जिततन्ता स्तोत्राणि (षट्)

जिततन्ता स्तोत्राणि (षट्)

-:प्रथम जिततन्ता:-

 

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।

नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ १ ॥

देवानां दानवानां च सामान्यमधिदैवतम् ।

सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ २ ॥

एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ।

अध्यक्षश्चानुमन्ता च गुणमाया समावृतः॥ ३ ॥

संसार सागरं घोरमनन्त क्लेशभाजनम् ।

त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ ४ ॥

न ते रूपं न चाकारो नायुधानि न चास्पदम् ।

तथाऽपि पुरुषाकारो भक्तानां त्वं प्रकाशसे ॥ ५ ॥

नैव किञ्चित् परोक्षन्ते प्रत्यक्षोऽसि न कस्यचित् ।

नैव किञ्चिदसिद्धन्ते न च सिद्धोऽसि कस्यचित् ॥ ६ ॥

कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।

योगानां परमां सिद्धिं परमं ते पदं विदुः ॥ ७ ॥

अहं भीतोऽस्मि देवेश संसारेऽस्मिन् भयावहे ।

पाहि मां पुण्डरीकाक्ष न जाने शरणं परम् ॥ ८ ॥

कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।

शरीरे च गतौ चापि वर्तते मे महद्भयम् ॥ ९ ॥

त्वत्पाद कमलादन्यन्न मे जन्मान्तरेष्वपि ।

निमित्तं कुशलस्यास्ति येन गच्छामि सद्गतिम् ॥ १० ॥

विज्ञानं यदिदं प्राप्तं यदिदं स्थानमार्जितम् ।

जन्मान्तरेऽपि मे देव मा भूत्तस्य परिक्षयः ॥ ११ ॥

दुर्गतावपि जातायां त्वद्गतो मे मनोरथः ।

यदि नाशं न विन्देत तावतास्मि कृती सदा ॥ १२ ॥

न कामकलुषं चित्तं मम ते पादयोस्स्थितम् ।

कामये वैष्णवत्वं तु सर्व जन्मसु केवलम् ॥ १३ ॥

इत्येवमनया स्तुत्या स्तुत्वा देवं दिने दिने ।

किङ्करोऽस्मीति चात्मानं देवायैवं निवेदयेत् ॥ १४ ॥

सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।

किङ्करोऽस्मि हृषीकेश भूयो भूयोऽस्मि किङ्करः॥ १५॥

यच्चापराधं कृतवानज्ञानात् पुरुषोत्तम ।

मद्भक्त इति देवेश तत् सर्वं क्षन्तुमर्हसि ॥ १६ ॥

अहंकारार्थकामेषु प्रीतिरद्यैव नश्यतु ।

त्वां प्रपन्नस्य मे देव वर्धतां श्रीमति त्वयि ॥ १७ ॥

क्वाहमत्यन्तदुर्बद्धिः क्व चात्महितवीक्षणम् ।

यद्धितं मम देवेश तदाज्ञापय माधव ॥ १८ ॥

सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च ।

सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥ १९ ॥

उपचारापदेशेन कृतानहरहर्मया ।

अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम ॥ २० ॥

 

