उद्योगपर्वम् अध्यायः146-167

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

146-अध्यायः

वासुदेव उवाच||

भीष्मेणोक्ते ततो द्रोणो दुर्योधनमभाषत |

मध्ये नृपाणां भद्रं ते वचनं वचनक्षमः ||१||

प्रातीपः शन्तनुस्तात कुलस्यार्थे यथोत्थितः |

तथा देवव्रतो भीष्मः कुलस्यार्थे स्थितोऽभवत् ||२||

ततः पाण्डुर्नरपतिः सत्यसन्धो जितेन्द्रियः |

राजा कुरूणां धर्मात्मा सुव्रतः सुसमाहितः ||३||

ज्येष्ठाय राज्यमददाद्धृतराष्ट्राय धीमते |

यवीयसस्तथा क्षत्तुः कुरुवंशविवर्धनः ||४||

ततः सिंहासने राजन्स्थापयित्वैनमच्युतम् |

वनं जगाम कौरव्यो भार्याभ्यां सहितोऽनघ ||५||

नीचैः स्थित्वा तु विदुर उपास्ते स्म विनीतवत् |

प्रेष्यवत्पुरुषव्याघ्रो वालव्यजनमुत्क्षिपन् ||६||

ततः सर्वाः प्रजास्तात धृतराष्ट्रं जनेश्वरम् |

अन्वपद्यन्त विधिवद्यथा पाण्डुं नराधिपम् ||७||

विसृज्य धृतराष्ट्राय राज्यं स विदुराय च |

चचार पृथिवीं पाण्डुः सर्वां परपुरञ्जयः ||८||

कोशसञ्जनने दाने भृत्यानां चान्ववेक्षणे |

भरणे चैव सर्वस्य विदुरः सत्यसङ्गरः ||९||

सन्धिविग्रहसंयुक्तो राज्ञः संवाहनक्रियाः |

अवैक्षत महातेजा भीष्मः परपुरञ्जयः ||१०||

सिंहासनस्थो नृपतिर्धृतराष्ट्रो महाबलः |

अन्वास्यमानः सततं विदुरेण महात्मना ||११||

कथं तस्य कुले जातः कुलभेदं व्यवस्यसि |

सम्भूय भ्रातृभिः सार्धं भुङ्क्ष्व भोगाञ्जनाधिप ||१२||

ब्रवीम्यहं न कार्पण्यान्नार्थहेतोः कथञ्चन |

भीष्मेण दत्तमश्नामि न त्वया राजसत्तम ||१३||

नाहं त्वत्तोऽभिकाङ्क्षिष्ये वृत्त्युपायं जनाधिप |

यतो भीष्मस्ततो द्रोणो यद्भीष्मस्त्वाह तत्कुरु ||१४||

दीयतां पाण्डुपुत्रेभ्यो राज्यार्धमरिकर्शन |

सममाचार्यकं तात तव तेषां च मे सदा ||१५||

अश्वत्थामा यथा मह्यं तथा श्वेतहयो मम |

बहुना किं प्रलापेन यतो धर्मस्ततो जयः ||१६||

एवमुक्ते महाराज द्रोणेनामिततेजसा |

व्याजहार ततो वाक्यं विदुरः सत्यसङ्गरः ||१७||

पितुर्वदनमन्वीक्ष्य परिवृत्य च धर्मवित् ||१७||

देवव्रत निबोधेदं वचनं मम भाषतः |

प्रनष्टः कौरवो वंशस्त्वयायं पुनरुद्धृतः ||१८||

तन्मे विलपमानस्य वचनं समुपेक्षसे |

कोऽयं दुर्योधनो नाम कुलेऽस्मिन्कुलपांसनः ||१९||

यस्य लोभाभिभूतस्य मतिं समनुवर्तसे |

अनार्यस्याकृतज्ञस्य लोभोपहतचेतसः ||२०||

अतिक्रामति यः शास्त्रं पितुर्धर्मार्थदर्शिनः ||२०||

एते नश्यन्ति कुरवो दुर्योधनकृतेन वै |

यथा ते न प्रणश्येयुर्महाराज तथा कुरु ||२१||

मां चैव धृतराष्ट्रं च पूर्वमेव महाद्युते |

चित्रकार इवालेख्यं कृत्वा मा स्म विनाशय ||२२||

प्रजापतिः प्रजाः सृष्ट्वा यथा संहरते तथा ||२२||

नोपेक्षस्व महाबाहो पश्यमानः कुलक्षयम् |

अथ तेऽद्य मतिर्नष्टा विनाशे प्रत्युपस्थिते ||२३||

वनं गच्छ मया सार्धं धृतराष्ट्रेण चैव ह ||२३||

बद्ध्वा वा निकृतिप्रज्ञं धार्तराष्ट्रं सुदुर्मतिम् |

साध्विदं राज्यमद्यास्तु पाण्डवैरभिरक्षितम् ||२४||

प्रसीद राजशार्दूल विनाशो दृश्यते महान् |

पाण्डवानां कुरूणां च राज्ञां चामिततेजसाम् ||२५||

विररामैवमुक्त्वा तु विदुरो दीनमानसः |

प्रध्यायमानः स तदा निःश्वसंश्च पुनः पुनः ||२६||

ततोऽथ राज्ञः सुबलस्य पुत्री; धर्मार्थयुक्तं कुलनाशभीता |

दुर्योधनं पापमतिं नृशंसं; राज्ञां समक्षं सुतमाह कोपात् ||२७||

ये पार्थिवा राजसभां प्रविष्टा; ब्रह्मर्षयो ये च सभासदोऽन्ये |

शृण्वन्तु वक्ष्यामि तवापराधं; पापस्य सामात्यपरिच्छदस्य ||२८||

राज्यं कुरूणामनुपूर्वभोग्यं; क्रमागतो नः कुलधर्म एषः |

त्वं पापबुद्धेऽतिनृशंसकर्म; न्राज्यं कुरूणामनयाद्विहंसि ||२९||

राज्ये स्थितो धृतराष्ट्रो मनीषी; तस्यानुजो विदुरो दीर्घदर्शी |

एतावतिक्रम्य कथं नृपत्वं; दुर्योधन प्रार्थयसेऽद्य मोहात् ||३०||

राजा च क्षत्ता च महानुभावौ; भीष्मे स्थिते परवन्तौ भवेताम् |

अयं तु धर्मज्ञतया महात्मा; न राज्यकामो नृवरो नदीजः ||३१||

राज्यं तु पाण्डोरिदमप्रधृष्यं; तस्याद्य पुत्राः प्रभवन्ति नान्ये |

राज्यं तदेतन्निखिलं पाण्डवानां; पैतामहं पुत्रपौत्रानुगामि ||३२||

यद्वै ब्रूते कुरुमुख्यो महात्मा; देवव्रतः सत्यसन्धो मनीषी |

सर्वं तदस्माभिरहत्य धर्मं; ग्राह्यं स्वधर्मं परिपालयद्भिः ||३३||

अनुज्ञया चाथ महाव्रतस्य; ब्रूयान्नृपो यद्विदुरस्तथैव |

कार्यं भवेत्तत्सुहृद्भिर्नियुज्य; धर्मं पुरस्कृत्य सुदीर्घकालम् ||३४||

न्यायागतं राज्यमिदं कुरूणां; युधिष्ठिरः शास्तु वै धर्मपुत्रः |

प्रचोदितो धृतराष्ट्रेण राज्ञा; पुरस्कृतः शान्तनवेन चैव ||३५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

