनं पुत्रान्सम्यगाराधिताः शुभाः ||२३||

पुत्रेष्वाशासते नित्यं पितरो दैवतानि च |

दानमध्ययनं यज्ञं प्रजानां परिपालनम् ||२४||

एतद्धर्ममधर्मं वा जन्मनैवाभ्यजायथाः |

ते स्थ वैद्याः कुले जाता अवृत्त्या तात पीडिताः ||२५||

यत्तु दानपतिं शूरं क्षुधिताः पृथिवीचराः |

प्राप्य तृप्ताः प्रतिष्ठन्ते धर्मः कोऽभ्यधिकस्ततः ||२६||

दानेनान्यं बलेनान्यं तथा सूनृतयापरम् |

सर्वतः प्रतिगृह्णीयाद्राज्यं प्राप्येह धार्मिकः ||२७||

ब्राह्मणः प्रचरेद्भैक्षं क्षत्रियः परिपालयेत् |

वैश्यो धनार्जनं कुर्याच्छूद्रः परिचरेच्च तान् ||२८||

भैक्षं विप्रतिषिद्धं ते कृषिर्नैवोपपद्यते |

क्षत्रियोऽसि क्षतात्त्राता बाहुवीर्योपजीविता ||२९||

पित्र्यमंशं महाबाहो निमग्नं पुनरुद्धर |

साम्ना दानेन भेदेन दण्डेनाथ नयेन च ||३०||

इतो दुःखतरं किं नु यदहं हीनबान्धवा |

परपिण्डमुदीक्षामि त्वां सूत्वामित्रनन्दन ||३१||

युध्यस्व राजधर्मेण मा निमज्जीः पितामहान् |

मा गमः क्षीणपुण्यस्त्वं सानुजः पापिकां गतिम् ||३२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

131-अध्यायः

विदुरापुत्रानुशासनम्

कुन्त्युवाच||

अत्राप्युदाहरन्तीममितिहासं पुरातनम् |

विदुरायाश्च संवादं पुत्रस्य च परन्तप ||१||

अत्र श्रेयश्च भूयश्च यथा सा वक्तुमर्हति |

यशस्विनी मन्युमती कुले जाता विभावरी ||२||

क्षत्रधर्मरता धन्या विदुरा दीर्घदर्शिनी |

विश्रुता राजसंसत्सु श्रुतवाक्या बहुश्रुता ||३||

विदुरा नाम वै सत्या जगर्हे पुत्रमौरसम् |

निर्जितं सिन्धुराजेन शयानं दीनचेतसम् ||४||

अनन्दनमधर्मज्ञं द्विषतां हर्षवर्धनम् ||४||

न मया त्वं न पित्रासि जातः क्वाभ्यागतो ह्यसि |

निर्मन्युरुपशाखीयः पुरुषः क्लीबसाधनः ||५||

यावज्जीवं निराशोऽसि कल्याणाय धुरं वह |

मात्मानमवमन्यस्व मैनमल्पेन बीभरः ||६||

मनः कृत्वा सुकल्याणं मा भैस्त्वं प्रतिसंस्तभ ||६||

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः |

अमित्रान्नन्दयन्सर्वान्निर्मानो बन्धुशोकदः ||७||

सुपूरा वै कुनदिका सुपूरो मूषिकाञ्जलिः |

सुसन्तोषः कापुरुषः स्वल्पकेनापि तुष्यति ||८||

अप्यरेरारुजन्दंष्ट्रामाश्वेव निधनं व्रज |

अपि वा संशयं प्राप्य जीवितेऽपि पराक्रम ||९||

अप्यरेः श्येनवच्छिद्रं पश्येस्त्वं विपरिक्रमन् |

विनदन्वाथ वा तूष्णीं व्योम्नि वापरिशङ्कितः ||१०||

त्वमेवं प्रेतवच्छेषे कस्माद्वज्रहतो यथा |

उत्तिष्ठ हे कापुरुष मा शेष्वैवं पराजितः ||११||

मास्तं गमस्त्वं कृपणो विश्रूयस्व स्वकर्मणा |

मा मध्ये मा जघन्ये त्वं माधो भूस्तिष्ठ चोर्जितः ||१२||

अलातं तिन्दुकस्येव मुहूर्तमपि विज्वल |

मा तुषाग्निरिवानर्चिः काकरङ्खा जिजीविषुः ||१३||

मुहूर्तं ज्वलितं श्रेयो न तु धूमायितं चिरम् ||१३||

मा ह स्म कस्यचिद्गेहे जनी राज्ञः खरीमृदुः |

कृत्वा मानुष्यकं कर्म सृत्वाजिं यावदुत्तमम् ||१४||

धर्मस्यानृण्यमाप्नोति न चात्मानं विगर्हते ||१४||

अलब्ध्वा यदि वा लब्ध्वा नानुशोचन्ति पण्डिताः |

आनन्तर्यं चारभते न प्राणानां धनायते ||१५||

उद्भावयस्व वीर्यं वा तां वा गच्छ ध्रुवां गतिम् |

धर्मं पुत्राग्रतः कृत्वा किंनिमित्तं हि जीवसि ||१६||

इष्टापूर्तं हि ते क्लीब कीर्तिश्च सकला हता |

विच्छिन्नं भोगमूलं ते किंनिमित्तं हि जीवसि ||१७||

शत्रुर्निमज्जता ग्राह्यो जङ्घायां प्रपतिष्यता |

विपरिच्छिन्नमूलोऽपि न विषीदेत्कथञ्चन ||१८||

उद्यम्य धुरमुत्कर्षेदाजानेयकृतं स्मरन् ||१८||

कुरु सत्त्वं च मानं च विद्धि पौरुषमात्मनः |

उद्भावय कुलं मग्नं त्वत्कृते स्वयमेव हि ||१९||

यस्य वृत्तं न जल्पन्ति मानवा महदद्भुतम् |

राशिवर्धनमात्रं स नैव स्त्री न पुनः पुमान् ||२०||

दाने तपसि शौर्ये च यस्य न प्रथितं यशः |

विद्यायामर्थलाभे वा मातुरुच्चार एव सः ||२१||

श्रुतेन तपसा वापि श्रिया वा विक्रमेण वा |

जनान्योऽभिभवत्यन्यान्कर्मणा हि स वै पुमान् ||२२||

न त्वेव जाल्मीं कापालीं वृत्तिमेषितुमर्हसि |

नृशंस्यामयशस्यां च दुःखां कापुरुषोचिताम् ||२३||

यमेनमभिनन्देयुरमित्राः पुरुषं कृशम् |

लोकस्य समवज्ञातं निहीनाशनवाससम् ||२४||

अहोलाभकरं दीनमल्पजीवनमल्पकम् |

नेदृशं बन्धुमासाद्य बान्धवः सुखमेधते ||२५||

अवृत्त्यैव विपत्स्यामो वयं राष्ट्रात्प्रवासिताः |

सर्वकामरसैर्हीनाः स्थानभ्रष्टा अकिञ्चनाः ||२६||

अवर्णकारिणं सत्सु कुलवंशस्य नाशनम् |

कलिं पुत्रप्रवादेन सञ्जय त्वामजीजनम् ||२७||

निरमर्षं निरुत्साहं निर्वीर्यमरिनन्दनम् |

मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम् ||२८||

मा धूमाय ज्वलात्यन्तमाक्रम्य जहि शात्रवान् |

ज्वल मूर्धन्यमित्राणां मुहूर्तमपि वा क्षणम् ||२९||

एतावानेव पुरुषो यदमर्षी यदक्षमी |

क्षमावान्निरमर्षश्च नैव स्त्री न पुनः पुमान् ||३०||

सन्तोषो वै श्रियं हन्ति तथानुक्रोश एव च |

अनुत्थानभये चोभे निरीहो नाश्नुते महत् ||३१||

एभ्यो निकृतिपापेभ्यः प्रमुञ्चात्मानमात्मना |

आयसं हृदयं कृत्वा मृगयस्व पुनः स्वकम् ||३२||

पुरं विषहते यस्मात्तस्मात्पुरुष उच्यते |

तमाहुर्व्यर्थनामानं स्त्रीवद्य इह जीवति ||३३||

शूरस्योर्जितसत्त्वस्य सिंहविक्रान्तगामिनः |

दिष्टभावं गतस्यापि विघसे मोदते प्रजा ||३४||

य आत्मनः प्रियसुखे हित्वा मृगयते श्रियम् |

अमात्यानामथो हर्षमादधात्यचिरेण सः ||३५||

पुत्र उवाच||

किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया |

किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ||३६||

मातोवाच||

किमद्यकानां ये लोका द्विषन्तस्तानवाप्नुयुः |

ये त्वादृतात्मनां लोकाः सुहृदस्तान्व्रजन्तु नः ||३७||

भृत्यैर्विहीयमानानां परपिण्डोपजीविनाम् |

कृपणानामसत्त्वानां मा वृत्तिमनुवर्तिथाः ||३८||

अनु त्वां तात जीवन्तु ब्राह्मणाः सुहृदस्तथा |

पर्जन्यमिव भूतानि देवा इव शतक्रतुम् ||३९||

यमाजीवन्ति पुरुषं सर्वभूतानि सञ्जय |

पक्वं द्रुममिवासाद्य तस्य जीवितमर्थवत् ||४०||

यस्य शूरस्य विक्रान्तैरेधन्ते बान्धवाः सुखम् |

त्रिदशा इव शक्रस्य साधु तस्येह जीवितम् ||४१||

स्वबाहुबलमाश्रित्य योऽभ्युज्जीवति मानवः |

स लोके लभते कीर्तिं परत्र च शुभां गतिम् ||४२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

