श्रीविष्णुपुराणम् Amsa 01 Ady 07

श्रीविष्णुपुराणम्

थसप्तमोऽध्यायः

श्रीपराशरः

ततोऽभिध्यायतस्तस्यजज्ञिरेमानसाःप्रजाः।

तच्छरीरसमुत्पनैःकार्येस्तत्करणैःसह।

क्षेत्रज्ञाःसमवर्तन्तगात्रेभ्यस्तस्यधीमतः॥१॥

अथमिथुनसृष्टिंवक्तुंमानसशारीरसृष्टीननुवदति–ततइत्यादिना।ततइति।कार्यैः—देहैः, करणैः–इन्द्रियैः; हिरण्यगर्भदेहभूतभूतोत्पन्नैर्देहैरिन्द्रियैःसहमानसाःकाश्चिन्मानस्य: प्रजाःजज्ञिरे।केचनक्षेत्रज्ञास्तस्यगात्रेभ्य:-अवयवेभ्यःकार्यकरणैःसहसमवर्तन्त॥१॥

तेसर्वेसमवर्तन्तयेमयाप्रागुदाहृताः।देवाद्याःस्थावरान्ताश्चत्रैगुण्यविषयेस्थिताः॥२॥

एवंभूतानिसृष्टानिचराणिस्थावराणिच॥३॥

यदाऽस्यताःप्रजाःसर्वानव्यवर्धन्तधीमतः।तदाऽन्यान्मानसान्पुत्रान्सदृशानात्मनोऽसृजत्॥४॥

भृगुंपुलस्त्यंपुलहंक्रतुमङ्गिरसंतथा।मरीचिंदक्षमत्रिंचवसिष्ठंचैवमानसान्॥५॥

तेसर्वइति॥ते–देवाद्याःस्थावरान्ताजीवास्त्रैगुण्यवशीकृताःसमवर्त्तन्त॥२-५॥

नवब्रह्माणइत्येतेपुराणेनिश्चयंगताः॥६॥

ख्यातिंभूतिंचसंभूतिंक्षमांप्रीतिंतथैवच।सन्नतिंजतथैवोर्जामनसूयांतथैवच॥७॥

प्रसूतिंचततस्सृष्ट्वाददौतेषांमहात्मनाम्।पत्न्योभवध्वमित्युक्त्वातेषामेवतुदत्तवान्॥८॥

सनन्दनादयोयेचपूर्वसृष्टास्तुवेधसा।नतेलोकेष्वसज्ज़न्तनिरपेक्षाःप्रजाःप्रति॥९॥

सर्वेतेऽभ्यागतज्ञानावीतरागाविमत्सराः।तेष्वेवंनिरपेक्षेषुलोकसृष्टौमहात्मनः॥१०॥

ब्रह्मणोभून्महान्क्रोधस्त्रैलोक्यदहनक्षमः।तस्यक्रोधात्समुद्भुतज्वालामालाभिदीपितम्।

ब्रह्मणोऽभूत्तदासर्वंत्रैलोक्यमखिलंमुने॥११॥

भ्रुकुटीकुटिलात्तस्यललाटाक्रोधदीपितात्।समुत्पन्नस्तदारुद्रोमध्याह्नार्कसमप्रभः॥१२॥

अर्धनारीनरवपुःप्रचण्डोऽतिशरीरवान्।विभजात्मानमित्युक्त्वातंब्रह्मान्तर्दधेततः॥१३॥

नवब्रह्माणइति।पुराणे-ब्रह्माण्डादौ।पूर्वंसृष्टे: ॥६–१३॥

तथोक्तोऽसौद्विधास्त्रीत्वंपुरुषत्वंतथाऽकरोत्।बिभेदपुरुषत्वंचदशधाचैकधापुनः॥१४॥

सौम्यासौम्यैस्तथाशान्ताशान्तैःस्त्रीत्वंचसप्रभुः।विभेदबहुधादेवःस्वरूपैरसितैस्सितैः॥१५॥

तथोक्ताइति॥स्त्रीत्वंपुरुषत्वंचद्विधाअकरोत्-पृथक्चकार।पुंस्त्वंचैकादशविधंरूपभेदैः॥१४,१५॥

ततोब्रह्मात्मसंभूतंपूर्वंस्वायंभुवंप्रभुः।आत्मानमेवकृतवान्प्रजापाल्येमनुंद्विज॥१६॥

ततइति॥आत्मसंभूतम्।अतएवंस्वायंभुवम्आत्मानमेवतंप्रजापाल्येनिमित्तेपूर्वंमनुंकृतवान्॥१६॥

शतरूपांचतांनारींतपोनिर्धूतकल्मषाम्।स्वायंभुवोमनुर्देवःपत्नीत्वेजगृहेप्रभुः॥१७॥

तस्मात्तुपुरुषाद्देवीशतरूपाव्यजायत।प्रियव्रतोत्तानपादौप्रसूत्याकूतिसंज्ञितम्॥१८॥

शतरूपामिति॥शतरूपाम्-अर्द्धेनपुरुषोऽभवदर्द्धेननारीत्युक्तायाब्रह्मपत्न्याःशतरूपायाअंशभूतांब्रह्मांशभूतोमनुर्जगृहे॥१७, १८॥

