श्रीसानुदासगुरु प्रपत्तिः

अभिरामवरार्यस्य श्रीसानुदासगुरु प्रपत्तिः श्रीमान् श्रीसानुदासार्यः श्रीशकिङ्करकेसरी । वेदान्तद्वयसारज्ञः सन्निधत्तां सदा हृदि॥ रामानुजार्य पदपङ्कजराजहंस ! रामानुजार्यमत-कार्तिकपूर्णचन्द्र ! रामानुजार्य तनयाश्रित तत्पदाब्ज- श्रीस्सानुदास ! चरणौ शरणं प्रपद्ये ॥१॥ श्रीदेवराजगुरुवर्यमुखारविन्द- निस्स्यन्दमानसकलार्थ-मरन्द-चोष्य ! वादप्रमाण-जलदुग्ध-विभागशील ! श्री सानुदास ! चरणौ शरणं प्रपद्ये ॥२॥ श्रीदेवराजगुरुवर्यदयैकलब्ध- भूधारमूर्ति-परिचाररतान्तरात्मन् । मारान्त्यसूक्ति-विवृति प्रतिपादिनस्ते श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥३॥ यो मातृशब्दमनुवृत्तमवाप नाम श्रीशात् ततः प्रतिदिनं पयसोऽर्पणेन […]

श्री सानुदासमुनि मङ्गळम्

श्री सानुदासमुनि मङ्गळम् कौतस्कुतुकसिंहाय कल्याणगुणशालिने । श्रीमते देवराजार्य-मुनीन्द्र-गुरवे नमः ॥ जीयर् नायनार् तिरुवडिहळे शरणं   हारीत वंशवाराशि-राकाशशिमरीचये । देवराजाभिधायास्तु देशिकेन्द्राय मङ्गळम् ॥१॥ श्रुतिक्षमाधरोत्तुङ्गशृङ्गे सङ्गतवाटिके । पूर्वाषाढावतीर्णाय तुलामास्यस्तु मङ्गळम् ॥२॥ रामानुजगुरोर्वंश-राजीवसुमसम्पदे । खण्डद्वयानुसन्धान-स्फुरदोष्ठाय मङ्गळम् ॥३॥ देवराजदयालब्ध-दर्शनार्थामृताब्धये । अष्टाक्षरसदासक्त-चेतसेऽस्तु सुमङ्गळम् ॥४॥ देवराजार्यकरुणालब्ध-भूदारमूर्तये । तदङ्घ्रिवरिवस्सैकमानसायास्तु मङ्गळम् ॥५॥ योऽर्पयित्वा यादवाद्रिराजे नित्यं पयस्ततः । प्रीतान्मातृपदं प्राप तत् कुलेशाय मङ्गळम् ॥६॥ […]

आय् अन्दादि

आय् अन्दादि आय् तिरुवडिहळे शरणम् तनियन् पेरियजीयर् तिरुवडिहळे शरणम् मातवत्तोन् मारन् मनं कूरुं १मणवाळन्, तोदवत्तित्तूय् मरैयोरान २पेत्रार् आङ्गवर् ताळ्शेर३पेत्रार्, ४आयि, ५मणवाळमुनि, पूङ्कमलत्ताळ्हळ् नेञ्जे पोत्रु ॥ * * * मातवत्तोन् मारन् मरैकूरुं १मणवाळन्, तोदवत्तैत्तुय्यमरैयोरान २पेत्रार्हळ् नीदियनाराङ्गवर्हळ् ताळ् शेर् पेत्रार्, आयि, अवर् पोदं पूङ्कमलमलर्‌ त्ताळ् हळ् नेञ्जे पोत्रिरु ॥१॥ तिरुमहळाररुळ् नालूर् वरमुनिशेर् तमक्क् करु मरुळ्हळ् मात्रुं इरामानुशन् […]

कुरङ्गी पञ्चकम्-श्रीसानुदास मुनीन्द्र

श्री सानुदास मुनीन्द्र विरचितम् ३. कुरङ्गी पञ्चकम् श्रीमान् श्री सानुदासार्यः श्रीश-किङ्कर-केसरी । वेदान्तद्वय-सारज्ञः सन्निधत्तां सदा हृदि ॥                           – अभिरामवरार्यस्य अयि ! कुरङ्गि ! तपोवन-विभ्रमात् किमु ! गता नु किरातपुरीमिमाम् । अह ! न पश्यसि ? दारय मारय ग्रस पिबेति शुकानपि जल्पतः ॥१॥ (द्रुतविळम्बितवृत्तं) […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.