-: द्वितीयजितन्ता :-

जितन्ते पुण्डरीकाक्ष पूर्णषाडुण्यविग्रह ।

परानन्द परब्रह्म नमस्ते परमात्मने ।।१।।

नमस्ते पीतवसन नमः कटकधारिणे ।

नमो नीलालकाबद्ध वेणीसुन्दरविग्रह ।।२।।

स्फुरद्वलय केयूर नूपुराङ्गद भूषणैः ।

शोभनै भूषिताकारकल्याणगुणराशये ।।३।।

करुणापूर्णहृदय शङ्खचक्रगदाधर ।

अमृतानन्दपूर्णाभ्यां लोचनाभ्यां विलोकय ।।४।।

कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनम् ।

अपराध सहस्राणा माकरं करुणाकर ॥५।।

कृपया मां केवलया गृहाण मधुराऽधिप ।

विषयार्णवमग्नं मा मुर्द्धतु त्वमिहार्हसि ।।६।।

पिता माता सुहृद्बन्धुः भ्राता पुत्रस्त्वमेव हि ।

विद्या धनं च काम्यं च नान्यात्कंचित्त्वया विना ।।७।।

यत्र कुत्र कुले वासः येषु केषु भवोऽस्तु मे।

तव दात्यैकभोगे स्यात्सदा सर्वत्र मे रतिः ।।८।।

मनसा कर्मणा वाचा शिरसा वा कथञ्चन ।

त्वां विना नान्यमुद्दिश्य करिष्ये किंचिदप्यहम् ॥९।।

पाहि पाहि जगन्नाथ कृपया भक्तवत्सल ।

अनाथोऽह मधन्योऽहं मकृतार्थः कथञ्चन ।।१०।।

नृशंसः पापकृत्क्रूरो वञ्चको निष्ठुरस्तथा ।

भवार्णवनिमग्नं मा मनन्यं करुणोदधे ॥११।।

करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय ।

त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो ॥१२।।

मयाकृतानि पापानि त्रिविधानि पुनःपुनः ।

त्वत्पादपङ्कजं प्राप्तुं नान्य त्वत्करुणां विना ।।१३।।

साधनानि प्रसिद्धानि यागादीन्यब्जलोचन ।

त्वदाज्ञया प्रयुक्तानि त्वामुद्दिश्य कृतानि वै ।।१४।।

भक्त्यैकलभ्यः पुरुषोत्तमोऽसौ जगत्प्रसूतिस्थितिनाशहेतु: ।

अकिञ्चनोऽनन्यगतिश्शरण्य गृहाण मां क्लेशिन मम्बुजाक्ष ।। १५।।

धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन ।

त्वत्पादपङ्कजास्वादजीवितं दीयतां मम ||१६।।

कामये तावकत्वेन परिचर्यानुवर्तनम् ।

नित्यकिङ्करभावेन परिगृह्णीष्व मां प्रभो ॥१७।।

लोकवैकुण्ठनामानं दिव्यं षाड्गुण्यविग्रहम् ।

अवैष्णवाना मप्राप्यं गुणत्रयविवर्जितम् ।।१८।।

नित्यसिद्धैस्समाकीर्णं तन्मयै: पाञ्चाकालिकै: ।

सभाप्रासादसंयुक्तं वनैश्चोपवनैयुतम् ।।१९।।

वापीकूपतटाकैश्व वृक्षषण्डैस्सुमण्डितम् ।

अप्राकृतंसुरैवन्द्य मयुतार्कसमप्रभम् ।।२०।।

प्रकृष्टसत्व (राशिन्तं) सम्पन्नं कदाद्रक्ष्याभिचक्षुषा ।

क्रीडन्तं रमयासार्धं लीलाभूमिषु केशवम् ॥२१।।

मेघश्यामीवशालाक्षंकदाद्रक्ष्यमिचक्षुषा ।

उन्नसञ्चास्वदनंबिम्बोष्टंशोभिताननम् ।।२२।।

विशालवक्षसंश्रीशं कम्बुग्रीवं जगद्गुरुम् ।

अजानुबाहुपरिध मुन्नतांसंमधुद्विषम् ।।२३।।

विशालनिम्ननाभिन्तमापीनजधनंहरिम् ।

करभोसंश्रियः कान्तं कदाद्रक्ष्यामिचक्षुषा ।।२४।।

शङ्कचक्रगदापद्मैरङ्कितं पादपङ्कजम् ।

शरच्चन्द्रशताक्रान्तनस्वराजिविराजितम् ।।२५।।

सुरासुरैर्वन्द्यमान मृषिभिर्वन्दितंसदा ।

कदावा देव मूर्धानं मामकमण्डयिप्यति ।।२६।।

कदागम्भीरयावाचाश्रियायुक्तोजगत्पति: ।

चामरव्यग्रहस्तंमा मेवंकुर्वितिवक्ष्यति ।।२७।।

