सुबालोपनिषत्-पञ्चमः खण्डः

सुबालोपनिषत्

सुबालोपनिषद्विवरणम्

श्रीश्रुतप्रकाशिकाचार्यविरचितम्

अथ पञ्चमः खण्डः

[परमात्योपासनाप्रकारः]

स्थानानि स्थानिभ्यो गच्छति । नाडी तेषां निबन्धनम् ।

एवं जागराद्यवस्थासु दुःखाभिभूतस्य निर्विण्णस्य चेतनस्यापवर्गार्थम् , समस्तचिदचिदन्तरात्मभूतस्य सर्वस्मात् परस्य निदोषस्य कल्याणगुणाकरस्य परमात्मनः उपासनप्रकारान् उपदिशति – स्थानानि स्थानिध्यो गच्छति इति । वक्ष्यमाणानि चक्षुरादीनि स्थानानि स्थानिभ्य:  आदित्यादिभ्यः परमात्मा यच्छति प्रयच्छति । आदित्यादीनां चक्षुराद्यभिमानित्वं भगवकिल्याधीनमित्यर्थः । ‘ज्योतिराद्याधिष्ठानं तु तदामननात् प्राणवता शब्दात्’ (ब्र.सू.२-४-१३) इति हि सूत्रकारः । नाडी तेषां निबन्धनम् इति । नितरां न्धनम् संबन्धहेतुः । तेषाम् आदित्यादीनां चक्षुरादीनाच शरीरान्तर्गतहृदयकोशस्थेन चेतनेन संबन्धहेतुर्नाडी, आदित्याद्याधिष्ठितं चक्षुरादिकं नाङ्या संबद्धम् , नाडी हृदयेन संबद्धा, हृदयमात्मना संबद्धमिति तत्तद्देवताधिष्ठितैश्चक्षुरादिभिरात्मनः संबन्धो नाडीद्वारक इत्यर्थः ।

[चक्षुरादिषु अध्यात्म-अधिभूत-अधिदेवताख्य-उपासनास्थानत्रैविध्यम्]

१. चक्षुरध्यात्मं द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् । नाडी तेषां निबन्धनम् । यश्चक्षुषि यो द्रष्टव्ये य आदित्यै यो नाड्यां यः प्राणे यो बिज्ञाने व आनन्दे यो हृद्याकाशे एतस्मिन् सर्वस्मिनन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् ।।

अथ त्रिविधस्थानसंबन्धिनः परमात्मन उपासनं वक्तुं स्थानत्रैविध्यामाह-चक्षुरध्यात्मम् इत्यादिना । आत्मनि शरीरे वर्तमानं वेदितव्यम् अध्यात्मम् । भूतेषु पृथिव्यादिषु वर्तमानं वेद्यम् अधिभूतम् । देवेषु वर्तमानं देवतासु अन्तर्भूतत्वेन वेद्यम् अधिदैवतम् । चक्षुरध्यात्म इति । शरीरे वर्तमानं चक्षुः परमात्मव्याप्यत्वेनानु- -सन्धेयम् । द्रष्टव्यमधिभूतम् इति । पृथिव्यादिषु वर्तमानं द्रष्टव्यं रूपं तथा वेद्यम् । आदित्यस्तत्राधिदैवतम् इति । तत्र द्रष्टव्यगोचरे चक्षुषि अधिष्ठातृत्वेन देवतासु वेद्यं तत्त्वम् आदित्य इत्यर्थः । पूर्वं सामान्येनोक्तं नाडीनां संबन्धकत्वमिह दर्शयति नाडी तेषां निबन्धनम् इति । नाडीविशेषा’ वक्ष्यन्ते । हृदससंबद्धा नाडी हृदयस्थेन पुरुषेण चक्षुरादित्यद्रष्टव्यानां संबन्धहेतुरित्यर्थः ।