147-अध्यायः

वासुदेव उवाच||

एवमुक्ते तु गान्धार्या धृतराष्ट्रो जनेश्वरः |

दुर्योधनमुवाचेदं नृपमध्ये जनाधिप ||१||

दुर्योधन निबोधेदं यत्त्वां वक्ष्यामि पुत्रक |

तथा तत्कुरु भद्रं ते यद्यस्ति पितृगौरवम् ||२||

सोमः प्रजापतिः पूर्वं कुरूणां वंशवर्धनः |

सोमाद्बभूव षष्ठो वै ययातिर्नहुषात्मजः ||३||

तस्य पुत्रा बभूवुश्च पञ्च राजर्षिसत्तमाः |

तेषां यदुर्महातेजा ज्येष्ठः समभवत्प्रभुः ||४||

पूरुर्यवीयांश्च ततो योऽस्माकं वंशवर्धनः |

शर्मिष्ठायाः सम्प्रसूतो दुहितुर्वृषपर्वणः ||५||

यदुश्च भरतश्रेष्ठ देवयान्याः सुतोऽभवत् |

दौहित्रस्तात शुक्रस्य काव्यस्यामिततेजसः ||६||

यादवानां कुलकरो बलवान्वीर्यसंमतः |

अवमेने स तु क्षत्रं दर्पपूर्णः सुमन्दधीः ||७||

न चातिष्ठत्पितुः शास्त्रे बलदर्पविमोहितः |

अवमेने च पितरं भ्रातॄंश्चाप्यपराजितः ||८||

पृथिव्यां चतुरन्तायां यदुरेवाभवद्बली |

वशे कृत्वा स नृपतीनवसन्नागसाह्वये ||९||

तं पिता परमक्रुद्धो ययातिर्नहुषात्मजः |

शशाप पुत्रं गान्धारे राज्याच्च व्यपरोपयत् ||१०||

य चैनमन्ववर्तन्त भ्रातरो बलदर्पितम् |

शशाप तानपि क्रुद्धो ययातिस्तनयानथ ||११||

यवीयांसं ततः पूरुं पुत्रं स्ववशवर्तिनम् |

राज्ये निवेशयामास विधेयं नृपसत्तमः ||१२||

एवं ज्येष्ठोऽप्यथोत्सिक्तो न राज्यमभिजायते |

यवीयांसोऽभिजायन्ते राज्यं वृद्धोपसेवया ||१३||

तथैव सर्वधर्मज्ञः पितुर्मम पितामहः |

प्रतीपः पृथिवीपालस्त्रिषु लोकेषु विश्रुतः ||१४||

तस्य पार्थिवसिंहस्य राज्यं धर्मेण शासतः |

त्रयः प्रजज्ञिरे पुत्रा देवकल्पा यशस्विनः ||१५||

देवापिरभवज्ज्येष्ठो बाह्लीकस्तदनन्तरम् |

तृतीयः शन्तनुस्तात धृतिमान्मे पितामहः ||१६||

देवापिस्तु महातेजास्त्वग्दोषी राजसत्तमः |

धार्मिकः सत्यवादी च पितुः शुश्रूषणे रतः ||१७||

पौरजानपदानां च संमतः साधुसत्कृतः |

सर्वेषां बालवृद्धानां देवापिर्हृदयङ्गमः ||१८||

प्राज्ञश्च सत्यसन्धश्च सर्वभूतहिते रतः |

वर्तमानः पितुः शास्त्रे ब्राह्मणानां तथैव च ||१९||

बाह्लीकस्य प्रियो भ्राता शन्तनोश्च महात्मनः |

सौभ्रात्रं च परं तेषां सहितानां महात्मनाम् ||२०||

अथ कालस्य पर्याये वृद्धो नृपतिसत्तमः |

सम्भारानभिषेकार्थं कारयामास शास्त्रतः ||२१||

मङ्गलानि च सर्वाणि कारयामास चाभिभूः ||२१||

तं ब्राह्मणाश्च वृद्धाश्च पौरजानपदैः सह |

सर्वे निवारयामासुर्देवापेरभिषेचनम् ||२२||

स तच्छ्रुत्वा तु नृपतिरभिषेकनिवारणम् |

अश्रुकण्ठोऽभवद्राजा पर्यशोचत चात्मजम् ||२३||

एवं वदान्यो धर्मज्ञः सत्यसन्धश्च सोऽभवत् |

प्रियः प्रजानामपि संस्त्वग्दोषेण प्रदूषितः ||२४||

हीनाङ्गं पृथिवीपालं नाभिनन्दन्ति देवताः |

इति कृत्वा नृपश्रेष्ठं प्रत्यषेधन्द्विजर्षभाः ||२५||

ततः प्रव्यथितात्मासौ पुत्रशोकसमन्वितः |

ममार तं मृतं दृष्ट्वा देवापिः संश्रितो वनम् ||२६||

बाह्लीको मातुलकुले त्यक्त्वा राज्यं व्यवस्थितः |

पितृभ्रातॄन्परित्यज्य प्राप्तवान्पुरमृद्धिमत् ||२७||

बाह्लीकेन त्वनुज्ञातः शन्तनुर्लोकविश्रुतः |

पितर्युपरते राजन्राजा राज्यमकारयत् ||२८||

तथैवाहं मतिमता परिचिन्त्येह पाण्डुना |

ज्येष्ठः प्रभ्रंशितो राज्याद्धीनाङ्ग इति भारत ||२९||

पाण्डुस्तु राज्यं सम्प्राप्तः कनीयानपि सन्नृपः |

विनाशे तस्य पुत्राणामिदं राज्यमरिंदम ||३०||

मय्यभागिनि राज्याय कथं त्वं राज्यमिच्छसि ||३०||

युधिष्ठिरो राजपुत्रो महात्मा; न्यायागतं राज्यमिदं च तस्य |

स कौरवस्यास्य जनस्य भर्ता; प्रशासिता चैव महानुभावः ||३१||

स सत्यसन्धः सतताप्रमत्तः; शास्त्रे स्थितो बन्धुजनस्य साधुः |

प्रियः प्रजानां सुहृदानुकम्पी; जितेन्द्रियः साधुजनस्य भर्ता ||३२||

क्षमा तितिक्षा दम आर्जवं च; सत्यव्रतत्वं श्रुतमप्रमादः |

भूतानुकम्पा ह्यनुशासनं च; युधिष्ठिरे राजगुणाः समस्ताः ||३३||

अराजपुत्रस्त्वमनार्यवृत्तो; लुब्धस्तथा बन्धुषु पापबुद्धिः |

क्रमागतं राज्यमिदं परेषां; हर्तुं कथं शक्ष्यसि दुर्विनीतः ||३४||

प्रयच्छ राज्यार्धमपेतमोहः; सवाहनं त्वं सपरिच्छदं च |

ततोऽवशेषं तव जीवितस्य; सहानुजस्यैव भवेन्नरेन्द्र ||३५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

148-अध्यायः

वासुदेव उवाच||

एवमुक्ते तु भीष्मेण द्रोणेन विदुरेण च |

गान्धार्या धृतराष्ट्रेण न च मन्दोऽन्वबुध्यत ||१||

अवधूयोत्थितः क्रुद्धो रोषात्संरक्तलोचनः |

अन्वद्रवन्त तं पश्चाद्राजानस्त्यक्तजीविताः ||२||

अज्ञापयच्च राज्ञस्तान्पार्थिवान्दुष्टचेतसः |

प्रयाध्वं वै कुरुक्षेत्रं पुष्योऽद्येति पुनः पुनः ||३||

ततस्ते पृथिवीपालाः प्रययुः सहसैनिकाः |

भीष्मं सेनापतिं कृत्वा संहृष्टाः कालचोदिताः ||४||

अक्षौहिण्यो दशैका च पार्थिवानां समागताः |

तासां प्रमुखतो भीष्मस्तालकेतुर्व्यरोचत ||५||

यदत्र युक्तं प्राप्तं च तद्विधत्स्व विशां पते ||५||

उक्तं भीष्मेण यद्वाक्यं द्रोणेन विदुरेण च |

गान्धार्या धृतराष्ट्रेण समक्षं मम भारत ||६||

एतत्ते कथितं राजन्यद्वृत्तं कुरुसंसदि ||६||

साम आदौ प्रयुक्तं मे राजन्सौभ्रात्रमिच्छता |

अभेदात्कुरुवंशस्य प्रजानां च विवृद्धये ||७||

पुनर्भेदश्च मे युक्तो यदा साम न गृह्यते |

कर्मानुकीर्तनं चैव देवमानुषसंहितम् ||८||

यदा नाद्रियते वाक्यं सामपूर्वं सुयोधनः |

तदा मया समानीय भेदिताः सर्वपार्थिवाः ||९||

अद्भुतानि च घोराणि दारुणानि च भारत |

अमानुषाणि कर्माणि दर्शितानि च मे विभो ||१०||

भर्त्सयित्वा तु राज्ञस्तांस्तृणीकृत्य सुयोधनम् |

राधेयं भीषयित्वा च सौबलं च पुनः पुनः ||११||

न्यूनतां धार्तराष्ट्राणां निन्दां चैव पुनः पुनः |

भेदयित्वा नृपान्सर्वान्वाग्भिर्मन्त्रेण चासकृत् ||१२||

पुनः सामाभिसंयुक्तं सम्प्रदानमथाब्रुवम् |

अभेदात्कुरुवंशस्य कार्ययोगात्तथैव च ||१३||

ते बाला धृतराष्ट्रस्य भीष्मस्य विदुरस्य च |

तिष्ठेयुः पाण्डवाः सर्वे हित्वा मानमधश्चराः ||१४||

प्रयच्छन्तु च ते राज्यमनीशास्ते भवन्तु च |

यथाह राजा गाङ्गेयो विदुरश्च तथास्तु तत् ||१५||

सर्वं भवतु ते राज्यं पञ्च ग्रामान्विसर्जय |

अवश्यं भरणीया हि पितुस्ते राजसत्तम ||१६||

एवमुक्तस्तु दुष्टात्मा नैव भावं व्यमुञ्चत |

दण्डं चतुर्थं पश्यामि तेषु पापेषु नान्यथा ||१७||

निर्याताश्च विनाशाय कुरुक्षेत्रं नराधिपाः |

एतत्ते कथितं सर्वं यद्वृत्तं कुरुसंसदि ||१८||

न ते राज्यं प्रयच्छन्ति विना युद्धेन पाण्डव |

विनाशहेतवः सर्वे प्रत्युपस्थितमृत्यवः ||१९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

149-अध्यायः

वैशम्पायन उवाच||

जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः |

भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ||१||

श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि |

केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ||२||

तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः |

अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ||३||

तासां मे पतयः सप्त विख्यातास्तान्निबोधत |

द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ||४||

सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् |

एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ||५||

सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः |

ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ||६||

इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ||६||

सप्तानामपि यो नेता सेनानां प्रविभागवित् |

यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ||७||

त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन |

स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ||८||

सहदेव उवाच||

संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः |

यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ||९||

मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः |

प्रसहिष्यति सङ्ग्रामे भीष्मं तांश्च महारथान् ||१०||

वैशम्पायन उवाच||

तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः |

नकुलोऽनन्तरं तस्मादिदं वचनमाददे ||११||

वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च |

ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ||१२||

वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसङ्गरः |

यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ||१३||

श्लाघ्यः पार्थिवसङ्घस्य प्रमुखे वाहिनीपतिः |

पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ||१४||

यस्तताप तपो घोरं सदारः पृथिवीपतिः |

रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ||१५||

पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः |

श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ||१६||

स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम |

स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ||१७||

माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः |

वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ||१८||

योऽयं तपःप्रभावेन ऋषिसन्तोषणेन च |

दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ||१९||

धनुष्मान्कवची खड्गी रथमारुह्य दंशितः |

दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ||२०||

गर्जन्निव महामेघो रथघोषेण वीर्यवान् |

सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ||२१||

सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः |

सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ||२२||

सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः |

सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ||२३||

अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः |

जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ||२४||

धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् |

वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ||२५||

यमदूतसमान्वेगे निपाते पावकोपमान् |

रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ||२६||

पुरुषं तं न पश्यामि यः सहेत महाव्रतम् |

धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ||२७||

क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम |

अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ||२८||

भीम उवाच||

वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः |

वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ||२९||

यस्य सङ्ग्राममध्येषु दिव्यमस्त्रं विकुर्वतः |

रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ||३०||

न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् |

शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ||३१||

द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् |

शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ||३२||

युधिष्ठिर उवाच||

सर्वस्य जगतस्तात सारासारं बलाबलम् |

सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ||३३||

यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः |

कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ||३४||

एष नो विजये मूलमेष तात विपर्यये |

अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ||३५||

एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता |

यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ||३६||

ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ||३६||

ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् |

रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ||३७||

अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ||३७||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः |

अब्रवीत्पुण्डरीकाक्षो धनञ्जयमवेक्ष्य ह ||३८||

ममाप्येते महाराज भवद्भिर्य उदाहृताः |

नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ||३९||

सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ||३९||

इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे |

किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ||४०||

मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम |

कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ||४१||

धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ||४१||

कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः |

धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ||४२||

युज्यतां वाहिनी साधु वधसाध्या हि ते मताः |

न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनञ्जयम् ||४३||

भीमसेनं च सङ्क्रुद्धं यमौ चापि यमोपमौ |

युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ||४४||

अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि |

अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ||४५||

सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् |

धार्तराष्ट्रबलं सङ्ख्ये वधिष्यति न संशयः ||४६||

एवमुक्ते तु कृष्णेन सम्प्रहृष्यन्नरोत्तमाः |

तेषां प्रहृष्टमनसां नादः समभवन्महान् ||४७||

योग इत्यथ सैन्यानां त्वरतां सम्प्रधावताम् |

हयवारणशब्दश्च नेमिघोषश्च सर्वशः ||४८||

शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ||४८||

प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः |

गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ||४९||

अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ |

सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ||५०||

प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ||५०||

ततः शब्दः समभवत्समुद्रस्येव पर्वणि |

हृष्टानां सम्प्रयातानां घोषो दिवमिवास्पृशत् ||५१||

प्रहृष्टा दंशिता योधाः परानीकविदारणाः |

तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ||५२||

शकटापणवेशाश्च यानयुग्यं च सर्वशः |

कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ||५३||

फल्गु यच्च बलं किञ्चित्तथैव कृशदुर्बलम् |

तत्सङ्गृह्य ययौ राजा ये चापि परिचारकाः ||५४||

उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी |

सह स्त्रीभिर्निववृते दासीदाससमावृता ||५५||

कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः |

स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ||५६||

ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः |

स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ||५७||

केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः |

श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ||५८||

हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलङ्कृताः |

राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ||५९||

जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः |

सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ||६०||

रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः |

पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ||६१||

अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः |

परिवार्य ययुः सर्वे वासुदेवधनञ्जयौ ||६२||

आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः |

पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ||६३||

तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः |

तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ ||६४||

पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः |

निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ||६५||

शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् |

पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ||६६||

ततो देशे समे स्निग्धे प्रभूतयवसेन्धने |

निवेशयामास तदा सेनां राजा युधिष्ठिरः ||६७||

परिहृत्य श्मशानानि देवतायतनानि च |

आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ||६८||

मधुरानूषरे देशे शिवे पुण्ये महीपतिः |

निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ||६९||

ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः |

प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ||७०||

विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् |

पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ||७१||

शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः |

सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ||७२||

आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् |

सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ||७३||

खानयामास परिखां केशवस्तत्र भारत |

गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ||७४||

विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् |

तद्विधानि नरेन्द्राणां कारयामास केशवः ||७५||

प्रभूतजलकाष्ठानि दुराधर्षतराणि च |

भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ||७६||

शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् |

विमानानीव राजेन्द्र निविष्टानि महीतले ||७७||

तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः |

सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ||७८||

ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः |

ससर्ज रसपांसूनां राशयः पर्वतोपमाः ||७९||

बहूदकं सुयवसं तुषाङ्गारसमन्वितम् |

शिबिरे शिबिरे राजा सञ्चकार युधिष्ठिरः ||८०||

महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः |

धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ||८१||

गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः |

अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ||८२||

निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत |

अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ||८३||

चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः |

जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ||८४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

