श्रीभाष्यम् 02-04-03 प्राणाणुत्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम् ॥३॥

(अधिकरणार्थः – इन्द्रियाणाम् अणुपरिमाणतास्थापनम्)

२७४. अणवश्च

(पूर्वपक्षः सप्रमाणः)

            एते सर्व एव समा: सर्वेऽनन्ता: (बृह.३.५.१३) इत्यानन्त्यश्रवणाद्विभुत्वं प्राणानाम् –

(सिद्धान्तरूपः सूत्राशयः)

इति प्राप्तेऽभिधीयते – प्राणमनूत्क्रान्तं सर्वे प्राणा अनूत्क्रामन्ति (बृ.६.४.२) इत्युत्क्रान्त्यादिश्रवणात्परिमितत्वे सिद्धे सत्युत्क्रान्त्यादिषु पार्श्वस्थैरनुपलभ्यमानत्वादणवश्च प्राणा:। आनन्त्यश्रुतिस्तु अथ यो हैताननन्तानुपास्ते (बृ.३-५-१३) इत्युपासनश्रवणात् उपास्यप्राणविशेषणभूतकार्यबाहुल्याभिप्राया ॥६॥

२७५. श्रेष्ठश्च

(मुख्यप्राणस्यापि उत्पत्तिमत्ता)

प्राणसंवादे शरीरस्थितिहेतुत्वेन श्रेष्ठतया निर्णीतो मुख्यप्राण: आनीदवातं स्वधया तदेकम् (ऋग्वेद:.८.७.१०.११.२)  इति महाप्रलयसमये स्वकार्यभूतप्राणनसद्भावश्रवणात्, एतस्माज्जायते (मुण्ड.१.१.३) इति जन्मश्रवणस्य जीवजन्मश्रवणवदुपपत्तेर्नोत्पद्यत इत्याशङ्कय प्राक्सृष्टेः एकत्वावधारणादिविरोधात्, एतस्माज्जायते प्राण: (मु.२.१.३) इति पृथिव्यादितुल्योत्पत्ति-श्रवणात्, उत्पत्तिनिषेधाभावाच्च जायत एव श्रेष्टश्च प्राण इत्युच्यते।

आनीदवातम् (ऋ.वे.८.७.१०.११.२) इति तु न चैवं श्रेष्ठं प्राणमभिप्रेत्योच्यते; अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते। अवातम् इति तत्रैव श्रवणात्  ॥

पूर्वेणैव तु तुल्यन्यायत्वेऽपि पृथग्योगकरणमुत्तरचिन्तार्थम्॥७॥

इति श्रीशारीरकमीमांसाभाष्ये प्राणाणुत्वाधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.