[highlight_content]

44 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

चतुश्चत्वारिंशः सर्गः

स गत्वा सागरं राजा गङ्गयानुगतस्तदा ।

प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ।। 1.44.1 ।।

पूर्वसर्गान्ते सङ्ग्रहेणोक्तं विस्तृणीते चतुश्चत्वारिंशे–स गत्वेत्यादि । भूमेस्तलं पातालम् । भस्मसात्कृताः सर्वात्मना भस्मस्वभावापत्तये सम्पादिताः । “विभाषासाति कार्त्स्न्ये” इतिसातिः ।। 1.44.1 ।।

भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।

सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ।। 1.44.2 ।।

भस्मनीति । स्पष्टम् ।। 1.44.2 ।।

तारिता नरशार्दूल दिवं याताश्च देववत् ।

षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ।। 1.44.3 ।।

तारिता इति । तारिताः प्रेतभावान्मोचिताः ।। 1.44.3 ।।

सागरस्य जलं लोके यावत् स्थास्यति पार्थिव ।

सगरस्यात्मजा स्तावत् स्वर्गे स्थास्यन्ति देववत् ।। 1.44.4 ।।

स्वर्गप्राप्तेर्विशेषञ्चाह–सागरस्येति ।। 1.44.4 ।।

इयं हि दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।

त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ।। 1.44.5 ।।

इयं चेति । त्वत्कृतेन नाम्नालोके विश्रुता ।। 1.44.5 ।।

गङ्गा त्रिपथगा राजन् दिव्या भागीरथीति च ।

त्रीन् पथो भावयन्तीति ततस्त्रिपथगा स्मृता ।। 1.44.6 ।।

तदेव नामद्वयं दर्शयन् त्रिपथगाशब्दं व्युत्पादयति–गङ्गेति ।। 1.44.6 ।।

पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।

कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ।। 1.44.7 ।।

पितामहानामिति । प्रतिज्ञां गङ्गासलिलप्रदानेन सागरान् तारयिष्यामीति प्रतिज्ञाम् । अपवर्जय समापय ।। 1.44.7 ।।

पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।

धर्मिणां प्रवरेणापि नैष प्राप्तो मनोरथः ।। 1.44.8 ।।

पूर्वकेणेति । पूर्वकेण सगरेण ।। 1.44.8 ।।

तथैवांशुमता तात लोके ऽप्रतिमतेजसा ।

गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ।। 1.44.9 ।।

तथेति । नापवर्जिता न समापिता ।। 1.44.9 ।।

राजर्षिणा गुणवता महर्षिसमतेजसा ।

मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ।। 1.44.10 ।।

दिलीपेन महाभाग तव पित्रातितेजसा ।

पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ ।। 1.44.11 ।।

राजर्षिणेति श्लोकद्वयम् । गङ्गां प्रार्थयतापि सा पुनर्नेतुं न शङ्किता, न विचारितेत्यर्थः ।। 1.44.10,11 ।।

सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।

प्राप्तो ऽसि परमं लोके यशः परमसम्मतम् ।। 1.44.12 ।।

सेति । समतिक्रान्ता निस्तीर्णा ।। 1.44.12 ।।

यच्च गङ्गावतरणं त्वया कृतमरिन्दम ।

अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ।। 1.44.13 ।।

यच्चेति । आयतनं प्रतिष्ठाम् ।। 1.44.13 ।।

प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।

सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव ।। 1.44.14 ।।

प्लावयस्वेति । प्लावयस्व स्नानं कुर्वित्यर्थः । सदोचिते सदा स्नानयोग्ये । अन्यासामेव हि नदीनां रजोदोष इति भावः ।। 1.44.14 ।।

पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।

स्वस्ति ते ऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ।। 1.44.15 ।।

पितामहानामिति । गम्यतां त्वयापीति शेषः ।। 1.44.15 ।।

इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः ।

यथागतं तथागच्छद्देवलोकं महायशाः ।। 1.44.16 ।।

इतीति । यथागतं तथागच्छत् एक एवेत्यर्थः ।। 1.44.16 ।।

भगीरथो ऽपि राजर्षिः कृत्वा सलिलमुत्तमम् ।

यथाक्रमं यथान्यायं सागराणां महायशाः ।। 1.44.17 ।।

कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।

समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ।। 1.44.18 ।।

भगीरथ इति श्लोकद्वयम् । यथाक्रमं कृतोदकः, अन्येषामपीति शेषः । प्रशशास ह प्रशशास चेत्यर्थः ।। 1.44.17,18 ।।

प्रमुमोद च लोकस्तं नृपमासाद्य राघव ।

नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ।। 1.44.19 ।।

प्रमुमोदेति । विगतज्वरः निरामय इत्यर्थः ।। 1.44.19 ।।

एष ते राम गङ्गाया विस्तरो ऽभिहितो मया ।

स्वस्ति प्राप्नुहि भद्रं ते सन्ध्याकालो ऽतिवर्तते ।। 1.44.20 ।।

उपसंहरति–एष इति । भद्रं तेस्त्विति वचनपरिपाटी । सन्ध्याकालो ऽतिवर्तते, इतः परं न प्रष्टव्यमिति भावः ।। 1.44.20 ।।

धन्यं यशस्यमायुष्यं पुत्र्यं स्वग्र्यमतीव च ।

यः श्रावयति विप्रेषु क्षत्रियेष्िवतरेषु च ।

प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।। 1.44.21 ।।

अथ गङ्गावतारश्रावणफलमाह–धन्यमिति । धनादिप्रदमित्यर्थः । सर्वत्र साधुत्वार्थे यत्प्रत्ययः । इदमाख्यानमित्यनुषज्यजे । अर्धत्रयम् ।। 1.44.21 ।।

इदमाख्यानमव्यग्रो गङ्गावतरणं शुभम् ।

यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।

सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्द्धते ।। 1.44.22 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुश्चत्वारिंशः सर्गः ।। 44 ।।

श्रावयितुः फलमुक्तम्, सम्प्रति श्रोतुः फलमुच्यते इदमिति । गङ्गावतरणं गङ्गावतरणाख्यम् । अर्द्धत्रयम् ।। 1.44.22 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने चतुश्चत्वारिंशः सर्गः ।। 44 ।। 

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.