150-अध्यायः

जनमेजय उवाच||

युधिष्ठिरं सहानीकमुपयान्तं युयुत्सया |

संनिविष्टं कुरुक्षेत्रे वासुदेवेन पालितम् ||१||

विराटद्रुपदाभ्यां च सपुत्राभ्यां समन्वितम् |

केकयैर्वृष्णिभिश्चैव पार्थिवैः शतशो वृतम् ||२||

महेन्द्रमिव चादित्यैरभिगुप्तं महारथैः |

श्रुत्वा दुर्योधनो राजा किं कार्यं प्रत्यपद्यत ||३||

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |

सम्भ्रमे तुमुले तस्मिन्यदासीत्कुरुजाङ्गले ||४||

व्यथयेयुर्हि देवानां सेनामपि समागमे |

पाण्डवा वासुदेवश्च विराटद्रुपदौ तथा ||५||

धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी च महारथः |

युयुधानश्च विक्रान्तो देवैरपि दुरासदः ||६||

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन |

कुरूणां पाण्डवानां च यद्यदासीद्विचेष्टितम् ||७||

वैशम्पायन उवाच||

प्रतियाते तु दाशार्हे राजा दुर्योधनस्तदा |

कर्णं दुःशासनं चैव शकुनिं चाब्रवीदिदम् ||८||

अकृतेनैव कार्येण गतः पार्थानधोक्षजः |

स एनान्मन्युनाविष्टो ध्रुवं वक्ष्यत्यसंशयम् ||९||

इष्टो हि वासुदेवस्य पाण्डवैर्मम विग्रहः |

भीमसेनार्जुनौ चैव दाशार्हस्य मते स्थितौ ||१०||

अजातशत्रुरप्यद्य भीमार्जुनवशानुगः |

निकृतश्च मया पूर्वं सह सर्वैः सहोदरैः ||११||

विराटद्रुपदौ चैव कृतवैरौ मया सह |

तौ च सेनाप्रणेतारौ वासुदेववशानुगौ ||१२||

भविता विग्रहः सोऽयं तुमुलो लोमहर्षणः |

तस्मात्साङ्ग्रामिकं सर्वं कारयध्वमतन्द्रिताः ||१३||

शिबिराणि कुरुक्षेत्रे क्रियन्तां वसुधाधिपाः |

सुपर्याप्तावकाशानि दुरादेयानि शत्रुभिः ||१४||

आसन्नजलकाष्ठानि शतशोऽथ सहस्रशः |

अच्छेद्याहारमार्गाणि रत्नोच्चयचितानि च ||१५||

विविधायुधपूर्णानि पताकाध्वजवन्ति च ||१५||

समाश्च तेषां पन्थानः क्रियन्तां नगराद्बहिः |

प्रयाणं घुष्यतामद्य श्वोभूत इति माचिरम् ||१६||

ते तथेति प्रतिज्ञाय श्वोभूते चक्रिरे तथा |

हृष्टरूपा महात्मानो विनाशाय महीक्षिताम् ||१७||

ततस्ते पार्थिवाः सर्वे तच्छ्रुत्वा राजशासनम् |

आसनेभ्यो महार्हेभ्य उदतिष्ठन्नमर्षिताः ||१८||

बाहून्परिघसङ्काशान्संस्पृशन्तः शनैः शनैः |

काञ्चनाङ्गददीप्तांश्च चन्दनागरुभूषितान् ||१९||

उष्णीषाणि नियच्छन्तः पुण्डरीकनिभैः करैः |

अन्तरीयोत्तरीयाणि भूषणानि च सर्वशः ||२०||

ते रथान्रथिनः श्रेष्ठा हयांश्च हयकोविदाः |

सज्जयन्ति स्म नागांश्च नागशिक्षासु निष्ठिताः ||२१||

अथ वर्माणि चित्राणि काञ्चनानि बहूनि च |

विविधानि च शस्त्राणि चक्रुः सज्जानि सर्वशः ||२२||

पदातयश्च पुरुषाः शस्त्राणि विविधानि च |

उपजह्रुः शरीरेषु हेमचित्राण्यनेकशः ||२३||

तदुत्सव इवोदग्रं सम्प्रहृष्टनरावृतम् |

नगरं धार्तराष्ट्रस्य भारतासीत्समाकुलम् ||२४||

जनौघसलिलावर्तो रथनागाश्वमीनवान् |

शङ्खदुन्दुभिनिर्घोषः कोशसञ्चयरत्नवान् ||२५||

चित्राभरणवर्मोर्मिः शस्त्रनिर्मलफेनवान् |

प्रासादमालाद्रिवृतो रथ्यापणमहाह्रदः ||२६||

योधचन्द्रोदयोद्भूतः कुरुराजमहार्णवः |

अदृश्यत तदा राजंश्चन्द्रोदय इवार्णवः ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

151-अध्यायः

वैशम्पायन उवाच||

वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः |

पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ||१||

अस्मिन्नभ्यागते काले किं च नः क्षममच्युत |

कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ||२||

दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च |

वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ||३||

विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः |

कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ||४||

सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः |

यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन् ||५||

श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः |

मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् ||६||

उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् |

न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ||७||

न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा |

मम वा भाषितं किञ्चित्सर्वमेवातिवर्तते ||८||

न स कामयते धर्मं न स कामयते यशः |

जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ||९||

बन्धमाज्ञापयामास मम चापि सुयोधनः |

न च तं लब्धवान्कामं दुरात्मा शासनातिगः ||१०||

न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः |

सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ||११||

शकुनिः सौबलश्चैव कर्णदुःशासनावपि |

त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ||१२||

किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः |

सङ्क्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ||१३||

न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः |

यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ||१४||

न चापि वयमत्यर्थं परित्यागेन कर्हिचित् |

कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ||१५||

तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् |

अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ||१६||

युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम् |

योगमाज्ञापयामास भीमार्जुनयमैः सह ||१७||

ततः किलकिलाभूतमनीकं पाण्डवस्य ह |

आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ||१८||

अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः |

निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् ||१९||

यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया |

सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ||२०||

यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः |

अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ||२१||

कथं ह्यवध्यैः सङ्ग्रामः कार्यः सह भविष्यति |

कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ||२२||

तच्छ्रुत्वा धर्मराजस्य सव्यसाची परन्तपः |

यदुक्तं वासुदेवेन श्रावयामास तद्वचः ||२३||

उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च |

वचनं तत्त्वया राजन्निखिलेनावधारितम् ||२४||

न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः |

न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः ||२५||

तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा |

स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् ||२६||

ततस्ते धृतसङ्कल्पा युद्धाय सहसैनिकाः |

पाण्डवेया महाराज तां रात्रिं सुखमावसन् ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

152-अध्यायः

वैशम्पायन उवाच||

व्युषितायां रजन्यां तु राजा दुर्योधनस्ततः |

व्यभजत्तान्यनीकानि दश चैकं च भारत ||१||

नरहस्तिरथाश्वानां सारं मध्यं च फल्गु च |

सर्वेष्वेतेष्वनीकेषु संदिदेश महीपतिः ||२||

सानुकर्षाः सतूणीराः सवरूथाः सतोमराः |

सोपासङ्गाः सशक्तीकाः सनिषङ्गाः सपोथिकाः ||३||

सध्वजाः सपताकाश्च सशरासनतोमराः |

रज्जुभिश्च विचित्राभिः सपाशाः सपरिस्तराः ||४||

सकचग्रहविक्षेपाः सतैलगुडवालुकाः |

साशीविषघटाः सर्वे ससर्जरसपांसवः ||५||

सघण्टाफलकाः सर्वे वासीवृक्षादनान्विताः |

व्याघ्रचर्मपरीवारा वृताश्च द्वीपिचर्मभिः ||६||

सवस्तयः सशृङ्गाश्च सप्रासविविधायुधाः |

सकुठाराः सकुद्दालाः सतैलक्षौमसर्पिषः ||७||

चित्रानीकाः सुवपुषो ज्वलिता इव पावकाः |

तथा कवचिनः शूराः शस्त्रेषु कृतनिश्रमाः ||८||

कुलीना हययोनिज्ञाः सारथ्ये विनिवेशिताः |

बद्धारिष्टा बद्धकक्ष्या बद्धध्वजपताकिनः ||९||

चतुर्युजो रथाः सर्वे सर्वे शस्त्रसमायुताः |

संहृष्टवाहनाः सर्वे सर्वे शतशरासनाः ||१०||

धुर्ययोर्हययोरेकस्तथान्यौ पार्ष्णिसारथी |

तौ चापि रथिनां श्रेष्ठौ रथी च हयवित्तथा ||११||

नगराणीव गुप्तानि दुरादेयानि शत्रुभिः |

आसन्रथसहस्राणि हेममालीनि सर्वशः ||१२||

यथा रथास्तथा नागा बद्धकक्ष्याः स्वलङ्कृताः |

बभूवुः सप्त पुरुषा रत्नवन्त इवाद्रयः ||१३||

द्वावङ्कुशधरौ तेषु द्वावुत्तमधनुर्धरौ |

द्वौ वरासिधरौ राजन्नेकः शक्तिपताकधृक् ||१४||

गजैर्मत्तैः समाकीर्णं सवर्मायुधकोशकैः |

तद्बभूव बलं राजन्कौरव्यस्य सहस्रशः ||१५||

विचित्रकवचामुक्तैः सपताकैः स्वलङ्कृतैः |

सादिभिश्चोपसम्पन्ना आसन्नयुतशो हयाः ||१६||

सुसङ्ग्राहाः सुसन्तोषा हेमभाण्डपरिच्छदाः |

अनेकशतसाहस्रास्ते च सादिवशे स्थिताः ||१७||

नानारूपविकाराश्च नानाकवचशस्त्रिणः |

पदातिनो नरास्तत्र बभूवुर्हेममालिनः ||१८||

रथस्यासन्दश गजा गजस्य दश वाजिनः |

नरा दश हयस्यासन्पादरक्षाः समन्ततः ||१९||

रथस्य नागाः पञ्चाशन्नागस्यासञ्शतं हयाः |

हयस्य पुरुषाः सप्त भिन्नसन्धानकारिणः ||२०||

सेना पञ्चशतं नागा रथास्तावन्त एव च |

दशसेना च पृतना पृतना दशवाहिनी ||२१||

वाहिनी पृतना सेना ध्वजिनी सादिनी चमूः |

अक्षौहिणीति पर्यायैर्निरुक्ताथ वरूथिनी ||२२||

एवं व्यूढान्यनीकानि कौरवेयेण धीमता ||२२||

अक्षौहिण्यो दशैका च सङ्ख्याताः सप्त चैव ह |

अक्षौहिण्यस्तु सप्तैव पाण्डवानामभूद्बलम् ||२३||

अक्षौहिण्यो दशैका च कौरवाणामभूद्बलम् ||२३||

नराणां पञ्चपञ्चाशदेषा पत्तिर्विधीयते |

सेनामुखं च तिस्रस्ता गुल्म इत्यभिसञ्ज्ञितः ||२४||

दश गुल्मा गणस्त्वासीद्गणास्त्वयुतशोऽभवन् |

दुर्योधनस्य सेनासु योत्स्यमानाः प्रहारिणः ||२५||

तत्र दुर्योधनो राजा शूरान्बुद्धिमतो नरान् |

प्रसमीक्ष्य महाबाहुश्चक्रे सेनापतींस्तदा ||२६||

पृथगक्षौहिणीनां च प्रणेतॄन्नरसत्तमान् |

विधिपूर्वं समानीय पार्थिवानभ्यषेचयत् ||२७||

कृपं द्रोणं च शल्यं च सैन्धवं च महारथम् |

सुदक्षिणं च काम्बोजं कृतवर्माणमेव च ||२८||

द्रोणपुत्रं च कर्णं च भूरिश्रवसमेव च |

शकुनिं सौबलं चैव बाह्लीकं च महारथम् ||२९||

दिवसे दिवसे तेषां प्रतिवेलं च भारत |

चक्रे स विविधाः सञ्ज्ञाः प्रत्यक्षं च पुनः पुनः ||३०||

तथा विनियताः सर्वे ये च तेषां पदानुगाः |

बभूवुः सैनिका राजन्राज्ञः प्रियचिकीर्षवः ||३१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