कदाहं राजराजेन गणनाथेनचोदितः ।

चरेयं भगवत्पादपरिचर्यानुवृत्तिषु ।।२८।।

शान्ताय च विशुद्धाय तेजसपरमात्मने ।

नमो भगवतेविष्णो वासुदेवामितद्युते ।।२९।।

नमस्सर्वगुणातीत षड्गुणायादिवेधसे ।

सत्यज्ञानाननन्तगुणब्रह्मणे परमात्मने ।।३०।।

चतुःपंञ्चनवव्यूहं दशद्वादशमूर्तये ।

नमस्ते वासुदेवाय ब्रह्मणे चतुरात्मने ।।३१।।

नमोऽनन्तायविश्वाव विश्वातीतायचक्रिणे ।

नमस्ते पञ्चकालज्ञ पञ्चकालपरायण ।।३२।।

पञ्चकालैकमनसां त्वमेव गतिरव्ययः ।

परेव्योम्निस्थितं देवं निरवद्यं निरञ्जनम् ।।३३।।

अप्रमेयमजंविष्णु मब्जनाभंसुरेश्वरम् ।

वागतीतंपरंशान्तं शरणंत्वांगतोऽस्म्यहम् ॥३४।।

वर्ये द्वन्द्वातिरिक्तं त्वां कौस्तुभाद्भासि वक्षसम् ।

विश्वरूपं विशालाक्षं कदाद्रक्ष्यामि चक्षुषा ।।३५।।

मोक्षं सालोक्यसारूप्यं प्रार्थये न कदाचन ।

इच्छाम्यहं महाबाहो सायुज्यं तव सुव्रत ॥३६।।

सकलावरणातीत किङ्करोऽस्मि तवानघ ।

पुन:पुन:किङ्करोऽस्मितवाहं पुरुषोत्तम ।।३७।।

आसनाद्यनुयागान्तमर्चनं यन्मया कृतम् ।

भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् ॥३८।।

तत्सर्वं क्षम्यतां देव दीनं मामात्मसात्कुरु ।

इति स्तोत्रेण देवेशं स्तुत्वा मधुनिषूदनम् ॥३९।।

यागावसानसमये देवदेवस्य चक्रिण: ।

नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत् ॥४०।।

-: तृतीयजितन्ता :-

जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१।।

विज्ञापनमिदं देव श्रुणु त्वं पुरुषोत्तम ।

नरनारायणाभ्यांच श्वेतद्वीपनिवासिभिः।।२।।

नारदाद्यैर्मुनिगणस्सनकाद्यैश्च योगिभिः ।

ब्रह्मेशाद्यैस्सुरगणैः पञ्चकालपरायणैः ॥३।।

युज्यसे पुण्डरीकाक्ष दिव्यमंत्रमहर्षिभिः ।

पाषण्डधर्मसङ्कीर्णे भगवद्भक्तिवर्जिते ।।४।।

कलौ जातोऽस्मि देवेश सर्वधर्मबहिष्कृते ।

कथं त्वामसमाचारः पापप्रसवभूरहम् ॥५।।

अर्चयामि दयासिंधो पाहि मां शरणागतम् ।

तापत्रयदवाग्नौ मां दह्यमानं सदा विभो ।।६।।

त्राहि मां पुण्डरीकाक्ष केवलं कृपया तव ।

जन्ममृत्युजराव्याधि दु:खसंतप्तदेहिनम् ॥७।।

पालयाशु दृशा देव तव कारुण्यगर्भया ।

इन्द्रियाणि मया जेतुमशक्य पुरुषोत्तम ।।८।।

शरीरं मम देवेश व्याधिभिः परिपीडितम् ।

मनो मेपुण्डरीकाक्ष विषयानेवधावति।।९।।

वाणीममहृषीकेशमिथ्यापारुष्यदूषिता ।

एवंसाधनहीनोऽहं किङ्करिष्यामि केशव ।।१०।।

रक्षमां कृपयाकृष्ण भवाब्धौपतितंसदा ।

अपराधशतंचैव सहस्रमयुतं तथा ॥ ११ ।।

अर्बुदंचाप्यसङ्खयेयं करुणाब्धे क्षमखमे ।

यच्चापराधं कृतवानज्ञानात्पुरुषोत्तम ।।१२।।

मद्भक्तइति देवेश तत्सर्वं क्षन्तुमर्हसि ।

अज्ञत्वादप्यशक्तत्वा दालस्याद्दुष्टभावनात् ।।१३।।

कृतापराधं कृपणं क्षन्तुमर्हसि मांविभो ।

अपराधसहस्राणि क्रियन्तेऽहर्निशंमया ।।१४।।

तानि सर्वाणि मे देव क्षमख मधुसूदन ।

यजन्मनः प्रभृति मोहवशंगतेन नानाऽपराधशत माचरितं मया ते ।

अन्तर्बहिश्च सकलं तव पश्यतो मे क्षन्तुं त्वं मर्हसिहरे करुणावशेन ।। १५।।