एवमुक्ते त्रिविधेऽपि स्थले नाड्यादिषु च परमात्मनोऽवस्थानमाह – यश्चक्षुषि इत्यादिना । सर्वपर्यायेष्वपि प्राणशब्दो नवमे वक्ष्यमाणवायुविशेषपरः । विज्ञाने एवं तत्तद्देवताधिष्ठितैः प्राणाधारैः चक्षुरादिभिरिन्द्रियैः जन्ये जीवात्मनो विज्ञाने । आनन्दे ज्ञानपूर्वकप्रवृत्तिफलभूते सुखे । अनेन जीवात्मनां ज्ञानानन्दयोः चक्षुरादीनां हेतुत्वं परमात्मसंकल्पाधीनमिति दर्शितम् ।। ‘प्रज्ञा च तस्मात् प्रसृता पुराणी’, (श्वे.उ.४-१८) ‘एष ह्येवानन्दयाति’ (तै.उ.आन.अनु.७) इति हि श्रुत्यन्तरम् । हृद्याकाशे । नाडीसंबन्धद्वारेण सर्वेन्द्रियाश्रये हृदि विद्यमानम् आकाशम् सुषिरम्; तस्मिन् । ‘तस्यान्ते सुषिरं सूक्ष्मम्’ (तै.ना.११) इति हि श्रूयते । एतस्मिन् इह परिगणिते सर्वस्मिन् वस्तुजाते । तत्रापि अन्तरे अन्तर्भागे । यः सञ्चरति वर्तते तिष्ठतीत्यर्थः । सर्वगतस्य परमात्मनो देशात् देशान्तरसंयोगरूपसञ्चारासंभवात् । सोऽयम् उक्तवैभवविशिष्टः सर्वगतत्वात् संनिविष्टः आत्मा परमात्मेत्यर्थः; आदित्यादिक्षेत्रज्ञेष्वप्यवस्थानोक्तेः । स नारायण इति व्यक्तीभविष्यति । तम् उक्ताकारविशिष्टमुपासीत । मुमुक्षुरित्यर्थसिद्धम्; ‘ब्रह्मैव सन् ब्रह्माप्येति । एतन्निर्वाणमनुशासनम्’ (खं-३) इति प्रकरणात् । अजरममृतमिति ।  जरामरणनिषेधः सर्वशरीरगतसर्वविकाराभावप्रदर्शनार्थः । अभयमशोकम् इति । भावि-भूतहेतुजन्ये दुःखे भयशोकौ । तन्निषेधो जीवात्मगतसर्वदोषाभावप्रदर्शनार्थः । एवमचेतनात् बद्धचेतनाञ्च व्यावृत्तिः । अनन्तम् देशकालवस्तुभिः परिच्छेदरहितम् । अनेन मुक्तात् व्यावृत्तिः । एवं चिदचिदात्मकतत्तद्विभूतिविशिष्टं विश्वचिदचिद्विलक्षणं परमात्मानं नारायणमुपासीत इत्यर्थः ।

२. श्रोत्रमध्यात्मं श्रोतव्यमधिभूतं दिशस्तत्राधिदैवतम्; नाडी तेषां निबन्धनम् । यः श्रोत्रे यः श्रोतव्ये यो दिक्षु यो नाड्यां यः प्राणे यो विज्ञानं य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् ।।

३. नासाऽध्यात्मं घ्रातव्यमधिभूतं पृथिवी तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । यो नासायां यो घातव्ये यः पृथिव्याम् यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीत, अजरममृतमभयमशोकमनन्तम् ।।

४. जिह्वाऽध्यात्मं रसयितव्यमधिभूतं वरुणस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । यो जिह्वायां यो रसयितव्ये यो वरुणे यो नाड्यां यः प्राणे यो विज्ञाने .यो आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानम् उपासीत, अजरममृतमभयमशोकमनन्तम् ।।

श्रोत्रमध्यात्मम् इत्यादयः पर्यायाः सर्वे प्रथमपर्यायविवरणेन प्रायशो व्याख्याताः । श्रोतव्यम् शब्दजातम् । दिश इति दिगभिमानिदेवता विवक्षिता ।

नास इति घ्राणेन्द्रियं विवक्षितम् इन्द्रियप्रकरणत्वात् । घ्रातव्यो गन्धः । पृथिवीशब्दो देवतापरः ।

जिह्वाशब्दो रसनेन्द्रियपरः । रसयितव्यं माधुर्यादिरसः ।

५. त्वगध्यात्मं स्पर्शयितव्यमधिभूतं वायुस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । यस्त्वचि यः स्पर्शयितव्ये यो वायो यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतभयमशोकमनन्तम् ।।

६. मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । यो मनसि यो मन्तव्ये यश्चन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे च एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मान-मुपासीताजरममृतमभयमशोकमनन्तम् ।।