153-अध्यायः-भीष्माभिषेचनपर्व

वैशम्पायन उवाच||

ततः शान्तनवं भीष्मं प्राञ्जलिर्धृतराष्ट्रजः |

सह सर्वैर्महीपालैरिदं वचनमब्रवीत् ||१||

ऋते सेनाप्रणेतारं पृतना सुमहत्यपि |

दीर्यते युद्धमासाद्य पिपीलिकपुटं यथा ||२||

न हि जातु द्वयोर्बुद्धिः समा भवति कर्हिचित् |

शौर्यं च नाम नेतॄणां स्पर्धते च परस्परम् ||३||

श्रूयते च महाप्राज्ञ हैहयानमितौजसः |

अभ्ययुर्ब्राह्मणाः सर्वे समुच्छ्रितकुशध्वजाः ||४||

तानन्वयुस्तदा वैश्याः शूद्राश्चैव पितामह |

एकतस्तु त्रयो वर्णा एकतः क्षत्रियर्षभाः ||५||

ते स्म युद्धेष्वभज्यन्त त्रयो वर्णाः पुनः पुनः |

क्षत्रियास्तु जयन्त्येव बहुलं चैकतो बलम् ||६||

ततस्ते क्षत्रियानेव पप्रच्छुर्द्विजसत्तमाः |

तेभ्यः शशंसुर्धर्मज्ञा याथातथ्यं पितामह ||७||

वयमेकस्य शृणुमो महाबुद्धिमतो रणे |

भवन्तस्तु पृथक्सर्वे स्वबुद्धिवशवर्तिनः ||८||

ततस्ते ब्राह्मणाश्चक्रुरेकं सेनापतिं द्विजम् |

नयेषु कुशलं शूरमजयन्क्षत्रियांस्ततः ||९||

एवं ये कुशलं शूरं हिते स्थितमकल्मषम् |

सेनापतिं प्रकुर्वन्ति ते जयन्ति रणे रिपून् ||१०||

भवानुशनसा तुल्यो हितैषी च सदा मम |

असंहार्यः स्थितो धर्मे स नः सेनापतिर्भव ||११||

रश्मीवतामिवादित्यो वीरुधामिव चन्द्रमाः |

कुबेर इव यक्षाणां मरुतामिव वासवः ||१२||

पर्वतानां यथा मेरुः सुपर्णः पततामिव |

कुमार इव भूतानां वसूनामिव हव्यवाट् ||१३||

भवता हि वयं गुप्ताः शक्रेणेव दिवौकसः |

अनाधृष्या भविष्यामस्त्रिदशानामपि ध्रुवम् ||१४||

प्रयातु नो भवानग्रे देवानामिव पावकिः |

वयं त्वामनुयास्यामः सौरभेया इवर्षभम् ||१५||

भीष्म उवाच||

एवमेतन्महाबाहो यथा वदसि भारत |

यथैव हि भवन्तो मे तथैव मम पाण्डवाः ||१६||

अपि चैव मय श्रेयो वाच्यं तेषां नराधिप |

योद्धव्यं तु तवार्थाय यथा स समयः कृतः ||१७||

न तु पश्यामि योद्धारमात्मनः सदृशं भुवि |

ऋते तस्मान्नरव्याघ्रात्कुन्तीपुत्राद्धनञ्जयात् ||१८||

स हि वेद महाबाहुर्दिव्यान्यस्त्राणि सर्वशः |

न तु मां विवृतो युद्धे जातु युध्येत पाण्डवः ||१९||

अहं स च क्षणेनैव निर्मनुष्यमिदं जगत् |

कुर्यां शस्त्रबलेनैव ससुरासुरराक्षसम् ||२०||

न त्वेवोत्सादनीया मे पाण्डोः पुत्रा नराधिप |

तस्माद्योधान्हनिष्यामि प्रयोगेणायुतं सदा ||२१||

एवमेषां करिष्यामि निधनं कुरुनन्दन |

न चेत्ते मां हनिष्यन्ति पूर्वमेव समागमे ||२२||

सेनापतिस्त्वहं राजन्समयेनापरेण ते |

भविष्यामि यथाकामं तन्मे श्रोतुमिहार्हसि ||२३||

कर्णो वा युध्यतां पूर्वमहं वा पृथिवीपते |

स्पर्धते हि सदात्यर्थं सूतपुत्रो मया रणे ||२४||

कर्ण उवाच||

नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन |

हते भीष्मे तु योत्स्यामि सह गाण्डीवधन्वना ||२५||

वैशम्पायन उवाच||

ततः सेनापतिं चक्रे विधिवद्भूरिदक्षिणम् |

धृतराष्ट्रात्मजो भीष्मं सोऽभिषिक्तो व्यरोचत ||२६||

ततो भेरीश्च शङ्खांश्च शतशश्चैव पुष्करान् |

वादयामासुरव्यग्राः पुरुषा राजशासनात् ||२७||

सिंहनादाश्च विविधा वाहनानां च निस्वनाः |

प्रादुरासन्ननभ्रे च वर्षं रुधिरकर्दमम् ||२८||

निर्घाताः पृथिवीकम्पा गजबृंहितनिस्वनाः |

आसंश्च सर्वयोधानां पातयन्तो मनांस्युत ||२९||

वाचश्चाप्यशरीरिण्यो दिवश्चोल्काः प्रपेदिरे |

शिवाश्च भयवेदिन्यो नेदुर्दीप्तस्वरा भृशम् ||३०||

सेनापत्ये यदा राजा गाङ्गेयमभिषिक्तवान् |

तदैतान्युग्ररूपाणि अभवञ्शतशो नृप ||३१||

ततः सेनापतिं कृत्वा भीष्मं परबलार्दनम् |

वाचयित्वा द्विजश्रेष्ठान्निष्कैर्गोभिश्च भूरिशः ||३२||

वर्धमानो जयाशीर्भिर्निर्ययौ सैनिकैर्वृतः |

आपगेयं पुरस्कृत्य भ्रातृभिः सहितस्तदा ||३३||

स्कन्धावारेण महता कुरुक्षेत्रं जगाम ह ||३३||

परिक्रम्य कुरुक्षेत्रं कर्णेन सह कौरवः |

शिबिरं मापयामास समे देशे नराधिपः ||३४||

मधुरानूषरे देशे प्रभूतयवसेन्धने |

यथैव हास्तिनपुरं तद्वच्छिबिरमाबभौ ||३५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

154-अध्यायः

जनमेजय उवाच||

आपगेयं महात्मानं भीष्मं शस्त्रभृतां वरम् |

पितामहं भारतानां ध्वजं सर्वमहीक्षिताम् ||१||

बृहस्पतिसमं बुद्ध्या क्षमया पृथिवीसमम् |

समुद्रमिव गाम्भीर्ये हिमवन्तमिव स्थिरम् ||२||

प्रजापतिमिवौदार्ये तेजसा भास्करोपमम् |

महेन्द्रमिव शत्रूणां ध्वंसनं शरवृष्टिभिः ||३||

रणयज्ञे प्रतिभये स्वाभीले लोमहर्षणे |

दीक्षितं चिररात्राय श्रुत्वा राजा युधिष्ठिरः ||४||

किमब्रवीन्महाबाहुः सर्वधर्मविशारदः |

भीमसेनार्जुनौ वापि कृष्णो वा प्रत्यपद्यत ||५||

वैशम्पायन उवाच||

आपद्धर्मार्थकुशलो महाबुद्धिर्युधिष्ठिरः |

सर्वान्भ्रातॄन्समानीय वासुदेवं च सात्वतम् ||६||

उवाच वदतां श्रेष्ठः सान्त्वपूर्वमिदं वचः ||६||

पर्याक्रामत सैन्यानि यत्तास्तिष्ठत दंशिताः |

पितामहेन वो युद्धं पूर्वमेव भविष्यति ||७||

तस्मात्सप्तसु सेनासु प्रणेतॄन्मम पश्यत ||७||

वासुदेव उवाच||

यथार्हति भवान्वक्तुमस्मिन्काल उपस्थिते |

तथेदमर्थवद्वाक्यमुक्तं ते भरतर्षभ ||८||

रोचते मे महाबाहो क्रियतां यदनन्तरम् |

नायकास्तव सेनायामभिषिच्यन्तु सप्त वै ||९||

वैशम्पायन उवाच||

ततो द्रुपदमानाय्य विराटं शिनिपुङ्गवम् |

धृष्टद्युम्नं च पाञ्चाल्यं धृष्टकेतुं च पार्थिवम् ||१०||

शिखण्डिनं च पाञ्चाल्यं सहदेवं च मागधम् ||१०||

एतान्सप्त महेष्वासान्वीरान्युद्धाभिनन्दिनः |

सेनाप्रणेतॄन्विधिवदभ्यषिञ्चद्युधिष्ठिरः ||११||

सर्वसेनापतिं चात्र धृष्टद्युम्नमुपादिशत् |

द्रोणान्तहेतोरुत्पन्नो य इद्धाञ्जातवेदसः ||१२||

सर्वेषामेव तेषां तु समस्तानां महात्मनाम् |

सेनापतिपतिं चक्रे गुडाकेशं धनञ्जयम् ||१३||

अर्जुनस्यापि नेता च संयन्ता चैव वाजिनाम् |

सङ्कर्षणानुजः श्रीमान्महाबुद्धिर्जनार्दनः ||१४||

तद्दृष्ट्वोपस्थितं युद्धं समासन्नं महात्ययम् |

प्राविशद्भवनं राज्ञः पाण्डवस्य हलायुधः ||१५||

सहाक्रूरप्रभृतिभिर्गदसाम्बोल्मुकादिभिः |

रौक्मिणेयाहुकसुतैश्चारुदेष्णपुरोगमैः ||१६||

वृष्णिमुख्यैरभिगतैर्व्याघ्रैरिव बलोत्कटैः |

अभिगुप्तो महाबाहुर्मरुद्भिरिव वासवः ||१७||

नीलकौशेयवसनः कैलासशिखरोपमः |

सिंहखेलगतिः श्रीमान्मदरक्तान्तलोचनः ||१८||

तं दृष्ट्वा धर्मराजश्च केशवश्च महाद्युतिः |

उदतिष्ठत्तदा पार्थो भीमकर्मा वृकोदरः ||१९||

गाण्डीवधन्वा ये चान्ये राजानस्तत्र केचन |

पूजयां चक्रुरभ्येत्य ते स्म सर्वे हलायुधम् ||२०||

ततस्तं पाण्डवो राजा करे पस्पर्श पाणिना |

वासुदेवपुरोगास्तु सर्व एवाभ्यवादयन् ||२१||

विराटद्रुपदौ वृद्धावभिवाद्य हलायुधः |

युधिष्ठिरेण सहित उपाविशदरिंदमः ||२२||

ततस्तेषूपविष्टेषु पार्थिवेषु समन्ततः |

वासुदेवमभिप्रेक्ष्य रौहिणेयोऽभ्यभाषत ||२३||

भवितायं महारौद्रो दारुणः पुरुषक्षयः |

दिष्टमेतद्ध्रुवं मन्ये न शक्यमतिवर्तितुम् ||२४||

अस्माद्युद्धात्समुत्तीर्णानपि वः ससुहृज्जनान् |

अरोगानक्षतैर्देहैः पश्येयमिति मे मतिः ||२५||

समेतं पार्थिवं क्षत्रं कालपक्वमसंशयम् |

विमर्दः सुमहान्भावी मांसशोणितकर्दमः ||२६||

उक्तो मया वासुदेवः पुनः पुनरुपह्वरे |

सम्बन्धिषु समां वृत्तिं वर्तस्व मधुसूदन ||२७||

पाण्डवा हि यथास्माकं तथा दुर्योधनो नृपः |

तस्यापि क्रियतां युक्त्या सपर्येति पुनः पुनः ||२८||

तच्च मे नाकरोद्वाक्यं त्वदर्थे मधुसूदनः |

निविष्टः सर्वभावेन धनञ्जयमवेक्ष्य च ||२९||

ध्रुवो जयः पाण्डवानामिति मे निश्चिता मतिः |

तथा ह्यभिनिवेशोऽयं वासुदेवस्य भारत ||३०||

न चाहमुत्सहे कृष्णमृते लोकमुदीक्षितुम् |

ततोऽहमनुवर्तामि केशवस्य चिकीर्षितम् ||३१||

उभौ शिष्यौ हि मे वीरौ गदायुद्धविशारदौ |

तुल्यस्नेहोऽस्म्यतो भीमे तथा दुर्योधने नृपे ||३२||

तस्माद्यास्यामि तीर्थानि सरस्वत्या निषेवितुम् |

न हि शक्ष्यामि कौरव्यान्नश्यमानानुपेक्षितुम् ||३३||

एवमुक्त्वा महाबाहुरनुज्ञातश्च पाण्डवैः |

तीर्थयात्रां ययौ रामो निवर्त्य मधुसूदनम् ||३४||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