कन्याद्वयंचधर्मज्ञरूपौदार्यगुणान्वितम्।ददौप्रसूतिंदक्षायआकूतिंरुचयेपुरा॥१९।।

कन्याद्वयमिति॥प्रजापतिराकूतिंरुचयेददौ॥१९॥

प्रजापतिःसजग्राहतयोर्जज्ञेसदक्षिणः।पुत्रोयज्ञोमहाभागदम्पत्योर्मिथुनंततः॥२०॥

प्रजापतिरिति।सः-रुचिःजग्राह;तयोः–आकूतिरुच्योर्दम्पत्योःसदक्षिणोयज्ञःपुत्रोमिथुनंजज्ञे॥२०॥

 

यज्ञस्यदक्षिणायांतुपुत्राद्वादशजज्ञिरे।यामाइतिसमाख्यातादेवाःस्वायंभुवेमनौ॥२१॥

प्रसूत्यांचतथादक्षश्चतस्रोविंशतिस्तथा।ससर्जकन्यास्तासांचसम्यङ्नामानिमेशृणु॥२२॥

श्रद्धालक्ष्मीर्धृतिस्तुष्टिर्मेधापुष्टिस्तथाक्रिया।बुद्धिर्लज्जावपुश्शान्तिस्सिद्धिःकीर्तिस्त्रयोदशी॥२३॥

पत्न्यर्थंप्रतिजग्राहधर्मोदाक्षायणीःप्रभुः।ताभ्यःशिष्टायवीयस्यएकादशसुलोचनाः॥२४॥

ख्यातिःसत्यथसंभूतिःस्मृतिःप्रीतिःक्षमातथा।सन्ततिश्चानसूयाचऊर्जास्वाहास्वधातथा॥२५॥

भृगुर्भवोमरीचिश्चतथाचैवाङ्गिरामुनिः।पुलस्त्यःपुलहश्चैवक्रतुश्चर्षिवरस्तथा॥२६॥

अत्रिर्वसिष्ठोवह्निश्चपितरश्चयथाक्रमम्।ख्यात्याद्याजगृहुःकन्यामुनयोमुनिसत्तम॥२७॥

यज्ञस्येति॥स्वायंभुवेमनौ—मन्वन्तरे॥२१–२७॥

श्रद्धाकामंचलादर्पनियमंधृतिरात्मजम्।सन्तोषंचतथातुष्टिर्लोभंपुष्टिरसूयते॥२८॥

श्रद्धेति॥श्रद्धाकामंतथादर्पमितिपाठेतथेत्यनेनक्रमप्राप्तालक्ष्मीर्लक्ष्या।यथाकौर्मे* श्रद्धायास्तुसुतःकामोदर्पोलक्ष्म्यास्सुतस्स्मृतः * इति॥२८॥

मेधाश्रुतंक्रियादण्डंनयंविनयमेवच।।२९।।

मेधेति॥क्रियादण्डम्-क्रियायां-तामस्यांदण्डः, राजस्यांनयः, सात्त्विक्यांमानसोऽनौद्धत्यात्माविनयः॥२९॥

बोधंबुद्धिस्तथालज्जाविनयंवपुरात्मजम्।व्यवसायंप्रजज्ञेवैक्षेमंशान्तिरसूयत॥३०॥

सुखंसिद्भिर्यशःकीर्तिरित्येतेधर्मसूनवः।कामोद्गतिःसुतंहर्षंधर्मपौत्रमसूयत॥३१॥

बोधमिति|| लज्जायास्तुशारीरोविनयः॥३०,३१॥

हिंसाभार्यात्वधर्मस्यततोजज्ञेतथाऽनृतम्।कन्याचनिकृतिस्ताभ्यांभयंनरकमेवच॥३२॥

धर्मप्रसङ्गादधर्मसर्गमाह-हिंसेति।तयोः–अधर्महिंसयोः, अनृतंनिकृतिश्चजज्ञे, ताभ्यांनिकृत्यनृताभ्यांमायाभयंवेदनानरकंचजज्ञे॥३२॥

मायाचवेदनाचैवमिथुनंत्विदमेतयोः।तयोर्जज्ञेऽथवैमायामृत्युंभूतापहारिणम्।।३३।।

मायेति॥तस्मादेतयोर्मिथुनद्वयम्, भयाज्जज्ञइतिपाठे. एतयोर्मिथुनयोर्मध्येमायाभयात्तुमृत्युंजज्ञे।तयोर्जज्ञइतिपाठेमायामृत्युंसुषुवे, भयादितिशेष: ॥३३॥

वेदनास्वसुतंचापिदुःखंजज्ञेऽथरौरवात्।मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्चजज्ञिरे॥३४॥

वेदनेति॥रौरवात्-भयनरकमेवचेत्युक्तान्नरकात्॥३४॥

 

