आय् अन्दादि

आय् अन्दादि

आय् तिरुवडिहळे शरणम्

तनियन्

पेरियजीयर् तिरुवडिहळे शरणम्

मातवत्तोन् मारन् मनं कूरुं मणवाळन्,

तोदवत्तित्तूय् मरैयोरान पेत्रार्

आङ्गवर् ताळ्शेरपेत्रार्, आयि, मणवाळमुनि,

पूङ्कमलत्ताळ्हळ् नेञ्जे पोत्रु ॥

* * *

मातवत्तोन् मारन् मरैकूरुं मणवाळन्,

तोदवत्तैत्तुय्यमरैयोरान पेत्रार्हळ्

नीदियनाराङ्गवर्हळ् ताळ् शेर् पेत्रार्, आयि, अवर्

पोदं पूङ्कमलमलर्‌ त्ताळ् हळ् नेञ्जे पोत्रिरु ॥१॥

तिरुमहळाररुळ् नालूर् वरमुनिशेर् तमक्क्

करु मरुळ्हळ् मात्रुं इरामानुशन् कुलं तोर्वन्द्

नरुमलर्च्चोलै यदुगिरिनारणन् मामुडिक्के

तरुमलराय् तिरुत्ताळ्वरैतादन् शरण् नमक्के ॥२॥

शरणागतियै त्तंताळडैन्दार्हळ् तमक्करुळि,

मरणागतिहळै मात्रियेत्रुं नन्मरैत्तमिळ्

पोरुळरकाट्टिय तिरुत्ताळ्वरैतादन् मुदुमलर्त्ताळ्

अरणमावे निनैवार् तां नम्मै आळ्वुवरे ॥३॥

आळुं पणियुं यदुगिरिनारणनार्कन्बुडने

नाळुं पणिन्दिशै नालूर् मामुनि ञानप्पिरान्

ताळुं तनैयुं, निनैवार् विदिहळ् तरुं पिरवि

आळुं पणिशैय्यवाय् पेरुत्ताळै वाळ्त्त् नेञ्जे ॥४॥

नेञ्जे ! निनैयेन्रुं यां मरप्पों मुन्नीणिलत्तिल्

अञ्जि, अरुळ्पोरुळायि एङ्गो यिवनुक्क्

नेञ्जे ! निनैयिवन् नाविय वाण् नल्पोरुळै

नेञ्जे ! एप्पोळुदुं इवन् पोर्ताळै वणङ्गिनमे ॥५॥

वणङ्गियवन् पादं वल्विनै मात्रि मनत्तिल् मामलर् महळ्ताळ्

अणङ्गियवाह अरुळ् पोरुळायिरं अरिन्ददनक्काल्

मणं कमळ् शोलै यदुगिरिनारणन्तन् मामुडिक्के

वणङ्गिय शन्नियं पार् नमक्कोर् इडरिल्लैये ॥६॥

इडरोन्नुमिन्दप्पेरुवरुळ् नीये तरुमदालिल्लै

कुडलोन्नुमिल्लैयेन्र् प्पैन्तमिळ् प्पोरुळैत्तुदित्तुरैतान्

पडरन्नं पूम्पोळिल् नालूर्वन् तेवनडियवर् तेवर्तां

पडरोन्नित्तीविनै मात्रियवाय्प्परणेन्रुं नमक्के ॥७॥

नमक्किनियार् अरिन्द नानिलत्तोप्पोरुवर्नल्ल नेञ्जे !

शुमैक्कळिवार्त् क्कार्मेहवण्णन् करुणैयिनाल्

एमक्कोरु वार्ति इडर्तीर्त्त मादवनै अङ्गेत्तादार्

नमक्किलुं शुमैयावरेन्न नम्मायै एत्रिनुमे ॥८॥

एत्ताद वैहुन्दं एदिनि नमक्केन्रु नेञ्जे ! तहुं

मैत्तावियपुळ्मेल् नालूर्वन् तन्नडियवर्क्

कैत्तां तोळुं पेरियोर् एम्मैयाळुं निलैयिल्

शेत्तामरैशेर् यदुगिरियिल्‌ एप्पोळुदुं वेय्करुत्ते ॥९॥

करुदिय कारियं यावुं कैकूडुं कलियहल

वरुदियिल्‌ नीङ्गुं मनमाशरुं मनप्पुमुण्डां

परुदियिनोडुन्तन् इन्दपदं पेरलां एन्र्

ओरुतुणैयाय् उत्तुरैत्तवर् नम्माय् नम्मैयोन्रि ॥१०॥

ओन्रिये नाळुं यतिराशर् तूमल‌र्त्तिरुत्ताळ्

मन्रिय तिरुत्ताळ्वरैतादन् पदुमलर्त्ताळ्

पन्निय वाय् पुहल्, तेवराशन् पुदुमलर्ताळ्

शेन्नियिल्पार्कुं तिरुवाय्वरुळुं तिरुमहळे ॥११॥

मरुत्ताळ् तवमणिशूळ् मायन् निदिवट्टन्तान्

तिरुत्ताळ्वरैतादन् अन्तेवन् मनत्तमिळ्नूल्

उरैत्तानेवि एन्तमक्किनितन्दरुळुं नाळ्नाळ्

तिरुनाळे ओरुनाळुं नान् मरप्पनो ! शेञ्जोल् ॥१२॥

शेञ्जोल् मरुदादन् तिरुत्ताळ्वरैतादन्

अञ्जल् निन्र् कवियुं मरुळ् मोहमुं

नेञ्जमे ! पाहान शोल्लाल् वदित्त् तिरुत्ताळुं

अञ्जादे एन्नुळ्ळं पुहुन्दवन् मादवन् ॥१३॥

 