155-अध्यायः

वैशम्पायन उवाच||

एतस्मिन्नेव काले तु भीष्मकस्य महात्मनः |

हिरण्यलोम्नो नृपतेः साक्षादिन्द्रसखस्य वै ||१||

आहृतीनामधिपतेर्भोजस्यातियशस्विनः |

दाक्षिणात्यपतेः पुत्रो दिक्षु रुक्मीति विश्रुतः ||२||

यः किम्पुरुषसिंहस्य गन्धमादनवासिनः |

शिष्यः कृत्स्नं धनुर्वेदं चतुष्पादमवाप्तवान् ||३||

यो माहेन्द्रं धनुर्लेभे तुल्यं गाण्डीवतेजसा |

शार्ङ्गेण च महाबाहुः संमितं दिव्यमक्षयम् ||४||

त्रीण्येवैतानि दिव्यानि धनूंषि दिविचारिणाम् |

वारुणं गाण्डिवं तत्र माहेन्द्रं विजयं धनुः ||५||

शार्ङ्गं तु वैष्णवं प्राहुर्दिव्यं तेजोमयं धनुः |

धारयामास यत्कृष्णः परसेनाभयावहम् ||६||

गाण्डीवं पावकाल्लेभे खाण्डवे पाकशासनिः |

द्रुमाद्रुक्मी महातेजा विजयं प्रत्यपद्यत ||७||

सञ्छिद्य मौरवान्पाशान्निहत्य मुरमोजसा |

निर्जित्य नरकं भौममाहृत्य मणिकुण्डले ||८||

षोडश स्त्रीसहस्राणि रत्नानि विविधानि च |

प्रतिपेदे हृषीकेशः शार्ङ्गं च धनुरुत्तमम् ||९||

रुक्मी तु विजयं लब्ध्वा धनुर्मेघसमस्वनम् |

विभीषयन्निव जगत्पाण्डवानभ्यवर्तत ||१०||

नामृष्यत पुरा योऽसौ स्वबाहुबलदर्पितः |

रुक्मिण्या हरणं वीरो वासुदेवेन धीमता ||११||

कृत्वा प्रतिज्ञां नाहत्वा निवर्तिष्यामि केशवम् |

ततोऽन्वधावद्वार्ष्णेयं सर्वशस्त्रभृतां वरम् ||१२||

सेनया चतुरङ्गिण्या महत्या दूरपातया |

विचित्रायुधवर्मिण्या गङ्गयेव प्रवृद्धया ||१३||

स समासाद्य वार्ष्णेयं योगानामीश्वरं प्रभुम् |

व्यंसितो व्रीडितो राजन्नाजगाम स कुण्डिनम् ||१४||

यत्रैव कृष्णेन रणे निर्जितः परवीरहा |

तत्र भोजकटं नाम चक्रे नगरमुत्तमम् ||१५||

सैन्येन महता तेन प्रभूतगजवाजिना |

पुरं तद्भुवि विख्यातं नाम्ना भोजकटं नृप ||१६||

स भोजराजः सैन्येन महता परिवारितः |

अक्षौहिण्या महावीर्यः पाण्डवान्समुपागमत् ||१७||

ततः स कवची खड्गी शरी धन्वी तली रथी |

ध्वजेनादित्यवर्णेन प्रविवेश महाचमूम् ||१८||

विदितः पाण्डवेयानां वासुदेवप्रियेप्सया |

युधिष्ठिरस्तु तं राजा प्रत्युद्गम्याभ्यपूजयत् ||१९||

स पूजितः पाण्डुसुतैर्यथान्यायं सुसत्कृतः |

प्रतिपूज्य च तान्सर्वान्विश्रान्तः सहसैनिकः ||२०||

उवाच मध्ये वीराणां कुन्तीपुत्रं धनञ्जयम् ||२०||

सहायोऽस्मि स्थितो युद्धे यदि भीतोऽसि पाण्डव |

करिष्यामि रणे साह्यमसह्यं तव शत्रुभिः ||२१||

न हि मे विक्रमे तुल्यः पुमानस्तीह कश्चन |

निहत्य समरे शत्रूंस्तव दास्यामि फल्गुन ||२२||

इत्युक्तो धर्मराजस्य केशवस्य च संनिधौ |

शृण्वतां पार्थिवेन्द्राणामन्येषां चैव सर्वशः ||२३||

वासुदेवमभिप्रेक्ष्य धर्मराजं च पाण्डवम् |

उवाच धीमान्कौन्तेयः प्रहस्य सखिपूर्वकम् ||२४||

युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः |

सहायो घोषयात्रायां कस्तदासीत्सखा मम ||२५||

तथा प्रतिभये तस्मिन्देवदानवसङ्कुले |

खाण्डवे युध्यमानस्य कः सहायस्तदाभवत् ||२६||

निवातकवचैर्युद्धे कालकेयैश्च दानवैः |

तत्र मे युध्यमानस्य कः सहायस्तदाभवत् ||२७||

तथा विराटनगरे कुरुभिः सह सङ्गरे |

युध्यतो बहुभिस्तात कः सहायोऽभवन्मम ||२८||

उपजीव्य रणे रुद्रं शक्रं वैश्रवणं यमम् |

वरुणं पावकं चैव कृपं द्रोणं च माधवम् ||२९||

धारयन्गाण्डिवं दिव्यं धनुस्तेजोमयं दृढम् |

अक्षय्यशरसंयुक्तो दिव्यास्त्रपरिबृंहितः ||३०||

कौरवाणां कुले जातः पाण्डोः पुत्रो विशेषतः |

द्रोणं व्यपदिशञ्शिष्यो वासुदेवसहायवान् ||३१||

कथमस्मद्विधो ब्रूयाद्भीतोऽस्मीत्ययशस्करम् |

वचनं नरशार्दूल वज्रायुधमपि स्वयम् ||३२||

नास्मि भीतो महाबाहो सहायार्थश्च नास्ति मे |

यथाकामं यथायोगं गच्छ वान्यत्र तिष्ठ वा ||३३||

विनिवर्त्य ततो रुक्मी सेनां सागरसंनिभाम् |

दुर्योधनमुपागच्छत्तथैव भरतर्षभ ||३४||

तथैव चाभिगम्यैनमुवाच स नराधिपः |

प्रत्याख्यातश्च तेनापि स तदा शूरमानिना ||३५||

द्वावेव तु महाराज तस्माद्युद्धाद्व्यपेयतुः |

रौहिणेयश्च वार्ष्णेयो रुक्मी च वसुधाधिपः ||३६||

गते रामे तीर्थयात्रां भीष्मकस्य सुते तथा |

उपाविशन्पाण्डवेया मन्त्राय पुनरेव हि ||३७||

समितिर्धर्मराजस्य सा पार्थिवसमाकुला |

शुशुभे तारकाचित्रा द्यौश्चन्द्रेणेव भारत ||३८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

156-अध्यायः

जनमेजय उवाच||

तथा व्यूढेष्वनीकेषु कुरुक्षेत्रे द्विजर्षभ |

किमकुर्वन्त कुरवः कालेनाभिप्रचोदिताः ||१||

वैशम्पायन उवाच||

तथा व्यूढेष्वनीकेषु यत्तेषु भरतर्षभ |

धृतराष्ट्रो महाराज सञ्जयं वाक्यमब्रवीत् ||२||

एहि सञ्जय मे सर्वमाचक्ष्वानवशेषतः |

सेनानिवेशे यद्वृत्तं कुरुपाण्डवसेनयोः ||३||

दिष्टमेव परं मन्ये पौरुषं चाप्यनर्थकम् |

यदहं जानमानोऽपि युद्धदोषान्क्षयोदयान् ||४||

तथापि निकृतिप्रज्ञं पुत्रं दुर्द्यूतदेविनम् |

न शक्नोमि नियन्तुं वा कर्तुं वा हितमात्मनः ||५||

भवत्येव हि मे सूत बुद्धिर्दोषानुदर्शिनी |

दुर्योधनं समासाद्य पुनः सा परिवर्तते ||६||

एवं गते वै यद्भावि तद्भविष्यति सञ्जय |

क्षत्रधर्मः किल रणे तनुत्यागोऽभिपूजितः ||७||

सञ्जय उवाच||

त्वद्युक्तोऽयमनुप्रश्नो महाराज यथार्हसि |

न तु दुर्योधने दोषमिममासक्तुमर्हसि ||८||

शृणुष्वानवशेषेण वदतो मम पार्थिव ||८||

य आत्मनो दुश्चरितादशुभं प्राप्नुयान्नरः |

एनसा न स दैवं वा कालं वा गन्तुमर्हति ||९||

महाराज मनुष्येषु निन्द्यं यः सर्वमाचरेत् |

स वध्यः सर्वलोकस्य निन्दितानि समाचरन् ||१०||

निकारा मनुजश्रेष्ठ पाण्डवैस्त्वत्प्रतीक्षया |

अनुभूताः सहामात्यैर्निकृतैरधिदेवने ||११||

हयानां च गजानां च राज्ञां चामिततेजसाम् |

वैशसं समरे वृत्तं यत्तन्मे शृणु सर्वशः ||१२||

स्थिरो भूत्वा महाराज सर्वलोकक्षयोदयम् |

यथाभूतं महायुद्धे श्रुत्वा मा विमना भव ||१३||

न ह्येव कर्ता पुरुषः कर्मणोः शुभपापयोः |

अस्वतन्त्रो हि पुरुषः कार्यते दारुयन्त्रवत् ||१४||

केचिदीश्वरनिर्दिष्टाः केचिदेव यदृच्छया |

पूर्वकर्मभिरप्यन्ये त्रैधमेतद्विकृष्यते ||१५||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

157-अध्यायः-उलूकयानपर्व

सञ्जय उवाच||

हिरण्वत्यां निविष्टेषु पाण्डवेषु महात्मसु |

दुर्योधनो महाराज कर्णेन सह भारत ||१||

सौबलेन च राजेन्द्र तथा दुःशासनेन च |

आहूयोपह्वरे राजन्नुलूकमिदमब्रवीत् ||२||

उलूक गच्छ कैतव्य पाण्डवान्सहसोमकान् |

गत्वा मम वचो ब्रूहि वासुदेवस्य शृण्वतः ||३||

इदं तत्समनुप्राप्तं वर्षपूगाभिचिन्तितम् |

पाण्डवानां कुरूणां च युद्धं लोकभयङ्करम् ||४||

यदेतत्कत्थनावाक्यं सञ्जयो महदब्रवीत् |

मध्ये कुरूणां कौन्तेय तस्य कालोऽयमागतः ||५||

यथा वः सम्प्रतिज्ञातं तत्सर्वं क्रियतामिति ||५||

अमर्षं राज्यहरणं वनवासं च पाण्डव |

द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ||६||

यदर्थं क्षत्रिया सूते गर्भं तदिदमागतम् |

बलं वीर्यं च शौर्यं च परं चाप्यस्त्रलाघवम् ||७||

पौरुषं दर्शयन्युद्धे कोपस्य कुरु निष्कृतिम् ||७||

परिक्लिष्टस्य दीनस्य दीर्घकालोषितस्य च |

न स्फुटेद्धृदयं कस्य ऐश्वर्याद्भ्रंशितस्य च ||८||

कुले जातस्य शूरस्य परवित्तेषु गृध्यतः |

आच्छिन्नं राज्यमाक्रम्य कोपं कस्य न दीपयेत् ||९||

यत्तदुक्तं महद्वाक्यं कर्मणा तद्विभाव्यताम् |

अकर्मणा कत्थितेन सन्तः कुपुरुषं विदुः ||१०||

अमित्राणां वशे स्थानं राज्यस्य च पुनर्भवः |

द्वावर्थौ युध्यमानस्य तस्मात्कुरुत पौरुषम् ||११||

अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् |

अथ वा निहतोऽस्माभिर्वीरलोकं गमिष्यसि ||१२||

राष्ट्रात्प्रव्राजनं क्लेशं वनवासं च पाण्डव |

कृष्णायाश्च परिक्लेशं संस्मरन्पुरुषो भव ||१३||

अप्रियाणां च वचने प्रव्रजत्सु पुनः पुनः |

अमर्षं दर्शयाद्य त्वममर्षो ह्येव पौरुषम् ||१४||

क्रोधो बलं तथा वीर्यं ज्ञानयोगोऽस्त्रलाघवम् |

इह ते पार्थ दृश्यन्तां सङ्ग्रामे पुरुषो भव ||१५||

तं च तूबरकं मूढं बह्वाशिनमविद्यकम् |

उलूक मद्वचो ब्रूया असकृद्भीमसेनकम् ||१६||

अशक्तेनैव यच्छप्तं सभामध्ये वृकोदर |

दुःशासनस्य रुधिरं पीयतां यदि शक्यते ||१७||

लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् |

पुष्टास्तेऽश्वा भृता योधाः श्वो युध्यस्व सकेशवः ||१८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

