सुबालोपनिषत्-द्वितीयः खण्डः

सुबालोपनिषत् अथ द्वितीयः खण्डः सुबालोपनिषद्विवरणम् श्रीश्रुतप्रकाशिकाचार्यविरचितम् [अथ भूतादिसृष्टिः] अपानानिषादा यक्षराक्षसगन्धर्वाश्च, अस्थिभ्यः पर्वता लोमभ्या ओषधिवनस्पतयः, ललाटात् क्रोधजो रुद्रोऽजायत (जायते) । तस्यैतस्य महतो भूतस्य निःश्वसितमेवैतत्, ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः शिक्षा कल्पो व्याकरणं निरुक्तं छन्दोविजि(चि?) तं ज्योतिषामयनं न्यायो मीमांसा धर्मशास्त्राणि व्याख्यानान्युपव्याख्यानानि च सर्वाणि च भूतानि । अथ अनुक्तसर्गप्रपञ्चपूर्वकं प्रळय उच्यते – अपानात् इति । मनुष्येषु निकृष्टाः निषादाः, देवयोन्यवान्तरभेदा: यक्षराक्षसगन्धर्वाश्च चतुर्मुखस्य […]

सुबालोपनिषत्-प्रथमः खण्डः

।। श्रीः ।। शुक्लयजुर्वेदीया सुबालोपनिषत् शान्तिमन्त्रः ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओम् शान्तिः शान्तिः शान्तिः ।। शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्य स्वरूपस्य भावप्रतिपादक इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – ‘पूरी -आप्यायने’ (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति ‘वा दान्त-शान्त-पूर्ण- दस्त-स्पष्ट-छन्न-ज्ञप्ताः’ इति पाणिनिसूत्रेण (पा.सू.७-२-२७)पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । […]

कौषीतकिब्राह्मणोपनिषत्-चतुर्थोऽध्यायः

कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] प्रकाशिका श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता चतुर्थोऽध्यायः गार्ग्यो हवै बालाकिरनूचान: संस्पष्ट आस ॥ १ ॥ बलाकस्यापत्यं बालाकिः, गोत्रतो गार्ग्य:, अनूचान: – अङ्गाध्यायी । अङ्गाध्याय्यनूचानः इति स्मृतेः । संस्पष्टः – सम्यक् विद्यया प्रख्यातः एवम्भूतस्सन् आस – बभूव ।। सोऽवसदुशीनरेषु सत्त्वमत्स्येषु कुरुपाञ्चालेषु काशीविदेहेष्विति ॥ २ ॥ स: – बालाकिः उशीनरेषु सत्त्वप्रचुरमत्स्यदेशेषु कुरुपाञ्चालेषु काशीविदेहेषु उवास – उषितवान् । इतिशब्दः प्रकारवचनः । एवञ्जातीयकेष्वन्येष्वपीत्यर्थः […]

कौषीतकिब्राह्मणोपनिषत्-तृतीयोऽध्यायः

कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] प्रकाशिका श्रीमद्रङ्गरामानुजमुनीन्द्रानुगृहीता तृतीयोऽध्यायः [प्राणानां प्राशस्त्यम् , काम्यानामुपासनप्रकारश्च] प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च ॥ १॥ दिवोदासस्यापत्यं दैवोदासिः । नाम्ना प्रतर्दनः युद्धसाधनबलेन शौर्येण च युक्तः इन्द्रस्य ‘प्रियं स्वर्गं उपगतः इत्यर्थः ।। तं हेन्द्र उवाच, प्रतर्दन । वरं ददानीति ॥ २ ॥ तं – ददानीति । स्पष्टोऽर्थः ।। स होवाच प्रतर्दनः, […]

कौषीतकिब्राह्मणोपनिषत्-द्वितीयोऽध्यायः

श्री: कौषीतकिब्राह्मणोपनिषत् [ऋग्वेदीयोपनिषत्] [द्वितीयोऽध्यायः] [प्राणस्य प्राशस्त्यम् ] प्राणो ब्रह्मेति ह स्माह कौषीतकिः । तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं चक्षुर्गोप्त्रृ श्रोत्रं संश्रावयितृ वाक् परिवेष्ट्री । स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद, दूतवान् भवति । यश्चक्षुर्गोप्त्रृ, गोप्तृमान् भवति । यः श्रोत्रं संश्रावयितृ, संश्रावयितृमान् भवति । यो वाचं परिवेष्ट्रीम् परिवेष्ट्रीमान् भवति […]

कौषीतकिब्राह्मणोपनिषत्-प्रथमोऽध्यायः

श्री: कौषीतकिब्राह्मणोपनिषत् (ऋग्वेदीयोपनिषत् ) शान्तिपाठः ओम् वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितम् । आविरावि(वी)र्म एधि । वेदस्य म आणी स्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् संदधामि । ऋर्तं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद् वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् ।। । ओं शान्तिः शान्तिः शान्तिः […]