132-अध्यायः

विदुरोवाच||

अथैतस्यामवस्थायां पौरुषं हातुमिच्छसि |

निहीनसेवितं मार्गं गमिष्यस्यचिरादिव ||१||

यो हि तेजो यथाशक्ति न दर्शयति विक्रमात् |

क्षत्रियो जीविताकाङ्क्षी स्तेन इत्येव तं विदुः ||२||

अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च |

नैव सम्प्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ||३||

सन्ति वै सिन्धुराजस्य सन्तुष्टा बहवो जनाः |

दौर्बल्यादासते मूढा व्यसनौघप्रतीक्षिणः ||४||

सहायोपचयं कृत्वा व्यवसाय्य ततस्ततः |

अनुदुष्येयुरपरे पश्यन्तस्तव पौरुषम् ||५||

तैः कृत्वा सह सङ्घातं गिरिदुर्गालयांश्चर |

काले व्यसनमाकाङ्क्षन्नैवायमजरामरः ||६||

सञ्जयो नामतश्च त्वं न च पश्यामि तत्त्वयि |

अन्वर्थनामा भव मे पुत्र मा व्यर्थनामकः ||७||

सम्यग्दृष्टिर्महाप्राज्ञो बालं त्वां ब्राह्मणोऽब्रवीत् |

अयं प्राप्य महत्कृच्छ्रं पुनर्वृद्धिं गमिष्यति ||८||

तस्य स्मरन्ती वचनमाशंसे विजयं तव |

तस्मात्तात ब्रवीमि त्वां वक्ष्यामि च पुनः पुनः ||९||

यस्य ह्यर्थाभिनिर्वृत्तौ भवन्त्याप्यायिताः परे |

तस्यार्थसिद्धिर्नियता नयेष्वर्थानुसारिणः ||१०||

समृद्धिरसमृद्धिर्वा पूर्वेषां मम सञ्जय |

एवं विद्वान्युद्धमना भव मा प्रत्युपाहर ||११||

नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् |

यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ||१२||

पतिपुत्रवधादेतत्परमं दुःखमब्रवीत् |

दारिद्र्यमिति यत्प्रोक्तं पर्यायमरणं हि तत् ||१३||

अहं महाकुले जाता ह्रदाद्ध्रदमिवागता |

ईश्वरी सर्वकल्याणैर्भर्त्रा परमपूजिता ||१४||

महार्हमाल्याभरणां सुमृष्टाम्बरवाससम् |

पुरा दृष्ट्वा सुहृद्वर्गो मामपश्यत्सुदुर्गताम् ||१५||

यदा मां चैव भार्यां च द्रष्टासि भृशदुर्बले |

न तदा जीवितेनार्थो भविता तव सञ्जय ||१६||

दासकर्मकरान्भृत्यानाचार्यर्त्विक्पुरोहितान् |

अवृत्त्यास्मान्प्रजहतो दृष्ट्वा किं जीवितेन ते ||१७||

यदि कृत्यं न पश्यामि तवाद्येह यथा पुरा |

श्लाघनीयं यशस्यं च का शान्तिर्हृदयस्य मे ||१८||

नेति चेद्ब्राह्मणान्ब्रूयां दीर्यते हृदयं मम |

न ह्यहं न च मे भर्ता नेति ब्राह्मणमुक्तवान् ||१९||

वयमाश्रयणीयाः स्म नाश्रितारः परस्य च |

सान्यानाश्रित्य जीवन्ती परित्यक्ष्यामि जीवितम् ||२०||

अपारे भव नः पारमप्लवे भव नः प्लवः |

कुरुष्व स्थानमस्थाने मृतान्सञ्जीवयस्व नः ||२१||

सर्वे ते शत्रवः सह्या न चेज्जीवितुमिच्छसि |

अथ चेदीदृशीं वृत्तिं क्लीबामभ्युपपद्यसे ||२२||

निर्विण्णात्मा हतमना मुञ्चैतां पापजीविकाम् |

एकशत्रुवधेनैव शूरो गच्छति विश्रुतिम् ||२३||

इन्द्रो वृत्रवधेनैव महेन्द्रः समपद्यत |

माहेन्द्रं च ग्रहं लेभे लोकानां चेश्वरोऽभवत् ||२४||

नाम विश्राव्य वा सङ्ख्ये शत्रूनाहूय दंशितान् |

सेनाग्रं वापि विद्राव्य हत्वा वा पुरुषं वरम् ||२५||

यदैव लभते वीरः सुयुद्धेन महद्यशः |

तदैव प्रव्यथन्तेऽस्य शत्रवो विनमन्ति च ||२६||

त्यक्त्वात्मानं रणे दक्षं शूरं कापुरुषा जनाः |

अवशाः पूरयन्ति स्म सर्वकामसमृद्धिभिः ||२७||

राज्यं वाप्युग्रविभ्रंशं संशयो जीवितस्य वा |

प्रलब्धस्य हि शत्रोर्वै शेषं कुर्वन्ति साधवः ||२८||

स्वर्गद्वारोपमं राज्यमथ वाप्यमृतोपमम् |

रुद्धमेकायने मत्वा पतोल्मुक इवारिषु ||२९||

जहि शत्रून्रणे राजन्स्वधर्ममनुपालय |

मा त्वा पश्येत्सुकृपणं शत्रुः श्रीमान्कदाचन ||३०||

अस्मदीयैश्च शोचद्भिर्नदद्भिश्च परैर्वृतम् |

अपि त्वां नानुपश्येयं दीना दीनमवस्थितम् ||३१||

उष्य सौवीरकन्याभिः श्लाघस्वार्थैर्यथा पुरा |

मा च सैन्धवकन्यानामवसन्नो वशं गमः ||३२||

युवा रूपेण सम्पन्नो विद्ययाभिजनेन च |

यस्त्वादृशो विकुर्वीत यशस्वी लोकविश्रुतः ||३३||

वोढव्ये धुर्यनडुवन्मन्ये मरणमेव तत् ||३३||

यदि त्वामनुपश्यामि परस्य प्रियवादिनम् |

पृष्ठतोऽनुव्रजन्तं वा का शान्तिर्हृदयस्य मे ||३४||

नास्मिञ्जातु कुले जातो गच्छेद्योऽन्यस्य पृष्ठतः |

न त्वं परस्यानुधुरं तात जीवितुमर्हसि ||३५||

अहं हि क्षत्रहृदयं वेद यत्परिशाश्वतम् |

पूर्वैः पूर्वतरैः प्रोक्तं परैः परतरैरपि ||३६||

यो वै कश्चिदिहाजातः क्षत्रियः क्षत्रधर्मवित् |

भयाद्वृत्तिसमीक्षो वा न नमेदिह कस्यचित् ||३७||

उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम् |

अप्यपर्वणि भज्येत न नमेदिह कस्यचित् ||३८||

मातङ्गो मत्त इव च परीयात्सुमहामनाः |

ब्राह्मणेभ्यो नमेन्नित्यं धर्मायैव च सञ्जय ||३९||

नियच्छन्नितरान्वर्णान्विनिघ्नन्सर्वदुष्कृतः |

ससहायोऽसहायो वा यावज्जीवं तथा भवेत् ||४०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