158-अध्यायः

सञ्जय उवाच||

सेनानिवेशं सम्प्राप्य कैतव्यः पाण्डवस्य ह |

समागतः पाण्डवेयैर्युधिष्ठिरमभाषत ||१||

अभिज्ञो दूतवाक्यानां यथोक्तं ब्रुवतो मम |

दुर्योधनसमादेशं श्रुत्वा न क्रोद्धुमर्हसि ||२||

युधिष्ठिर उवाच||

उलूक न भयं तेऽस्ति ब्रूहि त्वं विगतज्वरः |

यन्मतं धार्तराष्ट्रस्य लुब्धस्यादीर्घदर्शिनः ||३||

सञ्जय उवाच||

ततो द्युतिमतां मध्ये पाण्डवानां महात्मनाम् |

सृञ्जयानां च सर्वेषां कृष्णस्य च यशस्विनः ||४||

द्रुपदस्य सपुत्रस्य विराटस्य च संनिधौ |

भूमिपानां च सर्वेषां मध्ये वाक्यं जगाद ह ||५||

इदं त्वामब्रवीद्राजा धार्तराष्ट्रो महामनाः |

शृण्वतां कुरुवीराणां तन्निबोध नराधिप ||६||

पराजितोऽसि द्यूतेन कृष्णा चानायिता सभाम् |

शक्योऽमर्षो मनुष्येण कर्तुं पुरुषमानिना ||७||

द्वादशैव तु वर्षाणि वने धिष्ण्याद्विवासिताः |

संवत्सरं विराटस्य दास्यमास्थाय चोषिताः ||८||

अमर्षं राज्यहरणं वनवासं च पाण्डव |

द्रौपद्याश्च परिक्लेशं संस्मरन्पुरुषो भव ||९||

अशक्तेन च यच्छप्तं भीमसेनेन पाण्डव |

दुःशासनस्य रुधिरं पीयतां यदि शक्यते ||१०||

लोहाभिहारो निर्वृत्तः कुरुक्षेत्रमकर्दमम् |

समः पन्था भृता योधाः श्वो युध्यस्व सकेशवः ||११||

असमागम्य भीष्मेण संयुगे किं विकत्थसे |

आरुरुक्षुर्यथा मन्दः पर्वतं गन्धमादनम् ||१२||

द्रोणं च युध्यतां श्रेष्ठं शचीपतिसमं युधि |

अजित्वा संयुगे पार्थ राज्यं कथमिहेच्छसि ||१३||

ब्राह्मे धनुषि चाचार्यं वेदयोरन्तरं द्वयोः |

युधि धुर्यमविक्षोभ्यमनीकधरमच्युतम् ||१४||

द्रोणं मोहाद्युधा पार्थ यज्जिगीषसि तन्मृषा |

न हि शुश्रुम वातेन मेरुमुन्मथितं गिरिम् ||१५||

अनिलो वा वहेन्मेरुं द्यौर्वापि निपतेन्महीम् |

युगं वा परिवर्तेत यद्येवं स्याद्यथात्थ माम् ||१६||

को ह्याभ्यां जीविताकाङ्क्षी प्राप्यास्त्रमरिमर्दनम् |

गजो वाजी नरो वापि पुनः स्वस्ति गृहान्व्रजेत् ||१७||

कथमाभ्यामभिध्यातः संसृष्टो दारुणेन वा |

रणे जीवन्विमुच्येत पदा भूमिमुपस्पृशन् ||१८||

किं दर्दुरः कूपशयो यथेमां; न बुध्यसे राजचमूं समेताम् |

दुराधर्षां देवचमूप्रकाशां; गुप्तां नरेन्द्रैस्त्रिदशैरिव द्याम् ||१९||

प्राच्यैः प्रतीच्यैरथ दाक्षिणात्यै; रुदीच्यकाम्बोजशकैः खशैश्च |

शाल्वैः समत्स्यैः कुरुमध्यदेशै; र्म्लेच्छैः पुलिन्दैर्द्रविडान्ध्रकाञ्च्यैः ||२०||

नानाजनौघं युधि सम्प्रवृद्धं; गाङ्गं यथा वेगमवारणीयम् |

मां च स्थितं नागबलस्य मध्ये; युयुत्ससे मन्द किमल्पबुद्धे ||२१||

इत्येवमुक्त्वा राजानं धर्मपुत्रं युधिष्ठिरम् |

अभ्यावृत्य पुनर्जिष्णुमुलूकः प्रत्यभाषत ||२२||

अकत्थमानो युध्यस्व कत्थसेऽर्जुन किं बहु |

पर्यायात्सिद्धिरेतस्य नैतत्सिध्यति कत्थनात् ||२३||

यदीदं कत्थनात्सिध्येत्कर्म लोके धनञ्जय |

सर्वे भवेयुः सिद्धार्था बहु कत्थेत दुर्गतः ||२४||

जानामि ते वासुदेवं सहायं; जानामि ते गाण्डिवं तालमात्रम् |

जानाम्येतत्त्वादृशो नास्ति योद्धा; राज्यं च ते जानमानो हरामि ||२५||

न तु पर्यायधर्मेण सिद्धिं प्राप्नोति भूयसीम् |

मनसैव हि भूतानि धाता प्रकुरुते वशे ||२६||

त्रयोदश समा भुक्तं राज्यं विलपतस्तव |

भूयश्चैव प्रशासिष्ये निहत्य त्वां सबान्धवम् ||२७||

क्व तदा गाण्डिवं तेऽभूद्यत्त्वं दासपणे जितः |

क्व तदा भीमसेनस्य बलमासीच्च फल्गुन ||२८||

सगदाद्भीमसेनाच्च पार्थाच्चैव सगाण्डिवात् |

न वै मोक्षस्तदा वोऽभूद्विना कृष्णामनिन्दिताम् ||२९||

सा वो दास्यं समापन्नान्मोक्षयामास भामिनी |

अमानुष्यसमायुक्तान्दास्यकर्मण्यवस्थितान् ||३०||

अवोचं यत्षण्ढतिलानहं वस्तथ्यमेव तत् |

धृता हि वेणी पार्थेन विराटनगरे तदा ||३१||

सूदकर्मणि च श्रान्तं विराटस्य महानसे |

भीमसेनेन कौन्तेय यच्च तन्मम पौरुषम् ||३२||

एवमेव सदा दण्डं क्षत्रियाः क्षत्रिये दधुः |

श्रेण्यां कक्ष्यां च वेण्यां च संयुगे यः पलायते ||३३||

न भयाद्वासुदेवस्य न चापि तव फल्गुन |

राज्यं प्रतिप्रदास्यामि युध्यस्व सहकेशवः ||३४||

न माया हीन्द्रजालं वा कुहका वा विभीषणी |

आत्तशस्त्रस्य मे युद्धे वहन्ति प्रतिगर्जनाः ||३५||

वासुदेवसहस्रं वा फल्गुनानां शतानि वा |

आसाद्य माममोघेषुं द्रविष्यन्ति दिशो दश ||३६||

संयुगं गच्छ भीष्मेण भिन्धि त्वं शिरसा गिरिम् |

प्रतरेमं महागाधं बाहुभ्यां पुरुषोदधिम् ||३७||

शारद्वतमहीमानं विविंशतिझषाकुलम् |

बृहद्बलसमुच्चालं सौमदत्तितिमिङ्गिलम् ||३८||

दुःशासनौघं शलशल्यमत्स्यं; सुषेणचित्रायुधनागनक्रम् |

जयद्रथाद्रिं पुरुमित्रगाधं; दुर्मर्षणोदं शकुनिप्रपातम् ||३९||

शस्त्रौघमक्षय्यमतिप्रवृद्धं; यदावगाह्य श्रमनष्टचेताः |

भविष्यसि त्वं हतसर्वबान्धव; स्तदा मनस्ते परितापमेष्यति ||४०||

तदा मनस्ते त्रिदिवादिवाशुचे; र्निवर्ततां पार्थ महीप्रशासनात् |

राज्यं प्रशास्तुं हि सुदुर्लभं त्वया; बुभूषता स्वर्ग इवातपस्विना ||४१||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

159-अध्यायः

सञ्जय उवाच||

उलूकस्त्वर्जुनं भूयो यथोक्तं वाक्यमब्रवीत् |

आशीविषमिव क्रुद्धं तुदन्वाक्यशलाकया ||१||

तस्य तद्वचनं श्रुत्वा रुषिताः पाण्डवा भृशम् |

प्रागेव भृशसङ्क्रुद्धाः कैतव्येन प्रधर्षिताः ||२||

नासनेष्ववतिष्ठन्त बाहूंश्चैव विचिक्षिपुः |

आशीविषा इव क्रुद्धा वीक्षां चक्रुः परस्परम् ||३||

अवाक्षिरा भीमसेनः समुदैक्षत केशवम् |

नेत्राभ्यां लोहितान्ताभ्यामाशीविष इव श्वसन् ||४||

आर्तं वातात्मजं दृष्ट्वा क्रोधेनाभिहतं भृशम् |

उत्स्मयन्निव दाशार्हः कैतव्यं प्रत्यभाषत ||५||

प्रयाहि शीघ्रं कैतव्य ब्रूयाश्चैव सुयोधनम् |

श्रुतं वाक्यं गृहीतोऽर्थो मतं यत्ते तथास्तु तत् ||६||

मद्वचश्चापि भूयस्ते वक्तव्यः स सुयोधनः |

श्व इदानीं प्रदृश्येथाः पुरुषो भव दुर्मते ||७||

मन्यसे यच्च मूढ त्वं न योत्स्यति जनार्दनः |

सारथ्येन वृतः पार्थैरिति त्वं न बिभेषि च ||८||

जघन्यकालमप्येतद्भवेद्यत्सर्वपार्थिवान् |

निर्दहेयमहं क्रोधात्तृणानीव हुताशनः ||९||

युधिष्ठिरनियोगात्तु फल्गुनस्य महात्मनः |

करिष्ये युध्यमानस्य सारथ्यं विदितात्मनः ||१०||

यद्युत्पतसि लोकांस्त्रीन्यद्याविशसि भूतलम् |

तत्र तत्रार्जुनरथं प्रभाते द्रक्ष्यसेऽग्रतः ||११||

यच्चापि भीमसेनस्य मन्यसे मोघगर्जितम् |

दुःशासनस्य रुधिरं पीतमित्यवधार्यताम् ||१२||

न त्वां समीक्षते पार्थो नापि राजा युधिष्ठिरः |

न भीमसेनो न यमौ प्रतिकूलप्रभाषिणम् ||१३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

160-अध्यायः

सञ्जय उवाच||

दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः |

नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ||१||

स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः |

अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ||२||

स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् |

अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ||३||

परवीर्यं समाश्रित्य यः समाह्वयते परान् |

क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ||४||

स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः |

स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ||५||

यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् |

मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ||६||

भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन |

न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ||७||

यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे |

हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ||८||

कैतव्य गत्वा भरतान्समेत्य; सुयोधनं धार्तराष्ट्रं ब्रवीहि |

तथेत्याह अर्जुनः सव्यसाची; निशाव्यपाये भविता विमर्दः ||९||

यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो; मध्ये कुरूणां हर्षयन्सत्यसन्धः |

