उद्योगपर्वम् अध्यायः 51-82

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

051-अध्यायः

धृतराष्ट्र उवाच||

यस्य वै नानृता वाचः प्रवृत्ता अनुशुश्रुमः |

त्रैलोक्यमपि तस्य स्याद्योद्धा यस्य धनञ्जयः ||१||

तस्यैव च न पश्यामि युधि गाण्डीवधन्वनः |

अनिशं चिन्तयानोऽपि यः प्रतीयाद्रथेन तम् ||२||

अस्यतः कर्णिनालीकान्मार्गणान्हृदयच्छिदः |

प्रत्येता न समः कश्चिद्युधि गाण्डीवधन्वनः ||३||

द्रोणकर्णौ प्रतीयातां यदि वीरौ नरर्षभौ |

माहात्म्यात्संशयो लोके न त्वस्ति विजयो मम ||४||

घृणी कर्णः प्रमादी च आचार्यः स्थविरो गुरुः |

समर्थो बलवान्पार्थो दृढधन्वा जितक्लमः ||५||

भवेत्सुतुमुलं युद्धं सर्वशोऽप्यपराजयः ||५||

सर्वे ह्यस्त्रविदः शूराः सर्वे प्राप्ता महद्यशः |

अपि सर्वामरैश्वर्यं त्यजेयुर्न पुनर्जयम् ||६||

वधे नूनं भवेच्छान्तिस्तयोर्वा फल्गुनस्य वा ||६||

न तु जेतार्जुनस्यास्ति हन्ता चास्य न विद्यते |

मन्युस्तस्य कथं शाम्येन्मन्दान्प्रति य उत्थितः ||७||

अन्येऽप्यस्त्राणि जानन्ति जीयन्ते च जयन्ति च |

एकान्तविजयस्त्वेव श्रूयते फल्गुनस्य ह ||८||

त्रयस्त्रिंशत्समाहूय खाण्डवेऽग्निमतर्पयत् |

जिगाय च सुरान्सर्वान्नास्य वेद्मि पराजयम् ||९||

यस्य यन्ता हृषीकेशः शीलवृत्तसमो युधि |

ध्रुवस्तस्य जयस्तात यथेन्द्रस्य जयस्तथा ||१०||

कृष्णावेकरथे यत्तावधिज्यं गाण्डिवं धनुः |

युगपत्त्रीणि तेजांसि समेतान्यनुशुश्रुमः ||११||

नैव नोऽस्ति धनुस्तादृङ्न योद्धा न च सारथिः |

तच्च मन्दा न जानन्ति दुर्योधनवशानुगाः ||१२||

शेषयेदशनिर्दीप्तो निपतन्मूर्ध्नि सञ्जय |

न तु शेषं शराः कुर्युरस्तास्तात किरीटिना ||१३||

अपि चास्यन्निवाभाति निघ्नन्निव च फल्गुनः |

उद्धरन्निव कायेभ्यः शिरांसि शरवृष्टिभिः ||१४||

अपि बाणमयं तेजः प्रदीप्तमिव सर्वतः |

गाण्डीवेद्धं दहेताजौ पुत्राणां मम वाहिनीम् ||१५||

अपि सा रथघोषेण भयार्ता सव्यसाचिनः |

वित्रस्ता बहुला सेना भारती प्रतिभाति मे ||१६||

यथा कक्षं दहत्यग्निः प्रवृद्धः सर्वतश्चरन् |

महार्चिरनिलोद्धूतस्तद्वद्धक्ष्यति मामकान् ||१७||

यदोद्वमन्निशितान्बाणसङ्घा; न्स्थाताततायी समरे किरीटी |

सृष्टोऽन्तकः सर्वहरो विधात्रा; यथा भवेत्तद्वदवारणीयः ||१८||

यदा ह्यभीक्ष्णं सुबहून्प्रकारा; ञ्श्रोतास्मि तानावसथे कुरूणाम् |

तेषां समन्ताच्च तथा रणाग्रे; क्षयः किलायं भरतानुपैति ||१९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

052-अध्यायः

धृतराष्ट्र उवाच||

यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः |

तथैवाभिसरास्तेषां त्यक्तात्मानो जये धृताः ||१||

त्वमेव हि पराक्रान्तानाचक्षीथाः परान्मम |

पाञ्चालान्केकयान्मत्स्यान्मागधान्वत्सभूमिपान् ||२||

यश्च सेन्द्रानिमाँल्लोकानिच्छन्कुर्याद्वशे बली |

स श्रेष्ठो जगतः कृष्णः पाण्डवानां जये धृतः ||३||

समस्तामर्जुनाद्विद्यां सात्यकिः क्षिप्रमाप्तवान् |

शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ||४||

धृष्टद्युम्नश्च पाञ्चाल्यः क्रूरकर्मा महारथः |

मामकेषु रणं कर्ता बलेषु परमास्त्रवित् ||५||

युधिष्ठिरस्य च क्रोधादर्जुनस्य च विक्रमात् |

यमाभ्यां भीमसेनाच्च भयं मे तात जायते ||६||

अमानुषं मनुष्येन्द्रैर्जालं विततमन्तरा |

मम सेनां हनिष्यन्ति ततः क्रोशामि सञ्जय ||७||

दर्शनीयो मनस्वी च लक्ष्मीवान्ब्रह्मवर्चसी |

मेधावी सुकृतप्रज्ञो धर्मात्मा पाण्डुनन्दनः ||८||

मित्रामात्यैः सुसम्पन्नः सम्पन्नो योज्ययोजकैः |

भ्रातृभिः श्वशुरैः पुत्रैरुपपन्नो महारथैः ||९||

धृत्या च पुरुषव्याघ्रो नैभृत्येन च पाण्डवः |

अनृशंसो वदान्यश्च ह्रीमान्सत्यपराक्रमः ||१०||

बहुश्रुतः कृतात्मा च वृद्धसेवी जितेन्द्रियः |

तं सर्वगुणसम्पन्नं समिद्धमिव पावकम् ||११||

तपन्तमिव को मन्दः पतिष्यति पतङ्गवत् |

पाण्डवाग्निमनावार्यं मुमूर्षुर्मूढचेतनः ||१२||

तनुरुच्चः शिखी राजा शुद्धजाम्बूनदप्रभः |

मन्दानां मम पुत्राणां युद्धेनान्तं करिष्यति ||१३||

तैरयुद्धं साधु मन्ये कुरवस्तन्निबोधत |

युद्धे विनाशः कृत्स्नस्य कुलस्य भविता ध्रुवम् ||१४||

एषा मे परमा शान्तिर्यया शाम्यति मे मनः |

यदि त्वयुद्धमिष्टं वो वयं शान्त्यै यतामहे ||१५||

न तु नः शिक्षमाणानामुपेक्षेत युधिष्ठिरः |

जुगुप्सति ह्यधर्मेण मामेवोद्दिश्य कारणम् ||१६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

053-अध्यायः

सञ्जय उवाच||

एवमेतन्महाराज यथा वदसि भारत |

युद्धे विनाशः क्षत्रस्य गाण्डीवेन प्रदृश्यते ||१||

इदं तु नाभिजानामि तव धीरस्य नित्यशः |

यत्पुत्रवशमागच्छेः सत्त्वज्ञः सव्यसाचिनः ||२||

नैष कालो महाराज तव शश्वत्कृतागसः |

त्वया ह्येवादितः पार्था निकृता भरतर्षभ ||३||

पिता श्रेष्ठः सुहृद्यश्च सम्यक्प्रणिहितात्मवान् |

आस्थेयं हि हितं तेन न द्रोग्धा गुरुरुच्यते ||४||

इदं जितमिदं लब्धमिति श्रुत्वा पराजितान् |

द्यूतकाले महाराज स्मयसे स्म कुमारवत् ||५||

परुषाण्युच्यमानान्स्म पुरा पार्थानुपेक्षसे |

कृत्स्नं राज्यं जयन्तीति प्रपातं नानुपश्यसि ||६||

पित्र्यं राज्यं महाराज कुरवस्ते सजाङ्गलाः |

अथ वीरैर्जितां भूमिमखिलां प्रत्यपद्यथाः ||७||

बाहुवीर्यार्जिता भूमिस्तव पार्थैर्निवेदिता |

मयेदं कृतमित्येव मन्यसे राजसत्तम ||८||

ग्रस्तान्गन्धर्वराजेन मज्जतो ह्यप्लवेऽम्भसि |

आनिनाय पुनः पार्थः पुत्रांस्ते राजसत्तम ||९||

कुमारवच्च स्मयसे द्यूते विनिकृतेषु यत् |

पाण्डवेषु वनं राजन्प्रव्रजत्सु पुनः पुनः ||१०||

प्रवर्षतः शरव्रातानर्जुनस्य शितान्बहून् |

अप्यर्णवा विशुष्येयुः किं पुनर्मांसयोनयः ||११||

अस्यतां फल्गुनः श्रेष्ठो गाण्डीवं धनुषां वरम् |

केशवः सर्वभूतानां चक्राणां च सुदर्शनम् ||१२||

वानरो रोचमानश्च केतुः केतुमतां वरः |

एवमेतानि सरथो वहञ्श्वेतहयो रणे ||१३||

क्षपयिष्यति नो राजन्कालचक्रमिवोद्यतम् ||१३||

तस्याद्य वसुधा राजन्निखिला भरतर्षभ |

यस्य भीमार्जुनौ योधौ स राजा राजसत्तम ||१४||

तथा भीमहतप्रायां मज्जन्तीं तव वाहिनीम् |

दुर्योधनमुखा दृष्ट्वा क्षयं यास्यन्ति कौरवाः ||१५||

न हि भीमभयाद्भीता लप्स्यन्ते विजयं विभो |

तव पुत्रा महाराज राजानश्चानुसारिणः ||१६||

मत्स्यास्त्वामद्य नार्चन्ति पाञ्चालाश्च सकेकयाः |

शाल्वेयाः शूरसेनाश्च सर्वे त्वामवजानते ||१७||

पार्थं ह्येते गताः सर्वे वीर्यज्ञास्तस्य धीमतः ||१७||

अनर्हानेव तु वधे धर्मयुक्तान्विकर्मणा |

सर्वोपायैर्नियन्तव्यः सानुगः पापपूरुषः ||१८||

तव पुत्रो महाराज नात्र शोचितुमर्हसि ||१८||

द्यूतकाले मया चोक्तं विदुरेण च धीमता |

यदिदं ते विलपितं पाण्डवान्प्रति भारत ||१९||

अनीशेनेव राजेन्द्र सर्वमेतन्निरर्थकम् ||१९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

054-अध्यायः

दुर्योधन उवाच||

न भेतव्यं महाराज न शोच्या भवता वयम् |

समर्थाः स्म परान्राजन्विजेतुं समरे विभो ||१||

वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः |

महता बलचक्रेण परराष्ट्रावमर्दिना ||२||

केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः |

राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ||३||

इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः |

व्यगर्हयंश्च सङ्गम्य भवन्तं कुरुभिः सह ||४||

ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् |

कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ||५||

प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः |

भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ||६||

श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा |

ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ||७||

न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः |

समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ||८||

ऋते च विदुरं सर्वे यूयं वध्या महात्मनः |

धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः ||९||

समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः |

एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ||१०||

तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् |

प्राणान्वा सम्परित्यज्य प्रतियुध्यामहे परान् ||११||

प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः |

युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ||१२||

विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः |

धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ||१३||

प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः |

पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् ||१४||

मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ||१४||

कृतं हि तव पुत्रैश्च परेषामवरोधनम् |

मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ||१५||

ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः |

वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ||१६||

ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत |

मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ||१७||

अभिद्रुग्धाः परे चेन्नो न भेतव्यं परन्तप |

असमर्थाः परे जेतुमस्मान्युधि जनेश्वर ||१८||

एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् |

आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ||१९||

पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः |

मृते पितर्यभिक्रुद्धो रथेनैकेन भारत ||२०||

जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः |

ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ||२१||

स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे |

परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ||२२||

इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् ||२२||

पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी |

अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ||२३||

छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ||२३||

अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ |

एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः ||२४||

अप्यग्निं प्रविशेयुस्ते समुद्रं वा परन्तप |

मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ||२५||

उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् |

विलपन्तं बहुविधं भीतं परविकत्थने ||२६||

एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति |

आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ||२७||

सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् |

हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा ||२८||

युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति |

भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो ||२९||

समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् |

तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत ||३०||

मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन |

नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ||३१||

युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा |

तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ||३२||

दुर्योधनसमो नास्ति गदायामिति निश्चयः |

सङ्कर्षणस्य भद्रं ते यत्तदैनमुपावसम् ||३३||

युद्धे सङ्कर्षणसमो बलेनाभ्यधिको भुवि |

गदाप्रहारं भीमो मे न जातु विषहेद्युधि ||३४||

एकं प्रहारं यं दद्यां भीमाय रुषितो नृप |

स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् ||३५||

इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् |

सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ||३६||

गदया निहतो ह्याजौ मम पार्थो वृकोदरः |

विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ||३७||

गदाप्रहाराभिहतो हिमवानपि पर्वतः |

सकृन्मया विशीर्येत गिरिः शतसहस्रधा ||३८||

स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा |

दुर्योधनसमो नास्ति गदायामिति निश्चयः ||३९||

तत्ते वृकोदरमयं भयं व्येतु महाहवे |

व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ||४०||

तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः |

तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ||४१||

भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा |

प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ||४२||

एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् |

समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ||४३||

समग्रा पार्थिवी सेना पार्थमेकं धनञ्जयम् |

कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ||४४||

शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः |

द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ||४५||

पितामहो हि गाङ्गेयः शन्तनोरधि भारत |

ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः ||४६||

पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ||४६||

ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत |

द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ||४७||

कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि |

शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ||४८||

अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः |

अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ||४९||

सर्व एते महाराज देवकल्पा महारथाः |

शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ||५०||

भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम |

अनुज्ञातश्च रामेण मत्समोऽसीति भारत ||५१||

कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे |

ते शच्यर्थे महेन्द्रेण याचितः स परन्तपः ||५२||

अमोघया महाराज शक्त्या परमभीमया ||५२||

तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनञ्जयः |

विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ||५३||

अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ||५३||

अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत |

तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ||५४||

संशप्तानि च वृन्दानि क्षत्रियाणां परन्तप |

अर्जुनं वयमस्मान्वा धनञ्जय इति स्म ह ||५५||

तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो |

पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् ||५६||

भीमसेने च निहते कोऽन्यो युध्येत भारत |

परेषां तन्ममाचक्ष्व यदि वेत्थ परन्तप ||५७||

पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः |

परेषां सप्त ये राजन्योधाः परमकं बलम् ||५८||

अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः |

द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः ||५९||

प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः |

दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते ||६०||

श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः |

शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः ||६१||

अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः |

न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः ||६२||

बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः |

परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ||६३||

गुणहीनं परेषां च बहु पश्यामि भारत |

गुणोदयं बहुगुणमात्मनश्च विशां पते ||६४||

एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत |

न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ||६५||

वैशम्पायन उवाच||

इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत |

विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरञ्जयः ||६६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

