यतिराजविंशतिः-श्रीवरवरमुनि

श्रीवरवरमुनिभिः अनुगृहीता

॥ यतिराजविंशतिः ॥

यः स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम् । तं प्रपन्नजनचातकाम्बुदं नौमि सौम्यवरयोगिपुङ्गवम् ॥

श्रीमाधवाङ्घ्रिजलजद्वयनित्यसेवाप्रेमाविलाशयपराङ्कुशपादभक्तम् । कामादिदोषहरमात्मपदाश्रितानां रामानुजं यतिपतिं प्रणमामि मूर्ध्ना ॥ १ ॥

श्रीरङ्गराजचरणाम्बुजराजहंसं श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् । श्रीभट्टनाथपरकालमुखाब्जमित्रं श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥

वाचा यतीन्द्र मनसा वपुषा च युष्मत्पादारविन्दयुगलं भजतां गुरूणाम् । कूराधिनाथकुरुकेशमुखाद्यपुंसां पादानुचिन्तनपरस्सततं भवेयम् ॥ ३ ॥

नित्यं यतीन्द्र तव दिव्यवपुस्मृतौ मे सक्तं मनो भवतु वाग्गुणकीर्तनेsसौ । कृत्यञ्च दास्यकरणे तु करद्वयस्य वृत्त्यन्तरेस्तु विमुखं करणत्रयञ्च ॥ ४ ॥ अष्टाक्षराख्यमनुराजपदत्रयार्थनिष्ठां ममात्र वितराद्य यतीन्द्रनाथ । शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे हृष्टास्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५ ॥

अल्पापि मे न भवदीयपदाब्जभक्तिः शब्दादिभोगरुचिरन्वहमेधते हा ॥ मत्पापमेव हि निदानममुष्य नान्यत् तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६ ॥

वृत्त्या पशुर्नरवपुस्त्वहमीदृशोsपि श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोsयम् । इत्यादरेण कृतिनोsपि मिथः प्रवक्तुम् अद्यापि वञ्चनपरोsत्र यतीन्द्र वर्ते ॥ ७ ॥

दुःखावहोsहमनिशं तव दुष्टचेष्ट: शब्दादिभोगनिरतः शरणागताख्यः । त्वत्पादभक्त इव शिष्टजनौघमध्ये मिथ्याचरामि यतिराज ततोsस्मि मूर्खः ॥ ८॥

नित्यं त्वहं परिभवामि गुरुं च मन्त्रं तद्देवतामपि न किञ्चिदहो बिभेमि ।  इत्थं शठोप्यशठवद्भवदीयसङघे धृष्टश्चरामि यतिराज ततोsस्मि मूर्खः ॥ ९ ॥

हा हन्त हन्त मनसा क्रियया च वाचा योsहं चरामि सततं त्रिविधापचारान् ।  सोsहं तवाप्रियकरः प्रियकृद्वदेव कालं नयामि यतिराज ततोsस्मि मुर्खः ॥ १० ॥

पापे कृते यदि भवन्ति भयानुतापलज्जाः पुनः करणमस्य कथं घटेत । मोहेन मे न भवतीह भयादिलेशः तस्मात् पुनः पुनरहं यतिराज कुर्वे ॥ ११ ॥

अन्तर्बहिस्सकलवस्तुषु सन्तमीशम् अन्धः पुरस्स्थितमिवाहमवीक्षमाणः । कन्दर्पवश्यहृदयस्सततं भवामि हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२ ॥

तापत्रयीजनितदु:खनिपातिनोsपि देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ । एतस्य कारणमहो मम पापमेव नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३ ॥

वाचामगोचरमहागुणदेशिकाग्र्यकूराधिनाथकथिताखिलनैच्यपात्रम् ।  एषोsहमेव न पूनर्जगतीदृशस्तद् रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४ ॥

शुद्धात्मयामुनगुरूत्तमकूरनाथभट्टाख्यदेशिकवरोक्तसमस्तनैच्यम ।  अद्यास्त्यसङ्कुचितमेव मयीह लोके तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५ ॥

शब्दादिभोगविषया रुचिरस्मदीया नष्टा भवत्विह भवद्दयया यतीन्द्र ।  त्वद्दासदासगणनाचरमावधौ यः तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥

श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः प्रत्यक्षतामुपगतस्त्विह रङ्गराजः।  वश्यस्सदा भवति ते यतिराज तस्मात् शक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७ ॥

कालत्रयेsपि करणत्रयनिर्मितातिपापक्रियस्य शरणं भगवत्क्षमैव ।  सा च त्वयैव कमलारमणेsर्थिता यत् क्षेमस्स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८ ॥

श्रीमन्यतीन्द्र तव दिव्यपदाब्जसेवां श्रीशैलनाथकरुणापरिणामदत्ताम् ।  तामन्वहं मम विवर्धय नाथ तस्याः कामं विरुद्धमखिलञ्च निवर्तय त्वम् ॥ १९ ॥

विज्ञापनं यदिदमद्य तु मामकीनम् अङ्गीकुरुष्व यतिराज दयाम्बुराशे । अज्ञोsयमात्मगुणलेशविवर्जितश्च तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥

इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् ।   वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययं प्रसादम् ॥

॥ इति यतिराजविंशतिस्समाप्ता ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.