इतरव्यपदेशाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः

इतरव्यपदेशाधिकरणम्

इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः२१

जगतो ब्रह्मानन्यत्वप्रतिपादकैः *तत्वमसी*(छान्.६-८-७) त्यादिभिः जीवस्यापि ब्रह्मानन्यत्वम् प्रतिपाद्यत इत्युक्तम्। तत्रेदम् चोद्यते – यदीतरस्य जीवस्य ब्रह्मभावः एतद्वाक्यप्रतिपाद्यः, तदा ब्रह्मणस्सार्व-ज्ञ्यादिविशिष्टस्य हितरूपजगत्सृष्टिः अहितरूपजगदसृष्टिरित्यादि-दोषप्रसङ्गः। अतः ब्रह्मणो जगत्कारणत्वम् न सम्भवतीति पूर्वःपक्षः। सिद्धान्तस्तु –

अधिकन्तु भेदनिर्देशात्..२२

तुशब्दः पक्षम् व्यावर्तयति। आध्यात्मिकादिदुःखयोगार्हात् प्रत्य-गात्मनः अधिकमर्थान्तरभूतम् ब्रह्म। कुतः? भेदनिर्देशात्। *य आत्मनि तिष्ठन्*(बृह.५-७-२२), *पृथगात्मानम्*(श्वे.१-६), *तयोरन्यः पिप्पलम् स्वाद्वत्ति*(मुण्ड.३-१-१, श्वे.४-६), ज्ञाज्ञौद्वावजावीशनीशावि*(श्वे.१-९) त्यादिश्रुतिभिः परब्रह्मणः प्रत्यगात्मनो भेदेन व्यपदेशात्।

अश्मादिवच्च तदनुपपत्तिः..२३    अश्मकाष्ठलोष्टादीनामत्यन्तहेयानामचिद्विशेषाणाम् निरवद्यनिर्विकार- निखिलहेयप्रत्यनीक कल्याणगुणैकतानब्रह्मस्वरूपैक्यम् यथा नोपपद्यते तथाऽनन्तदुःखयोगार्हस्य चेतनस्य निखिलहेयप्रत्यनीकब्रह्मभावापत्तिः ॥

इति इतरव्यपदेशाधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.