कुरङ्गी पञ्चकम्-श्रीसानुदास मुनीन्द्र

श्री सानुदास मुनीन्द्र विरचितम्

३. कुरङ्गी पञ्चकम्

श्रीमान् श्री सानुदासार्यः श्रीश-किङ्कर-केसरी ।

वेदान्तद्वय-सारज्ञः सन्निधत्तां सदा हृदि ॥                           – अभिरामवरार्यस्य

अयि ! कुरङ्गि ! तपोवन-विभ्रमात्

किमु ! गता नु किरातपुरीमिमाम् ।

अह ! न पश्यसि ? दारय मारय

ग्रस पिबेति शुकानपि जल्पतः ॥१॥

(द्रुतविळम्बितवृत्तं)

अयि ! कुरङ्गि ! तुरङ्गम-विक्रमे !

त्यज वनं जवनं गमनं कुरु ।

इह वसन्ति वनेचरनायकाः

सुरभि-लोहित-रूषित-सायकाः ॥२॥

(द्रुतविळम्बितवृत्तं)

जालैर्दिशः प्रवितताः सलिलं विषाक्तं

खाता मही, हुतभुजा ज्वलिता वनान्ताः ॥

व्याधाः पदान्यनुसरन्ति गृहीतचापाः

कं देशमाश्रयति डिम्भवती कुरङ्गी ॥३॥

(वसन्ततिलकावृत्तं)

अग्रे व्याधः करधृतधनुः, पार्श्वयोर्जालमालाः,

पृष्ठे वह्निर्दहति विपिनं, सन्निधौ सारमेयाः ।

एणी, गर्भादलसगमना, शाबकैः पादलीढा,

चिन्ताक्रान्ता गदति हृदये किं करोमि ! क्व यामि ! ॥४॥

(मन्द्राक्रान्तावृत्तं)

आदाय मांसमखिलं स्तनवर्जमङ्गे

मां मुञ्च वागुरिक ! यामि, कुरु प्रसादम् ।

अद्यापि घास-कबळ-ग्रहणानभिज्ञाः

मन्मार्गवीक्षणपराः शिशवो मदीया: ॥५॥

(वसन्ततिलकावृत्तं)

मध्ये ज्या त्रुटिता ; धनुश्च रभसाद्भग्नं, दवाग्ने रयात्

दग्धं जालमकालमेघसलिलैश्शान्तश्च दावानलः ।

निष्क्रान्ता भषकाश्शशानुसरणा व्याधाः, मृगी स्वार्भकैः

सूताऽऽपत्सरितं ततार कृपया देवस्य लक्ष्मीपतेः ॥६॥

(शार्दूलविक्रीडितवृत्तं)

कौतस्कुतुकसिंहाय कल्याणगुणशालिने ।

श्रीमते देवराजार्यमुनीन्द्रगुरवे नमः ॥             – अभिरामवरार्यस्य

* * * * *

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.