अहं हन्ता पाण्डवानामनीकं; शाल्वेयकांश्चेति ममैष भारः ||१०||

हन्यामहं द्रोणमृते हि लोकं; न ते भयं विद्यते पाण्डवेभ्यः |

ततो हि ते लब्धतमं च राज्यं; क्षयं गताः पाण्डवाश्चेति भावः ||११||

स दर्पपूर्णो न समीक्षसे त्व; मनर्थमात्मन्यपि वर्तमानम् |

तस्मादहं ते प्रथमं समूहे; हन्ता समक्षं कुरुवृद्धमेव ||१२||

सूर्योदये युक्तसेनः प्रतीक्ष्य; ध्वजी रथी रक्ष च सत्यसन्धम् |

अहं हि वः पश्यतां द्वीपमेनं; रथाद्भीष्मं पातयितास्मि बाणैः ||१३||

श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः |

अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ||१४||

यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः |

क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ||१५||

अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् |

सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ||१६||

अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा |

नैष्ठुर्यस्यावलेपस्य आत्मसम्भावनस्य च ||१७||

नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च |

अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ||१८||

दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च |

द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ||१९||

वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप |

आशा ते जीविते मूढ राज्ये वा केन हेतुना ||२०||

शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते |

निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ||२१||

भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन |

भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ||२२||

न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः |

सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ||२३||

इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च |

अनुज्ञातो निववृते पुनरेव यथागतम् ||२४||

उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् |

गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ||२५||

केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः |

दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ||२६||

आज्ञापयत राज्ञश्च बलं मित्रबलं तथा |

यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ||२७||

ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः |

उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ||२८||

तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् |

आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ||२९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

161-अध्यायः-रथातिरथसंख्यानपर्व

सञ्जय उवाच||

उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः |

सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम् ||१||

पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम् |

चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव ||२||

भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः |

धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम् ||३||

तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः |

द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति ||४||

यथाबलं यथोत्साहं रथिनः समुपादिशत् |

अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च ||५||

अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे |

सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत् ||६||

शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत् |

सहदेवं शकुनये चेकितानं शलाय च ||७||

धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम् |

द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत् ||८||

वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम् |

समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे ||९||

एवं विभज्य योधांस्तान्पृथक्च सह चैव ह |

ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत् ||१०||

धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः |

विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः ||११||

यथादिष्टान्यनीकानि पाण्डवानामयोजयत् |

जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे ||१२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

162-अध्यायः

धृतराष्ट्र उवाच||

प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य सञ्जय |

किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ||१||

हतमेव हि पश्यामि गाङ्गेयं पितरं रणे |

वासुदेवसहायेन पार्थेन दृढधन्वना ||२||

स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् |

किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ||३||

सेनापत्यं च सम्प्राप्य कौरवाणां धुरन्धरः |

किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ||४||

वैशम्पायन उवाच||

ततस्तत्सञ्जयस्तस्मै सर्वमेव न्यवेदयत् |

यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ||५||

सञ्जय उवाच||

सेनापत्यमनुप्राप्य भीष्मः शान्तनवो नृप |

दुर्योधनमुवाचेदं वचनं हर्षयन्निव ||६||

नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये |

अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ||७||

सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च |

कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ||८||

यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च |

भृशं वेद महाराज यथा वेद बृहस्पतिः ||९||

व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् |

तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ||१०||

सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् |

यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ||११||

दुर्योधन उवाच||

न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि |

समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ||१२||

किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते |

द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ||१३||

भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम |

न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ||१४||

रथसङ्ख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा |

तथैवातिरथानां च वेत्तुमिच्छामि कौरव ||१५||

पितामहो हि कुशलः परेषामात्मनस्तथा |

श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ||१६||

भीष्म उवाच||

गान्धारे शृणु राजेन्द्र रथसङ्ख्यां स्वके बले |

ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ||१७||

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |

रथानां तव सेनायां यथामुख्यं तु मे शृणु ||१८||

भवानग्रे रथोदारः सह सर्वैः सहोदरैः |

दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ||१९||

सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः |

रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ||२०||

संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः |

इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ||२१||

एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् |

कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ||२२||

ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव |

शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ||२३||

न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ||२३||

कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः |

अर्थसिद्धिं तव रणे करिष्यति न संशयः ||२४||

अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः |

हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ||२५||

मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः |

स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ||२६||

भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः |

एष योत्स्यति सङ्ग्रामे कृष्णं चक्रगदाधरम् ||२७||

सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् |

भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ||२८||

सौमदत्तिर्महेष्वासो रथयूथपयूथपः |

बलक्षयममित्राणां सुमहान्तं करिष्यति ||२९||

सिन्धुराजो महाराज मतो मे द्विगुणो रथः |

योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ||३०||

द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः |

संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ||३१||

एतेन हि तदा राजंस्तप आस्थाय दारुणम् |

सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ||३२||

स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे |

योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ||३३||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

163-अध्यायः

भीष्म उवाच||

सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः |

तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ||१||

एतस्य रथसिंहस्य तवार्थे राजसत्तम |

पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ||२||

एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम् |

काम्बोजानां महाराज शलभानामिवायतिः ||३||

नीलो माहिष्मतीवासी नीलवर्मधरस्तव |

रथवंशेन शत्रूणां कदनं वै करिष्यति ||४||

कृतवैरः पुरा चैव सहदेवेन पार्थिवः |

योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम ||५||

विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ |

कृतिनौ समरे तात दृढवीर्यपराक्रमौ ||६||

एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः |

गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः ||७||

युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ |

यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ||८||

त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम |

कृतवैराश्च पार्थेन विराटनगरे तदा ||९||

मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् |

गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम् ||१०||

ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम् |

एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम् ||११||

व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह |

दिशो विजयता राजञ्श्वेतवाहेन भारत ||१२||

ते हनिष्यन्ति पार्थानां समासाद्य महारथान् |

वरान्वरान्महेष्वासान्क्षत्रियाणां धुरन्धराः ||१३||

लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च |

उभौ तौ पुरुषव्याघ्रौ सङ्ग्रामेष्वनिवर्तिनौ ||१४||

तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ |

युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ||१५||

रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ |

क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ||१६||

दण्डधारो महाराज रथ एको नरर्षभः |

योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः ||१७||

बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः |

रथो मम मतस्तात दृढवेगपराक्रमः ||१८||

एष योत्स्यति सङ्ग्रामे स्वां चमूं सम्प्रहर्षयन् |

उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ||१९||

कृपः शारद्वतो राजन्रथयूथपयूथपः |

प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ||२०||

गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः |

कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत् ||२१||

एष सेनां बहुविधां विविधायुधकार्मुकाम् |

अग्निवत्समरे तात चरिष्यति विमर्दयन् ||२२||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

164-अध्यायः

भीष्म उवाच||

शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप |

प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ||१||

एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः |

विकृतायुधभूयिष्ठा वायुवेगसमा जवे ||२||

द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् |

समरे चित्रयोधी च दृढास्त्रश्च महारथः ||३||

एतस्य हि महाराज यथा गाण्डीवधन्वनः |

शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ||४||

नैष शक्यो मया वीरः सङ्ख्यातुं रथसत्तमः |

निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ||५||

क्रोधस्तेजश्च तपसा सम्भृतोऽऽश्रमवासिना |

द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ||६||

दोषस्त्वस्य महानेको येनैष भरतर्षभ |

न मे रथो नातिरथो मतः पार्थिवसत्तम ||७||

जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः |

न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ||८||

हन्यादेकरथेनैव देवानामपि वाहिनीम् |

वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ||९||

असङ्ख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः |

दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ||१०||

युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः |

एष भारत युद्धस्य पृष्ठं संशमयिष्यति ||११||

पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः |

रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ||१२||

अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः |

पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ||१३||

रथयूथपयूथानां यूथपः स नरर्षभः |

भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ||१४||

सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः |

गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनञ्जयः ||१५||

नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् |

हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ||१६||

श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः |

पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ||१७||

हन्यादेकरथेनैव देवगन्धर्वदानवान् |

एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ||१८||

पौरवो राजशार्दूलस्तव राजन्महारथः |

मतो मम रथो वीर परवीररथारुजः ||१९||

स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् |

प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ||२०||

सत्यव्रतो रथवरो राजपुत्रो महारथः |

तव राजन्रिपुबले कालवत्प्रचरिष्यति ||२१||

एतस्य योधा राजेन्द्र विचित्रकवचायुधाः |

विचरिष्यन्ति सङ्ग्रामे निघ्नन्तः शात्रवांस्तव ||२२||

वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः |

प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ||२३||

जलसन्धो महातेजा राजन्रथवरस्तव |

त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ||२४||

एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः |

रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ||२५||

रथ एष महाराज मतो मम नरर्षभः |

त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ||२६||

एष विक्रान्तयोधी च चित्रयोधी च सङ्गरे |

वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ||२७||

बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता |

मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ||२८||

न ह्येष समरं प्राप्य निवर्तेत कथञ्चन |

यथा सततगो राजन्नाभिहत्य परान्रणे ||२९||

सेनापतिर्महाराज सत्यवांस्ते महारथः |

रणेष्वद्भुतकर्मा च रथः पररथारुजः ||३०||

एतस्य समरं दृष्ट्वा न व्यथास्ति कथञ्चन |

उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ||३१||

एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् |

कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ||३२||

अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः |

हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ||३३||

एष राक्षससैन्यानां सर्वेषां रथसत्तमः |

मायावी दृढवैरश्च समरे विचरिष्यति ||३४||

प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् |

गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ||३५||

एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः |

दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ||३६||

ततः सखायं गान्धारे मानयन्पाकशासनम् |

अकरोत्संविदं तेन पाण्डवेन महात्मना ||३७||

एष योत्स्यति सङ्ग्रामे गजस्कन्धविशारदः |

ऐरावतगतो राजा देवानामिव वासवः ||३८||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