कर्मणा मनसा वाचा या चेष्टा मम नित्यशः ।

केशवाराधने सा स्या जन्मजन्मान्तरेष्वपि ।।१६।।

-: चतुर्थ जितन्ता :-

जितन्ते पुण्डरीकाक्ष नमस्त विश्वभावन ।

नवस्ते वासुदेवाय शान्तानन्त चिदात्मने ।।१।।

अध्यक्षाय स्वतन्त्राय निरपेक्षाय शासते ।

अच्युतायाविकाराय तेजसांनिधये नमः ।।२।।

प्रधानपुरुषेशाय नमस्तेपुरुषोत्तम ।

क्लेशकर्माद्यसंस्पृष्ट पूर्णषाड्गुण्यमूर्तये ।।३।।

त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने ।

त्रियुगाय नमस्तेऽस्तु नमस्ते चतुरात्मने ।।४।।

चतुःपञ्चनवव्यूह दशद्वादशमूर्तये ।

अनेकमूर्तये तुभ्य ममूर्तायैकमूर्तये ।।५।।

नारायण नमस्तेस्तु पुण्डरीकायतेक्षण ।

सुभ्रललाटसुनस सुस्मिताधरपल्लव ॥ ६ ।।

पीनवृत्तायतभुज श्रीवत्सकृतलक्षण ।

तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते ।।७।।

विलास विक्रमाक्रान्त त्रैलोक्यचरणाम्बुज ।

नमस्तेपीतवसन स्फुरन्मकरकुण्डल ।।८।।

स्फुरत्किरीटकेयूर हारकौस्तुभभूषण ।

पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक ॥९।।

पञ्चकालपरैकान्तियोगक्षेममहाप्रभो ।

नित्यज्ञानबलैश्वर्य भोगोपकरणाच्युत ॥ १० ।।

नमस्तेब्रह्मरुद्रादि लोकयात्रापरिच्छद ।

जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते ।। ११ ।।

त्वंच स्वामी गुरुर्माता पिताच मम माधव ।

अपित्वां भगवन् ब्रह्मन् शर्वश्शक्रो महर्षयः ।।१२।।

द्रष्टुं यष्टुमपिस्तोतुं नहिस्मर्तुमनीशते ।

तापत्रयमहाग्राह भीषणे भवसागरे ।। १३ ।।

मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता ।

अनाथाय जगन्नाथ शरण्य शरणार्थिने ।।१४ ।।

प्रसीद सीदमे मह्यं नमस्ते भक्तवत्सल |

मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम् ॥ १५ ।।

तत्क्षन्तव्यं प्रपन्नानामपराधसहोह्यसि ।

अज्ञानाद्यदिवा ज्ञनादशुभं यत्कृतं मया ॥१६।।

क्षन्तव्यं तदशेषेण दास्येनच गृहाण मां ।

सर्वेषु देशकालेषु सर्वावस्थासु चाच्युत ।

किंकरोस्मि हृषीकेश भूयोभूयोऽस्मिकिङ्करः ।।१७ ।।

-: पञ्चमजितन्ता :-

जितन्ते पुण्डरीकाक्ष नमस्तेविश्वभावन ।

नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज ॥१।।

नमस्ते वासुदेवाय शन्तानन्तजितात्मने ।

अजिताय नमस्तुभ्यं घाड्गुण्यनिधये नमः ।।२।।

महाविभूतिसंस्थाय नमस्ते पुरुषोत्तम ।

सहस्रशिरसेतुभ्यं सहस्रचरणायते ।।३।।

सहस्रबाहवे तुभ्यं सहस्रनयनायते ।

अमूर्ताय नमस्तुभ्यमेकमूर्ताय ते नमः ॥ ४ ।।

अनेकमूर्तये तुभ्यमक्षरायचते नमः ।

व्यापिने वेदवेद्याय नमस्ते परमात्मने ।।५।।

चिन्मात्ररूपिणे तुभ्यं नमस्त्रय्यन्तमूर्तये ।

अणिष्ठाय स्थविष्ठाय माहिष्ठायच ते नमः ॥ ६ ।।

नेदिष्टाय यविष्ठाय सर्वान्तर्यामिणे नमः ।

वर्षिष्ठाय जविष्ठाय कनिष्ठायच ते नमः ।। ७ ।।

पञ्चात्मने नमस्तुभ्यं सर्वान्तर्यामिणेनमः ।

कल्पनाक्रोडरूपाय सृष्टिस्थित्यन्तहेतवे ।। ८ ।।

नमस्ते गुणरूपाय गुणरूपादिवर्तिने ।

व्यस्तायच समस्ताय समस्तव्यस्तरूपिणे ।। ९ ।।