055-अध्यायः

दुर्योधन उवाच||

अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय |

किं स्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ||१||

सञ्जय उवाच||

अतीव मुदितो राजन्युद्धप्रेप्सुर्युधिष्ठिरः |

भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ||२||

रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः |

मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ||३||

तमपश्याम संनद्धं मेघं विद्युत्प्रभं यथा |

स मन्त्रान्समभिध्याय हृष्यमाणोऽभ्यभाषत ||४||

पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय |

बीभत्सुर्मां यथोवाच तथावैम्यहमप्युत ||५||

दुर्योधन उवाच||

प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान् |

अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजः ||६||

सञ्जय उवाच||

भौवनः सह शक्रेण बहुचित्रं विशां पते |

रूपाणि कल्पयामास त्वष्टा धात्रा सहाभिभो ||७||

ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया |

महाधनानि दिव्यानि महान्ति च लघूनि च ||८||

सर्वा दिशो योजनमात्रमन्तरं; स तिर्यगूर्ध्वं च रुरोध वै ध्वजः |

न संसज्जेत्तरुभिः संवृतोऽपि; तथा हि माया विहिता भौवनेन ||९||

यथाकाशे शक्रधनुः प्रकाशते; न चैकवर्णं न च विद्म किं नु तत् |

तथा ध्वजो विहितो भौवनेन; बह्वाकारं दृश्यते रूपमस्य ||१०||

यथाग्निधूमो दिवमेति रुद्ध्वा; वर्णान्बिभ्रत्तैजसं तच्छरीरम् |

तथा ध्वजो विहितो भौवनेन; न चेद्भारो भविता नोत रोधः ||११||

श्वेतास्तस्मिन्वातवेगाः सदश्वा; दिव्या युक्ताश्चित्ररथेन दत्ताः |

शतं यत्तत्पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात् ||१२||

तथा राज्ञो दन्तवर्णा बृहन्तो; रथे युक्ता भान्ति तद्वीर्यतुल्याः |

ऋश्यप्रख्या भीमसेनस्य वाहा; रणे वायोस्तुल्यवेगा बभूवुः ||१३||

कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा; भ्रात्रा दत्ताः प्रीयता फल्गुनेन |

भ्रातुर्वीरस्य स्वैस्तुरङ्गैर्विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति ||१४||

माद्रीपुत्रं नकुलं त्वाजमीढं; महेन्द्रदत्ता हरयो वाजिमुख्याः |

समा वायोर्बलवन्तस्तरस्विनो; वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् ||१५||

तुल्याश्चैभिर्वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः |

सौभद्रादीन्द्रौपदेयान्कुमारा; न्वहन्त्यश्वा देवदत्ता बृहन्तः ||१६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

056-अध्यायः

धृतराष्ट्र उवाच||

कांस्तत्र सञ्जयापश्यः प्रत्यर्थेन समागतान् |

ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ||१||

सञ्जय उवाच||

मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् |

चेकितानं च तत्रैव युयुधानं च सात्यकिम् ||२||

पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ |

महारथौ समाख्यातावुभौ पुरुषमानिनौ ||३||

अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः |

सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ||४||

द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः |

उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ||५||

विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च |

सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ||६||

सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा |

अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ||७||

जारासन्धिर्मागधश्च धृष्टकेतुश्च चेदिराट् |

पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ||८||

केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः |

अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ||९||

एतानेतावतस्तत्र यानपश्यं समागतान् |

ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ||१०||

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् |

स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ||११||

भीष्मः शान्तनवो राजन्भागः कॢप्तः शिखण्डिनः |

तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः ||१२||

ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली |

तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ||१३||

दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च |

प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ||१४||

अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः |

अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ||१५||

अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः |

सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ||१६||

महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः |

केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ||१७||

तेषामेव कृतो भागो मालवाः शाल्वकेकयाः |

त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ||१८||

दुर्योधनसुताः सर्वे तथा दुःशासनस्य च |

सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ||१९||

द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः |

धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ||२०||

चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति |

भोजं तु कृतवर्माणं युयुधानो युयुत्सति ||२१||

सहदेवस्तु माद्रेयः शूरः सङ्क्रन्दनो युधि |

स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ||२२||

उलूकं चापि कैतव्यं ये च सारस्वता गणाः |

नकुलः कल्पयामास भागं माद्रवतीसुतः ||२३||

ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे |

समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ||२४||

एवमेषामनीकानि प्रविभक्तानि भागशः |

यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ||२५||

धृतराष्ट्र उवाच||

न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः |

येषां युद्धं बलवता भीमेन रणमूर्धनि ||२६||

राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा |

गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ||२७||

विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः |

तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ||२८||

सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः |

सूर्यपावकयोस्तुल्यास्तेजसा समितिञ्जयाः ||२९||

येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः |

योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ||३०||

नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः |

सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ||३१||

उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः |

शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ||३२||

काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः |

विराटपुत्रो बभ्रूश्च पाञ्चालाश्च प्रभद्रकाः ||३३||

येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् |

वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ||३४||

तान्सर्वान्गुणसम्पन्नानमनुष्यप्रतापिनः |

क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति सञ्जय ||३५||

दुर्योधन उवाच||

उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ |

अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ||३६||

पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् |

जयद्रथं सोमदत्तमश्वत्थामानमेव च ||३७||

सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः |

अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ||३८||

सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् |

आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ||३९||

न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् |

पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ||४०||

मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत |

ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ||४१||

महता रथवंशेन शरजालैश्च मामकैः |

अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ||४२||

धृतराष्ट्र उवाच||

उन्मत्त इव मे पुत्रो विलपत्येष सञ्जय |

न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ||४३||

जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् |

बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ||४४||

यतो नारोचयमहं विग्रहं तैर्महात्मभिः |

किं तु सञ्जय मे ब्रूहि पुनस्तेषां विचेष्टितम् ||४५||

कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् |

अर्चिष्मतो महेष्वासान्हविषा पावकानिव ||४६||

सञ्जय उवाच||

धृष्टद्युम्नः सदैवैतान्संदीपयति भारत |

युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ||४७||

ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः |

युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ||४८||

तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् |

अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ||४९||

भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् |

एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ||५०||

तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः |

तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ||५१||

सर्वे समधिरूढाः स्म सङ्ग्रामान्नः समुद्धर ||५१||

जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् |

समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ||५२||

भवता यद्विधातव्यं तन्नः श्रेयः परन्तप ||५२||

सङ्ग्रामादपयातानां भग्नानां शरणैषिणाम् |

पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ||५३||

क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ||५३||

स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ |

भयार्तानां परित्राता संयुगेषु न संशयः ||५४||

एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे |

धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः ||५५||

सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये |

सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ||५६||

सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् |

दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ||५७||

भीष्मं चैव ब्रूहि गत्वा त्वमाशु; युधिष्ठिरं साधुनैवाभ्युपेत |

मा वो वधीदर्जुनो देवगुप्तः; क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ||५८||

नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन |

यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ||५९||

देवैर्हि सम्भृतो दिव्यो रथो गाण्डीवधन्वनः |

न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ||६०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

057-अध्यायः

धृतराष्ट्र उवाच||

क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः |

तेन संयुगमेष्यन्ति मन्दा विलपतो मम ||१||

दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम |

न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम ||२||

अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् |

प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ||३||

एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् |

यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः ||४||

अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् |

जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे ||५||

न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः |

न च भीष्मो न च द्रोणो नाश्वत्थामा न सञ्जयः ||६||

न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति |

सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ||७||

येषु सम्प्रतितिष्ठेयुः कुरवः पीडिताः परैः |

ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ||८||

न त्वं करोषि कामेन कर्णः कारयिता तव |

दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ||९||

दुर्योधन उवाच||

नाहं भवति न द्रोणे नाश्वत्थाम्नि न सञ्जये |

न विकर्णे न काम्बोजे न कृपे न च बाह्लिके ||१०||

सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः |

अन्येषु वा तावकेषु भारं कृत्वा समाह्वये ||११||

अहं च तात कर्णश्च रणयज्ञं वितत्य वै |

युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ||१२||

रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः |

चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ||१३||

आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे |

विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ ||१४||

अहं च तात कर्णश्च भ्राता दुःशासनश्च मे |

एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ||१५||

अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् |

मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ||१६||

त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव |

न जातु पाण्डवैः सार्धं वसेयमहमच्युत ||१७||

यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष |

तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ||१८||

धृतराष्ट्र उवाच||

सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया |

ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ||१९||

रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः |

वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ||२०||

प्रतीपमिव मे भाति युयुधानेन भारती |

व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना ||२१||

सम्पूर्णं पूरयन्भूयो बलं पार्थस्य माधवः |

शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ||२२||

सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति |

तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ||२३||

यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् |

विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ||२४||

तानभिप्रेक्ष्य सङ्ग्रामे विशीर्णानिव पर्वतान् |

भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ||२५||

निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् |

गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ||२६||

महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः |

गदया भीमसेनेन हताः शममुपैष्यथ ||२७||

महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम् |

बलं कुरूणां सङ्ग्रामे तदा स्मर्तासि मे वचः ||२८||

वैशम्पायन उवाच||

एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् |

अनुभाष्य महाराज पुनः पप्रच्छ सञ्जयम् ||२९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

058-अध्यायः

धृतराष्ट्र उवाच||

यदब्रूतां महात्मानौ वासुदेवधनञ्जयौ |

तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव ||१||

सञ्जय उवाच||

शृणु राजन्यथा दृष्टौ मया कृष्णधनञ्जयौ |

ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ||२||

पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः |

शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः ||३||

नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै |

यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ||४||

उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ |

स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ||५||

नैकरत्नविचित्रं तु काञ्चनं महदासनम् |

विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ ||६||

अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये |

अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः ||७||

काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा |

तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ||८||

ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ |

पादपीठादपहृतौ तत्रापश्यमहं शुभौ ||९||

श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ |

एकासनगतौ दृष्ट्वा भयं मां महदाविशत् ||१०||

इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते |

संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ||११||

निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते |

सङ्कल्पो धर्मराजस्य निश्चयो मे तदाभवत् ||१२||

सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः |

अञ्जलिं मूर्ध्नि सन्धाय तौ संदेशमचोदयम् ||१३||

धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् |

पादमानमयन्पार्थः केशवं समचोदयत् ||१४||

इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः |

इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ||१५||

वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् |

त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ||१६||

वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् |

अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् ||१७||

वासुदेव उवाच||

सञ्जयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् |

शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः ||१८||

यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः |

पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् ||१९||

अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् |

प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ||२०||

ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति |

यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ||२१||

तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् |

मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ||२२||

मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति |

यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः ||२३||

बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |

पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ||२४||

देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु |

न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ||२५||

यत्तद्विराटनगरे श्रूयते महदद्भुतम् |

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ||२६||

एकेन पाण्डुपुत्रेण विराटनगरे यदा |

भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् ||२७||

बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता |

अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ||२८||

सञ्जय उवाच||

इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा |

गर्जन्समयवर्षीव गगने पाकशासनः ||२९||

केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः |

अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् ||३०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

059-अध्यायः

वैशम्पायन उवाच||

सञ्जयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः |

ततः सङ्ख्यातुमारेभे तद्वचो गुणदोषतः ||१||

प्रसङ्ख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः |

यथावन्मतितत्त्वेन जयकामः सुतान्प्रति ||२||

बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान् |

शक्तिं सङ्ख्यातुमारेभे तदा वै मनुजाधिपः ||३||

देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान् |

कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत् ||४||

दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति |

सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः ||५||

आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते |

प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च ||६||

एवमेवोपकर्तॄणां प्रायशो लक्षयामहे |

इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम् ||७||

अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन् |

अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे ||८||

जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः |

धर्मादयो भविष्यन्ति समाहूता दिवौकसः ||९||

भीष्मद्रोणकृपादीनां भयादशनिसंमितम् |

रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः ||१०||

ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम् |

मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः ||११||

दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम् |

वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी ||१२||

वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः |

रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा ||१३||

महामेघनिभश्चापि निर्घोषः श्रूयते जनैः |

महाशनिसमः शब्दः शात्रवाणां भयङ्करः ||१४||

यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति |

देवानामपि जेतारं यं विदुः पार्थिवा रणे ||१५||

शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते |

निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन् ||१६||

यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च |

मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः ||१७||

युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः |

अशक्यं रथशार्दूलं पराजेतुमरिंदमम् ||१८||

क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः |

सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम् ||१९||

तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम् |

निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे ||२०||

इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत |

अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया ||२१||

क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः |

अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते ||२२||

शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः |

कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान् ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

060-अध्यायः

वैशम्पायन उवाच||

पितुरेतद्वचः श्रुत्वा धार्तराष्ट्रोऽत्यमर्षणः |

आधाय विपुलं क्रोधं पुनरेवेदमब्रवीत् ||१||

अशक्या देवसचिवाः पार्थाः स्युरिति यद्भवान् |

मन्यते तद्भयं व्येतु भवतो राजसत्तम ||२||

अकामद्वेषसंयोगाद्द्रोहाल्लोभाच्च भारत |

उपेक्षया च भावानां देवा देवत्वमाप्नुवन् ||३||

इति द्वैपायनो व्यासो नारदश्च महातपाः |

जामदग्न्यश्च रामो नः कथामकथयत्पुरा ||४||

नैव मानुषवद्देवाः प्रवर्तन्ते कदाचन |

कामाल्लोभादनुक्रोशाद्द्वेषाच्च भरतर्षभ ||५||

यदि ह्यग्निश्च वायुश्च धर्म इन्द्रोऽश्विनावपि |

कामयोगात्प्रवर्तेरन्न पार्था दुःखमाप्नुयुः ||६||

तस्मान्न भवता चिन्ता कार्यैषा स्यात्कदाचन |

दैवेष्वपेक्षका ह्येते शश्वद्भावेषु भारत ||७||

अथ चेत्कामसंयोगाद्द्वेषाल्लोभाच्च लक्ष्यते |

देवेषु देवप्रामाण्यं नैव तद्विक्रमिष्यति ||८||

मयाभिमन्त्रितः शश्वज्जातवेदाः प्रशंसति |

दिधक्षुः सकलाँल्लोकान्परिक्षिप्य समन्ततः ||९||

यद्वा परमकं तेजो येन युक्ता दिवौकसः |

ममाप्यनुपमं भूयो देवेभ्यो विद्धि भारत ||१०||

प्रदीर्यमाणां वसुधां गिरीणां शिखराणि च |

लोकस्य पश्यतो राजन्स्थापयाम्यभिमन्त्रणात् ||११||

चेतनाचेतनस्यास्य जङ्गमस्थावरस्य च |

विनाशाय समुत्पन्नं महाघोरं महास्वनम् ||१२||

अश्मवर्षं च वायुं च शमयामीह नित्यशः |

जगतः पश्यतोऽभीक्ष्णं भूतानामनुकम्पया ||१३||

स्तम्भितास्वप्सु गच्छन्ति मया रथपदातयः |

देवासुराणां भावानामहमेकः प्रवर्तिता ||१४||

अक्षौहिणीभिर्यान्देशान्यामि कार्येण केनचित् |

तत्रापो मे प्रवर्तन्ते यत्र यत्राभिकामये ||१५||

भयानि विषये राजन्व्यालादीनि न सन्ति मे |

मत्तः सुप्तानि भूतानि न हिंसन्ति भयङ्कराः ||१६||

निकामवर्षी पर्जन्यो राजन्विषयवासिनाम् |

धर्मिष्ठाश्च प्रजाः सर्वा ईतयश्च न सन्ति मे ||१७||

अश्विनावथ वाय्वग्नी मरुद्भिः सह वृत्रहा |

धर्मश्चैव मया द्विष्टान्नोत्सहन्तेऽभिरक्षितुम् ||१८||

यदि ह्येते समर्थाः स्युर्मद्द्विषस्त्रातुमोजसा |

न स्म त्रयोदश समाः पार्था दुःखमवाप्नुयुः ||१९||

नैव देवा न गन्धर्वा नासुरा न च राक्षसाः |

शक्तास्त्रातुं मया द्विष्टं सत्यमेतद्ब्रवीमि ते ||२०||

यदभिध्याम्यहं शश्वच्छुभं वा यदि वाशुभम् |

नैतद्विपन्नपूर्वं मे मित्रेष्वरिषु चोभयोः ||२१||

भविष्यतीदमिति वा यद्ब्रवीमि परन्तप |

नान्यथा भूतपूर्वं तत्सत्यवागिति मां विदुः ||२२||

लोकसाक्षिकमेतन्मे माहात्म्यं दिक्षु विश्रुतम् |

आश्वासनार्थं भवतः प्रोक्तं न श्लाघया नृप ||२३||

न ह्यहं श्लाघनो राजन्भूतपूर्वः कदाचन |

असदाचरितं ह्येतद्यदात्मानं प्रशंसति ||२४||

पाण्डवांश्चैव मत्स्यांश्च पाञ्चालान्केकयैः सह |

सात्यकिं वासुदेवं च श्रोतासि विजितान्मया ||२५||

सरितः सागरं प्राप्य यथा नश्यन्ति सर्वशः |

तथैव ते विनङ्क्ष्यन्ति मामासाद्य सहान्वयाः ||२६||

परा बुद्धिः परं तेजो वीर्यं च परमं मयि |

परा विद्या परो योगो मम तेभ्यो विशिष्यते ||२७||

पितामहश्च द्रोणश्च कृपः शल्यः शलस्तथा |

अस्त्रेषु यत्प्रजानन्ति सर्वं तन्मयि विद्यते ||२८||

इत्युक्त्वा सञ्जयं भूयः पर्यपृच्छत भारत |

ज्ञात्वा युयुत्सुः कार्याणि प्राप्तकालमरिंदम ||२९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