133-अध्यायः

पुत्र उवाच||

कृष्णायसस्येव च ते संहत्य हृदयं कृतम् |

मम मातस्त्वकरुणे वैरप्रज्ञे ह्यमर्षणे ||१||

अहो क्षत्रसमाचारो यत्र मामपरं यथा |

ईदृशं वचनं ब्रूयाद्भवती पुत्रमेकजम् ||२||

किं नु ते मामपश्यन्त्याः पृथिव्या अपि सर्वया |

किमाभरणकृत्यं ते किं भोगैर्जीवितेन वा ||३||

मातोवाच||

सर्वारम्भा हि विदुषां तात धर्मार्थकारणात् |

तानेवाभिसमीक्ष्याहं सञ्जय त्वामचूचुदम् ||४||

स समीक्ष्यक्रमोपेतो मुख्यः कालोऽयमागतः |

अस्मिंश्चेदागते काले कार्यं न प्रतिपद्यसे ||५||

असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ||५||

तं त्वामयशसा स्पृष्टं न ब्रूयां यदि सञ्जय |

खरीवात्सल्यमाहुस्तन्निःसामर्थ्यमहेतुकम् ||६||

सद्भिर्विगर्हितं मार्गं त्यज मूर्खनिषेवितम् |

अविद्या वै महत्यस्ति यामिमां संश्रिताः प्रजाः ||७||

तव स्याद्यदि सद्वृत्तं तेन मे त्वं प्रियो भवेः |

धर्मार्थगुणयुक्तेन नेतरेण कथञ्चन ||८||

दैवमानुषयुक्तेन सद्भिराचरितेन च ||८||

यो ह्येवमविनीतेन रमते पुत्रनप्तृणा |

अनुत्थानवता चापि मोघं तस्य प्रजाफलम् ||९||

अकुर्वन्तो हि कर्माणि कुर्वन्तो निन्दितानि च |

सुखं नैवेह नामुत्र लभन्ते पुरुषाधमाः ||१०||

युद्धाय क्षत्रियः सृष्टः सञ्जयेह जयाय च |

क्रूराय कर्मणे नित्यं प्रजानां परिपालने ||११||

जयन्वा वध्यमानो वा प्राप्नोतीन्द्रसलोकताम् ||११||

न शक्रभवने पुण्ये दिवि तद्विद्यते सुखम् |

यदमित्रान्वशे कृत्वा क्षत्रियः सुखमश्नुते ||१२||

मन्युना दह्यमानेन पुरुषेण मनस्विना |

निकृतेनेह बहुशः शत्रून्प्रतिजिगीषया ||१३||

आत्मानं वा परित्यज्य शत्रून्वा विनिपात्य वै |

अतोऽन्येन प्रकारेण शान्तिरस्य कुतो भवेत् ||१४||

इह प्राज्ञो हि पुरुषः स्वल्पमप्रियमिच्छति |

यस्य स्वल्पं प्रियं लोके ध्रुवं तस्याल्पमप्रियम् ||१५||

प्रियाभावाच्च पुरुषो नैव प्राप्नोति शोभनम् |

ध्रुवं चाभावमभ्येति गत्वा गङ्गेव सागरम् ||१६||

पुत्र उवाच||

नेयं मतिस्त्वया वाच्या मातः पुत्रे विशेषतः |

कारुण्यमेवात्र पश्य भूत्वेह जडमूकवत् ||१७||

मातोवाच||

अतो मे भूयसी नन्दिर्यदेवमनुपश्यसि |

चोद्यं मां चोदयस्येतद्भृशं वै चोदयामि ते ||१८||

अथ त्वां पूजयिष्यामि हत्वा वै सर्वसैन्धवान् |

अहं पश्यामि विजयं कृत्स्नं भाविनमेव ते ||१९||

पुत्र उवाच||

अकोशस्यासहायस्य कुतः स्विद्विजयो मम |

इत्यवस्थां विदित्वेमामात्मनात्मनि दारुणाम् ||२०||

राज्याद्भावो निवृत्तो मे त्रिदिवादिव दुष्कृतेः ||२०||

ईदृशं भवती कञ्चिदुपायमनुपश्यति |

तन्मे परिणतप्रज्ञे सम्यक्प्रब्रूहि पृच्छते ||२१||

करिष्यामि हि तत्सर्वं यथावदनुशासनम् ||२१||

मातोवाच||

पुत्रात्मा नावमन्तव्यः पूर्वाभिरसमृद्धिभिः |

अभूत्वा हि भवन्त्यर्था भूत्वा नश्यन्ति चापरे ||२२||

अमर्षेणैव चाप्यर्था नारब्धव्याः सुबालिशैः |

सर्वेषां कर्मणां तात फले नित्यमनित्यता ||२३||

अनित्यमिति जानन्तो न भवन्ति भवन्ति च |

अथ ये नैव कुर्वन्ति नैव जातु भवन्ति ते ||२४||

ऐकगुण्यमनीहायामभावः कर्मणां फलम् |

अथ द्वैगुण्यमीहायां फलं भवति वा न वा ||२५||

यस्य प्रागेव विदिता सर्वार्थानामनित्यता |

नुदेद्वृद्धिसमृद्धी स प्रतिकूले नृपात्मज ||२६||

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु |

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः ||२७||

मङ्गलानि पुरस्कृत्य ब्राह्मणैश्चेश्वरैः सह ||२७||

प्राज्ञस्य नृपतेराशु वृद्धिर्भवति पुत्रक |

अभिवर्तति लक्ष्मीस्तं प्राचीमिव दिवाकरः ||२८||

निदर्शनान्युपायांश्च बहून्युद्धर्षणानि च |

अनुदर्शितरूपोऽसि पश्यामि कुरु पौरुषम् ||२९||

पुरुषार्थमभिप्रेतं समाहर्तुमिहार्हसि ||२९||

क्रुद्धाँल्लुब्धान्परिक्षीणानवक्षिप्तान्विमानितान् |

स्पर्धिनश्चैव ये केचित्तान्युक्त उपधारय ||३०||

एतेन त्वं प्रकारेण महतो भेत्स्यसे गणान् |

महावेग इवोद्धूतो मातरिश्वा बलाहकान् ||३१||

तेषामग्रप्रदायी स्याः कल्योत्थायी प्रियंवदः |

ते त्वां प्रियं करिष्यन्ति पुरो धास्यन्ति च ध्रुवम् ||३२||

यदैव शत्रुर्जानीयात्सपत्नं त्यक्तजीवितम् |

तदैवास्मादुद्विजते सर्पाद्वेश्मगतादिव ||३३||

तं विदित्वा पराक्रान्तं वशे न कुरुते यदि |

निर्वादैर्निर्वदेदेनमन्ततस्तद्भविष्यति ||३४||

निर्वादादास्पदं लब्ध्वा धनवृद्धिर्भविष्यति |

धनवन्तं हि मित्राणि भजन्ते चाश्रयन्ति च ||३५||

स्खलितार्थं पुनस्तात सन्त्यजन्त्यपि बान्धवाः |

अप्यस्मिन्नाश्रयन्ते च जुगुप्सन्ति च तादृशम् ||३६||

शत्रुं कृत्वा यः सहायं विश्वासमुपगच्छति |

अतः सम्भाव्यमेवैतद्यद्राज्यं प्राप्नुयादिति ||३७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

134-अध्यायः

मातोवाच||

नैव राज्ञा दरः कार्यो जातु कस्याञ्चिदापदि |

अथ चेदपि दीर्णः स्यान्नैव वर्तेत दीर्णवत् ||१||

दीर्णं हि दृष्ट्वा राजानं सर्वमेवानुदीर्यते |

राष्ट्रं बलममात्याश्च पृथक्कुर्वन्ति ते मतिम् ||२||

शत्रूनेके प्रपद्यन्ते प्रजहत्यपरे पुनः |

अन्वेके प्रजिहीर्षन्ति ये पुरस्ताद्विमानिताः ||३||

य एवात्यन्तसुहृदस्त एनं पर्युपासते |

अशक्तयः स्वस्तिकामा बद्धवत्सा इडा इव ||४||

शोचन्तमनुशोचन्ति प्रतीतानिव बान्धवान् ||४||

अपि ते पूजिताः पूर्वमपि ते सुहृदो मताः |

ये राष्ट्रमभिमन्यन्ते राज्ञो व्यसनमीयुषः ||५||

मा दीदरस्त्वं सुहृदो मा त्वां दीर्णं प्रहासिषुः ||५||

प्रभावं पौरुषं बुद्धिं जिज्ञासन्त्या मया तव |

उल्लपन्त्या समाश्वासं बलवानिव दुर्बलम् ||६||

यद्येतत्संविजानासि यदि सम्यग्ब्रवीम्यहम् |

कृत्वासौम्यमिवात्मानं जयायोत्तिष्ठ सञ्जय ||७||

अस्ति नः कोशनिचयो महानविदितस्तव |

तमहं वेद नान्यस्तमुपसम्पादयामि ते ||८||

सन्ति नैकशता भूयः सुहृदस्तव सञ्जय |

सुखदुःखसहा वीर शतार्हा अनिवर्तिनः ||९||

तादृशा हि सहाया वै पुरुषस्य बुभूषतः |

ईषदुज्जिहतः किञ्चित्सचिवाः शत्रुकर्शनाः ||१०||

पुत्र उवाच||

कस्य त्वीदृशकं वाक्यं श्रुत्वापि स्वल्पचेतसः |

तमो न व्यपहन्येत सुचित्रार्थपदाक्षरम् ||११||

उदके धूरियं धार्या सर्तव्यं प्रवणे मया |

यस्य मे भवती नेत्री भविष्यद्भूतदर्शिनी ||१२||

अहं हि वचनं त्वत्तः शुश्रूषुरपरापरम् |

किञ्चित्किञ्चित्प्रतिवदंस्तूष्णीमासं मुहुर्मुहुः ||१३||

अतृप्यन्नमृतस्येव कृच्छ्राल्लब्धस्य बान्धवात् |

उद्यच्छाम्येष शत्रूणां नियमाय जयाय च ||१४||

कुन्त्युवाच||

सदश्व इव स क्षिप्तः प्रणुन्नो वाक्यसायकैः |

तच्चकार तथा सर्वं यथावदनुशासनम् ||१५||

इदमुद्धर्षणं भीमं तेजोवर्धनमुत्तमम् |

राजानं श्रावयेन्मन्त्री सीदन्तं शत्रुपीडितम् ||१६||

जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा |

महीं विजयते क्षिप्रं श्रुत्वा शत्रूंश्च मर्दति ||१७||

इदं पुंसवनं चैव वीराजननमेव च |

अभीक्ष्णं गर्भिणी श्रुत्वा ध्रुवं वीरं प्रजायते ||१८||

विद्याशूरं तपःशूरं दमशूरं तपस्विनम् |

ब्राह्म्या श्रिया दीप्यमानं साधुवादेन संमतम् ||१९||

अर्चिष्मन्तं बलोपेतं महाभागं महारथम् |

धृष्टवन्तमनाधृष्यं जेतारमपराजितम् ||२०||

नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् |

तदर्थं क्षत्रिया सूते वीरं सत्यपराक्रमम् ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

135-अध्यायः

कुन्त्युवाच||

अर्जुनं केशव ब्रूयास्त्वयि जाते स्म सूतके |

उपोपविष्टा नारीभिराश्रमे परिवारिता ||१||

अथान्तरिक्षे वागासीद्दिव्यरूपा मनोरमा |

सहस्राक्षसमः कुन्ति भविष्यत्येष ते सुतः ||२||

एष जेष्यति सङ्ग्रामे कुरून्सर्वान्समागतान् |

भीमसेनद्वितीयश्च लोकमुद्वर्तयिष्यति ||३||

पुत्रस्ते पृथिवीं जेता यशश्चास्य दिवस्पृशम् |

हत्वा कुरून्ग्रामजन्ये वासुदेवसहायवान् ||४||

पित्र्यमंशं प्रनष्टं च पुनरप्युद्धरिष्यति |

भ्रातृभिः सहितः श्रीमांस्त्रीन्मेधानाहरिष्यति ||५||

तं सत्यसन्धं बीभत्सुं सव्यसाचिनमच्युत |

यथाहमेवं जानामि बलवन्तं दुरासदम् ||६||

तथा तदस्तु दाशार्ह यथा वागभ्यभाषत ||६||

धर्मश्चेदस्ति वार्ष्णेय तथा सत्यं भविष्यति |

त्वं चापि तत्तथा कृष्ण सर्वं सम्पादयिष्यसि ||७||

नाहं तदभ्यसूयामि यथा वागभ्यभाषत |

नमो धर्माय महते धर्मो धारयति प्रजाः ||८||

एतद्धनञ्जयो वाच्यो नित्योद्युक्तो वृकोदरः |

यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ||९||

न हि वैरं समासाद्य सीदन्ति पुरुषर्षभाः ||९||

विदिता ते सदा बुद्धिर्भीमस्य न स शाम्यति |

यावदन्तं न कुरुते शत्रूणां शत्रुकर्शनः ||१०||

सर्वधर्मविशेषज्ञां स्नुषां पाण्डोर्महात्मनः |

ब्रूया माधव कल्याणीं कृष्णां कृष्ण यशस्विनीम् ||११||

युक्तमेतन्महाभागे कुले जाते यशस्विनि |

यन्मे पुत्रेषु सर्वेषु यथावत्त्वमवर्तिथाः ||१२||

माद्रीपुत्रौ च वक्तव्यौ क्षत्रधर्मरतावुभौ |

विक्रमेणार्जितान्भोगान्वृणीतं जीवितादपि ||१३||

विक्रमाधिगता ह्यर्थाः क्षत्रधर्मेण जीवतः |

मनो मनुष्यस्य सदा प्रीणन्ति पुरुषोत्तम ||१४||

यच्च वः प्रेक्षमाणानां सर्वधर्मोपचायिनी |

पाञ्चाली परुषाण्युक्ता को नु तत्क्षन्तुमर्हति ||१५||

न राज्यहरणं दुःखं द्यूते चापि पराजयः |

प्रव्राजनं सुतानां वा न मे तद्दुःखकारणम् ||१६||

यत्तु सा बृहती श्यामा सभायां रुदती तदा |

अश्रौषीत्परुषा वाचस्तन्मे दुःखतरं मतम् ||१७||

स्त्रीधर्मिणी वरारोहा क्षत्रधर्मरता सदा |

नाध्यगच्छत्तदा नाथं कृष्णा नाथवती सती ||१८||

तं वै ब्रूहि महाबाहो सर्वशस्त्रभृतां वरम् |

अर्जुनं पुरुषव्याघ्रं द्रौपद्याः पदवीं चर ||१९||

विदितौ हि तवात्यन्तं क्रुद्धाविव यमान्तकौ |

भीमार्जुनौ नयेतां हि देवानपि परां गतिम् ||२०||

तयोश्चैतदवज्ञानं यत्सा कृष्णा सभागता |

दुःशासनश्च यद्भीमं कटुकान्यभ्यभाषत ||२१||

पश्यतां कुरुवीराणां तच्च संस्मारयेः पुनः ||२१||

पाण्डवान्कुशलं पृच्छेः सपुत्रान्कृष्णया सह |

मां च कुशलिनीं ब्रूयास्तेषु भूयो जनार्दन ||२२||

अरिष्टं गच्छ पन्थानं पुत्रान्मे परिपालय ||२२||

वैशम्पायन उवाच||

अभिवाद्याथ तां कृष्णः कृत्वा चाभिप्रदक्षिणम् |

निश्चक्राम महाबाहुः सिंहखेलगतिस्ततः ||२३||

ततो विसर्जयामास भीष्मादीन्कुरुपुङ्गवान् |

आरोप्य च रथे कर्णं प्रायात्सात्यकिना सह ||२४||

ततः प्रयाते दाशार्हे कुरवः सङ्गता मिथः |

जजल्पुर्महदाश्चर्यं केशवे परमाद्भुतम् ||२५||

प्रमूढा पृथिवी सर्वा मृत्युपाशसिता कृता |

दुर्योधनस्य बालिश्यान्नैतदस्तीति चाब्रुवन् ||२६||

ततो निर्याय नगरात्प्रययौ पुरुषोत्तमः |

मन्त्रयामास च तदा कर्णेन सुचिरं सह ||२७||

विसर्जयित्वा राधेयं सर्वयादवनन्दनः |

ततो जवेन महता तूर्णमश्वानचोदयत् ||२८||

ते पिबन्त इवाकाशं दारुकेण प्रचोदिताः |

हया जग्मुर्महावेगा मनोमारुतरंहसः ||२९||

ते व्यतीत्य तमध्वानं क्षिप्रं श्येना इवाशुगाः |

उच्चैः सूर्यमुपप्लव्यं शार्ङ्गधन्वानमावहन् ||३०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

