श्रीविष्णुपुराणम् Amsa 01 Ady 16

श्रीविष्णुपुराणम्

अथ षोडशोऽध्याय

    मैत्रेय:-

कथितो भवता वंशो मानवानां महात्मनाम् । कारणं चास्य जगतो विष्णुरेव सनातनः ॥१॥

       कथित इति ॥ मानवानाम् स्वायंभुवमनुवंश्यानाम् उत्तानपादादीनाम् । कारणमिति शास्त्रतात्पर्यार्थं– प्रश्नोत्तरस्मरणम् ॥ १॥

यत्वेतद्भगवानाह प्रह्लादं दैत्यसत्तमम् । ददाह नाग्निर्नास्त्रैश्च क्षुण्णस्तत्याज जीवितम् ॥ २॥

जगाम बसुधा क्षोभं यत्राब्धिसलिले स्थिते । पाशैर्बद्धे विचलति विक्षिप्ताङ्गैः समाहता ॥३॥

शैलैराक्रान्तदेहोऽपि न ममार च यः पुरा । त्वया चातीव माहात्म्यं कथितं यस्य धीमतः ॥ ४॥

तस्य प्रभावमतुलं विष्णोर्भक्तिमतो मुने । श्रोतुमिच्छामि यस्यैतच्चरितं दीप्ततेजसः ॥५॥

किंनिमित्तमसौ शस्त्रैर्विक्षिप्तो दितिजैर्मुने। किमर्थं चाब्धिसलिले विक्षिप्तो धर्मतत्परः ॥६॥

आक्रान्तः पर्वतैः कस्माद्दष्टश्चैव महोरगैः । क्षिप्तः किमद्रिशिखरात्किं वा पावकसञ्चये ॥ ७ ॥

दिग्दन्तिनां दन्तभागैः स च कस्मान्निपीडितः । संशोषकोऽनिलश्चास्य प्रयुक्तः किं महासुरै ॥ ८ ॥

कृत्यां च दैत्यगुरवो युयुजुस्तत्र किं मुने । शम्बरश्चापि मायानां सहस्रं किं प्रयुक्तवान् ॥ ९॥

हालाहलं विषं घोरं दैत्यसूदैर्महात्मनः । कस्माद्दत्तं विनाशाय यज्जीर्णं तेन धीमता ॥१०॥

एतत्सर्वं महाभाग प्रह्लादस्य महात्मनः । चरितं श्रोतुमिच्छामि महामाहात्म्यसूचकम् ॥ ११ ॥

     तादृशः साधुः स्वबन्धुभिः किं निमित्त जिघांसित इति कौतुकच्छलेन विष्णुभक्तचरितशुश्रूषया पृच्छति यत्वेतदिति ॥ २-११॥

न हि कौतूहलं तत्र यद्दैत्यैर्नै हतो हि सः । अनन्यमनसो विष्णौ कस्समर्थो निपातने ॥ १२ ॥

तस्मिन्धर्मपरे नित्यं केशवाराधनोद्यते । स्ववंशप्रभवैर्दैत्यैः कृतो द्वेषोऽतिदुष्करः ॥ १३ ॥

धर्मात्मनि महाभागे विष्णुभक्ते विमत्सरे । दैतेयैः प्रहृतं कस्मात्तन्ममाख्यातुमर्हसि ॥ १४ ॥

        न हि कौतूहलमिति । आश्चर्यश्रवणे हि कौतूहलम् । इदं तु विस्णुभक्तस्य परैरवध्यत्वं नाश्चर्यम् । महानुभावस्य बन्धुभिः पीडने निमित्तशुश्रूषा विद्यते ॥ १२-१४ ॥

प्रहरन्ति महात्मानो विपक्षे चापि नेदृशे । गुणैस्समन्विते साधौ किं पुनर्यः स्वपक्षजः ॥ १५ ॥

      प्रहरन्तीति ॥ यः स्वपक्षजस्तस्मिन्निति शेषः ॥१५॥

तदेतत्कथ्यतां सर्वं विस्तरान्मुनिपुङ्गव । दैत्येश्वरस्य चरितं श्रोतुमिच्छाम्यशेषतः ॥ १६ ॥

      तदिति ॥ चरित-वृत्तम् ॥ १६॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे पोडशोऽध्यायः ॥ १६ ॥

 

 इति श्रीभगवद्रामानुजपदान्तरंगश्रीविष्णुचित्तविरचिते श्रीविष्णुपुराणव्याख्याने श्रीविष्णुचित्तीये प्रथमेंऽशे षोडशोऽध्यायः ॥ १६ ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.