061-अध्यायः

वैशम्पायन उवाच||

तथा तु पृच्छन्तमतीव पार्था; न्वैचित्रवीर्यं तमचिन्तयित्वा |

उवाच कर्णो धृतराष्ट्रपुत्रं; प्रहर्षयन्संसदि कौरवाणाम् ||१||

मिथ्या प्रतिज्ञाय मया यदस्त्रं; रामाद्धृतं ब्रह्मपुरं पुरस्तात् |

विज्ञाय तेनास्मि तदैवमुक्त; स्तवान्तकालेऽप्रतिभास्यतीति ||२||

महापराधे ह्यपि संनतेन; महर्षिणाहं गुरुणा च शप्तः |

शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः; ससागरामप्यवनिं महर्षिः ||३||

प्रसादितं ह्यस्य मया मनोऽभू; च्छुश्रूषया स्वेन च पौरुषेण |

ततस्तदस्त्रं मम सावशेषं; तस्मात्समर्थोऽस्मि ममैष भारः ||४||

निमेषमात्रं तमृषिप्रसाद; मवाप्य पाञ्चालकरूषमत्स्यान् |

निहत्य पार्थांश्च सपुत्रपौत्राँ; ल्लोकानहं शस्त्रजितान्प्रपत्स्ये ||५||

पितामहस्तिष्ठतु ते समीपे; द्रोणश्च सर्वे च नरेन्द्रमुख्याः |

यथाप्रधानेन बलेन यात्वा; पार्थान्हनिष्यामि ममैष भारः ||६||

एवं ब्रुवाणं तमुवाच भीष्मः; किं कत्थसे कालपरीतबुद्धे |

न कर्ण जानासि यथा प्रधाने; हते हताः स्युर्धृतराष्ट्रपुत्राः ||७||

यत्खाण्डवं दाहयता कृतं हि; कृष्णद्वितीयेन धनञ्जयेन |

श्रुत्वैव तत्कर्म नियन्तुमात्मा; शक्यस्त्वया वै सह बान्धवेन ||८||

यां चापि शक्तिं त्रिदशाधिपस्ते; ददौ महात्मा भगवान्महेन्द्रः |

भस्मीकृतां तां पतितां विशीर्णां; चक्राहतां द्रक्ष्यसि केशवेन ||९||

यस्ते शरः सर्पमुखो विभाति; सदाग्र्यमाल्यैर्महितः प्रयत्नात् |

स पाण्डुपुत्राभिहतः शरौघैः; सह त्वया यास्यति कर्ण नाशम् ||१०||

बाणस्य भौमस्य च कर्ण हन्ता; किरीटिनं रक्षति वासुदेवः |

यस्त्वादृशानां च गरीयसां च; हन्ता रिपूणां तुमुले प्रगाढे ||११||

कर्ण उवाच||

असंशयं वृष्णिपतिर्यथोक्त; स्तथा च भूयश्च ततो महात्मा |

अहं यदुक्तः परुषं तु किं चि; त्पितामहस्तस्य फलं शृणोतु ||१२||

न्यस्यामि शस्त्राणि न जातु सङ्ख्ये; पितामहो द्रक्ष्यति मां सभायाम् |

त्वयि प्रशान्ते तु मम प्रभावं; द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ||१३||

वैशम्पायन उवाच||

इत्येवमुक्त्वा स महाधनुष्मा; न्हित्वा सभां स्वं भवनं जगाम |

भीष्मस्तु दुर्योधनमेव राज; न्मध्ये कुरूणां प्रहसन्नुवाच ||१४||

सत्यप्रतिज्ञः किल सूतपुत्र; स्तथा स भारं विषहेत कस्मात् |

व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा; लोकक्षयं पश्यत भीमसेनात् ||१५||

आवन्त्यकालिङ्गजयद्रथेषु; वेदिध्वजे तिष्ठति बाह्लिके च |

अहं हनिष्यामि सदा परेषां; सहस्रशश्चायुतशश्च योधान् ||१६||

यदैव रामे भगवत्यनिन्द्ये; ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् |

तदैव धर्मश्च तपश्च नष्टं; वैकर्तनस्याधमपूरुषस्य ||१७||

अथोक्तवाक्ये नृपतौ तु भीष्मे; निक्षिप्य शस्त्राणि गते च कर्णे |

वैचित्रवीर्यस्य सुतोऽल्पबुद्धि; र्दुर्योधनः शान्तनवं बभाषे ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

062-अध्यायः

दुर्योधन उवाच||

सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् |

कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ||१||

सर्वे स्म समजातीयाः सर्वे मानुषयोनयः |

पितामह विजानीषे पार्थेषु विजयं कथम् ||२||

नाहं भवति न द्रोणे न कृपे न च बाह्लिके |

अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ||३||

अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे |

पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ||४||

ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः |

ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ||५||

विदुर उवाच||

शकुनीनामिहार्थाय पाशं भूमावयोजयत् |

कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ||६||

तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ |

तावुपादाय तं पाशं जग्मतुः खचरावुभौ ||७||

तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा |

अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ||८||

तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् |

आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ||९||

तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् |

श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ||१०||

विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे |

प्लवमानौ हि खचरौ पदातिरनुधावसि ||११||

शाकुनिक उवाच||

पाशमेकमुभावेतौ सहितौ हरतो मम |

यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ||१२||

विदुर उवाच||

तौ विवादमनुप्राप्तौ शकुनौ मृत्युसन्धितौ |

विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ||१३||

तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ |

उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ||१४||

एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् |

तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ||१५||

सम्भोजनं सङ्कथनं सम्प्रश्नोऽथ समागमः |

एतानि ज्ञातिकार्याणि न विरोधः कदाचन ||१६||

यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते |

सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ||१७||

येऽर्थं सन्ततमासाद्य दीना इव समासते |

श्रियं ते सम्प्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ||१८||

धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च |

धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ||१९||

इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया |

श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ||२०||

वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् |

ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ||२१||

कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् |

दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ||२२||

तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम् |

मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ||२३||

आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् |

यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति ||२४||

अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा |

इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ||२५||

ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते |

विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ||२६||

तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति |

मधु पश्यति संमोहात्प्रपातं नानुपश्यति ||२७||

दुर्योधनो योद्धुमनाः समरे सव्यसाचिना |

न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ||२८||

एकेन रथमास्थाय पृथिवी येन निर्जिता |

प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ||२९||

द्रुपदो मत्स्यराजश्च सङ्क्रुद्धश्च धनञ्जयः |

न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ||३०||

अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् |

युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ||३१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

063-अध्यायः

धृतराष्ट्र उवाच||

दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक |

उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः ||१||

पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि |

पञ्चानामिव भूतानां महतां सुमहात्मनाम् ||२||

युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम् |

परां गतिमसम्प्रेक्ष्य न त्वं वेत्तुमिहार्हसि ||३||

भीमसेनं च कौन्तेयं यस्य नास्ति समो बले |

रणान्तकं तर्कयसे महावातमिव द्रुमः ||४||

सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव |

युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान् ||५||

धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत् |

शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव ||६||

सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु |

ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः ||७||

यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते |

तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान् ||८||

एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः |

आत्मा च पृथिवी चेयमेकतश्च धनञ्जयः ||९||

वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः |

अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः ||१०||

तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम् |

वृद्धं शान्तनवं भीष्मं तितिक्षस्व पितामहम् ||११||

मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम् |

द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम् ||१२||

एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा |

सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत ||१३||

यत्तद्विराटनगरे सह भ्रातृभिरग्रतः |

उत्सृज्य गाः सुसन्त्रस्तं बलं ते समशीर्यत ||१४||

यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम् |

एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ||१५||

अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते |

सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय ||१६||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

064-अध्यायः

वैशम्पायन उवाच||

एवमुक्त्वा महाप्राज्ञो धृतराष्ट्रः सुयोधनम् |

पुनरेव महाभागः सञ्जयं पर्यपृच्छत ||१||

ब्रूहि सञ्जय यच्छेषं वासुदेवादनन्तरम् |

यदर्जुन उवाच त्वां परं कौतूहलं हि मे ||२||

सञ्जय उवाच||

वासुदेववचः श्रुत्वा कुन्तीपुत्रो धनञ्जयः |

उवाच काले दुर्धर्षो वासुदेवस्य शृण्वतः ||३||

पितामहं शान्तनवं धृतराष्ट्रं च सञ्जय |

द्रोणं कृपं च कर्णं च महाराजं च बाह्लिकम् ||४||

द्रौणिं च सोमदत्तं च शकुनिं चापि सौबलम् |

दुःशासनं शलं चैव पुरुमित्रं विविंशतिम् ||५||

विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम् |

विन्दानुविन्दावावन्त्यौ दुर्मुखं चापि कौरवम् ||६||

सैन्धवं दुःसहं चैव भूरिश्रवसमेव च |

भगदत्तं च राजानं जलसन्धं च पार्थिवम् ||७||

ये चाप्यन्ये पार्थिवास्तत्र योद्धुं; समागताः कौरवाणां प्रियार्थम् |

मुमूर्षवः पाण्डवाग्नौ प्रदीप्ते; समानीता धार्तराष्ट्रेण सूत ||८||

यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः |

इदं ब्रूयाः सञ्जय राजमध्ये; सुयोधनं पापकृतां प्रधानम् ||९||

अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम् |

सर्वं ममैतद्वचनं समग्रं; सहामात्यं सञ्जय श्रावयेथाः ||१०||

एवं प्रतिष्ठाप्य धनञ्जयो मां; ततोऽर्थवद्धर्मवच्चापि वाक्यम् |

प्रोवाचेदं वासुदेवं समीक्ष्य; पार्थो धीमाँल्लोहितान्तायताक्षः ||११||

यथा श्रुतं ते वदतो महात्मनो; मधुप्रवीरस्य वचः समाहितम् |

तथैव वाच्यं भवता हि मद्वचः; समागतेषु क्षितिपेषु सर्वशः ||१२||

शराग्निधूमे रथनेमिनादिते; धनुःस्रुवेणास्त्रबलापहारिणा |

यथा न होमः क्रियते महामृधे; तथा समेत्य प्रयतध्वमादृताः ||१३||

न चेत्प्रयच्छध्वममित्रघातिनो; युधिष्ठिरस्यांशमभीप्सितं स्वकम् |

नयामि वः स्वाश्वपदातिकुञ्जरा; न्दिशं पितॄणामशिवां शितैः शरैः ||१४||

ततोऽहमामन्त्र्य चतुर्भुजं हरिं; धनञ्जयं चैव नमस्य सत्वरः |

जवेन सम्प्राप्त इहामरद्युते; तवान्तिकं प्रापयितुं वचो महत् ||१५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

065-अध्यायः

वैशम्पायन उवाच||

दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति |

तूष्णीम्भूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ||१||

उत्थितेषु महाराज पृथिव्यां सर्वराजसु |

रहिते सञ्जयं राजा परिप्रष्टुं प्रचक्रमे ||२||

आशंसमानो विजयं तेषां पुत्रवशानुगः |

आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ||३||

धृतराष्ट्र उवाच||

गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किञ्चित् |

त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः ||४||

त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः |

स मे पृष्टः सञ्जय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति ||५||

सञ्जय उवाच||

न त्वां ब्रूयां रहिते जातु किं चि; दसूया हि त्वां प्रसहेत राजन् |

आनयस्व पितरं संशितव्रतं; गान्धारीं च महिषीमाजमीढ ||६||

तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ |

तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम् ||७||

वैशम्पायन उवाच||

ततस्तन्मतमाज्ञाय सञ्जयस्यात्मजस्य च |

अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ||८||

सम्पृच्छते धृतराष्ट्राय सञ्जय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते |

सर्वं यावद्वेत्थ तस्मिन्यथाव; द्याथातथ्यं वासुदेवेऽर्जुने च ||९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

066-अध्यायः

सञ्जय उवाच||

अर्जुनो वासुदेवश्च धन्विनौ परमार्चितौ |

कामादन्यत्र सम्भूतौ सर्वाभावाय संमितौ ||१||

द्यामन्तरं समास्थाय यथायुक्तं मनस्विनः |

चक्रं तद्वासुदेवस्य मायया वर्तते विभो ||२||

सापह्नवं पाण्डवेषु पाण्डवानां सुसंमतम् |

सारासारबलं ज्ञात्वा तत्समासेन मे शृणु ||३||

नरकं शम्बरं चैव कंसं चैद्यं च माधवः |

जितवान्घोरसङ्काशान्क्रीडन्निव जनार्दनः ||४||

पृथिवीं चान्तरिक्षं च द्यां चैव पुरुषोत्तमः |

मनसैव विशिष्टात्मा नयत्यात्मवशं वशी ||५||

भूयो भूयो हि यद्राजन्पृच्छसे पाण्डवान्प्रति |

सारासारबलं ज्ञातुं तन्मे निगदतः शृणु ||६||

एकतो वा जगत्कृत्स्नमेकतो वा जनार्दनः |

सारतो जगतः कृत्स्नादतिरिक्तो जनार्दनः ||७||

भस्म कुर्याज्जगदिदं मनसैव जनार्दनः |

न तु कृत्स्नं जगच्छक्तं भस्म कर्तुं जनार्दनम् ||८||

यतः सत्यं यतो धर्मो यतो ह्रीरार्जवं यतः |

ततो भवति गोविन्दो यतः कृष्णस्ततो जयः ||९||

पृथिवीं चान्तरिक्षं च दिवं च पुरुषोत्तमः |

विचेष्टयति भूतात्मा क्रीडन्निव जनार्दनः ||१०||

स कृत्वा पाण्डवान्सत्रं लोकं संमोहयन्निव |

अधर्मनिरतान्मूढान्दग्धुमिच्छति ते सुतान् ||११||

कालचक्रं जगच्चक्रं युगचक्रं च केशवः |

आत्मयोगेन भगवान्परिवर्तयतेऽनिशम् ||१२||

कालस्य च हि मृत्योश्च जङ्गमस्थावरस्य च |

ईशते भगवानेकः सत्यमेतद्ब्रवीमि ते ||१३||

ईशन्नपि महायोगी सर्वस्य जगतो हरिः |

कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ||१४||

तेन वञ्चयते लोकान्मायायोगेन केशवः |

ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ||१५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