आय् अन्दादि पन्रिरण्ड्

आशूरियिलवतरित्त इरामानुशर्किरुवर् तामाय्

कूशादनिलैयोन्निल् ताय्वयित्रिल् पिरन्दवराय्

माशाद कूरेशर् कुरुवरुडन् शेर्त्त् वेय्क्क

आशूरिप्पेरुमाळ्तां ओरुवरां इरामानुशर्के ॥१॥

इरामानुशर्के शरणां एळुपत्त् नाल्वर् तन्नुळ्

इराप्पहलेन्नादे तन् कुरुवै शिन्दित्तेत्ति

इराहमनैत्तैयुं तोलैत्त् विट्ट् प्पेरुमाळेन्नुं

इराहवनोडेम्पेरुमाळ् यदुगिरियैच्चेन्नार् तामे ॥२॥

तामे वन्दुय्युं वहैयैक्कोलवराहर् कनविल्‌ शोल्ल

तामवररुहिल् कोण्डु आदरित्तार् आरादित्त्

शेमनिदि नाल्वेदं तमिळ्वेदं शिरीपाच्चियं

शामाय् एन्नरुळिनार्तां शीडर्कुं शिरुवर्कुमे ॥३॥

शिरुवरिल् कुलङ्गळ् तोरुं पलपलशन्ततिहळुं

कुरुमुहमाय् कत्रुरैत्त् प्पलशादि उत्तरित्त्

पेरुनहरप्पळ्ळिहळिल् पुहळ् कोण्डुपणिशेय्दु

नरहमिला मनिदर्हळ् इरामानुशर्के आनारे ॥४॥

आनार् अवर्हळिलुं आशूरित्तेवरायर्

वानार् तन्दळित्ततेरेन्नुं पुहळ्पेत्र्

कोनार् ताळ्वरैयिन् ताशरेनुं पेरुडन्तान्

कानार् कोवलरुं उय्युम्पडि पण्णिनारे ॥५॥

पण्णिनार् तम्मिन् आशारियर् शोल्लक्केट्ट्

एण्णिला कुणमारन् इदयत्तिन् उरैयोन्ने

अण्णले एन्रेत्र यदुगिरीशन् अवन्तन्नै

अण्णे ! एन्महने एन्र् आय्च्चियाय् आट्टिनारे ॥६॥

आट्टिनार् आय्च्चियाय् तं शेल्वनैये शूळ्न्दिरुन्द्

काट्टिनार् मामुनिक्कि ञाननूल् तत्तुवत्तै

शूट्टिनार् नारणर्क् त्तिरुमालैप्पून्तुळायां

नाट्टिनार् उलहत्तिल् वीडुमिन् तत्तुवत्तै ॥७॥

तत्तुवत्तै इरामानुशर् तां मामुनि इप्पोदेन्र्

कत्रु वेय्त्तुलहिल्तां अवर्‌ कुरुवायिरुन्दालुं

मत्रुं तां अवरिडत्तिल् मुनियाय्विट्टवर्पडिये

मुत्तिनिलं कलियाणि एन्ररुहिल् वाळ्न्दिरुन्दार् ॥८॥

इरुन्दार् विराहियाय् कोलवराहरोरुवर् निर्क

मरन्दार् तान्तनदेन्बदेल्लां तेशिहराय्

पिरन्दार्हळ्केल्लां पेरुम्पदं पेरुवीडेन्र्

नरुन्तार्तुळायिट्ट् प्परमपदं शेन्रार् तामे ॥९॥

तां तम्मैत्तिरुत्तुवदुं तम‌र्तन्नैत्तिरुवदुं

आन्तमिळ् मरैयुरैत्त आशारियनां एम्बेरुमान्

नां तरैयिल् कानहत्तिल् मान्पोल वाळ्न्दिरुन्दाल्

तान्तमरैक्कात्रिडुवान् अवने एन्रुरैत्तार्‌ ओदि ॥१०॥

ओदिय वेदङ्गळुं अङ्गमुडन् नूल्हळुं तां

शादुशनं कोण्डुरैक्कुं आर्वशनपूषणमाय्

कोदुकलमुडैयार्क् प्पादैवळियोन्रे एन्र्

नीदिमदियिट्टुरैत्तार् अरुळाळरिवरे आदि ॥११॥

आदियिलप्पाविनरुळाले वैदिहराय्

पादियिल्‌ किडाम्बिप्पेत्रारैप्पत्रि निन्र्

ओदि तां पिळ्ळैयिडं ओदुवित्त् मामुनिक्कि

आदिशेषनवरे एन्र् पिन्शेन्रार् आसूरियाय् ॥१२॥

 

आय् तिरुवडिहळे शरणम्

पेरिय जीयर् तिरुवडिहळे शरणम्

*************

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.