श्री सानुदासमुनि मङ्गळम्

श्री सानुदासमुनि मङ्गळम्

कौतस्कुतुकसिंहाय कल्याणगुणशालिने ।

श्रीमते देवराजार्य-मुनीन्द्र-गुरवे नमः ॥

जीयर् नायनार् तिरुवडिहळे शरणं

 

हारीत वंशवाराशि-राकाशशिमरीचये ।

देवराजाभिधायास्तु देशिकेन्द्राय मङ्गळम् ॥१॥

श्रुतिक्षमाधरोत्तुङ्गशृङ्गे सङ्गतवाटिके ।

पूर्वाषाढावतीर्णाय तुलामास्यस्तु मङ्गळम् ॥२॥

रामानुजगुरोर्वंश-राजीवसुमसम्पदे ।

खण्डद्वयानुसन्धान-स्फुरदोष्ठाय मङ्गळम् ॥३॥

देवराजदयालब्ध-दर्शनार्थामृताब्धये ।

अष्टाक्षरसदासक्त-चेतसेऽस्तु सुमङ्गळम् ॥४॥

देवराजार्यकरुणालब्ध-भूदारमूर्तये ।

तदङ्घ्रिवरिवस्सैकमानसायास्तु मङ्गळम् ॥५॥

योऽर्पयित्वा यादवाद्रिराजे नित्यं पयस्ततः ।

प्रीतान्मातृपदं प्राप तत् कुलेशाय मङ्गळम् ॥६॥

हारिद्रक्षोद मध्याङ्कैः ऊर्ध्वपुण्ड्रैस्सितैर्मृदा ।

पद्माक्षतुळसीस्रग्भ्यां तुन्नगात्राय मङ्गळम् ॥७॥

मल्ली मरुवकाद्यैर्यः ग्रन्थितां कुसुमैस्स्रजम् ।

प्रार्पयद्यादवेशाय तस्मै ते नित्यमङ्गळम् ॥८॥

आचार्यहृदयस्यार्थाः मनोज्ञवरयोगिने ।

दर्शिताः कुरुकापुर्यां येनास्मै नित्यमङ्गळम् ॥९॥

स्वप्नोपदिष्टमार्गेण डेङ्कणीपुरमन्दिरे ।

तत्रागतेन युक्ताय मङ्गळं वरयोगिना ॥१०॥

आचार्यत्वं च शिष्यत्वं शेषरामानुजांशतः ।

युक्ते वरमुनौ प्राप्तो यस्तस्मै नित्यमङ्गळम् ॥११॥

दण्डोपनीतकाषाय शिखाकरकधारिणे ।

श्रीसानुदासमुनये भैक्षभोज्याय मङ्गळम् ॥१२॥

श्रीश-देवी-रथांशाय शिखाग्राञ्जलिधारिणे ।

श्रीसानुदासमुनये नित्यश्रीर्नित्यमङ्गळम् ॥१३॥

जीय‌र् नायनार् तिरुवडिहळे शरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.