067-अध्यायः

धृतराष्ट्र उवाच||

कथं त्वं माधवं वेत्थ सर्वलोकमहेश्वरम् |

कथमेनं न वेदाहं तन्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

विद्या राजन्न ते विद्या मम विद्या न हीयते |

विद्याहीनस्तमोध्वस्तो नाभिजानाति केशवम् ||२||

विद्यया तात जानामि त्रियुगं मधुसूदनम् |

कर्तारमकृतं देवं भूतानां प्रभवाप्ययम् ||३||

धृतराष्ट्र उवाच||

गावल्गणेऽत्र का भक्तिर्या ते नित्या जनार्दने |

यया त्वमभिजानासि त्रियुगं मधुसूदनम् ||४||

सञ्जय उवाच||

मायां न सेवे भद्रं ते न वृथाधर्ममाचरे |

शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ||५||

धृतराष्ट्र उवाच||

दुर्योधन हृषीकेशं प्रपद्यस्व जनार्दनम् |

आप्तो नः सञ्जयस्तात शरणं गच्छ केशवम् ||६||

दुर्योधन उवाच||

भगवान्देवकीपुत्रो लोकं चेन्निहनिष्यति |

प्रवदन्नर्जुने सख्यं नाहं गच्छेऽद्य केशवम् ||७||

धृतराष्ट्र उवाच||

अवाग्गान्धारि पुत्रास्ते गच्छत्येष सुदुर्मतिः |

ईर्ष्युर्दुरात्मा मानी च श्रेयसां वचनातिगः ||८||

गान्धार्युवाच||

ऐश्वर्यकाम दुष्टात्मन्वृद्धानां शासनातिग |

ऐश्वर्यजीविते हित्वा पितरं मां च बालिश ||९||

वर्धयन्दुर्हृदां प्रीतिं मां च शोकेन वर्धयन् |

निहतो भीमसेनेन स्मर्तासि वचनं पितुः ||१०||

व्यास उवाच||

दयितोऽसि राजन्कृष्णस्य धृतराष्ट्र निबोध मे |

यस्य ते सञ्जयो दूतो यस्त्वां श्रेयसि योक्ष्यते ||११||

जानात्येष हृषीकेशं पुराणं यच्च वै नवम् |

शुश्रूषमाणमेकाग्रं मोक्ष्यते महतो भयात् ||१२||

वैचित्रवीर्य पुरुषाः क्रोधहर्षतमोवृताः |

सिता बहुविधैः पाशैर्ये न तुष्टाः स्वकैर्धनैः ||१३||

यमस्य वशमायान्ति काममूढाः पुनः पुनः |

अन्धनेत्रा यथैवान्धा नीयमानाः स्वकर्मभिः ||१४||

एष एकायनः पन्था येन यान्ति मनीषिणः |

तं दृष्ट्वा मृत्युमत्येति महांस्तत्र न सज्जते ||१५||

धृतराष्ट्र उवाच||

अङ्ग सञ्जय मे शंस पन्थानमकुतोभयम् |

येन गत्वा हृषीकेशं प्राप्नुयां शान्तिमुत्तमाम् ||१६||

सञ्जय उवाच||

नाकृतात्मा कृतात्मानं जातु विद्याज्जनार्दनम् |

आत्मनस्तु क्रियोपायो नान्यत्रेन्द्रियनिग्रहात् ||१७||

इन्द्रियाणामुदीर्णानां कामत्यागोऽप्रमादतः |

अप्रमादोऽविहिंसा च ज्ञानयोनिरसंशयम् ||१८||

इन्द्रियाणां यमे यत्तो भव राजन्नतन्द्रितः |

बुद्धिश्च मा ते च्यवतु नियच्छैतां यतस्ततः ||१९||

एतज्ज्ञानं विदुर्विप्रा ध्रुवमिन्द्रियधारणम् |

एतज्ज्ञानं च पन्थाश्च येन यान्ति मनीषिणः ||२०||

अप्राप्यः केशवो राजन्निन्द्रियैरजितैर्नृभिः |

आगमाधिगतो योगाद्वशी तत्त्वे प्रसीदति ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

068-अध्यायः

धृतराष्ट्र उवाच||

भूयो मे पुण्डरीकाक्षं सञ्जयाचक्ष्व पृच्छते |

नामकर्मार्थवित्तात प्राप्नुयां पुरुषोत्तमम् ||१||

सञ्जय उवाच||

श्रुतं मे तस्य देवस्य नामनिर्वचनं शुभम् |

यावत्तत्राभिजानेऽहमप्रमेयो हि केशवः ||२||

वसनात्सर्वभूतानां वसुत्वाद्देवयोनितः |

वासुदेवस्ततो वेद्यो वृषत्वाद्वृष्णिरुच्यते ||३||

मौनाद्ध्यानाच्च योगाच्च विद्धि भारत माधवम् |

सर्वतत्त्वलयाच्चैव मधुहा मधुसूदनः ||४||

कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः |

कृष्णस्तद्भावयोगाच्च कृष्णो भवति शाश्वतः ||५||

पुण्डरीकं परं धाम नित्यमक्षयमक्षरम् |

तद्भावात्पुण्डरीकाक्षो दस्युत्रासाज्जनार्दनः ||६||

यतः सत्त्वं न च्यवते यच्च सत्त्वान्न हीयते |

सत्त्वतः सात्वतस्तस्मादार्षभाद्वृषभेक्षणः ||७||

न जायते जनित्र्यां यदजस्तस्मादनीकजित् |

देवानां स्वप्रकाशत्वाद्दमाद्दामोदरं विदुः ||८||

हर्षात्सौख्यात्सुखैश्वर्याद्धृषीकेशत्वमश्नुते |

बाहुभ्यां रोदसी बिभ्रन्महाबाहुरिति स्मृतः ||९||

अधो न क्षीयते जातु यस्मात्तस्मादधोक्षजः |

नराणामयनाच्चापि तेन नारायणः स्मृतः ||१०||

पूरणात्सदनाच्चैव ततोऽसौ पुरुषोत्तमः ||१०||

असतश्च सतश्चैव सर्वस्य प्रभवाप्ययात् |

सर्वस्य च सदा ज्ञानात्सर्वमेनं प्रचक्षते ||११||

सत्ये प्रतिष्ठितः कृष्णः सत्यमत्र प्रतिष्ठितम् |

सत्यात्सत्यं च गोविन्दस्तस्मात्सत्योऽपि नामतः ||१२||

विष्णुर्विक्रमणादेव जयनाज्जिष्णुरुच्यते |

शाश्वतत्वादनन्तश्च गोविन्दो वेदनाद्गवाम् ||१३||

अतत्त्वं कुरुते तत्त्वं तेन मोहयते प्रजाः |

एवंविधो धर्मनित्यो भगवान्मुनिभिः सह ||१४||

आगन्ता हि महाबाहुरानृशंस्यार्थमच्युतः ||१४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

069-अध्यायः

धृतराष्ट्र उवाच||

चक्षुष्मतां वै स्पृहयामि सञ्जय; द्रक्ष्यन्ति ये वासुदेवं समीपे |

विभ्राजमानं वपुषा परेण; प्रकाशयन्तं प्रदिशो दिशश्च ||१||

ईरयन्तं भारतीं भारताना; मभ्यर्चनीयां शङ्करीं सृञ्जयानाम् |

बुभूषद्भिर्ग्रहणीयामनिन्द्यां; परासूनामग्रहणीयरूपाम् ||२||

समुद्यन्तं सात्वतमेकवीरं; प्रणेतारमृषभं यादवानाम् |

निहन्तारं क्षोभणं शात्रवाणां; मुष्णन्तं च द्विषतां वै यशांसि ||३||

द्रष्टारो हि कुरवस्तं समेता; महात्मानं शत्रुहणं वरेण्यम् |

ब्रुवन्तं वाचमनृशंसरूपां; वृष्णिश्रेष्ठं मोहयन्तं मदीयान् ||४||

ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम् |

अरिष्टनेमिं गरुडं सुपर्णं; पतिं प्रजानां भुवनस्य धाम ||५||

सहस्रशीर्षं पुरुषं पुराण; मनादिमध्यान्तमनन्तकीर्तिम् |

शुक्रस्य धातारमजं जनित्रं; परं परेभ्यः शरणं प्रपद्ये ||६||

त्रैलोक्यनिर्माणकरं जनित्रं; देवासुराणामथ नागरक्षसाम् |

नराधिपानां विदुषां प्रधान; मिन्द्रानुजं तं शरणं प्रपद्ये ||७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

