श्रीसानुदासगुरु प्रपत्तिः

अभिरामवरार्यस्य

श्रीसानुदासगुरु प्रपत्तिः

श्रीमान् श्रीसानुदासार्यः श्रीशकिङ्करकेसरी ।

वेदान्तद्वयसारज्ञः सन्निधत्तां सदा हृदि॥

रामानुजार्य पदपङ्कजराजहंस !

रामानुजार्यमत-कार्तिकपूर्णचन्द्र !

रामानुजार्य तनयाश्रित तत्पदाब्ज-

श्रीस्सानुदास ! चरणौ शरणं प्रपद्ये ॥१॥

श्रीदेवराजगुरुवर्यमुखारविन्द-

निस्स्यन्दमानसकलार्थ-मरन्द-चोष्य !

वादप्रमाण-जलदुग्ध-विभागशील !

श्री सानुदास ! चरणौ शरणं प्रपद्ये ॥२॥

श्रीदेवराजगुरुवर्यदयैकलब्ध-

भूधारमूर्ति-परिचाररतान्तरात्मन् ।

मारान्त्यसूक्ति-विवृति प्रतिपादिनस्ते

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥३॥

यो मातृशब्दमनुवृत्तमवाप नाम

श्रीशात् ततः प्रतिदिनं पयसोऽर्पणेन ।

पुष्पप्रसाधनकृतेस्सितरोचिषस्ते

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥४॥

वाग्भूषणार्य-हृदयाख्य-रहस्ययुग्म

भाव प्रकाशितफणीश्वरभाष्यकार !

श्रीयादवाचलशिखाग्रकृताधिवास !

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥५॥

पद्माक्षमाल्य ! तुळसीमणिदाम-यज्ञ-

सूत्राभिजात-हृदयस्थल ! संयमीश !

आपादपद्मपरिलम्बिपिशङ्गवासः !

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥६॥

दण्डत्रयोज्ज्वल-पवित्र-चतुर्थदण्डी-

भूतं तृतीयपद-मध्यमशब्दजुष्टम् ।

मन्त्राधिराजमिह हस्तवशं दधान !

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥७॥

यः प्रत्यहं कुटज-चम्पक-कुन्द-जाति-

मल्ली मुखैर्मरुवकेन च साधु बद्धाम् ।

मालामदात् यदुगिरीशितुरीदृशस्ते

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥८॥

आचार्यमानसरहस्य-समग्र भावं

यो राद्धवान् वरवराय ममेश्वराय !

तस्य प्रमादरहित-प्रमितेस्तवाद्य

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥९॥

हारिद्रचूर्णसहितैर्बृहदूर्ध्वपुण्ड्रैः

भूरिप्रसाधितभुजाग्रगळोदराढ्य ! (द्य)

हारीतवंश विलसद्-विमलोच्चतार !

श्रीसानुदास ! चरणौ शरणं प्रपद्ये ॥१०॥

इत्थं यतीन्द्रकुल-यादवशैलनिष्ठ-

श्रीदेवराजवरमातृगुरूत्तमस्य ।

सौम्योपयन्तृ मुनिपौत्रमुनिर्व्यधत्त

नित्यप्रपत्तिनुतिमात्मगुणाभिवृद्ध्यै ॥११॥

कौतस्कुतुकसिंहाय कल्याणगुणशालिने ।

श्रीमते देवराजार्य-मुनीन्द्र-गुरवे नमः ॥

जीयर् नायनार् तिरुवडिहळे शरणं

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.