श्रीभाष्यम् 02-01-04 शिष्टापरिग्रहाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम्॥४॥

(अधिकरणार्थः – वेदापरिगृहीतसर्वक्षप्रतिक्षेपः)

१५१. एतेन शिष्टापरिग्रहा अपि व्याख्याता: १३

(सूत्रार्थविवरणम्)

शिष्टा: – परिशिष्टा:, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहा:; शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहा: एतेन वेदापरिगृहीतसाङ्ख्यपक्षक्षपणेन परिशिष्टाश्च वेदापरिगृहीता: कणभक्षाक्षपादक्षपणकभिक्षुपक्षा: क्षपिता वेदितव्या: ॥

(अधिकाशङ्का-परिहारयोः स्फुटीकरणम्)

परमाणुकारणवादेऽमीषां सर्वेषां संवादात्कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं न शक्यते वक्तुमित्यधिकाशङ्का॥

तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुस्वरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्व-ज्ञानात्मकत्व-अर्थात्मकत्वक्षणिकत्वनित्यत्वैकान्तत्वानेकान्तत्वसत्यासत्यात्मकत्वादि-विसंवाद-दर्शनात् च अप्रतिष्ठितत्वमेवेति परिहार:॥१३॥

इति श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम्॥ ४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.