त्वक् स्पर्शनेन्द्रियम् । स्पर्शयितव्यम् स्पर्शविशेषः । वायुः देवता ।

ननु मन्तव्यमधिभूतमिति कथमुच्यते मनश्चन्द्रप्रभृतयो विहित मन्तव्यकोटिनिविष्टाः । ततश्चाध्यात्माधिभूतादिविभागो न स्यादिति – उच्यते । यत्राध्यात्माधिभूतादिसंकरः, तत्र मनःप्रभृतिपदार्थव्यतिरिक्तविषयत्वेन मन्तव्यादि शब्दाः संकोचयितव्याः । यद्वा तुलायां प्रमाणभावप्रमेयभाववत् मनश्चन्द्रादीनामेव आकारभेदेनोभयकोटिनिविष्टत्वव्यवहार उपपन्न इति मनःशरीरान्तर्वृत्तित्ववेषेणाध्यात्मं भवतु; विचार्यत्ववेषेण मन्तव्यञ्च भवतु । अधिभूतशब्दोऽपि भूतपरिणामे शरीरे अवस्थितत्वादुपपन्नः । देवतारूपस्य चन्द्रादेरपि मन्तव्यत्वमविरुद्धम्। सर्वेश्वरस्य तु मन्तव्यत्वेऽपि समाभ्यधिकराहित्येन अन्याधिष्ठेयत्वाभावात् मन्तव्यशब्दः चन्द्रादेः(?) अर्वाचीनेषु संकोचनीयः । एवं सर्वपर्यायेषु संकीर्णव्यवहारपरिहारो द्रष्टव्यः |

७. बुद्धिरध्यात्मं बोद्धव्यमधिभूतं ब्रह्मा तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । यो बुद्धो यो बोद्धव्ये यो ब्रह्मणि यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो  हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीता-जरममृतमभयमशोकमनन्तम् ।।

८. अहङ्कारोऽध्यात्ममहङ्कर्तव्यमधिभूतं रुद्रस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । योऽहङ्कारे योऽहङ्कर्तव्ये यो रुद्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ।।

९. चित्तमध्यात्मं चेतयितव्यमधिभूतं क्षेत्रज्ञस्तत्राधिदैवतम्; नाडी तेषां निबन्धनम् । यश्चित्ते यश्चेतयितव्ये यः क्षेत्रज्ञे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरम-मृतमभयमशोकमनन्तम् ।।

बुद्धिः व्यवसायवृत्तेर्मनसोऽनुग्राहकं महत्तत्त्वम् । बोद्धव्यम् निश्चेतव्यं रूपादि । महत्तत्त्वब्रह्मादिनाऽपि (दीनामपि?) बोद्धव्यत्वादिविरोधः पूर्ववदनुसंधेयः । ब्रह्मणि चतुर्मुखे ।

अहंकारः अनात्मनि आत्माभिमानवृत्तेर्मनसोऽनुग्राहकं महत्कार्यं तत्त्वम् । अहङ्कर्तव्यमधिभूतम् । भूतपरिणामे देहे वर्तमान: जीवात्मैव स्थूलोऽहमित्यभिमान-विषयत्वात् अहंकर्तव्यशब्दार्थः । तत्र सविषयेऽहंकारे रुद्रोऽधिदैवतम् । महदभिमानी चतुर्मुखपुत्रो रुद्रो महत्कार्यस्याहङ्कारस्याधिदैवतमित्युपपन्नम् । अत एव हि दीक्षिते स्वस्मिन् ब्राह्मणत्वाभिमानेन रुद्रतनुरित्युच्यते ।

चिन्तावृत्तिमत् मन एव हि चित्तम् । चिन्ता च स्मरणं वा

१०. वागध्यात्मं वक्तव्यमधिभूतमग्निस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम्। यो वाचि यो वक्तव्ये योऽग्नौ यो नाड्यां यः प्राणे यो विज्ञानं य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोक-मनन्तम् ।।

११. हस्तावध्यात्ममादातव्यमधिभूतमिन्द्रस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । यो हस्ते य आदातव्ये य इन्द्रे यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ।।

१२. पादावध्यात्मं गन्तव्यमधिभूतम् विष्णुस्तत्राधिदेवतम्। नाडी तेषां निबन्धनम् । यः पादे यो गन्तव्ये यो विष्णो यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ।।

अपेक्षितबुभुत्सा वा । ‘एवं सञ्चिन्तयन् विष्णुम्’, (वि.पु.१-२०-१) ‘मानसं विष्णुचिन्तनम्’ ‘चिन्तयन्ती जगत्सूतिम्’, (वि.पु.५-१३-२२) ‘चिन्तयामास कोन्वेतत् प्रयुञ्जीयादिति प्रभुः’, ‘तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः’ इत्यादिप्रयोगदर्शनात् । क्षेत्रज्ञो जीवात्मा स्वयमेव । यद्वा, –

‘क्षेत्राणि च शरीराणि बीजानि च शुभाशुभे ।

तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते’ ।। इत्युक्तोऽन्तरात्मा वा । यः