दुःखोत्तराःस्मृताह्येतेसर्वेचाधर्मलक्षणाः।नैषांभार्याऽस्तिपुत्रोवातेसर्वेसूर्ध्वरेतसः॥३५॥

रौद्राण्येतानिरूपाणिविष्णोर्मुनिवरात्मज।नित्यप्रलयहेतुत्वंजगतोऽस्यप्रयान्तिवै॥३६॥

दक्षोमरीचिरत्रिश्चभृग्वाद्याश्चप्रजेश्वराः।जगत्यत्रमहाभागनित्यसर्गस्यहेतवः॥३७॥

मनवोमनुपुत्राश्चभूपावीर्यधनाश्चये।सन्मार्गनिरताःशूरास्तेनित्यस्थितिकारिणः॥३८॥ |

दुःखोत्तराइति।अधर्मलक्षणा:-अधर्मोवंशमूलभूतोलक्षणंयेषांतेतथोक्ताः।ते-व्याध्याद्याः, ऊर्ध्वरेतसः— चरमकार्यस्यदुःखात्मकत्वात्कार्यान्तरानुत्पादकाः॥३५-३८॥

मैत्रेयः

येयंनित्यास्थितिर्ब्रह्मन्नित्यसर्गस्तथेरितः।नित्याभावश्चतेषांवैस्वरूपंममकथ्यताम्॥३९॥

जीवानांसृज्यत्वादिनापारतन्त्र्यान्नित्यसर्गादौहेतुत्वमनुपपन्नमित्याशङ्क्यतत्परिहारबुभुत्सयातेषांस्वरूपंपृच्छति–येयमिति॥३९॥

श्रीपराशरः—-

सर्गस्थितिविनाशांश्चभगवान्मधुसूदनः।तैस्तैरूपैरचिन्त्यात्माकरोत्यव्याहतोविभुः॥४०॥

विष्णुरेवसत्त्वादिशक्त्याधानद्वारातैस्तैर्मन्वादिरूपैःस्थित्यादिकरोतीतिपरिहरति–सर्गेतितैस्तैः–-मन्वादिरूपैः।मन्वादयःसत्त्वस्थाः, दक्षादयोराजसाः, व्याध्यादयस्तामसाः॥४०॥

नैमित्तिकःप्राकृतिकस्तथैवात्यन्तिकोद्विज।नित्यश्चसर्वभूतानांप्रलयोऽयंचतुर्विधः॥४१॥

ब्राह्मोनैमित्तिकस्तत्रयच्छेतेजगतीपतिः।प्रयातिप्राकृतश्चैवब्रह्माण्डंप्रकृतौलयम्॥४२॥

ज्ञानादात्यन्तिकःप्रोक्तोयोगिनःपरमात्मनि।नित्यस्सदैवभूतानांयोविनाशोदिवानिशम्॥४३॥

प्रसूतिःप्रकृतेर्यातुसासृष्टिःप्राकृतास्मृता।दैनंदिनीतथाप्रोक्तायाऽन्तरप्रलयादनु॥४४॥

भूतान्यनुदिनंयत्रजायन्तेमुनिसत्तम।नित्यसर्गोहिसप्रोक्तःपुराणार्थविचक्षणैः॥४५॥

एवंसर्वशरीरेषुभगवान्भूतभावनः।संस्थितःकुरुतेविष्णुरुत्पत्तिस्थितिसंयमान्॥४६॥

अथनित्यप्रलयस्यस्वरूपंदर्शयन्प्रसङ्गात्प्रलयस्य-चतुर्विध्यमाह –नैमित्तिकइत्यादिना।नैमित्तिकइति।आत्यन्तिकइति।नैमित्तिकादिलयेषुसुषुप्त्युत्क्रान्त्योश्चजीवस्यपरमात्मनिलयेऽपिकर्मक्षयाभावात्पुनर्भवोविद्यते।आत्यन्तिकेतुनिश्शेषकर्माविद्यादिनाशान्नपुनर्भवइतिविशेषः॥४१-४६॥

सृष्टिस्थितिविनाशानांशक्तयस्सर्वदेहिषु।वैष्णव्यःपरिवत्र्तन्तेमैत्रेयाहर्निशंसमाः॥४७॥

गुणत्रयमयंह्येतद्ब्रह्मन्शक्तित्रयंमहत्।योऽतियातिसयात्येवपरंनावर्त्ततेपुनः॥४८॥

सृष्टीति॥वैष्णव्यः-विष्णुसङ्कल्पानुवर्तिन्यःशक्तयःसत्वाद्याः, अहर्निशम्-सदाअविच्छेदेन।सर्वोऽपिजनोविष्णुशक्तिप्रेरितःकालभेदाद्विषयभेदाच्चसर्गादिकरोति॥४७, ४८॥

इतिश्रीविष्णुपुराणेप्रथमेंशेसप्तमोऽध्यायः॥७॥

 

इतिश्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचितेश्रीविष्णुपुराणव्याख्यानेश्रीविष्णुचित्तीयेप्रथमेंशेसप्तमोऽध्यायः॥७॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.