उपसम्हारदर्शनाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः

उपसम्हारदर्शनाधिकरणम्

उपसम्हारदर्शनान्नेति चेन्न क्षीरवद्धि२४

सत्यसङ्कल्पत्वादिभिः परस्य ब्रह्मणः वैलक्षण्यम् प्रतिपादितम्। तत्र सङ्कल्पमात्रपरिकरत्वम् ब्रह्मणो जगत्सृष्टावनुपपन्नमिति शङ्काया उत्थानात् सङ्गतिः।

लोके तत्तत्कार्यजननोपयोगिसामर्थ्यवतोऽपि तत्तदुपकरणसापेक्षत्व-दर्शनात् सर्वशक्तेः परब्रह्मणः *सदेव सोम्येदमग्र आसीदि*(छान्.६-२-१) त्यादि श्रुतिभिस्सृष्टेः प्रागसहायत्वात् उपकरणशून्यत्वेन उपकरण-निरपेक्षजगत्स्रष्टृत्वम् न सम्भवतीति चेन्न। क्षीरजलादेः दधिहिमादि-जननशक्तस्य दधिहेमादिजनने यथा वा नोपकरणाद्यपेक्षत्वम् तथा ब्रह्मणस्सर्वशक्तेरुपकरणनिरपेक्षम् सर्वजगत्स्रष्टृत्वमुपपद्यते। क्षीरादि-ष्वातञ्चनाद्यपेक्षा न दध्यादिभावाय अपि तु अचिरेण दधिभावापत्त्यर्थम् रसविशेषार्थम् च।

देवादिवदपि लोके..२५

यथा देवादीनाम् स्वीयलोकेषु सङ्कल्पमात्रेण स्वापेक्षितपदार्थ-स्रष्टृत्वम् तथा पुरुषोत्तमस्य सङ्कल्पमात्रेण सर्वजगत्स्रष्टृत्वमुपपद्यत इति नानुपपत्तिः ॥

इति उपसम्हारदर्शनाधिकरणम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.