ஸப்தகாதை Part 2

ஸ்ரீமதேராமாநுஜாயநம: விளாஞ்சோலைப்பிள்ளைஅருளிச்செய்த ஸப்தகாதை (Continued) பிள்ளைலோகம் ஜீயரருளிச்செய்த வ்யாக்யாநம்.       மூ.- பார்த்தகுருவினளவில் பரிவின்றி சீர்த்தமிகு ஞானமெல்லாம் சேர்ந்தாலும் – கார்த்தகடல் மண்ணின் மேல் துன்புற்று மங்குமே தேங்காமல் நண்னுமேகீழாநரகு. (௩) அவ:- மூன்றாம்பாட்டு. ஸ்வாசார்யன்பக்கல்ப்ரேம மற்றிருந்தானேயாகிலும் அவனுபதேசத்தாலே அர்த்தபஞ்சகம் முத லாகத் தாத்பர்யங்களோடினது, ஞானக்கலைகளான அவ்வவஶாஸ்த்ரங்களைப் பரக்கக்கற்று, அத்தால்பிறந்த ஜ்ஞாநவிஶேஷத்தாலே இவனுக்கீடேறக் குறையென்னென்ன;அந்தப்ரேமமின்றிக்கே யுண்டாயிருக்கிற ஜ்ஞாநவிஶேஷமானது  – ஶ்ருதம் தஸ்யஸர்வம் குஞ்ஜரஶௌசவத்” என்கிறபடியே கஜஸ்நாநத்தோபாதி நிரர்த்தகமாயிருப்பதொன்றாகையாலே; ஆதலால், (உபதேசரத்தினமாலை) “நண்ணாரவர்கள் திருநாடு” என்னும்படி அத:பதநமொன்றுமேகாணும் இவர்களுக்குப் […]

ஸப்தகாதை Part 1

ஸ்ரீமதேராமாநுஜாயநம: விளாஞ்சோலைப்பிள்ளைஅருளிச்செய்த ஸப்தகாதை தனியன். வாழி நலந்திகழு நாரணதாதனருள் வாழி யவனமுதவாய்மொழிகள் – வாழியே ஏறு திருவுடையா னெந்தையுலகாரியன்சொல் தேறு திருவுடையான் சீர். பிள்ளைலோகம் ஜீயரருளிச்செய்த வ்யாக்யாநம். அவதாரிகை. *உலகங்கட்கெல்லாமோருயிரான திருவரங்கச்செல்வனாருக்குங்கூட(கீதை-எ-கஅ)        ‘ “ஜ்ஞாநீத்வாத்மைவமேமதம்” என்கிற திருமுகப்படியே மிகவும்  தாரகராய்க்கொண்டு, அனைவருமுஜ்ஜீவிக்கும்படி  அத்திகிரியருளாளரனுமதி முன்னாக ப்ரபந்தீகரித்தருளின ஶ்ரீவசநபூஷண ப்ரமுகநிகிலரஹஸ்யக்ரந்தமுகேந சரமப்ரமாணப்ரமேய ப்ரமாத்ருவைபவங்களை ஸப்ரகாரமாகவும் ப்ரகாஶிப்பித்தருளின பிள்ளைலோகாசார்யருடைய திருவடிகளிலே ஆஸ்ரயித்து, அவதாரவிசேஷமான அவருடைய விசேஷ கடாக்ஷத்தாலே *தொண்டர்க்கமுதுண்ணச் சொன்மாலையான திருவாய் மொழியையும், அதுக்கு அங்கோபாங்கங்களான * இருந்தமிழ்நூற்புலவர்பனுவல்களையும், மற்றஎண்மர் […]

सर्वसिद्धान्त सङ्ग्रह

सर्वसिद्धान्त सङ्ग्रह ‌‌‌शङ्कराचार्यविरचित अथ उपोद्गातप्रकरणम् ।‌‌ वादिभिर्दर्शनैः सर्वैर्दृश्यते यत्त्वनेकधा । वेदान्तवेद्यं ब्रह्मेदमेकरूपमुपास्महे ॥ १ ॥ अङ्गोपाङ्गोपवेदाः स्युर्वेदस्यैवोपकारकाः । धर्मार्थकाममोक्षाणामाश्रयाः स्युश्चतुर्दश ॥ २ ॥ वेदाङ्गानि षडेतानि शिक्षा व्याकरणं तथा । निरुक्तं ज्योतिषं कल्पश्छन्दोविचितिरित्यपि ॥ ३ ॥ मीमांसा न्यायशास्त्रं च पुराणं स्मृतिरित्यपि । चत्वार्येतान्युपाङ्गानि बहिरङ्गानि तानि वै ॥ ४ ॥ आयुर्वेदोऽर्थवेदश्च धनुर्वेदस्तथैव च । गान्धर्ववेदश्चेत्येवमुपवेदाश्चतुर्विधाः ॥ ५ […]

श्रीविष्णुपुराणम् Amsa 03 Ady 18

श्रीविष्णुपुराणम् अथाष्टादशोऽध्यायः     श्रीपराशरः – तपस्यभिरतान्सोऽथ मायामोहो महासुरान् । मैत्रेय ददृशे गत्वा नर्मदातीरसंश्रितान् ॥ १॥ ततो दिगंबरो मुण्डो बर्हिपिच्छधरो द्विज । मायामोहोऽसुरान् श्लक्ष्णमिदं वचनमब्रवीत् ॥ २॥     मायामोहः- हे दैत्यपतयो ब्रूत यदर्थं तप्यते तपः । ऐहिकार्थं नु पारत्र्यं तपसः फलमिच्छथ ॥ ३ ॥     असुरा:– पारत्र्यफललाभाय तपश्चर्या महामते । अस्माभिरियमारब्धा किं वा तेऽत्र विवक्षितम् ॥ […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.