श्रीभाष्यम् 02-04-02 सप्तगत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सप्तगत्यधिकरणम्॥२॥ (सू.4-5)

(अधिकरणार्थः – इन्द्रियाणां एकादशसङ्ख्यतासमर्थनम्)

२७२. सप्त गतेर्विशेषितत्वाच्च

(विचारणोपयोगी संशयः)

तानीन्द्रियाणि किं सप्तैव स्यु:, अथवैकादशेति चिन्त्यते। श्रुतिविप्रतिपत्तेस्संशय:।

(पूर्वपक्षः तत्र हेतुश्च)

किं प्राप्तम्; सप्तेति। कुत:? गतेर्विशेषितत्वाच्च। गतिस्तावज्जायमानेन म्रियमाणेन च जीवेन सह लोकेषु सञ्चरणरूपा सप्तानामेव श्रूयते सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहितास्सप्तसप्त (मु.२.१.८) इति । वीप्सा पुरुषभेदाभिप्राया । विशेषिताश्च ते गतिमन्त: प्राणा: स्वरूपत: यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह। बुद्धिश्च विचेष्टेत तामाहु: परमां गतिम् (कठ.२.६.१०) इति। शरीरान्तस्सञ्चरणं विहाय मोक्षार्थगमनं परमा गति:। एवं जीवेन सह जन्ममरणयोस्सप्तानामेव गतिश्रवणात् योगदशायां ज्ञानानीति विशेषितत्वाच्च जीवस्य करणानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणबृुद्धिमनांसि सप्तैवेति गम्यते ॥

(हस्त-पादादिषु इन्द्रियव्यपदेशस्यौपचारिकता)

यानि त्वितराणि विषयाणां ग्राहकत्वेन अष्टौ ग्रहा: (बृ.५.२.९) सप्त वै शीर्षण्या: प्राणा: द्वाववाञ्चौ (यजु.७.३.१०) इत्यादिषु चतुर्दशपर्यन्तानि प्राणप्रतिपादकवाक्येषु वाक्पाणिपादपायूपस्थ-अहङ्कारचित्ताख्यानीन्द्रियाणि प्रतीयन्ते, तेषां जीवेन सह गतिश्रवणाभावात् जीवस्याल्पाल्पोपकारकत्वमात्रेण औपचारिक: प्राणव्यपदेश: ॥४॥

 (इन्द्रियाणामेकादशत्वनिर्णायकं सिद्धान्तसूत्रम्)

इति प्राप्ते प्रचक्ष्महे –

२७३. हस्तादयस्तु स्थितेऽतो नैवम्

न सप्तैवेन्द्रियाणि, अपि त्वेकादश, हस्तादीनामपि शरीरे स्थिते जीवे तस्य भोगोपकरणत्वात्, कार्यभेदाच्च । दृश्यते हि श्रोत्रादीनामिव हस्तादीनामपि कार्यभेद आदानादि:; अतस्तेऽपि सन्त्येव। अतो नैवम् – अतो हस्तादयो न सन्तीत्येवं न मन्तव्यमित्यर्थ:। अध्यवसायाभिमानचिन्तावृत्तिभेदान्मन एव बुद्ध्यहङ्कारचित्तशब्दैर्व्यपदिश्यत इत्येकादशेन्द्रियाणि। अत: दशेमे पुरुषे प्राणा: आत्मैकादश: (बृ.५.९.४) इति – आत्मशब्देन मनोऽभिधीयते; इन्द्रियाणि दशैकं पञ्च चेन्द्रियगोचरा: (भ.गी.१३-५) तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश। एकादशं मनश्चात्र (वि.पु.१.२.४७) इत्यादिश्रुतिस्मृतिसिद्धेन्द्रियसङ्ख्या स्थिता। अधिकसङ्ख्यावादा: मनोवृत्तिभेदाभिप्राया:; न्यूनव्यपदेशास्तु तत्र तत्र विवक्षितगमनादिकार्यविशेषप्रयुक्ता:॥५॥

इति श्रीशारीरकमीमांसाभाष्ये सप्तगत्यधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.