श्रीभाष्यम् 02-04-04 वायुक्रियाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥

(अधिकरणार्थः – श्रेष्ठः प्राणः न वायुसामान्यम्, तत्क्रिया वा, किन्तु विशिष्टो वायुः)

२७६. वायुक्रिये पृथगुपदेशात्

(विचारोपयोगी संशयः)

सोऽयं श्रेष्ठ: प्राण: किं महाभूतद्वितीयवायुमात्रम्; तस्य वा स्पन्दरूपक्रिया; अथवा वायुरेव कञ्चन विशेषमापन्न: – इति विशये –

(पूर्वपक्षः सहेतुकः)

वायुरेवेति प्राप्तम्, य: प्राणस्स वायु: इति व्यपदेशात्। यद्वा वायुमात्रे प्राणत्वप्रसिद्ध्यभावादुच्छ्वासनिश्वासादिवायुक्रियायां प्राणशब्दप्रसिद्धेश्च तत्क्रियैव –

(सिद्धान्तरूपं सूत्रोत्तरार्धवर्णनम्)

इति प्राप्ते न वायुमात्रम्, न च तत्क्रियेत्युच्यते; कुत:, पृथगुपदेशात् – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि खं वायु: (मु.२.१.३) इति । तत एव पृथगुपदेशात् वायुक्रियापि न भवति प्राण:; न हि तेज: प्रभृतीनां क्रिया तैस्सह पृथग्द्रव्यतयोपदिश्यते य: प्राणस्स वायु: इति तु वायुरेवावस्थान्तरमापन्न: प्राण:; न तेज: प्रभृतिवत्तत्त्वान्तरमिति ज्ञापनार्थम्। उच्छ्वासनिश्वासादावपि प्राण: स्पन्दत इति क्रियावति द्रव्य एव प्राणशब्दप्रसिद्धि:; न क्रियामात्रे॥८॥

(वायोः भूतान्तरत्वनिरासः)

किमयं प्राणो वायोर्विकारस्सन्नग्निवद्भूतान्तरम्?, नेत्याह –

२७७. चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्य

नायं भूतविशेष:; अपि तु चक्षुरादिवज्जीवोपकरणविशेष: । तच्चोपकरणत्वमुपकरण-भूतैरिन्द्रियै: सहशिष्ट्यादिभ्योऽवगम्यते। चक्षुरादिभिस्सहायं प्राणश्शिष्यते प्राणसंवादादिषु। तत्सजातीयत्वे हि तैस्सह शासनं युज्यते।

प्राणशब्दपरिगृहीतेषु करणेष्वस्य  विशिष्याभिधानमादिशब्देन गृह्यते; अथ एवायं मुख्य: प्राण: (छा.१.२.७) योऽयं मध्यम: प्राण: इत्यादिषु  विशिष्याभिधानात् ॥९॥

(मुख्यप्राणस्य चक्षुरादिवत् जीवोपकरणत्वसमर्थनम्)

चक्षुरादिवदस्यापि करणत्वे तद्वदस्यापि जीवं प्रत्युपकारविशेषरूपक्रियया भवितव्यम्; सा तु न दृश्यते; अतो नायं चक्षुरादिवद्भवितुमर्हातीति चेत् – तत्राह –

२७८. अकरणत्वाच्च दोषस्तथाहि दर्शयति १०

अकरणत्वात् – करणं क्रिया, अक्रियत्वात् अस्य प्राणस्य जीवं प्रत्युपकारविशेषरूप-क्रियारहितत्वाच्च यो दोष उद्भाव्यते, स नास्ति; यत उपकारविशेषरूपां शरीरेन्द्रियधारणादिरूपां क्रियां दर्शयति श्रुति: – यस्मिन्नुत्क्रान्ते इदं शरीरं पापिष्ठतरमिव दृश्यते : श्रेष्ठ: (छा.५.१.७) इत्युक्त्वा वागाद्युत्क्रमणेऽपि शरीरस्येन्द्रियाणां च स्थितिं दर्शयित्वा प्राणोत्क्रमणे शरीरेन्द्रियशैथिल्याभिधानात्। अत: प्राणापानव्यानोदानसमानाकारेण पञ्चधाऽवस्थितोऽयं प्राण: शरीरेन्द्रियधारणादिना जीवस्योपकरोतीति चक्षुरादिवत्करणत्वम्॥१०॥

(प्राणापानादीनां तत्त्वान्तरत्वशङ्कानिरासः)

नन्वेवं नामभेदात्कार्यभेदाच्च प्राणापानादयस्तत्त्वान्तराणि स्यु: तत्राह –

२७९. पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ११

यथा कामादिवृत्तिभेदे तत्कार्यभेदेऽपि न कामादिकं मनसस्तत्त्वान्तरं कामस्सङ्कल्पो  विचिकत्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव (बृ.३.५.३) इति वचनात्। एवं प्राणोऽपानो व्यान उदानस्समाना इत्येतत्सर्वं प्राण एव (बृ.उ.३.५.३) इति वचनात् अपानादयोऽपि प्राणस्यैव वृत्तिविशेषा:; न तत्त्वान्तरमित्यवगम्यते॥११॥

इति श्रीशारीरकमीमांसाभाष्ये वायुक्रियाधिकरणम्॥४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.