136-अध्यायः

वैशम्पायन उवाच||

कुन्त्यास्तु वचनं श्रुत्वा भीष्मद्रोणौ महारथौ |

दुर्योधनमिदं वाक्यमूचतुः शासनातिगम् ||१||

श्रुतं ते पुरुषव्याघ्र कुन्त्याः कृष्णस्य संनिधौ |

वाक्यमर्थवदव्यग्रमुक्तं धर्म्यमनुत्तमम् ||२||

तत्करिष्यन्ति कौन्तेया वासुदेवस्य संमतम् |

न हि ते जातु शाम्येरन्नृते राज्येन कौरव ||३||

क्लेशिता हि त्वया पार्था धर्मपाशसितास्तदा |

सभायां द्रौपदी चैव तैश्च तन्मर्षितं तव ||४||

कृतास्त्रं ह्यर्जुनं प्राप्य भीमं च कृतनिश्रमम् |

गाण्डीवं चेषुधी चैव रथं च ध्वजमेव च ||५||

सहायं वासुदेवं च न क्षंस्यति युधिष्ठिरः ||५||

प्रत्यक्षं ते महाबाहो यथा पार्थेन धीमता |

विराटनगरे पूर्वं सर्वे स्म युधि निर्जिताः ||६||

दानवान्घोरकर्माणो निवातकवचान्युधि |

रौद्रमस्त्रं समाधाय दग्धवानस्त्रवह्निना ||७||

कर्णप्रभृतयश्चेमे त्वं चापि कवची रथी |

मोक्षिता घोषयात्रायां पर्याप्तं तन्निदर्शनम् ||८||

प्रशाम्य भरतश्रेष्ठ भ्रातृभिः सह पाण्डवैः |

रक्षेमां पृथिवीं सर्वां मृत्योर्दंष्ट्रान्तरं गताम् ||९||

ज्येष्ठो भ्राता धर्मशीलो वत्सलः श्लक्ष्णवाक्षुचिः |

तं गच्छ पुरुषव्याघ्रं व्यपनीयेह किल्बिषम् ||१०||

दृष्टश्चेत्त्वं पाण्डवेन व्यपनीतशरासनः |

प्रसन्नभ्रुकुटिः श्रीमान्कृता शान्तिः कुलस्य नः ||११||

तमभ्येत्य सहामात्यः परिष्वज्य नृपात्मजम् |

अभिवादय राजानं यथापूर्वमरिंदम ||१२||

अभिवादयमानं त्वां पाणिभ्यां भीमपूर्वजः |

प्रतिगृह्णातु सौहार्दात्कुन्तीपुत्रो युधिष्ठिरः ||१३||

सिंहस्कन्धोरुबाहुस्त्वां वृत्तायतमहाभुजः |

परिष्वजतु बाहुभ्यां भीमः प्रहरतां वरः ||१४||

सिंहग्रीवो गुडाकेशस्ततस्त्वां पुष्करेक्षणः |

अभिवादयतां पार्थः कुन्तीपुत्रो धनञ्जयः ||१५||

आश्विनेयौ नरव्याघ्रौ रूपेणाप्रतिमौ भुवि |

तौ च त्वां गुरुवत्प्रेम्णा पूजया प्रत्युदीयताम् ||१६||

मुञ्चन्त्वानन्दजाश्रूणि दाशार्हप्रमुखा नृपाः |

सङ्गच्छ भ्रातृभिः सार्धं मानं सन्त्यज्य पार्थिव ||१७||

प्रशाधि पृथिवीं कृत्स्नां ततस्तं भ्रातृभिः सह |

समालिङ्ग्य च हर्षेण नृपा यान्तु परस्परम् ||१८||

अलं युद्धेन राजेन्द्र सुहृदां शृणु कारणम् |

ध्रुवं विनाशो युद्धे हि क्षत्रियाणां प्रदृश्यते ||१९||

ज्योतींषि प्रतिकूलानि दारुणा मृगपक्षिणः |

उत्पाता विविधा वीर दृश्यन्ते क्षत्रनाशनाः ||२०||

विशेषत इहास्माकं निमित्तानि विनाशने |

उल्काभिर्हि प्रदीप्ताभिर्वध्यते पृतना तव ||२१||

वाहनान्यप्रहृष्टानि रुदन्तीव विशां पते |

गृध्रास्ते पर्युपासन्ते सैन्यानि च समन्ततः ||२२||

नगरं न यथापूर्वं तथा राजनिवेशनम् |

शिवाश्चाशिवनिर्घोषा दीप्तां सेवन्ति वै दिशम् ||२३||

कुरु वाक्यं पितुर्मातुरस्माकं च हितैषिणाम् |

त्वय्यायत्तो महाबाहो शमो व्यायाम एव च ||२४||

न चेत्करिष्यसि वचः सुहृदामरिकर्शन |

तप्स्यसे वाहिनीं दृष्ट्वा पार्थबाणप्रपीडिताम् ||२५||

भीमस्य च महानादं नदतः शुष्मिणो रणे |

श्रुत्वा स्मर्तासि मे वाक्यं गाण्डीवस्य च निस्वनम् ||२६||

यद्येतदपसव्यं ते भविष्यति वचो मम ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

137-अध्यायः

वैशम्पायन उवाच||

एवमुक्तस्तु विमनास्तिर्यग्दृष्टिरधोमुखः |

संहत्य च भ्रुवोर्मध्यं न किञ्चिद्व्याजहार ह ||१||

तं वै विमनसं दृष्ट्वा सम्प्रेक्ष्यान्योन्यमन्तिकात् |

पुनरेवोत्तरं वाक्यमुक्तवन्तौ नरर्षभौ ||२||

भीष्म उवाच||

शुश्रूषुमनसूयं च ब्रह्मण्यं सत्यसङ्गरम् |

प्रतियोत्स्यामहे पार्थमतो दुःखतरं नु किम् ||३||

द्रोण उवाच||

अश्वत्थाम्नि यथा पुत्रे भूयो मम धनञ्जये |

बहुमानः परो राजन्संनतिश्च कपिध्वजे ||४||

तं चेत्पुत्रात्प्रियतरं प्रतियोत्स्ये धनञ्जयम् |

क्षत्रधर्ममनुष्ठाय धिगस्तु क्षत्रजीविकाम् ||५||

यस्य लोके समो नास्ति कश्चिदन्यो धनुर्धरः |

मत्प्रसादात्स बीभत्सुः श्रेयानन्यैर्धनुर्धरैः ||६||

मित्रध्रुग्दुष्टभावश्च नास्तिकोऽथानृजुः शठः |

न सत्सु लभते पूजां यज्ञे मूर्ख इवागतः ||७||

वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति |

चोद्यमानोऽपि पापेन शुभात्मा शुभमिच्छति ||८||

मिथ्योपचरिता ह्येते वर्तमाना ह्यनु प्रिये |

अहितत्वाय कल्पन्ते दोषा भरतसत्तम ||९||

त्वमुक्तः कुरुवृद्धेन मया च विदुरेण च |

वासुदेवेन च तथा श्रेयो नैवाभिपद्यसे ||१०||

अस्ति मे बलमित्येव सहसा त्वं तितीर्षसि |

सग्राहनक्रमकरं गङ्गावेगमिवोष्णगे ||११||

वास एव यथा हि त्वं प्रावृण्वानोऽद्य मन्यसे |

स्रजं त्यक्तामिव प्राप्य लोभाद्यौधिष्ठिरीं श्रियम् ||१२||

द्रौपदीसहितं पार्थं सायुधैर्भ्रातृभिर्वृतम् |

वनस्थमपि राज्यस्थः पाण्डवं कोऽतिजीवति ||१३||

निदेशे यस्य राजानः सर्वे तिष्ठन्ति किङ्कराः |

तमैलविलमासाद्य धर्मराजो व्यराजत ||१४||

कुबेरसदनं प्राप्य ततो रत्नान्यवाप्य च |

स्फीतमाक्रम्य ते राष्ट्रं राज्यमिच्छन्ति पाण्डवाः ||१५||

दत्तं हुतमधीतं च ब्राह्मणास्तर्पिता धनैः |

आवयोर्गतमायुश्च कृतकृत्यौ च विद्धि नौ ||१६||

त्वं तु हित्वा सुखं राज्यं मित्राणि च धनानि च |

विग्रहं पाण्डवैः कृत्वा महद्व्यसनमाप्स्यसि ||१७||

द्रौपदी यस्य चाशास्ते विजयं सत्यवादिनी |

तपोघोरव्रता देवी न त्वं जेष्यसि पाण्डवम् ||१८||

मन्त्री जनार्दनो यस्य भ्राता यस्य धनञ्जयः |

सर्वशस्त्रभृतां श्रेष्ठं कथं जेष्यसि पाण्डवम् ||१९||

सहाया ब्राह्मणा यस्य धृतिमन्तो जितेन्द्रियाः |

तमुग्रतपसं वीरं कथं जेष्यसि पाण्डवम् ||२०||

पुनरुक्तं च वक्ष्यामि यत्कार्यं भूतिमिच्छता |

सुहृदा मज्जमानेषु सुहृत्सु व्यसनार्णवे ||२१||

अलं युद्धेन तैर्वीरैः शाम्य त्वं कुरुवृद्धये |

मा गमः ससुतामात्यः सबलश्च पराभवम् ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