165-अध्यायः

भीष्म उवाच||

अचलो वृषकश्चैव भ्रातरौ सहितावुभौ |

रथौ तव दुराधर्षौ शत्रून्विध्वंसयिष्यतः ||१||

बलवन्तौ नरव्याघ्रौ दृढक्रोधौ प्रहारिणौ |

गान्धारमुख्यौ तरुणौ दर्शनीयौ महाबलौ ||२||

सखा ते दयितो नित्यं य एष रणकर्कशः |

प्रोत्साहयति राजंस्त्वां विग्रहे पाण्डवैः सह ||३||

परुषः कत्थनो नीचः कर्णो वैकर्तनस्तव |

मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ||४||

एष नैव रथः पूर्णो नाप्येवातिरथो नृप |

वियुक्तः कवचेनैष सहजेन विचेतनः ||५||

कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणी ||५||

अभिशापाच्च रामस्य ब्राह्मणस्य च भाषणात् |

करणानां वियोगाच्च तेन मेऽर्धरथो मतः ||६||

नैष फल्गुनमासाद्य पुनर्जीवन्विमोक्ष्यते ||६||

सञ्जय उवाच||

ततोऽब्रवीन्महाबाहुर्द्रोणः शस्त्रभृतां वरः |

एवमेतद्यथात्थ त्वं न मिथ्यास्तीति किञ्चन ||७||

रणे रणेऽतिमानी च विमुखश्चैव दृश्यते |

घृणी कर्णः प्रमादी च तेन मेऽर्धरथो मतः ||८||

एतच्छ्रुत्वा तु राधेयः क्रोधादुत्फुल्ललोचनः |

उवाच भीष्मं राजेन्द्र तुदन्वाग्भिः प्रतोदवत् ||९||

पितामह यथेष्टं मां वाक्षरैरुपकृन्तसि |

अनागसं सदा द्वेषादेवमेव पदे पदे ||१०||

मर्षयामि च तत्सर्वं दुर्योधनकृतेन वै ||१०||

त्वं तु मां मन्यसेऽशक्तं यथा कापुरुषं तथा |

भवानर्धरथो मह्यं मतो नास्त्यत्र संशयः ||११||

सर्वस्य जगतश्चैव गाङ्गेय न मृषा वदे |

कुरूणामहितो नित्यं न च राजावबुध्यते ||१२||

को हि नाम समानेषु राजसूदात्तकर्मसु |

तेजोवधमिमं कुर्याद्विभेदयिषुराहवे ||१३||

यथा त्वं गुणनिर्देशादपराधं चिकीर्षसि ||१३||

न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः |

महारथत्वं सङ्ख्यातुं शक्यं क्षत्रस्य कौरव ||१४||

बलज्येष्ठं स्मृतं क्षत्रं मन्त्रज्येष्ठा द्विजातयः |

धनज्येष्ठाः स्मृता वैश्याः शूद्रास्तु वयसाधिकाः ||१५||

यथेच्छकं स्वयङ्ग्राहाद्रथानतिरथांस्तथा |

कामद्वेषसमायुक्तो मोहात्प्रकुरुते भवान् ||१६||

दुर्योधन महाबाहो साधु सम्यगवेक्ष्यताम् |

त्यज्यतां दुष्टभावोऽयं भीष्मः किल्बिषकृत्तव ||१७||

भिन्ना हि सेना नृपते दुःसन्धेया भवत्युत |

मौलापि पुरुषव्याघ्र किमु नाना समुत्थिता ||१८||

एषां द्वैधं समुत्पन्नं योधानां युधि भारत |

तेजोवधो नः क्रियते प्रत्यक्षेण विशेषतः ||१९||

रथानां क्व च विज्ञानं क्व च भीष्मोऽल्पचेतनः |

अहमावारयिष्यामि पाण्डवानामनीकिनीम् ||२०||

आसाद्य माममोघेषुं गमिष्यन्ति दिशो दश |

पाण्डवाः सहपञ्चालाः शार्दूलं वृषभा इव ||२१||

क्व च युद्धविमर्दो वा मन्त्राः सुव्याहृतानि वा |

क्व च भीष्मो गतवया मन्दात्मा कालमोहितः ||२२||

स्पर्धते हि सदा नित्यं सर्वेण जगता सह |

न चान्यं पुरुषं कञ्चिन्मन्यते मोघदर्शनः ||२३||

श्रोतव्यं खलु वृद्धानामिति शास्त्रनिदर्शनम् |

न त्वेवाप्यतिवृद्धानां पुनर्बाला हि ते मताः ||२४||

अहमेको हनिष्यामि पाण्डवान्नात्र संशयः |

सुयुद्धे राजशार्दूल यशो भीष्मं गमिष्यति ||२५||

कृतः सेनापतिस्त्वेष त्वया भीष्मो नराधिप |

सेनापतिं गुणो गन्ता न तु योधान्कथञ्चन ||२६||

नाहं जीवति गाङ्गेये योत्स्ये राजन्कथञ्चन |

हते तु भीष्मे योधास्मि सर्वैरेव महारथैः ||२७||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

166-अध्यायः

भीष्म उवाच||

समुद्यतोऽयं भारो मे सुमहान्सागरोपमः |

धार्तराष्ट्रस्य सङ्ग्रामे वर्षपूगाभिचिन्तितः ||१||

तस्मिन्नभ्यागते काले प्रतप्ते लोमहर्षणे |

मिथोभेदो न मे कार्यस्तेन जीवसि सूतज ||२||

न ह्यहं नाद्य विक्रम्य स्थविरोऽपि शिशोस्तव |

युद्धश्रद्धां रणे छिन्द्यां जीवितस्य च सूतज ||३||

जामदग्न्येन रामेण महास्त्राणि प्रमुञ्चता |

न मे व्यथाभवत्काचित्त्वं तु मे किं करिष्यसि ||४||

कामं नैतत्प्रशंसन्ति सन्तोऽऽत्मबलसंस्तवम् |

वक्ष्यामि तु त्वां सन्तप्तो निहीन कुलपांसन ||५||

समेतं पार्थिवं क्षत्रं काशिराज्ञः स्वयंवरे |

निर्जित्यैकरथेनैव यत्कन्यास्तरसा हृताः ||६||

ईदृशानां सहस्राणि विशिष्टानामथो पुनः |

मयैकेन निरस्तानि ससैन्यानि रणाजिरे ||७||

त्वां प्राप्य वैरपुरुषं कुरूणामनयो महान् |

उपस्थितो विनाशाय यतस्व पुरुषो भव ||८||

युध्यस्व पार्थं समरे येन विस्पर्धसे सह |

द्रक्ष्यामि त्वां विनिर्मुक्तमस्माद्युद्धात्सुदुर्मते ||९||

सञ्जय उवाच||

तमुवाच ततो राजा धार्तराष्ट्रो महामनाः |

मामवेक्षस्व गाङ्गेय कार्यं हि महदुद्यतम् ||१०||

चिन्त्यतामिदमेवाग्रे मम निःश्रेयसं परम् |

उभावपि भवन्तौ मे महत्कर्म करिष्यतः ||११||

भूयश्च श्रोतुमिच्छामि परेषां रथसत्तमान् |

ये चैवातिरथास्तत्र तथैव रथयूथपाः ||१२||

बलाबलममित्राणां श्रोतुमिच्छामि कौरव |

प्रभातायां रजन्यां वै इदं युद्धं भविष्यति ||१३||

भीष्म उवाच||

एते रथास्ते सङ्ख्यातास्तथैवातिरथा नृप |

य चाप्यर्धरथा राजन्पाण्डवानामतः शृणु ||१४||

यदि कौतूहलं तेऽद्य पाण्डवानां बले नृप |

रथसङ्ख्यां महाबाहो सहैभिर्वसुधाधिपैः ||१५||

स्वयं राजा रथोदारः पाण्डवः कुन्तिनन्दनः |

अग्निवत्समरे तात चरिष्यति न संशयः ||१६||

भीमसेनस्तु राजेन्द्र रथोऽष्टगुणसंमितः |

नागायुतबलो मानी तेजसा न स मानुषः ||१७||

माद्रीपुत्रौ तु रथिनौ द्वावेव पुरुषर्षभौ |

अश्विनाविव रूपेण तेजसा च समन्वितौ ||१८||

एते चमूमुखगताः स्मरन्तः क्लेशमात्मनः |

रुद्रवत्प्रचरिष्यन्ति तत्र मे नास्ति संशयः ||१९||

सर्व एव महात्मानः शालस्कन्धा इवोद्गताः |

प्रादेशेनाधिकाः पुम्भिरन्यैस्ते च प्रमाणतः ||२०||

सिंहसंहननाः सर्वे पाण्डुपुत्रा महाबलाः |

चरितब्रह्मचर्याश्च सर्वे चातितपस्विनः ||२१||

ह्रीमन्तः पुरुषव्याघ्रा व्याघ्रा इव बलोत्कटाः |

जवे प्रहारे संमर्दे सर्व एवातिमानुषाः ||२२||

सर्वे जितमहीपाला दिग्जये भरतर्षभ ||२२||

न चैषां पुरुषाः केचिदायुधानि गदाः शरान् |

विषहन्ति सदा कर्तुमधिज्यान्यपि कौरव ||२३||

उद्यन्तुं वा गदां गुर्वीं शरान्वापि प्रकर्षितुम् ||२३||

जवे लक्ष्यस्य हरणे भोज्ये पांसुविकर्षणे |

बालैरपि भवन्तस्तैः सर्व एव विशेषिताः ||२४||

ते ते सैन्यं समासाद्य व्याघ्रा इव बलोत्कटाः |

विध्वंसयिष्यन्ति रणे मा स्म तैः सह सङ्गमः ||२५||

एकैकशस्ते सङ्ग्रामे हन्युः सर्वान्महीक्षितः |

प्रत्यक्षं तव राजेन्द्र राजसूये यथाभवत् ||२६||

द्रौपद्याश्च परिक्लेशं द्यूते च परुषा गिरः |

ते संस्मरन्तः सङ्ग्रामे विचरिष्यन्ति कालवत् ||२७||

लोहिताक्षो गुडाकेशो नारायणसहायवान् |

उभयोः सेनयोर्वीर रथो नास्तीह तादृशः ||२८||

न हि देवेषु वा पूर्वं दानवेषूरगेषु वा |

राक्षसेष्वथ यक्षेषु नरेषु कुत एव तु ||२९||

भूतोऽथ वा भविष्यो वा रथः कश्चिन्मया श्रुतः |

समायुक्तो महाराज यथा पार्थस्य धीमतः ||३०||

वासुदेवश्च संयन्ता योद्धा चैव धनञ्जयः |

गाण्डीवं च धनुर्दिव्यं ते चाश्वा वातरंहसः ||३१||

अभेद्यं कवचं दिव्यमक्षय्यौ च महेषुधी |

अस्त्रग्रामश्च माहेन्द्रो रौद्रः कौबेर एव च ||३२||

याम्यश्च वारुणश्चैव गदाश्चोग्रप्रदर्शनाः |

वज्रादीनि च मुख्यानि नानाप्रहरणानि वै ||३३||

दानवानां सहस्राणि हिरण्यपुरवासिनाम् |

हतान्येकरथेनाजौ कस्तस्य सदृशो रथः ||३४||

एष हन्याद्धि संरम्भी बलवान्सत्यविक्रमः |

तव सेनां महाबाहुः स्वां चैव परिपालयन् ||३५||

अहं चैनं प्रत्युदियामाचार्यो वा धनञ्जयम् |

न तृतीयोऽस्ति राजेन्द्र सेनयोरुभयोरपि ||३६||

य एनं शरवर्षाणि वर्षन्तमुदियाद्रथी ||३६||

जीमूत इव घर्मान्ते महावातसमीरितः |

समायुक्तस्तु कौन्तेयो वासुदेवसहायवान् ||३७||

तरुणश्च कृती चैव जीर्णावावामुभावपि ||३७||

सञ्जय उवाच||

एतच्छ्रुत्वा तु भीष्मस्य राज्ञां दध्वंसिरे तदा |

काञ्चनाङ्गदिनः पीना भुजाश्चन्दनरूषिताः ||३८||

मनोभिः सह सावेगैः संस्मृत्य च पुरातनम् |

सामर्थ्यं पाण्डवेयानां यथाप्रत्यक्षदर्शनात् ||३९||

श्रीमहाभारतम्

|| उद्योगपर्वम् ||

167-अध्यायः

भीष्म उवाच||

द्रौपदेया महाराज सर्वे पञ्च महारथाः |

वैराटिरुत्तरश्चैव रथो मम महान्मतः ||१||

अभिमन्युर्महाराज रथयूथपयूथपः |

समः पार्थेन समरे वासुदेवेन वा भवेत् ||२||

लघ्वस्त्रश्चित्रयोधी च मनस्वी दृढविक्रमः |

संस्मरन्वै परिक्लेशं स्वपितुर्विक्रमिष्यति ||३||

सात्यकिर्माधवः शूरो रथयूथपयूथपः |

एष वृष्णिप्रवीराणाममर्षी जितसाध्वसः ||४||

उत्तमौजास्तथा राजन्रथो मम महान्मतः |

युधामन्युश्च विक्रान्तो रथोदारो नरर्षभः ||५||

एतेषां बहुसाहस्रा रथा नागा हयास्तथा |

योत्स्यन्ते ते तनुं त्यक्त्वा कुन्तीपुत्रप्रियेप्सया ||६||

पाण्डवैः सह राजेन्द्र तव सेनासु भारत |

अग्निमारुतवद्राजन्नाह्वयन्तः परस्परम् ||७||

अजेयौ समरे वृद्धौ विराटद्रुपदावुभौ |

महारथौ महावीर्यौ मतौ मे पुरुषर्षभौ ||८||

वयोवृद्धावपि तु तौ क्षत्रधर्मपरायणौ |

यतिष्येते परं शक्त्या स्थितौ वीरगते पथि ||९||

सम्बन्धकेन राजेन्द्र तौ तु वीर्यबलान्वयात् |

आर्यवृत्तौ महेष्वासौ स्नेहपाशसितावुभौ ||१०||

कारणं प्राप्य तु नराः सर्व एव महाभुजाः |

शूरा वा कातरा वापि भवन्ति नरपुङ्गव ||११||

एकायनगतावेतौ पार्थेन दृढभक्तिकौ |

त्यक्त्वा प्राणान्परं शक्त्या घटितारौ नराधिप ||१२||

पृथगक्षौहिणीभ्यां तावुभौ संयति दारुणौ |

सम्बन्धिभावं रक्षन्तौ महत्कर्म करिष्यतः ||१३||

लोकवीरौ महेष्वासौ त्यक्तात्मानौ च भारत |

प्रत्ययं परिरक्षन्तौ महत्कर्म करिष्यतः ||१४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.