070-अध्यायः-भगवद्यानपर्व

वैशम्पायन उवाच||

सञ्जये प्रतियाते तु धर्मराजो युधिष्ठिरः |

अभ्यभाषत दाशार्हमृषभं सर्वसात्वताम् ||१||

अयं स कालः सम्प्राप्तो मित्राणां मे जनार्दन |

न च त्वदन्यं पश्यामि यो न आपत्सु तारयेत् ||२||

त्वां हि माधव संश्रित्य निर्भया मोहदर्पितम् |

धार्तराष्ट्रं सहामात्यं स्वमंशमनुयुञ्ज्महे ||३||

यथा हि सर्वास्वापत्सु पासि वृष्णीनरिंदम |

तथा ते पाण्डवा रक्ष्याः पाह्यस्मान्महतो भयात् ||४||

भगवानुवाच||

अयमस्मि महाबाहो ब्रूहि यत्ते विवक्षितम् |

करिष्यामि हि तत्सर्वं यत्त्वं वक्ष्यसि भारत ||५||

युधिष्ठिर उवाच||

श्रुतं ते धृतराष्ट्रस्य सपुत्रस्य चिकीर्षितम् |

एतद्धि सकलं कृष्ण सञ्जयो मां यदब्रवीत् ||६||

तन्मतं धृतराष्ट्रस्य सोऽस्यात्मा विवृतान्तरः |

यथोक्तं दूत आचष्टे वध्यः स्यादन्यथा ब्रुवन् ||७||

अप्रदानेन राज्यस्य शान्तिमस्मासु मार्गति |

लुब्धः पापेन मनसा चरन्नसममात्मनः ||८||

यत्तद्द्वादश वर्षाणि वने निर्व्युषिता वयम् |

छद्मना शरदं चैकां धृतराष्ट्रस्य शासनात् ||९||

स्थाता नः समये तस्मिन्धृतराष्ट्र इति प्रभो |

नाहास्म समयं कृष्ण तद्धि नो ब्राह्मणा विदुः ||१०||

वृद्धो राजा धृतराष्ट्रः स्वधर्मं नानुपश्यति |

पश्यन्वा पुत्रगृद्धित्वान्मन्दस्यान्वेति शासनम् ||११||

सुयोधनमते तिष्ठन्राजास्मासु जनार्दन |

मिथ्या चरति लुब्धः संश्चरन्प्रियमिवात्मनः ||१२||

इतो दुःखतरं किं नु यत्राहं मातरं ततः |

संविधातुं न शक्नोमि मित्राणां वा जनार्दन ||१३||

काशिभिश्चेदिपाञ्चालैर्मत्स्यैश्च मधुसूदन |

भवता चैव नाथेन पञ्च ग्रामा वृता मया ||१४||

कुशस्थलं वृकस्थलमासन्दी वारणावतम् |

अवसानं च गोविन्द किञ्चिदेवात्र पञ्चमम् ||१५||

पञ्च नस्तात दीयन्तां ग्रामा वा नगराणि वा |

वसेम सहिता येषु मा च नो भरता नशन् ||१६||

न च तानपि दुष्टात्मा धार्तराष्ट्रोऽनुमन्यते |

स्वाम्यमात्मनि मत्वासावतो दुःखतरं नु किम् ||१७||

कुले जातस्य वृद्धस्य परवित्तेषु गृध्यतः |

लोभः प्रज्ञानमाहन्ति प्रज्ञा हन्ति हता ह्रियम् ||१८||

ह्रीर्हता बाधते धर्मं धर्मो हन्ति हतः श्रियम् |

श्रीर्हता पुरुषं हन्ति पुरुषस्यास्वता वधः ||१९||

अस्वतो हि निवर्तन्ते ज्ञातयः सुहृदर्त्विजः |

अपुष्पादफलाद्वृक्षाद्यथा तात पतत्रिणः ||२०||

एतच्च मरणं तात यदस्मात्पतितादिव |

ज्ञातयो विनिवर्तन्ते प्रेतसत्त्वादिवासवः ||२१||

नातः पापीयसीं काञ्चिदवस्थां शम्बरोऽब्रवीत् |

यत्र नैवाद्य न प्रातर्भोजनं प्रतिदृश्यते ||२२||

धनमाहुः परं धर्मं धने सर्वं प्रतिष्ठितम् |

जीवन्ति धनिनो लोके मृता ये त्वधना नराः ||२३||

ये धनादपकर्षन्ति नरं स्वबलमाश्रिताः |

ते धर्ममर्थं कामं च प्रमथ्नन्ति नरं च तम् ||२४||

एतामवस्थां प्राप्यैके मरणं वव्रिरे जनाः |

ग्रामायैके वनायैके नाशायैके प्रवव्रजुः ||२५||

उन्मादमेके पुष्यन्ति यान्त्यन्ये द्विषतां वशम् |

दास्यमेके निगच्छन्ति परेषामर्थहेतुना ||२६||

आपदेवास्य मरणात्पुरुषस्य गरीयसी |

श्रियो विनाशस्तद्ध्यस्य निमित्तं धर्मकामयोः ||२७||

यदस्य धर्म्यं मरणं शाश्वतं लोकवर्त्म तत् |

समन्तात्सर्वभूतानां न तदत्येति कश्चन ||२८||

न तथा बाध्यते कृष्ण प्रकृत्या निर्धनो जनः |

यथा भद्रां श्रियं प्राप्य तया हीनः सुखैधितः ||२९||

स तदात्मापराधेन सम्प्राप्तो व्यसनं महत् |

सेन्द्रान्गर्हयते देवान्नात्मानं च कथञ्चन ||३०||

न चास्मिन्सर्वशास्त्राणि प्रतरन्ति निगर्हणाम् |

सोऽभिक्रुध्यति भृत्यानां सुहृदश्चाभ्यसूयति ||३१||

तं तदा मन्युरेवैति स भूयः सम्प्रमुह्यति |

स मोहवशमापन्नः क्रूरं कर्म निषेवते ||३२||

पापकर्मात्ययायैव सङ्करं तेन पुष्यति |

सङ्करो नरकायैव सा काष्ठा पापकर्मणाम् ||३३||

न चेत्प्रबुध्यते कृष्ण नरकायैव गच्छति |

तस्य प्रबोधः प्रज्ञैव प्रज्ञाचक्षुर्न रिष्यति ||३४||

प्रज्ञालाभे हि पुरुषः शास्त्राण्येवान्ववेक्षते |

शास्त्रनित्यः पुनर्धर्मं तस्य ह्रीरङ्गमुत्तमम् ||३५||

ह्रीमान्हि पापं प्रद्वेष्टि तस्य श्रीरभिवर्धते |

श्रीमान्स यावद्भवति तावद्भवति पूरुषः ||३६||

धर्मनित्यः प्रशान्तात्मा कार्ययोगवहः सदा |

नाधर्मे कुरुते बुद्धिं न च पापेषु वर्तते ||३७||

अह्रीको वा विमूढो वा नैव स्त्री न पुनः पुमान् |

नास्याधिकारो धर्मेऽस्ति यथा शूद्रस्तथैव सः ||३८||

ह्रीमानवति देवांश्च पितॄनात्मानमेव च |

तेनामृतत्वं व्रजति सा काष्ठा पुण्यकर्मणाम् ||३९||

तदिदं मयि ते दृष्टं प्रत्यक्षं मधुसूदन |

यथा राज्यात्परिभ्रष्टो वसामि वसतीरिमाः ||४०||

ते वयं न श्रियं हातुमलं न्यायेन केनचित् |

अत्र नो यतमानानां वधश्चेदपि साधु तत् ||४१||

तत्र नः प्रथमः कल्पो यद्वयं ते च माधव |

प्रशान्ताः समभूताश्च श्रियं तानश्नुवीमहि ||४२||

तत्रैषा परमा काष्ठा रौद्रकर्मक्षयोदया |

यद्वयं कौरवान्हत्वा तानि राष्ट्राण्यशीमहि ||४३||

ये पुनः स्युरसम्बद्धा अनार्याः कृष्ण शत्रवः |

तेषामप्यवधः कार्यः किं पुनर्ये स्युरीदृशाः ||४४||

ज्ञातयश्च हि भूयिष्ठाः सहाया गुरवश्च नः |

तेषां वधोऽतिपापीयान्किं नु युद्धेऽस्ति शोभनम् ||४५||

पापः क्षत्रियधर्मोऽयं वयं च क्षत्रबान्धवाः |

स नः स्वधर्मोऽधर्मो वा वृत्तिरन्या विगर्हिता ||४६||

शूद्रः करोति शुश्रूषां वैश्या विपणिजीविनः |

वयं वधेन जीवामः कपालं ब्राह्मणैर्वृतम् ||४७||

क्षत्रियः क्षत्रियं हन्ति मत्स्यो मत्स्येन जीवति |

श्वा श्वानं हन्ति दाशार्ह पश्य धर्मो यथागतः ||४८||

युद्धे कृष्ण कलिर्नित्यं प्राणाः सीदन्ति संयुगे |

बलं तु नीतिमात्राय हठे जयपराजयौ ||४९||

नात्मच्छन्देन भूतानां जीवितं मरणं तथा |

नाप्यकाले सुखं प्राप्यं दुःखं वापि यदूत्तम ||५०||

एको ह्यपि बहून्हन्ति घ्नन्त्येकं बहवोऽप्युत |

शूरं कापुरुषो हन्ति अयशस्वी यशस्विनम् ||५१||

जयश्चैवोभयोर्दृष्ट उभयोश्च पराजयः |

तथैवापचयो दृष्टो व्यपयाने क्षयव्ययौ ||५२||

सर्वथा वृजिनं युद्धं को घ्नन्न प्रतिहन्यते |

हतस्य च हृषीकेश समौ जयपराजयौ ||५३||

पराजयश्च मरणान्मन्ये नैव विशिष्यते |

यस्य स्याद्विजयः कृष्ण तस्याप्यपचयो ध्रुवम् ||५४||

अन्ततो दयितं घ्नन्ति केचिदप्यपरे जनाः |

तस्याङ्ग बलहीनस्य पुत्रान्भ्रातॄनपश्यतः ||५५||

निर्वेदो जीविते कृष्ण सर्वतश्चोपजायते ||५५||

ये ह्येव वीरा ह्रीमन्त आर्याः करुणवेदिनः |

त एव युद्धे हन्यन्ते यवीयान्मुच्यते जनः ||५६||

हत्वाप्यनुशयो नित्यं परानपि जनार्दन |

अनुबन्धश्च पापोऽत्र शेषश्चाप्यवशिष्यते ||५७||

शेषो हि बलमासाद्य न शेषमवशेषयेत् |

सर्वोच्छेदे च यतते वैरस्यान्तविधित्सया ||५८||

जयो वैरं प्रसृजति दुःखमास्ते पराजितः |

सुखं प्रशान्तः स्वपिति हित्वा जयपराजयौ ||५९||

जातवैरश्च पुरुषो दुःखं स्वपिति नित्यदा |

अनिर्वृतेन मनसा ससर्प इव वेश्मनि ||६०||

उत्सादयति यः सर्वं यशसा स वियुज्यते |

अकीर्तिं सर्वभूतेषु शाश्वतीं स नियच्छति ||६१||

न हि वैराणि शाम्यन्ति दीर्घकालकृतान्यपि |

आख्यातारश्च विद्यन्ते पुमांश्चोत्पद्यते कुले ||६२||

न चापि वैरं वैरेण केशव व्युपशाम्यति |

हविषाग्निर्यथा कृष्ण भूय एवाभिवर्धते ||६३||

अतोऽन्यथा नास्ति शान्तिर्नित्यमन्तरमन्ततः |

अन्तरं लिप्समानानामयं दोषो निरन्तरः ||६४||

पौरुषेयो हि बलवानाधिर्हृदयबाधनः |

तस्य त्यागेन वा शान्तिर्निवृत्त्या मनसोऽपि वा ||६५||

अथ वा मूलघातेन द्विषतां मधुसूदन |

फलनिर्वृत्तिरिद्धा स्यात्तन्नृशंसतरं भवेत् ||६६||

या तु त्यागेन शान्तिः स्यात्तदृते वध एव सः |

संशयाच्च समुच्छेदाद्द्विषतामात्मनस्तथा ||६७||

न च त्यक्तुं तदिच्छामो न चेच्छामः कुलक्षयम् |

अत्र या प्रणिपातेन शान्तिः सैव गरीयसी ||६८||

सर्वथा यतमानानामयुद्धमभिकाङ्क्षताम् |

सान्त्वे प्रतिहते युद्धं प्रसिद्धमपराक्रमम् ||६९||

प्रतिघातेन सान्त्वस्य दारुणं सम्प्रवर्तते |

तच्छुनामिव गोपादे पण्डितैरुपलक्षितम् ||७०||

लाङ्गूलचालनं क्ष्वेडः प्रतिरावो विवर्तनम् |

दन्तदर्शनमारावस्ततो युद्धं प्रवर्तते ||७१||

तत्र यो बलवान्कृष्ण जित्वा सोऽत्ति तदामिषम् |

एवमेव मनुष्येषु विशेषो नास्ति कश्चन ||७२||

सर्वथा त्वेतदुचितं दुर्बलेषु बलीयसाम् |

अनादरो विरोधश्च प्रणिपाती हि दुर्बलः ||७३||

पिता राजा च वृद्धश्च सर्वथा मानमर्हति |

तस्मान्मान्यश्च पूज्यश्च धृतराष्ट्रो जनार्दन ||७४||

पुत्रस्नेहस्तु बलवान्धृतराष्ट्रस्य माधव |

स पुत्रवशमापन्नः प्रणिपातं प्रहास्यति ||७५||

तत्र किं मन्यसे कृष्ण प्राप्तकालमनन्तरम् |

कथमर्थाच्च धर्माच्च न हीयेमहि माधव ||७६||

ईदृशे ह्यर्थकृच्छ्रेऽस्मिन्कमन्यं मधुसूदन |

उपसम्प्रष्टुमर्हामि त्वामृते पुरुषोत्तम ||७७||

प्रियश्च प्रियकामश्च गतिज्ञः सर्वकर्मणाम् |

को हि कृष्णास्ति नस्त्वादृक्सर्वनिश्चयवित्सुहृत् ||७८||

वैशम्पायन उवाच||

एवमुक्तः प्रत्युवाच धर्मराजं जनार्दनः |

उभयोरेव वामर्थे यास्यामि कुरुसंसदम् ||७९||

शमं तत्र लभेयं चेद्युष्मदर्थमहापयन् |

पुण्यं मे सुमहद्राजंश्चरितं स्यान्महाफलम् ||८०||

मोचयेयं मृत्युपाशात्संरब्धान्कुरुसृञ्जयान् |

पाण्डवान्धार्तराष्ट्रांश्च सर्वां च पृथिवीमिमाम् ||८१||

युधिष्ठिर उवाच||

न ममैतन्मतं कृष्ण यत्त्वं यायाः कुरून्प्रति |

सुयोधनः सूक्तमपि न करिष्यति ते वचः ||८२||

समेतं पार्थिवं क्षत्रं सुयोधनवशानुगम् |

तेषां मध्यावतरणं तव कृष्ण न रोचये ||८३||

न हि नः प्रीणयेद्द्रव्यं न देवत्वं कुतः सुखम् |

न च सर्वामरैश्वर्यं तव रोधेन माधव ||८४||

भगवानुवाच||

जानाम्येतां महाराज धार्तराष्ट्रस्य पापताम् |

अवाच्यास्तु भविष्यामः सर्वलोके महीक्षिताम् ||८५||

न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः |

क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ||८६||

अथ चेत्ते प्रवर्तेरन्मयि किञ्चिदसाम्प्रतम् |

निर्दहेयं कुरून्सर्वानिति मे धीयते मतिः ||८७||

न जातु गमनं तत्र भवेत्पार्थ निरर्थकम् |

अर्थप्राप्तिः कदाचित्स्यादन्ततो वाप्यवाच्यता ||८८||

युधिष्ठिर उवाच||

यत्तुभ्यं रोचते कृष्ण स्वस्ति प्राप्नुहि कौरवान् |

कृतार्थं स्वस्तिमन्तं त्वां द्रक्ष्यामि पुनरागतम् ||८९||

विष्वक्सेन कुरून्गत्वा भारताञ्शमयेः प्रभो |

यथा सर्वे सुमनसः सह स्यामः सुचेतसः ||९०||

भ्राता चासि सखा चासि बीभत्सोर्मम च प्रियः |

सौहृदेनाविशङ्क्योऽसि स्वस्ति प्राप्नुहि भूतये ||९१||

अस्मान्वेत्थ परान्वेत्थ वेत्थार्थं वेत्थ भाषितम् |

यद्यदस्मद्धितं कृष्ण तत्तद्वाच्यः सुयोधनः ||९२||

यद्यद्धर्मेण संयुक्तमुपपद्येद्धितं वचः |

तत्तत्केशव भाषेथाः सान्त्वं वा यदि वेतरत् ||९३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

071-अध्यायः

भगवानुवाच||

सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया |

सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ||१||

तव धर्माश्रिता बुद्धिस्तेषां वैराश्रिता मतिः |

यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ||२||

न च तन्नैष्ठिकं कर्म क्षत्रियस्य विशां पते |

आहुराश्रमिणः सर्वे यद्भैक्षं क्षत्रियश्चरेत् ||३||

जयो वधो वा सङ्ग्रामे धात्रा दिष्टः सनातनः |

स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ||४||

न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर |

विक्रमस्व महाबाहो जहि शत्रूनरिंदम ||५||

अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः |

कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ||६||

न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशां पते |

बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ||७||

यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि |

तावदेते हरिष्यन्ति तव राज्यमरिंदम ||८||

नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् |

अलं कर्तुं धार्तराष्ट्रास्तव काममरिंदम ||९||

एतदेव निमित्तं ते पाण्डवास्तु यथा त्वयि |

नान्वतप्यन्त कौपीनं तावत्कृत्वापि दुष्करम् ||१०||

पितामहस्य द्रोणस्य विदुरस्य च धीमतः |

पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः ||११||

दानशीलं मृदुं दान्तं धर्मकाममनुव्रतम् |

यत्त्वामुपधिना राजन्द्यूतेनावञ्चयत्तदा ||१२||

न चापत्रपते पापो नृशंसस्तेन कर्मणा ||१२||

तथाशीलसमाचारे राजन्मा प्रणयं कृथाः |

वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ||१३||

वाग्भिस्त्वप्रतिरूपाभिरतुदत्सकनीयसम् |

श्लाघमानः प्रहृष्टः सन्भाषते भ्रातृभिः सह ||१४||

एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम् |

नामधेयं च गोत्रं च तदप्येषां न शिष्यते ||१५||

कालेन महता चैषां भविष्यति पराभवः |

प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो जनाः ||१६||

एताश्चान्याश्च परुषा वाचः स समुदीरयन् |

श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ||१७||

ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् |

अश्रुकण्ठा रुदन्तश्च सभायामासते तदा ||१८||

न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह |

सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ||१९||

कुलीनस्य च या निन्दा वधश्चामित्रकर्शन |

महागुणो वधो राजन्न तु निन्दा कुजीविका ||२०||

तदैव निहतो राजन्यदैव निरपत्रपः |

निन्दितश्च महाराज पृथिव्यां सर्वराजसु ||२१||

ईषत्कार्यो वधस्तस्य यस्य चारित्रमीदृशम् |

प्रस्कम्भनप्रतिस्तब्धश्छिन्नमूल इव द्रुमः ||२२||

वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः |

जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ||२३||

सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ |

यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ||२४||

अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् |

येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ||२५||

मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् |

तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ||२६||

ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् |

निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ||२७||

त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति |

तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ||२८||

गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि |

वृद्धबालानुपादाय चातुर्वर्ण्यसमागमे ||२९||

शमं चेद्याचमानस्त्वं न धर्मं तत्र लप्स्यसे |

कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ||३०||

तस्मिँल्लोकपरित्यक्ते किं कार्यमवशिष्यते |

हते दुर्योधने राजन्यदन्यत्क्रियतामिति ||३१||

यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् |

यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ||३२||

कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् |

निशाम्य विनिवर्तिष्ये जयाय तव भारत ||३३||

सर्वथा युद्धमेवाहमाशंसामि परैः सह |

निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ||३४||

मृगाः शकुन्ताश्च वदन्ति घोरं; हस्त्यश्वमुख्येषु निशामुखेषु |

घोराणि रूपाणि तथैव चाग्नि; र्वर्णान्बहून्पुष्यति घोररूपान् ||३५||

मनुष्यलोकक्षपणोऽथ घोरो; नो चेदनुप्राप्त इहान्तकः स्यात् ||३५||

शस्त्राणि पत्रं कवचान्रथांश्च; नागान्ध्वजांश्च प्रतिपादयित्वा |

योधाश्च सर्वे कृतनिश्रमास्ते; भवन्तु हस्त्यश्वरथेषु यत्ताः ||३६||

साङ्ग्रामिकं ते यदुपार्जनीयं; सर्वं समग्रं कुरु तन्नरेन्द्र ||३६||

दुर्योधनो न ह्यलमद्य दातुं; जीवंस्तवैतन्नृपते कथञ्चित् |

यत्ते पुरस्तादभवत्समृद्धं; द्यूते हृतं पाण्डवमुख्य राज्यम् ||३७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