138-अध्यायः-कर्णोपनिवादपर्व

धृतराष्ट्र उवाच||

राजपुत्रैः परिवृतस्तथामात्यैश्च सञ्जय |

उपारोप्य रथे कर्णं निर्यातो मधुसूदनः ||१||

किमब्रवीद्रथोपस्थे राधेयं परवीरहा |

कानि सान्त्वानि गोविन्दः सूतपुत्रे प्रयुक्तवान् ||२||

ओघमेघस्वनः काले यत्कृष्णः कर्णमब्रवीत् |

मृदु वा यदि वा तीक्ष्णं तन्ममाचक्ष्व सञ्जय ||३||

सञ्जय उवाच||

आनुपूर्व्येण वाक्यानि श्लक्ष्णानि च मृदूनि च |

प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च ||४||

हृदयग्रहणीयानि राधेयं मधुसूदनः |

यान्यब्रवीदमेयात्मा तानि मे शृणु भारत ||५||

वासुदेव उवाच||

उपासितास्ते राधेय ब्राह्मणा वेदपारगाः |

तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ||६||

त्वमेव कर्ण जानासि वेदवादान्सनातनान् |

त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ||७||

कानीनश्च सहोढश्च कन्यायां यश्च जायते |

वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ||८||

सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः |

निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ||९||

पितृपक्षे हि ते पार्था मातृपक्षे च वृष्णयः |

द्वौ पक्षावभिजानीहि त्वमेतौ पुरुषर्षभ ||१०||

मया सार्धमितो यातमद्य त्वां तात पाण्डवाः |

अभिजानन्तु कौन्तेयं पूर्वजातं युधिष्ठिरात् ||११||

पादौ तव ग्रहीष्यन्ति भ्रातरः पञ्च पाण्डवाः |

द्रौपदेयास्तथा पञ्च सौभद्रश्चापराजितः ||१२||

राजानो राजपुत्राश्च पाण्डवार्थे समागताः |

पादौ तव ग्रहीष्यन्ति सर्वे चान्धकवृष्णयः ||१३||

हिरण्मयांश्च ते कुम्भान्राजतान्पार्थिवांस्तथा |

ओषध्यः सर्वबीजानि सर्वरत्नानि वीरुधः ||१४||

राजन्या राजकन्याश्चाप्यानयन्त्वभिषेचनम् |

षष्ठे च त्वां तथा काले द्रौपद्युपगमिष्यति ||१५||

अद्य त्वामभिषिञ्चन्तु चातुर्वैद्या द्विजातयः |

पुरोहितः पाण्डवानां व्याघ्रचर्मण्यवस्थितम् ||१६||

तथैव भ्रातरः पञ्च पाण्डवाः पुरुषर्षभाः |

द्रौपदेयास्तथा पञ्च पाञ्चालाश्चेदयस्तथा ||१७||

अहं च त्वाभिषेक्ष्यामि राजानं पृथिवीपतिम् |

युवराजोऽस्तु ते राजा कुन्तीपुत्रो युधिष्ठिरः ||१८||

गृहीत्वा व्यजनं श्वेतं धर्मात्मा संशितव्रतः |

उपान्वारोहतु रथं कुन्तीपुत्रो युधिष्ठिरः ||१९||

छत्रं च ते महच्छ्वेतं भीमसेनो महाबलः |

अभिषिक्तस्य कौन्तेय कौन्तेयो धारयिष्यति ||२०||

किङ्किणीशतनिर्घोषं वैयाघ्रपरिवारणम् |

रथं श्वेतहयैर्युक्तमर्जुनो वाहयिष्यति ||२१||

अभिमन्युश्च ते नित्यं प्रत्यासन्नो भविष्यति |

नकुलः सहदेवश्च द्रौपदेयाश्च पञ्च ये ||२२||

पाञ्चालास्त्वानुयास्यन्ति शिखण्डी च महारथः |

अहं च त्वानुयास्यामि सर्वे चान्धकवृष्णयः ||२३||

दाशार्हाः परिवारास्ते दाशार्णाश्च विशां पते ||२३||

भुङ्क्ष्व राज्यं महाबाहो भ्रातृभिः सह पाण्डवैः |

जपैर्होमैश्च संयुक्तो मङ्गलैश्च पृथग्विधैः ||२४||

पुरोगमाश्च ते सन्तु द्रविडाः सह कुन्तलैः |

आन्ध्रास्तालचराश्चैव चूचुपा वेणुपास्तथा ||२५||

स्तुवन्तु त्वाद्य बहुशः स्तुतिभिः सूतमागधाः |

विजयं वसुषेणस्य घोषयन्तु च पाण्डवाः ||२६||

स त्वं परिवृतः पार्थैर्नक्षत्रैरिव चन्द्रमाः |

प्रशाधि राज्यं कौन्तेय कुन्तीं च प्रतिनन्दय ||२७||

मित्राणि ते प्रहृष्यन्तु व्यथन्तु रिपवस्तथा |

सौभ्रात्रं चैव तेऽद्यास्तु भ्रातृभिः सह पाण्डवैः ||२८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