क्षेत्रज्ञे – सञ्चरति इत्यत्र, क्षेत्रज्ञशब्दस्य परमात्मवाचित्वे, स्वस्मिन्नवस्थित इति स्वमहिमप्रतिष्ठितत्वमुक्तं भवति ।

वक्तव्यं शब्दः । अग्निः देवता ।

विष्णुः उपेन्द्रः । त्रिविक्रमत्वात् पादेन्द्रियाद्यधिष्ठातृत्वं तस्य ।

१३. पायुरध्यात्मं विसर्जयितव्यमधिभूतं मृत्युस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम् । य: पायौ यो विसर्जयितव्ये यो मृत्यौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ।।

१४. उपस्थोऽध्यात्ममानन्दयितव्यमधिभूतं प्रजापतिस्तत्राधिदैवतम्। नाडी तेषां निबन्धनम्। य उपस्थे य आनन्दयितव्ये यः प्रजापतौ यो नाड्यां यः प्राणे यो विज्ञाने य आनन्दे यो हृद्याकाशे य एतस्मिन् सर्वस्मिन्नन्तरे सञ्चरति, सोऽयमात्मा । तमात्मानमुपासीताजरममृतमभयमशोकमनन्तम् ।।

‘यद्विष्णुक्रमान् क्रमते’, ‘विष्णोः क्रमोऽस्यभिमातिहा’ इत्यादि श्रुतेः । विष्णोः सञ्चरति इति यच्छब्दस्य नारायणपरत्वात् यो विष्णो इति वैयधिकरण्यनिर्देशात् रूपमस्य शुक्ल इति न्यायेन असमानविभक्तिनिर्देशे सति विशिष्टवाचिशब्दस्यापि विशेषणमात्रपरत्वोपपत्तेश्च । विष्णुशब्दस्यापि विग्रहविशिष्टभगवद्वाचित्वे पूर्ववत् स्वमहिमप्रतिष्ठत्वमर्थः । चतुर्मुखादीनां तु अवताररूपत्वश्रवणाभावात् स्वमहिमप्रतिष्ठितत्वं तत्रानुपपन्नम् । ‘सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापते’, ‘तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः’ इति सात्त्विकोपबृंहणेषु चतुर्मुखादीनां भगवदनुप्रविष्टत्वदर्शनाञ्च ।

आनन्दयितव्यम् इति स्त्रीपुंसशरीरस्थ आत्मा विवक्षितः । अत्र प्रजापति शब्दः चतुर्मुखव्यतिरिक्तविषयः । त्वं रुद्रस्त्वं ब्रह्मा त्वं प्रजापतिः’ (महा.ना.१६-१) इति पृथगुपदेशदर्शनात्; चतुर्मुखस्य महत्तत्त्वाधिष्ठातृत्वप्रतिपादनादर्थान्तरे संभवति तस्यैव पुनः प्रतिपादनपरत्वकल्पनायोगाच्च ।

[भगवतः मङ्गलगुणनिरूपणम् ]

एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिरेषोऽन्तर्याम्येष योनिः सर्वस्य । सर्वसौख्यैरुपास्यमानः, न च सर्वसौख्यानुपास्यति । वेदशास्त्रैरुपास्यमानः; न च वेदशास्त्राण्युपास्यति । यस्यान्नमिदं सर्वम् न च योऽन्नं भवति ।

एवं समस्तचिदचिद्वस्तुषु अवस्थितस्य भगवतो व्याप्तेः घटादावाकाशव्याप्ति-साम्यव्यवच्छेदार्थम् अन्यत्रासंभावितान् मङ्गलगुणविशेषानाह – एष सर्वज्ञ इति । व्याप्यसर्ववस्तुसाक्षात्कर्तेत्यर्थः । सर्वेश्वरः साक्षात्कृतस्य सर्वस्य नियन्ता । एष: सर्वाधिपतिः नियाम्यस्य स्वामी । न केवलं रक्षकत्वमात्रम् अधिपतिशब्दार्थः; मातापितृसंरक्ष्यस्य पुत्रस्य तत्पतिकत्वव्यवहाराभावात् । जगच्छरीरकत्वसिध्द्यर्थे ईश्वरशब्दोक्तनियमनमन्तः-प्रवेशपूर्वकमिति दर्शयति एषोऽन्तर्यामि इति । एषः योनिः सर्वचिदचिदच्छरीरकत्वात् तस्योपादानमित्यर्थः । सर्वसौख्यैः नानाविधसौख्योपेतै: देवादिभिरित्यर्थः । वेदशास्त्रै: इति । वेदशास्त्राणां भगवदुपासने प्रमाणतया करणत्वं विवक्षितम् । वेदशास्त्राणि इति । अशास्रवश्य इत्यर्थः । अन्नम् अदनीयम्; संहार्यमित्यर्थः ।

