[highlight_content]

62 Sarga बालकाण्डः

श्रीमद्वाल्मीकीयरामायणम् बालकाण्डः

द्विषष्टितमः सर्गः

शुनःशेपं नरश्रेष्ठगृहीत्वा तु महायशाः ।

व्यश्राम्यत् पुष्करे राजा मध्याह्ने रघुनन्दन ।। 1.62.1 ।।

अथ शुनःशेपस्य शरणागतिरुच्यते द्विषष्टितमे–शुनःशेपमित्यादि ।। 1.62.1 ।।

तस्य विश्रममाणस्य शुनःशेपो महायशाः ।

पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह ।

तप्यन्तमृषिभिः सार्द्धं मातुलं परमातुरः ।। 1.62.2 ।।

तस्य विश्रममाणस्य तस्मिन्विश्राम्यति सति । आगम्येत्यत्र “वा ल्यपि” इत्यनुनासिकलोपाभावः पक्षे । मातुलं “ऋचीकाय कौशिकी प्रतिपादिता” इत्युक्तत्वात् ।। 1.62.2 ।।

विवर्णवदनो दीनस्तृष्णया च श्रमेण च ।

पपाताङ्के मुनेराशु वाक्यं चेदमुवाच ह ।। 1.62.3 ।।

तृष्णया पिपासया, प्राणपरित्राणलोभेन वा । श्रमेण अध्वश्रमेण । मातुलत्वादङ्कपतनम् ।। 1.62.3 ।।

न मे ऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ।

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुङ्गव ।। 1.62.4 ।।

नेति । नास्ति अरक्षकत्वादसत्प्राया इत्यर्थः । धर्मेण धर्मरूपप्रयोजनोद्देशेन ।। 1.62.4 ।।

त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ।। 1.62.5 ।।

त्रातेत्यर्द्धम् । भावनः हितप्रापकः ।। 1.62.5 ।।

राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ।

स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ।। 1.62.6 ।।

राजेति । यथा च राजा कृतकार्यः स्यात् अहं च अव्ययः अविनाशः दीर्घायुः अनुत्तमं तपस्तप्त्वा स्वर्गलोकमुपाश्नीयां तथा कुरुष्वेति शेषः ।। 1.62.6 ।।

त्वं मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।

पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ।। 1.62.7 ।।

त्वमिति । भव्येन शुभेन । किल्बिषात् तन्मूलकविपत्तेरित्यर्थः ।। 1.62.7 ।।

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।

सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ।। 1.62.8 ।।

तस्येति स्पष्टम् ।। 1.62.8 ।।

यत्कृते पितरः पुत्रान् जनयन्ति शुभार्थिनः ।

परलोकहितार्थाय तस्य कालो ऽयमागतः ।। 1.62.9 ।।

यदिति । यस्य प्रयोजनस्य कृते यत्प्रयोजनाय । तादर्थ्ये ऽव्ययम् । पुत्रान् जनयन्ति । मम युष्माकं च परलोकहितार्थाय धर्माय, तस्य वाक्यकरणस्य । अयं काल आगतः । “जीवतोर्वाक्यकरणात्” इति स्मृतेः ।। 1.62.9 ।।

अयं मुनिसुतो बालो मत्तश्शरणमिच्छति ।

अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ।। 1.62.10 ।।

अयमिति । शरणं रक्षणम् । जीवितमात्रेण जीवनप्रदानमात्रेण ।। 1.62.10 ।।

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः ।

पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ।। 1.62.11 ।।

स्वनियोगकरणार्थमुपश्लोकयति–सर्व इति । प्रयच्छतेति बहुवचनेन युष्मासु यः कश्चन भवत्विति सूच्यते ।। 1.62.11 ।।

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नितो भवेत् ।

देवतास्तर्पिताश्च स्युर्ममचापि कृतं वचः ।। 1.62.12 ।।

नाथवानिति । मया रक्षितो नाथवान् भवतु । कृतं स्यादिति शेषः ।। 1.62.12 ।।

मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः ।

साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ।। 1.62.13 ।।

मुनेरिति । साभिमानं सगर्वम् । सलीलं सपरिहासम् ।। 1.62.13 ।।

कथमात्मसुतान् हित्वा त्रायसे ऽन्यसुतं विभो ।

अकार्यमिव पश्यामः श्वमांसमिव भोजने ।। 1.62.14 ।।

कथमिति । भोजने भोज्ये प्राप्ते तत्परित्यागेन श्वमांसभक्षणमिवाकार्यमित्यर्थः । द्वितीय इवशब्दो वाक्यालङ्कारे ।। 1.62.14 ।।

तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुङ्गवः ।

क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ।। 1.62.15 ।।

तेषामिति ।। 1.62.15 ।।

निस्साध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।

अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ।। 1.62.16 ।।

निःसाध्वसं पितृप्रतिवचनभयरहितम् । धर्मात् जीवतोर्वाक्यकरणरूपधर्मात् । विगर्हितं भ्रष्टम् । इदमुभयं क्रियाविशेषणम् । दारुणं पितृभक्तिरहिततया परुषम् । अत एव रोमहर्षणं रोमाञ्चविकारकरम् ।। 1.62.16 ।।

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।

पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ।। 1.62.17 ।।

श्वमांसेत्यादि । अत्रादौ तस्मादित्युपस्कार्यम् । जातिषु मुष्टिकजातिषु ।। 1.62.17 ।।

कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तथा ।

शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयम् ।। 1.62.18 ।।

[इदमाह मुनिश्रेष्ठो विश्वामित्रो महातपाः ।]

कृत्वेति । निरामयं निर्भयं यथा भवति तथा । रक्षां मन्त्रितभस्मधूल्यादिप्रक्षेपरूपाम् ।। 1.62.18 ।।

पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।

वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ।। 1.62.19 ।।

पवित्रेति । पाशैः दर्भरशनादिभिः । आसक्तः बद्धः । वैष्णवं विष्णुदेवताकम् “वैष्णवो वै देवतया यूपः” इति श्रुतेः । वाग्भिः वक्ष्यमाणगाथाद्वयरूपाभिः । अग्निं प्रत्युदाहर स्तुहि, अग्न्यभिमुखोभूत्वा इन्द्रमिन्द्रानुजं च स्तुहीत्यर्थः ।। 1.62.19 ।।

इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।

अम्बरीषस्य यज्ञे ऽस्मिंस्ततः सिद्धिमवाप्स्यसि ।। 1.62.20 ।।

गाथे दर्शयति–इमे इति । गाथे इन्द्रोपेन्द्रविषये एका इन्द्रविषया, अन्या उपेन्द्रविषया । ततः गाथाभ्याम् । सिद्धिं जीवितसिद्धिम् ।। 1.62.20 ।।

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।

त्वरया राजसिंहं तमम्बरीषमुवाच ह ।। 1.62.21 ।।

शुनःशेप इत्यादि ।। 1.62.21 ।।

राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः ।

निर्वर्तयस्व राजेन्द्र दीक्षां च समुपाविश ।। 1.62.22 ।।

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमुत्सुकः ।

जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ।। 1.62.23 ।।

सदः यज्ञवाटमित्यर्थः ।। 1.62.22,23 ।।

सदस्यानुमते राजा पवित्रकृतलक्षणम् ।

पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ।। 1.62.24 ।।

सदस्यानुमते सदस्यानाम् उपद्रष्टृप्रभृतीनाम् अनुमते अनुमतौ, स्थित इति शेषः । पवित्रैर्दर्भरज्जुभिः । कृतलक्षणं कृतलाञ्छनम् । कृतपशुत्वज्ञापनमित्यर्थः । पशुं कृत्वा उपाकरणादिसंस्कारसंस्कृतं कृत्वा ।। 1.62.24 ।।

स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ ।

इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ।। 1.62.25 ।।

स इति । इन्द्रं पशुभोक्तारम् । इन्द्रानुजं यूपदेवं तुष्टाव । इन्द्रानुजं पुरुषकारीकृत्य फलप्रदमिन्द्रं स्तुतवानित्यर्थः ।। 1.62.25 ।।

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।

दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ।। 1.62.26 ।।

तत इन्द्रस्यैव फलप्रदत्वमाह–तत इति । प्रीतः स्वस्तुत्या तुष्टः । रहस्यस्तुतितर्पितः स्वस्वामिभूतविष्णुरहस्यस्तुत्या तोषितः ।। 1.62.26 ।।

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।

फलं बहुगुणं राम सहस्राक्षप्रसादजम् ।। 1.62.27 ।।

विश्वामित्रो ऽपि धर्मात्मा भूयस्तेपे महातपाः ।

पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ।। 1.62.28 ।।

इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्टितमः सर्गः ।। 62 ।।

स चेति । समाप्तवान् प्राप्तवान् । ननु ‘हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजपुत्र आस’ इत्यादि बह्वृचब्राह्मणोक्तेतिहासविरुद्धो ऽयं कथमुपपद्यत इति चेत्, अम्बरीषस्यैव हरिश्चन्द्र इति सञ्ज्ञान्तरमित्यविरोधस्य नेयत्वात् ।। 1.62.27,28 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे मणिमञ्जीराख्याने बालकाण्डव्याख्याने द्विषष्टितमः सर्गः ।। 62 ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.