072-अध्यायः

भीमसेन उवाच||

यथा यथैव शान्तिः स्यात्कुरूणां मधुसूदन |

तथा तथैव भाषेथा मा स्म युद्धेन भीषयेः ||१||

अमर्षी नित्यसंरब्धः श्रेयोद्वेषी महामनाः |

नोग्रं दुर्योधनो वाच्यः साम्नैवैनं समाचरेः ||२||

प्रकृत्या पापसत्त्वश्च तुल्यचेताश्च दस्युभिः |

ऐश्वर्यमदमत्तश्च कृतवैरश्च पाण्डवैः ||३||

अदीर्घदर्शी निष्ठूरी क्षेप्ता क्रूरपराक्रमः |

दीर्घमन्युरनेयश्च पापात्मा निकृतिप्रियः ||४||

म्रियेतापि न भज्येत नैव जह्यात्स्वकं मतम् |

तादृशेन शमं कृष्ण मन्ये परमदुष्करम् ||५||

सुहृदामप्यवाचीनस्त्यक्तधर्मः प्रियानृतः |

प्रतिहन्त्येव सुहृदां वाचश्चैव मनांसि च ||६||

स मन्युवशमापन्नः स्वभावं दुष्टमास्थितः |

स्वभावात्पापमन्वेति तृणैस्तुन्न इवोरगः ||७||

दुर्योधनो हि यत्सेनः सर्वथा विदितस्तव |

यच्छीलो यत्स्वभावश्च यद्बलो यत्पराक्रमः ||८||

पुरा प्रसन्नाः कुरवः सहपुत्रास्तथा वयम् |

इन्द्रज्येष्ठा इवाभूम मोदमानाः सबान्धवाः ||९||

दुर्योधनस्य क्रोधेन भारता मधुसूदन |

धक्ष्यन्ते शिशिरापाये वनानीव हुताशनैः ||१०||

अष्टादशेमे राजानः प्रख्याता मधुसूदन |

ये समुच्चिच्छिदुर्ज्ञातीन्सुहृदश्च सबान्धवान् ||११||

असुराणां समृद्धानां ज्वलतामिव तेजसा |

पर्यायकाले धर्मस्य प्राप्ते बलिरजायत ||१२||

हैहयानामुदावर्तो नीपानां जनमेजयः |

बहुलस्तालजङ्घानां कृमीणामुद्धतो वसुः ||१३||

अजबिन्दुः सुवीराणां सुराष्ट्राणां कुशर्द्धिकः |

अर्कजश्च बलीहानां चीनानां धौतमूलकः ||१४||

हयग्रीवो विदेहानां वरप्रश्च महौजसाम् |

बाहुः सुन्दरवेगानां दीप्ताक्षाणां पुरूरवाः ||१५||

सहजश्चेदिमत्स्यानां प्रचेतानां बृहद्बलः |

धारणश्चेन्द्रवत्सानां मुकुटानां विगाहनः ||१६||

शमश्च नन्दिवेगानामित्येते कुलपांसनाः |

युगान्ते कृष्ण सम्भूताः कुलेषु पुरुषाधमाः ||१७||

अप्ययं नः कुरूणां स्याद्युगान्ते कालसम्भृतः |

दुर्योधनः कुलाङ्गारो जघन्यः पापपूरुषः ||१८||

तस्मान्मृदु शनैरेनं ब्रूया धर्मार्थसंहितम् |

कामानुबन्धबहुलं नोग्रमुग्रपराक्रमम् ||१९||

अपि दुर्योधनं कृष्ण सर्वे वयमधश्चराः |

नीचैर्भूत्वानुयास्यामो मा स्म नो भरता नशन् ||२०||

अप्युदासीनवृत्तिः स्याद्यथा नः कुरुभिः सह |

वासुदेव तथा कार्यं न कुरूननयः स्पृशेत् ||२१||

वाच्यः पितामहो वृद्धो ये च कृष्ण सभासदः |

भ्रातॄणामस्तु सौभ्रात्रं धार्तराष्ट्रः प्रशाम्यताम् ||२२||

अहमेतद्ब्रवीम्येवं राजा चैव प्रशंसति |

अर्जुनो नैव युद्धार्थी भूयसी हि दयार्जुने ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

073-अध्यायः

वैशम्पायन उवाच||

एतच्छ्रुत्वा महाबाहुः केशवः प्रहसन्निव |

अभूतपूर्वं भीमस्य मार्दवोपगतं वचः ||१||

गिरेरिव लघुत्वं तच्छीतत्वमिव पावके |

मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ||२||

सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् |

उवाच भीममासीनं कृपयाभिपरिप्लुतम् ||३||

त्वमन्यदा भीमसेन युद्धमेव प्रशंससि |

वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ||४||

न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप |

घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ||५||

निःश्वसन्नग्निवर्णेन सन्तप्तः स्वेन मन्युना |

अप्रशान्तमना भीम सधूम इव पावकः ||६||

एकान्ते निष्टनञ्शेषे भारार्त इव दुर्बलः |

अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ||७||

आरुज्य वृक्षान्निर्मूलान्गजः परिभुजन्निव |

निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ||८||

नास्मिञ्जनेऽभिरमसे रहः क्षियसि पाण्डव |

नान्यं निशि दिवा वापि कदाचिदभिनन्दसि ||९||

अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव |

जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ||१०||

भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विलिहन्निव |

अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ||११||

यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् |

यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ||१२||

तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः |

हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् ||१३||

इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् |

तस्य ते प्रशमे बुद्धिर्धीयतेऽद्य परन्तप ||१४||

अहो युद्धप्रतीपानि युद्धकाल उपस्थिते |

पश्यसीवाप्रतीपानि किं त्वां भीर्भीम विन्दति ||१५||

अहो पार्थ निमित्तानि विपरीतानि पश्यसि |

स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ||१६||

अहो नाशंससे किञ्चित्पुंस्त्वं क्लीब इवात्मनि |

कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ||१७||

उद्वेपते ते हृदयं मनस्ते प्रविषीदति |

ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ||१८||

अनित्यं किल मर्त्यस्य चित्तं पार्थ चलाचलम् |

वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ||१९||

तवैषा विकृता बुद्धिर्गवां वागिव मानुषी |

मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ||२०||

इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् |

यदीदृशं प्रभाषेथा भीमसेनासमं वचः ||२१||

स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत |

उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ||२२||

न चैतदनुरूपं ते यत्ते ग्लानिररिंदम |

यदोजसा न लभते क्षत्रियो न तदश्नुते ||२३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

074-अध्यायः

वैशम्पायन उवाच||

तथोक्तो वासुदेवेन नित्यमन्युरमर्षणः |

सदश्ववत्समाधावद्बभाषे तदनन्तरम् ||१||

अन्यथा मां चिकीर्षन्तमन्यथा मन्यसेऽच्युत |

प्रणीतभावमत्यन्तं युधि सत्यपराक्रमम् ||२||

वेत्थ दाशार्ह सत्त्वं मे दीर्घकालं सहोषितः |

उत वा मां न जानासि प्लवन्ह्रद इवाल्पवः ||३||

तस्मादप्रतिरूपाभिर्वाग्भिर्मां त्वं समर्छसि ||३||

कथं हि भीमसेनं मां जानन्कश्चन माधव |

ब्रूयादप्रतिरूपाणि यथा मां वक्तुमर्हसि ||४||

तस्मादिदं प्रवक्ष्यामि वचनं वृष्णिनन्दन |

आत्मनः पौरुषं चैव बलं च न समं परैः ||५||

सर्वथा नार्यकर्मैतत्प्रशंसा स्वयमात्मनः |

अतिवादापविद्धस्तु वक्ष्यामि बलमात्मनः ||६||

पश्येमे रोदसी कृष्ण ययोरासन्निमाः प्रजाः |

अचले चाप्यनन्ते च प्रतिष्ठे सर्वमातरौ ||७||

यदीमे सहसा क्रुद्धे समेयातां शिले इव |

अहमेते निगृह्णीयां बाहुभ्यां सचराचरे ||८||

पश्यैतदन्तरं बाह्वोर्महापरिघयोरिव |

य एतत्प्राप्य मुच्येत न तं पश्यामि पूरुषम् ||९||

हिमवांश्च समुद्रश्च वज्री च बलभित्स्वयम् |

मयाभिपन्नं त्रायेरन्बलमास्थाय न त्रयः ||१०||

युध्येयं क्षत्रियान्सर्वान्पाण्डवेष्वाततायिनः |

अधः पादतलेनैतानधिष्ठास्यामि भूतले ||११||

न हि त्वं नाभिजानासि मम विक्रममच्युत |

यथा मया विनिर्जित्य राजानो वशगाः कृताः ||१२||

अथ चेन्मां न जानासि सूर्यस्येवोद्यतः प्रभाम् |

विगाढे युधि सम्बाधे वेत्स्यसे मां जनार्दन ||१३||

किं मात्यवाक्षीः परुषैर्व्रणं सूच्या इवानघ |

यथामति ब्रवीम्येतद्विद्धि मामधिकं ततः ||१४||

द्रष्टासि युधि सम्बाधे प्रवृत्ते वैशसेऽहनि |

मया प्रणुन्नान्मातङ्गान्रथिनः सादिनस्तथा ||१५||

तथा नरानभिक्रुद्धं निघ्नन्तं क्षत्रियर्षभान् |

द्रष्टा मां त्वं च लोकश्च विकर्षन्तं वरान्वरान् ||१६||

न मे सीदन्ति मज्जानो न ममोद्वेपते मनः |

सर्वलोकादभिक्रुद्धान्न भयं विद्यते मम ||१७||

किं तु सौहृदमेवैतत्कृपया मधुसूदन |

सर्वांस्तितिक्षे सङ्क्लेशान्मा स्म नो भरता नशन् ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

075-अध्यायः

भगवानुवाच||

भावं जिज्ञासमानोऽहं प्रणयादिदमब्रुवम् |

न चाक्षेपान्न पाण्डित्यान्न क्रोधान्न विवक्षया ||१||

वेदाहं तव माहात्म्यमुत ते वेद यद्बलम् |

उत ते वेद कर्माणि न त्वां परिभवाम्यहम् ||२||

यथा चात्मनि कल्याणं सम्भावयसि पाण्डव |

सहस्रगुणमप्येतत्त्वयि सम्भावयाम्यहम् ||३||

यादृशे च कुले जन्म सर्वराजाभिपूजिते |

बन्धुभिश्च सुहृद्भिश्च भीम त्वमसि तादृशः ||४||

जिज्ञासन्तो हि धर्मस्य संदिग्धस्य वृकोदर |

पर्यायं न व्यवस्यन्ति दैवमानुषयोर्जनाः ||५||

स एव हेतुर्भूत्वा हि पुरुषस्यार्थसिद्धिषु |

विनाशेऽपि स एवास्य संदिग्धं कर्म पौरुषम् ||६||

अन्यथा परिदृष्टानि कविभिर्दोषदर्शिभिः |

अन्यथा परिवर्तन्ते वेगा इव नभस्वतः ||७||

सुमन्त्रितं सुनीतं च न्यायतश्चोपपादितम् |

कृतं मानुष्यकं कर्म दैवेनापि विरुध्यते ||८||

दैवमप्यकृतं कर्म पौरुषेण विहन्यते |

शीतमुष्णं तथा वर्षं क्षुत्पिपासे च भारत ||९||

यदन्यद्दिष्टभावस्य पुरुषस्य स्वयङ्कृतम् |

तस्मादनवरोधश्च विद्यते तत्र लक्षणम् ||१०||

लोकस्य नान्यतो वृत्तिः पाण्डवान्यत्र कर्मणः |

एवम्बुद्धिः प्रवर्तेत फलं स्यादुभयान्वयात् ||११||

य एवं कृतबुद्धिः सन्कर्मस्वेव प्रवर्तते |

नासिद्धौ व्यथते तस्य न सिद्धौ हर्षमश्नुते ||१२||

तत्रेयमर्थमात्रा मे भीमसेन विवक्षिता |

नैकान्तसिद्धिर्मन्तव्या कुरुभिः सह संयुगे ||१३||

नातिप्रणीतरश्मिः स्यात्तथा भवति पर्यये |

विषादमर्छेद्ग्लानिं वा एतदर्थं ब्रवीमि ते ||१४||

श्वोभूते धृतराष्ट्रस्य समीपं प्राप्य पाण्डव |

यतिष्ये प्रशमं कर्तुं युष्मदर्थमहापयन् ||१५||

शमं चेत्ते करिष्यन्ति ततोऽनन्तं यशो मम |

भवतां च कृतः कामस्तेषां च श्रेय उत्तमम् ||१६||

ते चेदभिनिवेक्ष्यन्ति नाभ्युपैष्यन्ति मे वचः |

कुरवो युद्धमेवात्र रौद्रं कर्म भविष्यति ||१७||

अस्मिन्युद्धे भीमसेन त्वयि भारः समाहितः |

धूरर्जुनेन धार्या स्याद्वोढव्य इतरो जनः ||१८||

अहं हि यन्ता बीभत्सोर्भविता संयुगे सति |

धनञ्जयस्यैष कामो न हि युद्धं न कामये ||१९||

तस्मादाशङ्कमानोऽहं वृकोदर मतिं तव |

तुदन्नक्लीबया वाचा तेजस्ते समदीपयम् ||२०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

076-अध्यायः

अर्जुन उवाच||

उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन |

तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ||१||

नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो |

लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ||२||

अफलं मन्यसे चापि पुरुषस्य पराक्रमम् |

न चान्तरेण कर्माणि पौरुषेण फलोदयः ||३||

तदिदं भाषितं वाक्यं तथा च न तथैव च |

न चैतदेवं द्रष्टव्यमसाध्यमिति किञ्चन ||४||

किं चैतन्मन्यसे कृच्छ्रमस्माकं पापमादितः |

कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ||५||

सम्पाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो |

स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ||६||

पाण्डवानां कुरूणां च भवान्परमकः सुहृत् |

सुराणामसुराणां च यथा वीर प्रजापतिः ||७||

कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् |

अस्मद्धितमनुष्ठातुं न मन्ये तव दुष्करम् ||८||

एवं चेत्कार्यतामेति कार्यं तव जनार्दन |

गमनादेवमेव त्वं करिष्यसि न संशयः ||९||

चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि |

भविष्यति तथा सर्वं यथा तव चिकीर्षितम् ||१०||

शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् |

विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ||११||

न स नार्हति दुष्टात्मा वधं ससुतबान्धवः |

येन धर्मसुते दृष्ट्वा न सा श्रीरुपमर्षिता ||१२||

यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन |

उपायेन नृशंसेन हृता दुर्द्यूतदेविना ||१३||

कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः |

समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ||१४||

अधर्मेण जितान्दृष्ट्वा वने प्रव्रजितांस्तथा |

वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ||१५||

न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि |

क्रिया कथं नु मुख्या स्यान्मृदुना वेतरेण वा ||१६||

अथ वा मन्यसे ज्यायान्वधस्तेषामनन्तरम् |

तदेव क्रियतामाशु न विचार्यमतस्त्वया ||१७||

जानासि हि यथा तेन द्रौपदी पापबुद्धिना |

परिक्लिष्टा सभामध्ये तच्च तस्यापि मर्षितम् ||१८||

स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव |

न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ||१९||

तस्माद्यन्मन्यसे युक्तं पाण्डवानां च यद्धितम् |

तदाशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ||२०||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

077-अध्यायः

भगवानुवाच||

एवमेतन्महाबाहो यथा वदसि पाण्डव |

सर्वं त्विदं समायत्तं बीभत्सो कर्मणोर्द्वयोः ||१||

क्षेत्रं हि रसवच्छुद्धं कर्षकेणोपपादितम् |

ऋते वर्षं न कौन्तेय जातु निर्वर्तयेत्फलम् ||२||

तत्र वै पौरुषं ब्रूयुरासेकं यत्नकारितम् |

तत्र चापि ध्रुवं पश्येच्छोषणं दैवकारितम् ||३||

तदिदं निश्चितं बुद्ध्या पूर्वैरपि महात्मभिः |

दैवे च मानुषे चैव संयुक्तं लोककारणम् ||४||

अहं हि तत्करिष्यामि परं पुरुषकारतः |

दैवं तु न मया शक्यं कर्म कर्तुं कथञ्चन ||५||

स हि धर्मं च सत्यं च त्यक्त्वा चरति दुर्मतिः |

न हि सन्तप्यते तेन तथारूपेण कर्मणा ||६||

तां चापि बुद्धिं पापिष्ठां वर्धयन्त्यस्य मन्त्रिणः |

शकुनिः सूतपुत्रश्च भ्राता दुःशासनस्तथा ||७||

स हि त्यागेन राज्यस्य न शमं समुपेष्यति |

अन्तरेण वधात्पार्थ सानुबन्धः सुयोधनः ||८||

न चापि प्रणिपातेन त्यक्तुमिच्छति धर्मराट् |

याच्यमानस्तु राज्यं स न प्रदास्यति दुर्मतिः ||९||

न तु मन्ये स तद्वाच्यो यद्युधिष्ठिरशासनम् |

उक्तं प्रयोजनं तत्र धर्मराजेन भारत ||१०||

तथा पापस्तु तत्सर्वं न करिष्यति कौरवः |

तस्मिंश्चाक्रियमाणेऽसौ लोकवध्यो भविष्यति ||११||

मम चापि स वध्यो वै जगतश्चापि भारत |

येन कौमारके यूयं सर्वे विप्रकृतास्तथा ||१२||

विप्रलुप्तं च वो राज्यं नृशंसेन दुरात्मना |

न चोपशाम्यते पापः श्रियं दृष्ट्वा युधिष्ठिरे ||१३||

असकृच्चाप्यहं तेन त्वत्कृते पार्थ भेदितः |

न मया तद्गृहीतं च पापं तस्य चिकीर्षितम् ||१४||

जानासि हि महाबाहो त्वमप्यस्य परं मतम् |

प्रियं चिकीर्षमाणं च धर्मराजस्य मामपि ||१५||

स जानंस्तस्य चात्मानं मम चैव परं मतम् |

अजानन्निव चाकस्मादर्जुनाद्याभिशङ्कसे ||१६||

यच्चापि परमं दिव्यं तच्चाप्यवगतं त्वया |

विधानविहितं पार्थ कथं शर्म भवेत्परैः ||१७||

यत्तु वाचा मया शक्यं कर्मणा चापि पाण्डव |

करिष्ये तदहं पार्थ न त्वाशंसे शमं परैः ||१८||

कथं गोहरणे ब्रूयादिच्छञ्शर्म तथाविधम् |

याच्यमानोऽपि भीष्मेण संवत्सरगतेऽध्वनि ||१९||

तदैव ते पराभूता यदा सङ्कल्पितास्त्वया |

लवशः क्षणशश्चापि न च तुष्टः सुयोधनः ||२०||

सर्वथा तु मया कार्यं धर्मराजस्य शासनम् |

विभाव्यं तस्य भूयश्च कर्म पापं दुरात्मनः ||२१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