139-अध्यायः

कर्ण उवाच||

असंशयं सौहृदान्मे प्रणयाच्चात्थ केशव |

सख्येन चैव वार्ष्णेय श्रेयस्कामतयैव च ||१||

सर्वं चैवाभिजानामि पाण्डोः पुत्रोऽस्मि धर्मतः |

निग्रहाद्धर्मशास्त्राणां यथा त्वं कृष्ण मन्यसे ||२||

कन्या गर्भं समाधत्त भास्करान्मां जनार्दन |

आदित्यवचनाच्चैव जातं मां सा व्यसर्जयत् ||३||

सोऽस्मि कृष्ण तथा जातः पाण्डोः पुत्रोऽस्मि धर्मतः |

कुन्त्या त्वहमपाकीर्णो यथा न कुशलं तथा ||४||

सूतो हि मामधिरथो दृष्ट्वैव अनयद्गृहान् |

राधायाश्चैव मां प्रादात्सौहार्दान्मधुसूदन ||५||

मत्स्नेहाच्चैव राधायाः सद्यः क्षीरमवातरत् |

सा मे मूत्रं पुरीषं च प्रतिजग्राह माधव ||६||

तस्याः पिण्डव्यपनयं कुर्यादस्मद्विधः कथम् |

धर्मविद्धर्मशास्त्राणां श्रवणे सततं रतः ||७||

तथा मामभिजानाति सूतश्चाधिरथः सुतम् |

पितरं चाभिजानामि तमहं सौहृदात्सदा ||८||

स हि मे जातकर्मादि कारयामास माधव |

शास्त्रदृष्टेन विधिना पुत्रप्रीत्या जनार्दन ||९||

नाम मे वसुषेणेति कारयामास वै द्विजैः |

भार्याश्चोढा मम प्राप्ते यौवने तेन केशव ||१०||

तासु पुत्राश्च पौत्राश्च मम जाता जनार्दन |

तासु मे हृदयं कृष्ण सञ्जातं कामबन्धनम् ||११||

न पृथिव्या सकलया न सुवर्णस्य राशिभिः |

हर्षाद्भयाद्वा गोविन्द अनृतं वक्तुमुत्सहे ||१२||

धृतराष्ट्रकुले कृष्ण दुर्योधनसमाश्रयात् |

मया त्रयोदश समा भुक्तं राज्यमकण्टकम् ||१३||

इष्टं च बहुभिर्यज्ञैः सह सूतैर्मयासकृत् |

आवाहाश्च विवाहाश्च सह सूतैः कृता मया ||१४||

मां च कृष्ण समाश्रित्य कृतः शस्त्रसमुद्यमः |

दुर्योधनेन वार्ष्णेय विग्रहश्चापि पाण्डवैः ||१५||

तस्माद्रणे द्वैरथे मां प्रत्युद्यातारमच्युत |

वृतवान्परमं हृष्टः प्रतीपं सव्यसाचिनः ||१६||

वधाद्बन्धाद्भयाद्वापि लोभाद्वापि जनार्दन |

अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य धीमतः ||१७||

यदि ह्यद्य न गच्छेयं द्वैरथं सव्यसाचिना |

अकीर्तिः स्याद्धृषीकेश मम पार्थस्य चोभयोः ||१८||

असंशयं हितार्थाय ब्रूयास्त्वं मधुसूदन |

सर्वं च पाण्डवाः कुर्युस्त्वद्वशित्वान्न संशयः ||१९||

मन्त्रस्य नियमं कुर्यास्त्वमत्र पुरुषोत्तम |

एतदत्र हितं मन्ये सर्वयादवनन्दन ||२०||

यदि जानाति मां राजा धर्मात्मा संशितव्रतः |

कुन्त्याः प्रथमजं पुत्रं न स राज्यं ग्रहीष्यति ||२१||

प्राप्य चापि महद्राज्यं तदहं मधुसूदन |

स्फीतं दुर्योधनायैव सम्प्रदद्यामरिंदम ||२२||

स एव राजा धर्मात्मा शाश्वतोऽस्तु युधिष्ठिरः |

नेता यस्य हृषीकेशो योद्धा यस्य धनञ्जयः ||२३||

पृथिवी तस्य राष्ट्रं च यस्य भीमो महारथः |

नकुलः सहदेवश्च द्रौपदेयाश्च माधव ||२४||

उत्तमौजा युधामन्युः सत्यधर्मा च सोमकिः |

चैद्यश्च चेकितानश्च शिखण्डी चापराजितः ||२५||

इन्द्रगोपकवर्णाश्च केकया भ्रातरस्तथा |

इन्द्रायुधसवर्णश्च कुन्तिभोजो महारथः ||२६||

मातुलो भीमसेनस्य सेनजिच्च महारथः |

शङ्खः पुत्रो विराटस्य निधिस्त्वं च जनार्दन ||२७||

महानयं कृष्ण कृतः क्षत्रस्य समुदानयः |

राज्यं प्राप्तमिदं दीप्तं प्रथितं सर्वराजसु ||२८||

धार्तराष्ट्रस्य वार्ष्णेय शस्त्रयज्ञो भविष्यति |

अस्य यज्ञस्य वेत्ता त्वं भविष्यसि जनार्दन ||२९||

आध्वर्यवं च ते कृष्ण क्रतावस्मिन्भविष्यति ||२९||

होता चैवात्र बीभत्सुः संनद्धः स कपिध्वजः |

गाण्डीवं स्रुक्तथाज्यं च वीर्यं पुंसां भविष्यति ||३०||

ऐन्द्रं पाशुपतं ब्राह्मं स्थूणाकर्णं च माधव |

मन्त्रास्तत्र भविष्यन्ति प्रयुक्ताः सव्यसाचिना ||३१||

अनुयातश्च पितरमधिको वा पराक्रमे |

ग्रावस्तोत्रं स सौभद्रः सम्यक्तत्र करिष्यति ||३२||

उद्गातात्र पुनर्भीमः प्रस्तोता सुमहाबलः |

विनदन्स नरव्याघ्रो नागानीकान्तकृद्रणे ||३३||

स चैव तत्र धर्मात्मा शश्वद्राजा युधिष्ठिरः |

जपैर्होमैश्च संयुक्तो ब्रह्मत्वं कारयिष्यति ||३४||

शङ्खशब्दाः समुरजा भेर्यश्च मधुसूदन |

उत्कृष्टसिंहनादाश्च सुब्रह्मण्यो भविष्यति ||३५||

नकुलः सहदेवश्च माद्रीपुत्रौ यशस्विनौ |

शामित्रं तौ महावीर्यौ सम्यक्तत्र करिष्यतः ||३६||

कल्माषदण्डा गोविन्द विमला रथशक्तयः |

यूपाः समुपकल्पन्तामस्मिन्यज्ञे जनार्दन ||३७||

कर्णिनालीकनाराचा वत्सदन्तोपबृंहणाः |

तोमराः सोमकलशाः पवित्राणि धनूंषि च ||३८||

असयोऽत्र कपालानि पुरोडाशाः शिरांसि च |

हविस्तु रुधिरं कृष्ण अस्मिन्यज्ञे भविष्यति ||३९||

इध्माः परिधयश्चैव शक्त्योऽथ विमला गदाः |

सदस्या द्रोणशिष्याश्च कृपस्य च शरद्वतः ||४०||

इषवोऽत्र परिस्तोमा मुक्ता गाण्डीवधन्वना |

महारथप्रयुक्ताश्च द्रोणद्रौणिप्रचोदिताः ||४१||

प्रातिप्रस्थानिकं कर्म सात्यकिः स करिष्यति |

दीक्षितो धार्तराष्ट्रोऽत्र पत्नी चास्य महाचमूः ||४२||

घटोत्कचोऽत्र शामित्रं करिष्यति महाबलः |

अतिरात्रे महाबाहो वितते यज्ञकर्मणि ||४३||

दक्षिणा त्वस्य यज्ञस्य धृष्टद्युम्नः प्रतापवान् |

वैताने कर्मणि तते जातो यः कृष्ण पावकात् ||४४||

यदब्रुवमहं कृष्ण कटुकानि स्म पाण्डवान् |

प्रियार्थं धार्तराष्ट्रस्य तेन तप्येऽद्य कर्मणा ||४५||

यदा द्रक्ष्यसि मां कृष्ण निहतं सव्यसाचिना |

पुनश्चितिस्तदा चास्य यज्ञस्याथ भविष्यति ||४६||

दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः |

आनर्दं नर्दतः सम्यक्तदा सुत्यं भविष्यति ||४७||

यदा द्रोणं च भीष्मं च पाञ्चाल्यौ पातयिष्यतः |

तदा यज्ञावसानं तद्भविष्यति जनार्दन ||४८||

दुर्योधनं यदा हन्ता भीमसेनो महाबलः |

तदा समाप्स्यते यज्ञो धार्तराष्ट्रस्य माधव ||४९||

स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य सङ्गताः |

हतेश्वरा हतसुता हतनाथाश्च केशव ||५०||

गान्धार्या सह रोदन्त्यः श्वगृध्रकुरराकुले |

स यज्ञेऽस्मिन्नवभृथो भविष्यति जनार्दन ||५१||

विद्यावृद्धा वयोवृद्धाः क्षत्रियाः क्षत्रियर्षभ |

वृथामृत्युं न कुर्वीरंस्त्वत्कृते मधुसूदन ||५२||

शस्त्रेण निधनं गच्छेत्समृद्धं क्षत्रमण्डलम् |

कुरुक्षेत्रे पुण्यतमे त्रैलोक्यस्यापि केशव ||५३||

तदत्र पुण्डरीकाक्ष विधत्स्व यदभीप्सितम् |

यथा कार्त्स्न्येन वार्ष्णेय क्षत्रं स्वर्गमवाप्नुयात् ||५४||

यावत्स्थास्यन्ति गिरयः सरितश्च जनार्दन |

तावत्कीर्तिभवः शब्दः शाश्वतोऽयं भविष्यति ||५५||

ब्राह्मणाः कथयिष्यन्ति महाभारतमाहवम् |

समागमेषु वार्ष्णेय क्षत्रियाणां यशोधरम् ||५६||

समुपानय कौन्तेयं युद्धाय मम केशव |

मन्त्रसंवरणं कुर्वन्नित्यमेव परन्तप ||५७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

140-अध्यायः

सञ्जय उवाच||

कर्णस्य वचनं श्रुत्वा केशवः परवीरहा |

उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ||१||

अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना |

मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ||२||

ध्रुवो जयः पाण्डवानामितीदं; न संशयः कश्चन विद्यतेऽत्र |

जयध्वजो दृश्यते पाण्डवस्य; समुच्छ्रितो वानरराज उग्रः ||३||

दिव्या माया विहिता भौवनेन; समुच्छ्रिता इन्द्रकेतुप्रकाशा |

दिव्यानि भूतानि भयावहानि; दृश्यन्ति चैवात्र भयानकानि ||४||

न सज्जते शैलवनस्पतिभ्य; ऊर्ध्वं तिर्यग्योजनमात्ररूपः |

श्रीमान्ध्वजः कर्ण धनञ्जयस्य; समुच्छ्रितः पावकतुल्यरूपः ||५||

यदा द्रक्ष्यसि सङ्ग्रामे श्वेताश्वं कृष्णसारथिम् |

ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ||६||

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः |

न तदा भविता त्रेता न कृतं द्वापरं न च ||७||

यदा द्रक्ष्यसि सङ्ग्रामे कुन्तीपुत्रं युधिष्ठिरम् |

जपहोमसमायुक्तं स्वां रक्षन्तं महाचमूम् ||८||

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् |

न तदा भविता त्रेता न कृतं द्वापरं न च ||९||

यदा द्रक्ष्यसि सङ्ग्रामे भीमसेनं महाबलम् |

दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ||१०||

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् |

न तदा भविता त्रेता न कृतं द्वापरं न च ||११||

यदा द्रक्ष्यसि सङ्ग्रामे माद्रीपुत्रौ महारथौ |

वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ||१२||

विगाढे शस्त्रसम्पाते परवीररथारुजौ |

न तदा भविता त्रेता न कृतं द्वापरं न च ||१३||

यदा द्रक्ष्यसि सङ्ग्रामे द्रोणं शान्तनवं कृपम् |

सुयोधनं च राजानं सैन्धवं च जयद्रथम् ||१४||

युद्धायापततस्तूर्णं वारितान्सव्यसाचिना |

न तदा भविता त्रेता न कृतं द्वापरं न च ||१५||

ब्रूयाः कर्ण इतो गत्वा द्रोणं शान्तनवं कृपम् |

सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ||१६||

पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः |

निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ||१७||

सप्तमाच्चापि दिवसादमावास्या भविष्यति |

सङ्ग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ||१८||

तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः |

यद्वो मनीषितं तद्वै सर्वं सम्पादयामि वः ||१९||

राजानो राजपुत्राश्च दुर्योधनवशानुगाः |

प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ||२०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

141-अध्यायः

सञ्जय उवाच||

केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् |

अब्रवीदभिसम्पूज्य कृष्णं मधुनिषूदनम् ||१||

जानन्मां किं महाबाहो संमोहयितुमिच्छसि ||१||

योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः |

निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ||२||

दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ||२||

असंशयमिदं कृष्ण महद्युद्धमुपस्थितम् |

पाण्डवानां कुरूणां च घोरं रुधिरकर्दमम् ||३||

राजानो राजपुत्राश्च दुर्योधनवशानुगाः |

रणे शस्त्राग्निना दग्धाः प्राप्स्यन्ति यमसादनम् ||४||

स्वप्ना हि बहवो घोरा दृश्यन्ते मधुसूदन |

निमित्तानि च घोराणि तथोत्पाताः सुदारुणाः ||५||

पराजयं धार्तराष्ट्रे विजयं च युधिष्ठिरे |

शंसन्त इव वार्ष्णेय विविधा लोमहर्षणाः ||६||

प्राजापत्यं हि नक्षत्रं ग्रहस्तीक्ष्णो महाद्युतिः |

शनैश्चरः पीडयति पीडयन्प्राणिनोऽधिकम् ||७||

कृत्वा चाङ्गारको वक्रं ज्येष्ठायां मधुसूदन |

अनुराधां प्रार्थयते मैत्रं संशमयन्निव ||८||

नूनं महद्भयं कृष्ण कुरूणां समुपस्थितम् |

विशेषेण हि वार्ष्णेय चित्रां पीडयते ग्रहः ||९||

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति |

दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ||१०||

निष्टनन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः |

पानीयं यवसं चापि नाभिनन्दन्ति माधव ||११||

प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् |

निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ||१२||

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते |

वाजिनां वारणानां च मनुष्याणां च केशव ||१३||

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन |

पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ||१४||

प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते |

प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ||१५||

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव |

वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ||१६||

मयूराः पुष्पशकुना हंसाः सारसचातकाः |

जीवं जीवकसङ्घाश्चाप्यनुगच्छन्ति पाण्डवान् ||१७||

गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः |

मक्षिकाणां च सङ्घाता अनुगच्छन्ति कौरवान् ||१८||

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः |

अनाहताः पाण्डवानां नदन्ति पटहाः किल ||१९||

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा |

धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ||२०||

मांसशोणितवर्षं च वृष्टं देवेन माधव |

तथा गन्धर्वनगरं भानुमन्तमुपस्थितम् ||२१||

सप्राकारं सपरिखं सवप्रं चारुतोरणम् ||२१||

कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति |

उदयास्तमये सन्ध्ये वेदयानो महद्भयम् ||२२||

एका सृग्वाशते घोरं तत्पराभवलक्षणम् ||२२||

कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः |

सन्ध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ||२३||

ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन |

भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ||२४||

पूर्वा दिग्लोहिताकारा शस्त्रवर्णा च दक्षिणा |

आमपात्रप्रतीकाशा पश्चिमा मधुसूदन ||२५||

प्रदीप्ताश्च दिशः सर्वा धार्तराष्ट्रस्य माधव |

महद्भयं वेदयन्ति तस्मिन्नुत्पातलक्षणे ||२६||

सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः |

अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ||२७||

श्वेतोष्णीषाश्च दृश्यन्ते सर्वे ते शुक्लवाससः |

आसनानि च शुभ्राणि सर्वेषामुपलक्षये ||२८||

तव चापि मया कृष्ण स्वप्नान्ते रुधिराविला |

आन्त्रेण पृथिवी दृष्टा परिक्षिप्ता जनार्दन ||२९||

अस्थिसञ्चयमारूढश्चामितौजा युधिष्ठिरः |

सुवर्णपात्र्यां संहृष्टो भुक्तवान्घृतपायसम् ||३०||

युधिष्ठिरो मया दृष्टो ग्रसमानो वसुन्धराम् |

त्वया दत्तामिमां व्यक्तं भोक्ष्यते स वसुन्धराम् ||३१||

उच्चं पर्वतमारूढो भीमकर्मा वृकोदरः |

गदापाणिर्नरव्याघ्रो वीक्षन्निव महीमिमाम् ||३२||

क्षपयिष्यति नः सर्वान्स सुव्यक्तं महारणे |

विदितं मे हृषीकेश यतो धर्मस्ततो जयः ||३३||

पाण्डुरं गजमारूढो गाण्डीवी स धनञ्जयः |

त्वया सार्धं हृषीकेश श्रिया परमया ज्वलन् ||३४||

यूयं सर्वान्वधिष्यध्वं तत्र मे नास्ति संशयः |

पार्थिवान्समरे कृष्ण दुर्योधनपुरोगमान् ||३५||

नकुलः सहदेवश्च सात्यकिश्च महारथः |

शुद्धकेयूरकण्ठत्राः शुक्लमाल्याम्बरावृताः ||३६||

अधिरूढा नरव्याघ्रा नरवाहनमुत्तमम् |

त्रय एते महामात्राः पाण्डुरच्छत्रवाससः ||३७||

श्वेतोष्णीषाश्च दृश्यन्ते त्रय एव जनार्दन |

धार्तराष्ट्रस्य सैन्येषु तान्विजानीहि केशव ||३८||

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः |

रक्तोष्णीषाश्च दृश्यन्ते सर्वे माधव पार्थिवाः ||३९||

उष्ट्रयुक्तं समारूढौ भीष्मद्रोणौ जनार्दन |

मया सार्धं महाबाहो धार्तराष्ट्रेण चाभिभो ||४०||

अगस्त्यशास्तां च दिशं प्रयाताः स्म जनार्दन |

अचिरेणैव कालेन प्राप्स्यामो यमसादनम् ||४१||

अहं चान्ये च राजानो यच्च तत्क्षत्रमण्डलम् |

गाण्डीवाग्निं प्रवेक्ष्याम इति मे नास्ति संशयः ||४२||

कृष्ण उवाच||

उपस्थितविनाशेयं नूनमद्य वसुन्धरा |

तथा हि मे वचः कर्ण नोपैति हृदयं तव ||४३||

सर्वेषां तात भूतानां विनाशे समुपस्थिते |

अनयो नयसङ्काशो हृदयान्नापसर्पति ||४४||

कर्ण उवाच||

अपि त्वा कृष्ण पश्याम जीवन्तोऽस्मान्महारणात् |

समुत्तीर्णा महाबाहो वीरक्षयविनाशनात् ||४५||

अथ वा सङ्गमः कृष्ण स्वर्गे नो भविता ध्रुवम् |

तत्रेदानीं समेष्यामः पुनः सार्धं त्वयानघ ||४६||

सञ्जय उवाच||

इत्युक्त्वा माधवं कर्णः परिष्वज्य च पीडितम् |

विसर्जितः केशवेन रथोपस्थादवातरत् ||४७||

ततः स्वरथमास्थाय जाम्बूनदविभूषितम् |

सहास्माभिर्निववृते राधेयो दीनमानसः ||४८||

ततः शीघ्रतरं प्रायात्केशवः सहसात्यकिः |

पुनरुच्चारयन्वाणीं याहि याहीति सारथिम् ||४९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