आदिमध्यान्तशून्याय (स) तत्त्वस्थाय नमो नमः ।

प्रणवप्रतिपाद्याय नमः प्रणवरूपिणे ।। १० ।।

लोकयात्राप्रसिध्द्यर्थं स्रष्टृब्रह्मादिरूपिणे ।

नमस्तुभ्यं नृसिंह्मादिमूर्तिभेदाय विष्णवे ।।११।।

विपाकैः कर्मभिः क्षोभैरस्पृष्टवपुषे नमः।

नमोब्रह्मण्यदेवाय तेजसां निधये नमः ।।१२।।

नित्यसाधारणानेक लोकरक्षापरिच्छिदे ।

सच्चिदानन्दरूपाय वरेण्याय नमोनमः ।।१३।।

यजमानाय यज्ञाय यष्टव्याय नमोनमः ।

इज्याफलनमस्तुभ्यं नमइज्यादिशीलिने ।।१४ ।।

नमःपरमहंसाय नमःस्सत्त्वगुणायच ।

स्थितायपरमव्योम्नि भूयोभूयो नमोनमः ।। १५ ।।

संसारविषयावर्तसंकुलेच महाभरे ।

अपारे दुस्तरेऽगाधे पतितं कर्मभिस्वकैः ॥१६ ।।

अनाथमतिगम्भीरं दययापरयाहरे ।

मामुद्धर दयासिन्धो सिन्धोरस्मात्सुदुस्तरात् ।।१७ ।।

मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ।

तत्सर्व क्षम्यतां देव दीनं मामात्मसात्कुरु ।। १८ ।।

नाहं हितं नजानामि त्वां व्रजाम्येव केवलं ।

बुध्वैवंनयगेविन्द मुक्त्युपायेन वर्त्मना ।।१९।।

त्वमेव वेत्सि श्रेयोमे नेदमेतदितीतिच ।

बुद्धियोगंच मे देहि येनत्वानुपयाम्यहम् ।।२०।।

-: षष्ठीजितन्ता :-

जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।

नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।।१।।

श्रीमद्वारवतीनाथ वर्धतां विजयी भवान् ।

दिव्यं त्वदीयमैश्वर्यं निर्मर्याद विजृम्भितम् ।।२।।

देवीभूषायुधैर्नित्यै र्मुक्तैर्मोक्षैकलक्षणैः ।

सत्वोत्तरै स्तवदीयैश्च सङ्गस्थाभि रस स्तव ।।३।।

प्राकारगोपुरवर प्रासादमणिमण्टपाः ।

शालिमुद्गतिलादीनां शाला शैलकुलोज्वला ॥४।।

रत्नकाञ्चनकौशेय क्षौमक्रमुकशालिकाः ।

शय्या गृहाणि पर्यङ्कवर्यास्स्थूलासनानि च।।५।।

कनत्कनकभृङ्गार पतद्ग्रहकलाचिकाः ।

छत्रचामरमुख्याश्च सन्तु नित्याःपरिच्छदाः।।६।।

अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव ।

पक्षेपक्षे विज़ृम्भन्तां मासिमासि महोत्सवाः ।।७।।

मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च ।

काश्मीरसार कस्तूरिकर्पूराद्यनुलेपनम् ।।८।।

कोमलानि च दामानि कौसुमैस्सौरभोद्गमैः ।

धूपाःकर्पूरदीपाश्च सन्तु नित्याः परिच्छदाः ।।९।।

नृत्तगीतयुतंवाद्यं नित्य मत्र विवर्धताम् ।

श्रोत्रेषु न स्सुधाधाराः कल्पन्तां काहलस्वनाः ।।१०।।

कन्दमूल फलोदग्रं कालेकाले चतुर्विधम् ।

सूपापूप घृतक्षीर शर्करासहितंहविः ।।११।।

घनसार शिरोदग्रं क्रमुकाष्टदळान्वितम् ।

विमलानिचताम्बूलदळानि स्वीकुरुप्रभो।।१२।।

प्रीतिभीति युतोभूयानित्यंपरिजनस्तव ।

भक्तिमन्तोपभुञ्जन्तु पौराजानपदैस्सह ।।१३।।

धरणीधनरत्नानि वितरन्तु चिरन्तव ।

कैङ्कर्यमखिलंसर्वे कुर्वंतुक्षोणिपालकाः ।।१४।।

प्रेमदिग्धदृशस्मेरं प्रेक्षमाणास्त्वदाननम् ।

महान्तस्सन्ततं सन्तोमङ्गळानि प्रयुञ्जताम् ॥ १५।।

पापमेवमवन्नित्यं पालयन् कुशलीभवान् ॥

जितन्तास्तोत्रं सम्पूर्णम् .

-:*:-

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.