078-अध्यायः

नकुल उवाच||

उक्तं बहुविधं वाक्यं धर्मराजेन माधव |

धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः ||१||

मतमाज्ञाय राज्ञश्च भीमसेनेन माधव |

संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ||२||

तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् |

आत्मनश्च मतं वीर कथितं भवतासकृत् ||३||

सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् |

यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ||४||

तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव |

प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम ||५||

अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा |

अनित्यमतयो लोके नराः पुरुषसत्तम ||६||

अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु |

अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ||७||

अस्माकमपि वार्ष्णेय वने विचरतां तदा |

न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ||८||

निवृत्तवनवासान्नः श्रुत्वा वीर समागताः |

अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ||९||

इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् |

आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ||१०||

स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम् |

ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ||११||

युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् |

सहदेवं च मां चैव त्वां च रामं च केशव ||१२||

सात्यकिं च महावीर्यं विराटं च सहात्मजम् |

द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम् ||१३||

काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् |

मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ||१४||

स भवान्गमनादेव साधयिष्यत्यसंशयम् |

इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ||१५||

विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः |

श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ ||१६||

ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् |

तं च पापसमाचारं सहामात्यं सुयोधनम् ||१७||

श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन |

कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

079-अध्यायः

सहदेव उवाच||

यदेतत्कथितं राज्ञा धर्म एष सनातनः |

यथा तु युद्धमेव स्यात्तथा कार्यमरिंदम ||१||

यदि प्रशममिच्छेयुः कुरवः पाण्डवैः सह |

तथापि युद्धं दाशार्ह योजयेथाः सहैव तैः ||२||

कथं नु दृष्ट्वा पाञ्चालीं तथा क्लिष्टां सभागताम् |

अवधेन प्रशाम्येत मम मन्युः सुयोधने ||३||

यदि भीमार्जुनौ कृष्ण धर्मराजश्च धार्मिकः |

धर्ममुत्सृज्य तेनाहं योद्धुमिच्छामि संयुगे ||४||

सात्यकिरुवाच||

सत्यमाह महाबाहो सहदेवो महामतिः |

दुर्योधनवधे शान्तिस्तस्य कोपस्य मे भवेत् ||५||

जानासि हि यथा दृष्ट्वा चीराजिनधरान्वने |

तवापि मन्युरुद्भूतो दुःखितान्प्रेक्ष्य पाण्डवान् ||६||

तस्मान्माद्रीसुतः शूरो यदाह पुरुषर्षभः |

वचनं सर्वयोधानां तन्मतं पुरुषोत्तम ||७||

वैशम्पायन उवाच||

एवं वदति वाक्यं तु युयुधाने महामतौ |

सुभीमः सिंहनादोऽभूद्योधानां तत्र सर्वशः ||८||

सर्वे हि सर्वतो वीरास्तद्वचः प्रत्यपूजयन् |

साधु साध्विति शैनेयं हर्षयन्तो युयुत्सवः ||९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

080-अध्यायः

वैशम्पायन उवाच||

राज्ञस्तु वचनं श्रुत्वा धर्मार्थसहितं हितम् |

कृष्णा दाशार्हमासीनमब्रवीच्छोककर्षिता ||१||

सुता द्रुपदराजस्य स्वसितायतमूर्धजा |

सम्पूज्य सहदेवं च सात्यकिं च महारथम् ||२||

भीमसेनं च संशान्तं दृष्ट्वा परमदुर्मनाः |

अश्रुपूर्णेक्षणा वाक्यमुवाचेदं मनस्विनी ||३||

विदितं ते महाबाहो धर्मज्ञ मधुसूदन |

यथा निकृतिमास्थाय भ्रंशिताः पाण्डवाः सुखात् ||४||

धृतराष्ट्रस्य पुत्रेण सामात्येन जनार्दन |

यथा च सञ्जयो राज्ञा मन्त्रं रहसि श्रावितः ||५||

युधिष्ठिरेण दाशार्ह तच्चापि विदितं तव |

यथोक्तः सञ्जयश्चैव तच्च सर्वं श्रुतं त्वया ||६||

पञ्च नस्तात दीयन्तां ग्रामा इति महाद्युते |

कुशस्थलं वृकस्थलमासन्दी वारणावतम् ||७||

अवसानं महाबाहो किञ्चिदेव तु पञ्चमम् |

इति दुर्योधनो वाच्यः सुहृदश्चास्य केशव ||८||

तच्चापि नाकरोद्वाक्यं श्रुत्वा कृष्ण सुयोधनः |

युधिष्ठिरस्य दाशार्ह ह्रीमतः सन्धिमिच्छतः ||९||

अप्रदानेन राज्यस्य यदि कृष्ण सुयोधनः |

सन्धिमिच्छेन्न कर्तव्यस्तत्र गत्वा कथञ्चन ||१०||

शक्ष्यन्ति हि महाबाहो पाण्डवाः सृञ्जयैः सह |

धार्तराष्ट्रबलं घोरं क्रुद्धं प्रतिसमासितुम् ||११||

न हि साम्ना न दानेन शक्योऽर्थस्तेषु कश्चन |

तस्मात्तेषु न कर्तव्या कृपा ते मधुसूदन ||१२||

साम्ना दानेन वा कृष्ण ये न शाम्यन्ति शत्रवः |

मोक्तव्यस्तेषु दण्डः स्याज्जीवितं परिरक्षता ||१३||

तस्मात्तेषु महादण्डः क्षेप्तव्यः क्षिप्रमच्युत |

त्वया चैव महाबाहो पाण्डवैः सह सृञ्जयैः ||१४||

एतत्समर्थं पार्थानां तव चैव यशस्करम् |

क्रियमाणं भवेत्कृष्ण क्षत्रस्य च सुखावहम् ||१५||

क्षत्रियेण हि हन्तव्यः क्षत्रियो लोभमास्थितः |

अक्षत्रियो वा दाशार्ह स्वधर्ममनुतिष्ठता ||१६||

अन्यत्र ब्राह्मणात्तात सर्वपापेष्ववस्थितात् |

गुरुर्हि सर्ववर्णानां ब्राह्मणः प्रसृताग्रभुक् ||१७||

यथावध्ये भवेद्दोषो वध्यमाने जनार्दन |

स वध्यस्यावधे दृष्ट इति धर्मविदो विदुः ||१८||

यथा त्वां न स्पृशेदेष दोषः कृष्ण तथा कुरु |

पाण्डवैः सह दाशार्ह सृञ्जयैश्च ससैनिकैः ||१९||

पुनरुक्तं च वक्ष्यामि विश्रम्भेण जनार्दन |

का नु सीमन्तिनी मादृक्पृथिव्यामस्ति केशव ||२०||

सुता द्रुपदराजस्य वेदिमध्यात्समुत्थिता |

धृष्टद्युम्नस्य भगिनी तव कृष्ण प्रिया सखी ||२१||

आजमीढकुलं प्राप्ता स्नुषा पाण्डोर्महात्मनः |

महिषी पाण्डुपुत्राणां पञ्चेन्द्रसमवर्चसाम् ||२२||

सुता मे पञ्चभिर्वीरैः पञ्च जाता महारथाः |

अभिमन्युर्यथा कृष्ण तथा ते तव धर्मतः ||२३||

साहं केशग्रहं प्राप्ता परिक्लिष्टा सभां गता |

पश्यतां पाण्डुपुत्राणां त्वयि जीवति केशव ||२४||

जीवत्सु कौरवेयेषु पाञ्चालेष्वथ वृष्णिषु |

दासीभूतास्मि पापानां सभामध्ये व्यवस्थिता ||२५||

निरामर्षेष्वचेष्टेषु प्रेक्षमाणेषु पाण्डुषु |

त्राहि मामिति गोविन्द मनसा काङ्क्षितोऽसि मे ||२६||

यत्र मां भगवान्राजा श्वशुरो वाक्यमब्रवीत् |

वरं वृणीष्व पाञ्चालि वरार्हासि मतासि मे ||२७||

अदासाः पाण्डवाः सन्तु सरथाः सायुधा इति |

मयोक्ते यत्र निर्मुक्ता वनवासाय केशव ||२८||

एवंविधानां दुःखानामभिज्ञोऽसि जनार्दन |

त्राहि मां पुण्डरीकाक्ष सभर्तृज्ञातिबान्धवाम् ||२९||

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः |

स्नुषा भवामि धर्मेण साहं दासीकृताभवम् ||३०||

धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् |

यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ||३१||

यदि तेऽहमनुग्राह्या यदि तेऽस्ति कृपा मयि |

धार्तराष्ट्रेषु वै कोपः सर्वः कृष्ण विधीयताम् ||३२||

इत्युक्त्वा मृदुसंहारं वृजिनाग्रं सुदर्शनम् |

सुनीलमसितापाङ्गी पुण्यगन्धाधिवासितम् ||३३||

सर्वलक्षणसम्पन्नं महाभुजगवर्चसम् |

केशपक्षं वरारोहा गृह्य सव्येन पाणिना ||३४||

पद्माक्षी पुण्डरीकाक्षमुपेत्य गजगामिनी |

अश्रुपूर्णेक्षणा कृष्णा कृष्णं वचनमब्रवीत् ||३५||

अयं ते पुण्डरीकाक्ष दुःशासनकरोद्धृतः |

स्मर्तव्यः सर्वकालेषु परेषां सन्धिमिच्छता ||३६||

यदि भीमार्जुनौ कृष्ण कृपणौ सन्धिकामुकौ |

पिता मे योत्स्यते वृद्धः सह पुत्रैर्महारथैः ||३७||

पञ्च चैव महावीर्याः पुत्रा मे मधुसूदन |

अभिमन्युं पुरस्कृत्य योत्स्यन्ति कुरुभिः सह ||३८||

दुःशासनभुजं श्यामं सञ्छिन्नं पांसुगुण्ठितम् |

यद्यहं तं न पश्यामि का शान्तिर्हृदयस्य मे ||३९||

त्रयोदश हि वर्षाणि प्रतीक्षन्त्या गतानि मे |

निधाय हृदये मन्युं प्रदीप्तमिव पावकम् ||४०||

विदीर्यते मे हृदयं भीमवाक्षल्यपीडितम् |

योऽयमद्य महाबाहुर्धर्मं समनुपश्यति ||४१||

इत्युक्त्वा बाष्पसन्नेन कण्ठेनायतलोचना |

रुरोद कृष्णा सोत्कम्पं सस्वरं बाष्पगद्गदम् ||४२||

स्तनौ पीनायतश्रोणी सहितावभिवर्षती |

द्रवीभूतमिवात्युष्णमुत्सृजद्वारि नेत्रजम् ||४३||

तामुवाच महाबाहुः केशवः परिसान्त्वयन् |

अचिराद्द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः ||४४||

एवं ता भीरु रोत्स्यन्ति निहतज्ञातिबान्धवाः |

हतमित्रा हतबला येषां क्रुद्धासि भामिनि ||४५||

अहं च तत्करिष्यामि भीमार्जुनयमैः सह |

युधिष्ठिरनियोगेन दैवाच्च विधिनिर्मितात् ||४६||

धार्तराष्ट्राः कालपक्वा न चेच्छृण्वन्ति मे वचः |

शेष्यन्ते निहता भूमौ श्वशृगालादनीकृताः ||४७||

चलेद्धि हिमवाञ्शैलो मेदिनी शतधा भवेत् |

द्यौः पतेच्च सनक्षत्रा न मे मोघं वचो भवेत् ||४८||

सत्यं ते प्रतिजानामि कृष्णे बाष्पो निगृह्यताम् |

हतामित्राञ्श्रिया युक्तानचिराद्द्रक्ष्यसे पतीन् ||४९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