142-अध्यायः

वैशम्पायन उवाच||

असिद्धानुनये कृष्णे कुरुभ्यः पाण्डवान्गते |

अभिगम्य पृथां क्षत्ता शनैः शोचन्निवाब्रवीत् ||१||

जानासि मे जीवपुत्रे भावं नित्यमनुग्रहे |

क्रोशतो न च गृह्णीते वचनं मे सुयोधनः ||२||

उपपन्नो ह्यसौ राजा चेदिपाञ्चालकेकयैः |

भीमार्जुनाभ्यां कृष्णेन युयुधानयमैरपि ||३||

उपप्लव्ये निविष्टोऽपि धर्ममेव युधिष्ठिरः |

काङ्क्षते ज्ञातिसौहार्दाद्बलवान्दुर्बलो यथा ||४||

राजा तु धृतराष्ट्रोऽयं वयोवृद्धो न शाम्यति |

मत्तः पुत्रमदेनैव विधर्मे पथि वर्तते ||५||

जयद्रथस्य कर्णस्य तथा दुःशासनस्य च |

सौबलस्य च दुर्बुद्ध्या मिथोभेदः प्रवर्तते ||६||

अधर्मेण हि धर्मिष्ठं हृतं वै राज्यमीदृशम् |

येषां तेषामयं धर्मः सानुबन्धो भविष्यति ||७||

ह्रियमाणे बलाद्धर्मे कुरुभिः को न सञ्ज्वरेत् |

असाम्ना केशवे याते समुद्योक्ष्यन्ति पाण्डवाः ||८||

ततः कुरूणामनयो भविता वीरनाशनः |

चिन्तयन्न लभे निद्रामहःसु च निशासु च ||९||

श्रुत्वा तु कुन्ती तद्वाक्यमर्थकामेन भाषितम् |

अनिष्टनन्ती दुःखार्ता मनसा विममर्श ह ||१०||

धिगस्त्वर्थं यत्कृतेऽयं महाञ्ज्ञातिवधे क्षयः |

वर्त्स्यते सुहृदां ह्येषां युद्धेऽस्मिन्वै पराभवः ||११||

पाण्डवाश्चेदिपाञ्चाला यादवाश्च समागताः |

भारतैर्यदि योत्स्यन्ति किं नु दुःखमतः परम् ||१२||

पश्ये दोषं ध्रुवं युद्धे तथा युद्धे पराभवम् |

अधनस्य मृतं श्रेयो न हि ज्ञातिक्षये जयः ||१३||

पितामहः शान्तनव आचार्यश्च युधां पतिः |

कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति भयं मम ||१४||

नाचार्यः कामवाञ्शिष्यैर्द्रोणो युध्येत जातु चित् |

पाण्डवेषु कथं हार्दं कुर्यान्न च पितामहः ||१५||

अयं त्वेको वृथादृष्टिर्धार्तराष्ट्रस्य दुर्मतेः |

मोहानुवर्ती सततं पापो द्वेष्टि च पाण्डवान् ||१६||

महत्यनर्थे निर्बन्धी बलवांश्च विशेषतः |

कर्णः सदा पाण्डवानां तन्मे दहति साम्प्रतम् ||१७||

आशंसे त्वद्य कर्णस्य मनोऽहं पाण्डवान्प्रति |

प्रसादयितुमासाद्य दर्शयन्ती यथातथम् ||१८||

तोषितो भगवान्यत्र दुर्वासा मे वरं ददौ |

आह्वानं देवसंयुक्तं वसन्त्याः पितृवेश्मनि ||१९||

साहमन्तःपुरे राज्ञः कुन्तिभोजपुरस्कृता |

चिन्तयन्ती बहुविधं हृदयेन विदूयता ||२०||

बलाबलं च मन्त्राणां ब्राह्मणस्य च वाग्बलम् |

स्त्रीभावाद्बालभावाच्च चिन्तयन्ती पुनः पुनः ||२१||

धात्र्या विश्रब्धया गुप्ता सखीजनवृता तदा |

दोषं परिहरन्ती च पितुश्चारित्ररक्षिणी ||२२||

कथं नु सुकृतं मे स्यान्नापराधवती कथम् |

भवेयमिति सञ्चिन्त्य ब्राह्मणं तं नमस्य च ||२३||

कौतूहलात्तु तं लब्ध्वा बालिश्यादाचरं तदा |

कन्या सती देवमर्कमासादयमहं ततः ||२४||

योऽसौ कानीनगर्भो मे पुत्रवत्परिवर्तितः |

कस्मान्न कुर्याद्वचनं पथ्यं भ्रातृहितं तथा ||२५||

इति कुन्ती विनिश्चित्य कार्यं निश्चितमुत्तमम् |

कार्यार्थमभिनिर्याय ययौ भागीरथीं प्रति ||२६||

आत्मजस्य ततस्तस्य घृणिनः सत्यसङ्गिनः |

गङ्गातीरे पृथाशृण्वदुपाध्ययननिस्वनम् ||२७||

प्राङ्मुखस्योर्ध्वबाहोः सा पर्यतिष्ठत पृष्ठतः |

जप्यावसानं कार्यार्थं प्रतीक्षन्ती तपस्विनी ||२८||

अतिष्ठत्सूर्यतापार्ता कर्णस्योत्तरवाससि |

कौरव्यपत्नी वार्ष्णेयी पद्ममालेव शुष्यती ||२९||

आ पृष्ठतापाज्जप्त्वा स परिवृत्य यतव्रतः |

दृष्ट्वा कुन्तीमुपातिष्ठदभिवाद्य कृताञ्जलिः ||३०||

यथान्यायं महातेजा मानी धर्मभृतां वरः ||३०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

143-अध्यायः

कर्ण उवाच||

राधेयोऽहमाधिरथिः कर्णस्त्वामभिवादये |

प्राप्ता किमर्थं भवती ब्रूहि किं करवाणि ते ||१||

कुन्त्युवाच||

कौन्तेयस्त्वं न राधेयो न तवाधिरथः पिता |

नासि सूतकुले जातः कर्ण तद्विद्धि मे वचः ||२||

कानीनस्त्वं मया जातः पूर्वजः कुक्षिणा धृतः |

कुन्तिभोजस्य भवने पार्थस्त्वमसि पुत्रक ||३||

प्रकाशकर्मा तपनो योऽयं देवो विरोचनः |

अजीजनत्त्वां मय्येष कर्ण शस्त्रभृतां वरम् ||४||

कुण्डली बद्धकवचो देवगर्भः श्रिया वृतः |

जातस्त्वमसि दुर्धर्ष मया पुत्र पितुर्गृहे ||५||

स त्वं भ्रातॄनसम्बुद्ध्वा मोहाद्यदुपसेवसे |

धार्तराष्ट्रान्न तद्युक्तं त्वयि पुत्र विशेषतः ||६||

एतद्धर्मफलं पुत्र नराणां धर्मनिश्चये |

यत्तुष्यन्त्यस्य पितरो माता चाप्येकदर्शिनी ||७||

अर्जुनेनार्जितां पूर्वं हृतां लोभादसाधुभिः |

आच्छिद्य धार्तराष्ट्रेभ्यो भुङ्क्ष्व यौधिष्ठिरीं श्रियम् ||८||

अद्य पश्यन्तु कुरवः कर्णार्जुनसमागमम् |

सौभ्रात्रेण तदालक्ष्य संनमन्तामसाधवः ||९||

कर्णार्जुनौ वै भवतां यथा रामजनार्दनौ |

असाध्यं किं नु लोके स्याद्युवयोः सहितात्मनोः ||१०||

कर्ण शोभिष्यसे नूनं पञ्चभिर्भ्रातृभिर्वृतः |

वेदैः परिवृतो ब्रह्मा यथा वेदाङ्गपञ्चमैः ||११||

उपपन्नो गुणैः श्रेष्ठो ज्येष्ठः श्रेष्ठेषु बन्धुषु |

सूतपुत्रेति मा शब्दः पार्थस्त्वमसि वीर्यवान् ||१२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