081-अध्यायः

अर्जुन उवाच||

कुरूणामद्य सर्वेषां भवान्सुहृदनुत्तमः |

सम्बन्धी दयितो नित्यमुभयोः पक्षयोरपि ||१||

पाण्डवैर्धार्तराष्ट्राणां प्रतिपाद्यमनामयम् |

समर्थः प्रशमं चैषां कर्तुं त्वमसि केशव ||२||

त्वमितः पुण्डरीकाक्ष सुयोधनममर्षणम् |

शान्त्यर्थं भारतं ब्रूया यत्तद्वाच्यममित्रहन् ||३||

त्वया धर्मार्थयुक्तं चेदुक्तं शिवमनामयम् |

हितं नादास्यते बालो दिष्टस्य वशमेष्यति ||४||

भगवानुवाच||

धर्म्यमस्मद्धितं चैव कुरूणां यदनामयम् |

एष यास्यामि राजानं धृतराष्ट्रमभीप्सया ||५||

वैशम्पायन उवाच||

ततो व्यपेते तमसि सूर्ये विमल उद्गते |

मैत्रे मुहूर्ते सम्प्राप्ते मृद्वर्चिषि दिवाकरे ||६||

कौमुदे मासि रेवत्यां शरदन्ते हिमागमे |

स्फीतसस्यसुखे काले कल्यः सत्त्ववतां वरः ||७||

मङ्गल्याः पुण्यनिर्घोषा वाचः शृण्वंश्च सूनृताः |

ब्राह्मणानां प्रतीतानामृषीणामिव वासवः ||८||

कृत्वा पौर्वाह्णिकं कृत्यं स्नातः शुचिरलङ्कृतः |

उपतस्थे विवस्वन्तं पावकं च जनार्दनः ||९||

ऋषभं पृष्ठ आलभ्य ब्राह्मणानभिवाद्य च |

अग्निं प्रदक्षिणं कृत्वा पश्यन्कल्याणमग्रतः ||१०||

तत्प्रतिज्ञाय वचनं पाण्डवस्य जनार्दनः |

शिनेर्नप्तारमासीनमभ्यभाषत सात्यकिम् ||११||

रथ आरोप्यतां शङ्खश्चक्रं च गदया सह |

उपासङ्गाश्च शक्त्यश्च सर्वप्रहरणानि च ||१२||

दुर्योधनो हि दुष्टात्मा कर्णश्च सहसौबलः |

न च शत्रुरवज्ञेयः प्राकृतोऽपि बलीयसा ||१३||

ततस्तन्मतमाज्ञाय केशवस्य पुरःसराः |

प्रसस्रुर्योजयिष्यन्तो रथं चक्रगदाभृतः ||१४||

तं दीप्तमिव कालाग्निमाकाशगमिवाध्वगम् |

चन्द्रसूर्यप्रकाशाभ्यां चक्राभ्यां समलङ्कृतम् ||१५||

अर्धचन्द्रैश्च चन्द्रैश्च मत्स्यैः समृगपक्षिभिः |

पुष्पैश्च विविधैश्चित्रं मणिरत्नैश्च सर्वशः ||१६||

तरुणादित्यसङ्काशं बृहन्तं चारुदर्शनम् |

मणिहेमविचित्राङ्गं सुध्वजं सुपताकिनम् ||१७||

सूपस्करमनाधृष्यं वैयाघ्रपरिवारणम् |

यशोघ्नं प्रत्यमित्राणां यदूनां नन्दिवर्धनम् ||१८||

वाजिभिः सैन्यसुग्रीवमेघपुष्पबलाहकैः |

स्नातैः सम्पादयां चक्रुः सम्पन्नैः सर्वसम्पदा ||१९||

महिमानं तु कृष्णस्य भूय एवाभिवर्धयन् |

सुघोषः पतगेन्द्रेण ध्वजेन युयुजे रथः ||२०||

तं मेरुशिखरप्रख्यं मेघदुन्दुभिनिस्वनम् |

आरुरोह रथं शौरिर्विमानमिव पुण्यकृत् ||२१||

ततः सात्यकिमारोप्य प्रययौ पुरुषोत्तमः |

पृथिवीं चान्तरिक्षं च रथघोषेण नादयन् ||२२||

व्यपोढाभ्रघनः कालः क्षणेन समपद्यत |

शिवश्चानुववौ वायुः प्रशान्तमभवद्रजः ||२३||

प्रदक्षिणानुलोमाश्च मङ्गल्या मृगपक्षिणः |

प्रयाणे वासुदेवस्य बभूवुरनुयायिनः ||२४||

मङ्गल्यार्थपदैः शब्दैरन्ववर्तन्त सर्वशः |

सारसाः शतपत्राश्च हंसाश्च मधुसूदनम् ||२५||

मन्त्राहुतिमहाहोमैर्हूयमानश्च पावकः |

प्रदक्षिणशिखो भूत्वा विधूमः समपद्यत ||२६||

वसिष्ठो वामदेवश्च भूरिद्युम्नो गयः क्रथः |

शुक्रनारदवाल्मीका मरुतः कुशिको भृगुः ||२७||

ब्रह्मदेवर्षयश्चैव कृष्णं यदुसुखावहम् |

प्रदक्षिणमवर्तन्त सहिता वासवानुजम् ||२८||

एवमेतैर्महाभागैर्महर्षिगणसाधुभिः |

पूजितः प्रययौ कृष्णः कुरूणां सदनं प्रति ||२९||

तं प्रयान्तमनुप्रायात्कुन्तीपुत्रो युधिष्ठिरः |

भीमसेनार्जुनौ चोभौ माद्रीपुत्रौ च पाण्डवौ ||३०||

चेकितानश्च विक्रान्तो धृष्टकेतुश्च चेदिपः |

द्रुपदः काशिराजश्च शिखण्डी च महारथः ||३१||

धृष्टद्युम्नः सपुत्रश्च विराटः केकयैः सह |

संसाधनार्थं प्रययुः क्षत्रियाः क्षत्रियर्षभम् ||३२||

ततोऽनुव्रज्य गोविन्दं धर्मराजो युधिष्ठिरः |

राज्ञां सकाशे द्युतिमानुवाचेदं वचस्तदा ||३३||

यो नैव कामान्न भयान्न लोभान्नार्थकारणात् |

अन्यायमनुवर्तेत स्थिरबुद्धिरलोलुपः ||३४||

धर्मज्ञो धृतिमान्प्राज्ञः सर्वभूतेषु केशवः |

ईश्वरः सर्वभूतानां देवदेवः प्रतापवान् ||३५||

तं सर्वगुणसम्पन्नं श्रीवत्सकृतलक्षणम् |

सम्परिष्वज्य कौन्तेयः संदेष्टुमुपचक्रमे ||३६||

या सा बाल्यात्प्रभृत्यस्मान्पर्यवर्धयताबला |

उपवासतपःशीला सदा स्वस्त्ययने रता ||३७||

देवतातिथिपूजासु गुरुशुश्रूषणे रता |

वत्सला प्रियपुत्रा च प्रियास्माकं जनार्दन ||३८||

सुयोधनभयाद्या नोऽत्रायतामित्रकर्शन |

महतो मृत्युसम्बाधादुत्तरन्नौरिवार्णवात् ||३९||

अस्मत्कृते च सततं यया दुःखानि माधव |

अनुभूतान्यदुःखार्हा तां स्म पृच्छेरनामयम् ||४०||

भृशमाश्वासयेश्चैनां पुत्रशोकपरिप्लुताम् |

अभिवाद्य स्वजेथाश्च पाण्डवान्परिकीर्तयन् ||४१||

ऊढात्प्रभृति दुःखानि श्वशुराणामरिंदम |

निकारानतदर्हा च पश्यन्ती दुःखमश्नुते ||४२||

अपि जातु स कालः स्यात्कृष्ण दुःखविपर्ययः |

यदहं मातरं क्लिष्टां सुखे दध्यामरिंदम ||४३||

प्रव्रजन्तोऽन्वधावत्सा कृपणा पुत्रगृद्धिनी |

रुदतीमपहायैनामुपगच्छाम यद्वनम् ||४४||

न नूनं म्रियते दुःखैः सा चेज्जीवति केशव |

तथा पुत्राधिभिर्गाढमार्ता ह्यानर्तसत्कृता ||४५||

अभिवाद्या तु सा कृष्ण त्वया मद्वचनाद्विभो |

धृतराष्ट्रश्च कौरव्यो राजानश्च वयोऽधिकाः ||४६||

भीष्मं द्रोणं कृपं चैव महाराजं च बाह्लिकम् |

द्रौणिं च सोमदत्तं च सर्वांश्च भरतान्पृथक् ||४७||

विदुरं च महाप्राज्ञं कुरूणां मन्त्रधारिणम् |

अगाधबुद्धिं धर्मज्ञं स्वजेथा मधुसूदन ||४८||

इत्युक्त्वा केशवं तत्र राजमध्ये युधिष्ठिरः |

अनुज्ञातो निववृते कृष्णं कृत्वा प्रदक्षिणम् ||४९||

व्रजन्नेव तु बीभत्सुः सखायं पुरुषर्षभम् |

अब्रवीत्परवीरघ्नं दाशार्हमपराजितम् ||५०||

यदस्माकं विभो वृत्तं पुरा वै मन्त्रनिश्चये |

अर्धराज्यस्य गोविन्द विदितं सर्वराजसु ||५१||

तच्चेद्दद्यादसङ्गेन सत्कृत्यानवमन्य च |

प्रियं मे स्यान्महाबाहो मुच्येरन्महतो भयात् ||५२||

अतश्चेदन्यथा कर्ता धार्तराष्ट्रोऽनुपायवित् |

अन्तं नूनं करिष्यामि क्षत्रियाणां जनार्दन ||५३||

एवमुक्ते पाण्डवेन पर्यहृष्यद्वृकोदरः |

मुहुर्मुहुः क्रोधवशात्प्रावेपत च पाण्डवः ||५४||

वेपमानश्च कौन्तेयः प्राक्रोशन्महतो रवान् |

धनञ्जयवचः श्रुत्वा हर्षोत्सिक्तमना भृशम् ||५५||

तस्य तं निनदं श्रुत्वा सम्प्रावेपन्त धन्विनः |

वाहनानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ||५६||

इत्युक्त्वा केशवं तत्र तथा चोक्त्वा विनिश्चयम् |

अनुज्ञातो निववृते परिष्वज्य जनार्दनम् ||५७||

तेषु राजसु सर्वेषु निवृत्तेषु जनार्दनः |

तूर्णमभ्यपतद्धृष्टः सैन्यसुग्रीववाहनः ||५८||

ते हया वासुदेवस्य दारुकेण प्रचोदिताः |

पन्थानमाचेमुरिव ग्रसमाना इवाम्बरम् ||५९||

अथापश्यन्महाबाहुरृषीनध्वनि केशवः |

ब्राह्म्या श्रिया दीप्यमानान्स्थितानुभयतः पथि ||६०||

सोऽवतीर्य रथात्तूर्णमभिवाद्य जनार्दनः |

यथावत्तानृषीन्सर्वानभ्यभाषत पूजयन् ||६१||

कच्चिल्लोकेषु कुशलं कच्चिद्धर्मः स्वनुष्ठितः |

ब्राह्मणानां त्रयो वर्णाः कच्चित्तिष्ठन्ति शासने ||६२||

तेभ्यः प्रयुज्य तां पूजां प्रोवाच मधुसूदनः |

भगवन्तः क्व संसिद्धाः का वीथी भवतामिह ||६३||

किं वा भगवतां कार्यमहं किं करवाणि वः |

केनार्थेनोपसम्प्राप्ता भगवन्तो महीतलम् ||६४||

तमब्रवीज्जामदग्न्य उपेत्य मधुसूदनम् |

परिष्वज्य च गोविन्दं पुरा सुचरिते सखा ||६५||

देवर्षयः पुण्यकृतो ब्राह्मणाश्च बहुश्रुताः |

राजर्षयश्च दाशार्ह मानयन्तस्तपस्विनः ||६६||

देवासुरस्य द्रष्टारः पुराणस्य महाद्युते |

समेतं पार्थिवं क्षत्रं दिदृक्षन्तश्च सर्वतः ||६७||

सभासदश्च राजानस्त्वां च सत्यं जनार्दन |

एतन्महत्प्रेक्षणीयं द्रष्टुं गच्छाम केशव ||६८||

धर्मार्थसहिता वाचः श्रोतुमिच्छाम माधव |

त्वयोच्यमानाः कुरुषु राजमध्ये परन्तप ||६९||

भीष्मद्रोणादयश्चैव विदुरश्च महामतिः |

त्वं च यादवशार्दूल सभायां वै समेष्यथ ||७०||

तव वाक्यानि दिव्यानि तत्र तेषां च माधव |

श्रोतुमिच्छाम गोविन्द सत्यानि च शुभानि च ||७१||

आपृष्टोऽसि महाबाहो पुनर्द्रक्ष्यामहे वयम् |

याह्यविघ्नेन वै वीर द्रक्ष्यामस्त्वां सभागतम् ||७२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

082-अध्यायः

वैशम्पायन उवाच||

प्रयान्तं देवकीपुत्रं परवीररुजो दश |

महारथा महाबाहुमन्वयुः शस्त्रपाणयः ||१||

पदातीनां सहस्रं च सादिनां च परन्तप |

भोज्यं च विपुलं राजन्प्रेष्याश्च शतशोऽपरे ||२||

जनमेजय उवाच||

कथं प्रयातो दाशार्हो महात्मा मधुसूदनः |

कानि वा व्रजतस्तस्य निमित्तानि महौजसः ||३||

वैशम्पायन उवाच||

तस्य प्रयाणे यान्यासन्नद्भुतानि महात्मनः |

तानि मे शृणु दिव्यानि दैवान्यौत्पातिकानि च ||४||

अनभ्रेऽशनिनिर्घोषः सविद्युत्समजायत |

अन्वगेव च पर्जन्यः प्रावर्षद्विघने भृशम् ||५||

प्रत्यगूहुर्महानद्यः प्राङ्मुखाः सिन्धुसत्तमाः |

विपरीता दिशः सर्वा न प्राज्ञायत किञ्चन ||६||

प्राज्वलन्नग्नयो राजन्पृथिवी समकम्पत |

उदपानाश्च कुम्भाश्च प्रासिञ्चञ्शतशो जलम् ||७||

तमःसंवृतमप्यासीत्सर्वं जगदिदं तदा |

न दिशो नादिशो राजन्प्रज्ञायन्ते स्म रेणुना ||८||

प्रादुरासीन्महाञ्शब्दः खे शरीरं न दृश्यते |

सर्वेषु राजन्देशेषु तदद्भुतमिवाभवत् ||९||

प्रामथ्नाद्धास्तिनपुरं वातो दक्षिणपश्चिमः |

आरुजन्गणशो वृक्षान्परुषो भीमनिस्वनः ||१०||

यत्र यत्र तु वार्ष्णेयो वर्तते पथि भारत |

तत्र तत्र सुखो वायुः सर्वं चासीत्प्रदक्षिणम् ||११||

ववर्ष पुष्पवर्षं च कमलानि च भूरिशः |

समश्च पन्था निर्दुःखो व्यपेतकुशकण्टकः ||१२||

स गच्छन्ब्राह्मणै राजंस्तत्र तत्र महाभुजः |

अर्च्यते मधुपर्कैश्च सुमनोभिर्वसुप्रदः ||१३||

तं किरन्ति महात्मानं वन्यैः पुष्पैः सुगन्धिभिः |

स्त्रियः पथि समागम्य सर्वभूतहिते रतम् ||१४||

स शालिभवनं रम्यं सर्वसस्यसमाचितम् |

सुखं परमधर्मिष्ठमत्यगाद्भरतर्षभ ||१५||

पश्यन्बहुपशून्ग्रामान्रम्यान्हृदयतोषणान् |

पुराणि च व्यतिक्रामन्राष्ट्राणि विविधानि च ||१६||

नित्यहृष्टाः सुमनसो भारतैरभिरक्षिताः |

नोद्विग्नाः परचक्राणामनयानामकोविदाः ||१७||

उपप्लव्यादथायान्तं जनाः पुरनिवासिनः |

पथ्यतिष्ठन्त सहिता विष्वक्सेनदिदृक्षया ||१८||

ते तु सर्वे सुनामानमग्निमिद्धमिव प्रभुम् |

अर्चयामासुरर्च्यं तं देशातिथिमुपस्थितम् ||१९||

वृकस्थलं समासाद्य केशवः परवीरहा |

प्रकीर्णरश्मावादित्ये विमले लोहितायति ||२०||

अवतीर्य रथात्तूर्णं कृत्वा शौचं यथाविधि |

रथमोचनमादिश्य सन्ध्यामुपविवेश ह ||२१||

दारुकोऽपि हयान्मुक्त्वा परिचर्य च शास्त्रतः |

मुमोच सर्वं वर्माणि मुक्त्वा चैनानवासृजत् ||२२||

अभ्यतीत्य तु तत्सर्वमुवाच मधुसूदनः |

युधिष्ठिरस्य कार्यार्थमिह वत्स्यामहे क्षपाम् ||२३||

तस्य तन्मतमाज्ञाय चक्रुरावसथं नराः |

क्षणेन चान्नपानानि गुणवन्ति समार्जयन् ||२४||

तस्मिन्ग्रामे प्रधानास्तु य आसन्ब्राह्मणा नृप |

आर्याः कुलीना ह्रीमन्तो ब्राह्मीं वृत्तिमनुष्ठिताः ||२५||

तेऽभिगम्य महात्मानं हृषीकेशमरिंदमम् |

पूजां चक्रुर्यथान्यायमाशीर्मङ्गलसंयुताम् ||२६||

ते पूजयित्वा दाशार्हं सर्वलोकेषु पूजितम् |

न्यवेदयन्त वेश्मानि रत्नवन्ति महात्मने ||२७||

तान्प्रभुः कृतमित्युक्त्वा सत्कृत्य च यथार्हतः |

अभ्येत्य तेषां वेश्मानि पुनरायात्सहैव तैः ||२८||

सुमृष्टं भोजयित्वा च ब्राह्मणांस्तत्र केशवः |

भुक्त्वा च सह तैः सर्वैरवसत्तां क्षपां सुखम् ||२९||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.