144-अध्यायः

वैशम्पायन उवाच||

ततः सूर्यान्निश्चरितां कर्णः शुश्राव भारतीम् |

दुरत्ययां प्रणयिनीं पितृवद्भास्करेरिताम् ||१||

सत्यमाह पृथा वाक्यं कर्ण मातृवचः कुरु |

श्रेयस्ते स्यान्नरव्याघ्र सर्वमाचरतस्तथा ||२||

एवमुक्तस्य मात्रा च स्वयं पित्रा च भानुना |

चचाल नैव कर्णस्य मतिः सत्यधृतेस्तदा ||३||

कर्ण उवाच||

न ते न श्रद्दधे वाक्यं क्षत्रिये भाषितं त्वया |

धर्मद्वारं ममैतत्स्यान्नियोगकरणं तव ||४||

अकरोन्मयि यत्पापं भवती सुमहात्ययम् |

अवकीर्णोऽस्मि ते तेन तद्यशःकीर्तिनाशनम् ||५||

अहं च क्षत्रियो जातो न प्राप्तः क्षत्रसत्क्रियाम् |

त्वत्कृते किं नु पापीयः शत्रुः कुर्यान्ममाहितम् ||६||

क्रियाकाले त्वनुक्रोशमकृत्वा त्वमिमं मम |

हीनसंस्कारसमयमद्य मां समचूचुदः ||७||

न वै मम हितं पूर्वं मातृवच्चेष्टितं त्वया |

सा मां सम्बोधयस्यद्य केवलात्महितैषिणी ||८||

कृष्णेन सहितात्को वै न व्यथेत धनञ्जयात् |

कोऽद्य भीतं न मां विद्यात्पार्थानां समितिं गतम् ||९||

अभ्राता विदितः पूर्वं युद्धकाले प्रकाशितः |

पाण्डवान्यदि गच्छामि किं मां क्षत्रं वदिष्यति ||१०||

सर्वकामैः संविभक्तः पूजितश्च सदा भृशम् |

अहं वै धार्तराष्ट्राणां कुर्यां तदफलं कथम् ||११||

उपनह्य परैर्वैरं ये मां नित्यमुपासते |

नमस्कुर्वन्ति च सदा वसवो वासवं यथा ||१२||

मम प्राणेन ये शत्रूञ्शक्ताः प्रतिसमासितुम् |

मन्यन्तेऽद्य कथं तेषामहं भिन्द्यां मनोरथम् ||१३||

मया प्लवेन सङ्ग्रामं तितीर्षन्ति दुरत्ययम् |

अपारे पारकामा ये त्यजेयं तानहं कथम् ||१४||

अयं हि कालः सम्प्राप्तो धार्तराष्ट्रोपजीविनाम् |

निर्वेष्टव्यं मया तत्र प्राणानपरिरक्षता ||१५||

कृतार्थाः सुभृता ये हि कृत्यकाल उपस्थिते |

अनवेक्ष्य कृतं पापा विकुर्वन्त्यनवस्थिताः ||१६||

राजकिल्बिषिणां तेषां भर्तृपिण्डापहारिणाम् |

नैवायं न परो लोको विद्यते पापकर्मणाम् ||१७||

धृतराष्ट्रस्य पुत्राणामर्थे योत्स्यामि ते सुतैः |

बलं च शक्तिं चास्थाय न वै त्वय्यनृतं वदे ||१८||

आनृशंस्यमथो वृत्तं रक्षन्सत्पुरुषोचितम् |

अतोऽर्थकरमप्येतन्न करोम्यद्य ते वचः ||१९||

न तु तेऽयं समारम्भो मयि मोघो भविष्यति |

वध्यान्विषह्यान्सङ्ग्रामे न हनिष्यामि ते सुतान् ||२०||

युधिष्ठिरं च भीमं च यमौ चैवार्जुनादृते ||२०||

अर्जुनेन समं युद्धं मम यौधिष्ठिरे बले |

अर्जुनं हि निहत्याजौ सम्प्राप्तं स्यात्फलं मया ||२१||

यशसा चापि युज्येयं निहतः सव्यसाचिना ||२१||

न ते जातु नशिष्यन्ति पुत्राः पञ्च यशस्विनि |

निरर्जुनाः सकर्णा वा सार्जुना वा हते मयि ||२२||

वैशम्पायन उवाच||

इति कर्णवचः श्रुत्वा कुन्ती दुःखात्प्रवेपती |

उवाच पुत्रमाश्लिष्य कर्णं धैर्यादकम्पितम् ||२३||

एवं वै भाव्यमेतेन क्षयं यास्यन्ति कौरवाः |

यथा त्वं भाषसे कर्ण दैवं तु बलवत्तरम् ||२४||

त्वया चतुर्णां भ्रातॄणामभयं शत्रुकर्शन |

दत्तं तत्प्रतिजानीहि सङ्गरप्रतिमोचनम् ||२५||

अनामयं स्वस्ति चेति पृथाथो कर्णमब्रवीत् |

तां कर्णोऽभ्यवदत्प्रीतस्ततस्तौ जग्मतुः पृथक् ||२६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

145-अध्यायः-अभिनिर्याणपर्व

वैशम्पायन उवाच||

आगम्य हास्तिनपुरादुपप्लव्यमरिंदमः |

पाण्डवानां यथावृत्तं केशवः सर्वमुक्तवान् ||१||

सम्भाष्य सुचिरं कालं मन्त्रयित्वा पुनः पुनः |

स्वमेवावसथं शौरिर्विश्रामार्थं जगाम ह ||२||

विसृज्य सर्वान्नृपतीन्विराटप्रमुखांस्तदा |

पाण्डवा भ्रातरः पञ्च भानावस्तङ्गते सति ||३||

सन्ध्यामुपास्य ध्यायन्तस्तमेव गतमानसाः |

आनाय्य कृष्णं दाशार्हं पुनर्मन्त्रममन्त्रयन् ||४||

युधिष्ठिर उवाच||

त्वया नागपुरं गत्वा सभायां धृतराष्ट्रजः |

किमुक्तः पुण्डरीकाक्ष तन्नः शंसितुमर्हसि ||५||

वासुदेव उवाच||

मया नागपुरं गत्वा सभायां धृतराष्ट्रजः |

तथ्यं पथ्यं हितं चोक्तो न च गृह्णाति दुर्मतिः ||६||

युधिष्ठिर उवाच||

तस्मिन्नुत्पथमापन्ने कुरुवृद्धः पितामहः |

किमुक्तवान्हृषीकेश दुर्योधनममर्षणम् ||७||

आचार्यो वा महाबाहो भारद्वाजः किमब्रवीत् ||७||

पिता यवीयानस्माकं क्षत्ता धर्मभृतां वरः |

पुत्रशोकाभिसन्तप्तः किमाह धृतराष्ट्रजम् ||८||

किं च सर्वे नृपतयः सभायां ये समासते |

उक्तवन्तो यथातत्त्वं तद्ब्रूहि त्वं जनार्दन ||९||

उक्तवान्हि भवान्सर्वं वचनं कुरुमुख्ययोः |

कामलोभाभिभूतस्य मन्दस्य प्राज्ञमानिनः ||१०||

अप्रियं हृदये मह्यं तन्न तिष्ठति केशव |

तेषां वाक्यानि गोविन्द श्रोतुमिच्छाम्यहं विभो ||११||

यथा च नाभिपद्येत कालस्तात तथा कुरु |

भवान्हि नो गतिः कृष्ण भवान्नाथो भवान्गुरुः ||१२||

वासुदेव उवाच||

शृणु राजन्यथा वाक्यमुक्तो राजा सुयोधनः |

मध्ये कुरूणां राजेन्द्र सभायां तन्निबोध मे ||१३||

मया वै श्राविते वाक्ये जहास धृतराष्ट्रजः |

अथ भीष्मः सुसङ्क्रुद्ध इदं वचनमब्रवीत् ||१४||

दुर्योधन निबोधेदं कुलार्थे यद्ब्रवीमि ते |

तच्छ्रुत्वा राजशार्दूल स्वकुलस्य हितं कुरु ||१५||

मम तात पिता राजञ्शन्तनुर्लोकविश्रुतः |

तस्याहमेक एवासं पुत्रः पुत्रवतां वरः ||१६||

तस्य बुद्धिः समुत्पन्ना द्वितीयः स्यात्कथं सुतः |

एकपुत्रमपुत्रं वै प्रवदन्ति मनीषिणः ||१७||

न चोच्छेदं कुलं यायाद्विस्तीर्येत कथं यशः |

तस्याहमीप्सितं बुद्ध्वा कालीं मातरमावहम् ||१८||

प्रतिज्ञां दुष्करां कृत्वा पितुरर्थे कुलस्य च |

अराजा चोर्ध्वरेताश्च यथा सुविदितं तव ||१९||

प्रतीतो निवसाम्येष प्रतिज्ञामनुपालयन् ||१९||

तस्यां जज्ञे महाबाहुः श्रीमान्कुरुकुलोद्वहः |

विचित्रवीर्यो धर्मात्मा कनीयान्मम पार्थिवः ||२०||

स्वर्यातेऽहं पितरि तं स्वराज्ये संन्यवेशयम् |

विचित्रवीर्यं राजानं भृत्यो भूत्वा ह्यधश्चरः ||२१||

तस्याहं सदृशान्दारान्राजेन्द्र समुदावहम् |

जित्वा पार्थिवसङ्घातमपि ते बहुशः श्रुतम् ||२२||

ततो रामेण समरे द्वन्द्वयुद्धमुपागमम् |

स हि रामभयादेभिर्नागरैर्विप्रवासितः ||२३||

दारेष्वतिप्रसक्तश्च यक्ष्माणं समपद्यत ||२३||

यदा त्वराजके राष्ट्रे न ववर्ष सुरेश्वरः |

तदाभ्यधावन्मामेव प्रजाः क्षुद्भयपीडिताः ||२४||

प्रजा ऊचुः||

उपक्षीणाः प्रजाः सर्वा राजा भव भवाय नः |

ईतयो नुद भद्रं ते शन्तनोः कुलवर्धन ||२५||

पीड्यन्ते ते प्रजाः सर्वा व्याधिभिर्भृशदारुणैः |

अल्पावशिष्टा गाङ्गेय ताः परित्रातुमर्हसि ||२६||

व्याधीन्प्रणुद्य वीर त्वं प्रजा धर्मेण पालय |

त्वयि जीवति मा राष्ट्रं विनाशमुपगच्छतु ||२७||

भीष्म उवाच||

प्रजानां क्रोशतीनां वै नैवाक्षुभ्यत मे मनः |

प्रतिज्ञां रक्षमाणस्य सद्वृत्तं स्मरतस्तथा ||२८||

ततः पौरा महाराज माता काली च मे शुभा |

भृत्याः पुरोहिताचार्या ब्राह्मणाश्च बहुश्रुताः ||२९||

मामूचुर्भृशसन्तप्ता भव राजेति सन्ततम् ||२९||

प्रतीपरक्षितं राष्ट्रं त्वां प्राप्य विनशिष्यति |

स त्वमस्मद्धितार्थं वै राजा भव महामते ||३०||

इत्युक्तः प्राञ्जलिर्भूत्वा दुःखितो भृशमातुरः |

तेभ्यो न्यवेदयं पुत्र प्रतिज्ञां पितृगौरवात् ||३१||

ऊर्ध्वरेता ह्यराजा च कुलस्यार्थे पुनः पुनः ||३१||

ततोऽहं प्राञ्जलिर्भूत्वा मातरं सम्प्रसादयम् |

नाम्ब शन्तनुना जातः कौरवं वंशमुद्वहन् ||३२||

प्रतिज्ञां वितथां कुर्यामिति राजन्पुनः पुनः ||३२||

विशेषतस्त्वदर्थं च धुरि मा मां नियोजय |

अहं प्रेष्यश्च दासश्च तवाम्ब सुतवत्सले ||३३||

एवं तामनुनीयाहं मातरं जनमेव च |

अयाचं भ्रातृदारेषु तदा व्यासं महामुनिम् ||३४||

सह मात्रा महाराज प्रसाद्य तमृषिं तदा |

अपत्यार्थमयाचं वै प्रसादं कृतवांश्च सः ||३५||

त्रीन्स पुत्रानजनयत्तदा भरतसत्तम ||३५||

अन्धः करणहीनेति न वै राजा पिता तव |

राजा तु पाण्डुरभवन्महात्मा लोकविश्रुतः ||३६||

स राजा तस्य ते पुत्राः पितुर्दायाद्यहारिणः |

मा तात कलहं कार्षी राज्यस्यार्धं प्रदीयताम् ||३७||

मयि जीवति राज्यं कः सम्प्रशासेत्पुमानिह |

मावमंस्था वचो मह्यं शममिच्छामि वः सदा ||३८||

न विशेषोऽस्ति मे पुत्र त्वयि तेषु च पार्थिव |

मतमेतत्पितुस्तुभ्यं गान्धार्या विदुरस्य च ||३९||

श्रोतव्यं यदि वृद्धानां मातिशङ्कीर्वचो मम |

नाशयिष्यसि मा सर्वमात्मानं पृथिवीं तथा ||४०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.