[भगवतः माहात्म्यवर्णनम्]

 अतः परं सर्वनयनः प्रशास्ता अन्नमयो भूतात्मा प्राणमय इन्द्रियात्मा मनोमयः सङ्कल्पात्मा । विज्ञानमय: कालात्मा आनन्दमयो लयात्मा ।।

अतः परम् इति । भूयोऽपि तन्माहात्म्यमुच्यते इत्यर्थः । यद्वा अतः उक्तगुणकत्वात् परं केवलं स एव सर्वस्मादधिक इति वक्ष्यमाणगुणैरन्वयः । सर्वनयनः सर्वकार्याणां नेता – निर्वोढा । प्रशास्ता प्रशासितृत्वेन निर्वोढा । न तु राजनियुक्तपुरुषवत् प्रशासनीयत्वेन निर्वोढा इत्यर्थः । तमात्मानम् इत्यात्मशब्दनिर्दिष्टस्य परमात्मनः सर्वान्तरात्मत्वेन आत्मत्वकाष्ठां प्रतिपादयति अन्नमय इत्यादिना । भूतपरिणामरूपदेहोऽन्नमयः । स च सर्वेश्वर इत्यर्थः । भूतात्मा भूतानां शरीरकारणभूतानामपि आत्मा । अन्नमयादिशब्दानां परमात्मसामानाधिकरण्यम् आत्मशब्दस्वारस्यादवगम्यते । न च ‘मृदात्मको घट’ इतिवत् आत्मशब्दः स्वरूपमात्रपरः । प्राणमय इन्द्रियात्मा इत्यनेनैकरीत्यात् । न हि प्राणापानादिपञ्चवृत्तिप्राण इन्द्रियस्वरूपः । प्राणमयः मुख्यप्राणशरीरकश्च सः इन्द्रियात्मा प्राणबद्धानामपि इन्द्रियाणामात्मा । मनोमय: मनःप्रभृतिप्रधानपर्यन्ततत्त्वशरीरक इत्यर्थः ।

‘भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।

आत्मा च परमात्मा च त्वमेकः पञ्चधा स्मृतः’ ।। (वि.पु.५-१८-५०)

इति श्रीविष्णुपुराणवचनोपबृंहितत्वात् । संकल्पात्मा सङ्क ल्पशब्दो मनोवृत्तिजन्यज्ञानानां प्रदर्शनार्थः । ‘कामः सङ्कल्पो विचिकित्सा श्रद्धा धृतिरधृतिः ह्रीर्धीर्भीरित्येतत् सर्वे मन एव’ (बृ.उ.३-५-३) इति श्रुतानां मनोमूलानां कामसंकल्पादीनाम् आत्मा सत्ताहेतुः विज्ञानमय: जीवात्मशरीरकश्च सः । कालात्मा आदित्यादिक्षेत्रज्ञशरीरतया अहोरात्रादिकाल-चक्रनिर्वाहकः । यद्वा आकलनस्य वा आकलयितॄणां वा सर्वेषाम् आत्मा निर्वाहकः । अन्तर्यामित्वेन स्थितो जीवानामर्थपरिच्छेदसामर्थ्यमापादयतीति यावत् । आनन्दमय इत्येतदुपपादयति-लयात्मा इति ।। लयस्यात्मा । आत्यन्तिकप्रलयरूपस्य मोक्षस्य आत्मा सत्ताहेतुः; निर्वाहकः । मोक्षप्रदत्वादिलक्षणादैश्वर्यप्रकर्षात् निरतिशयानन्दप्रचुरः परमात्मेत्यर्थः । तैत्तिरीयोपनिषदि हि ‘अन्योऽन्तर आत्माऽऽनन्दमयः’ (तै.उ.आन.अनु.५) इति आनन्दमयं प्रस्तुत्य, ‘यतो वाचो निवर्तन्ते’ (तै.उ.आन.अनु.९०) इत्यन्तेनास्य निरतिशयानन्दयोगमुपपादयत् वाक्यजातम्, ‘सोऽकामयत बहु स्यां प्रजायेय, (तै.उ.आन.अनु.७) ‘तदनुप्रविश्य-विज्ञानञ्चाविज्ञानञ्च’, (तै.उ.आन.अनु.६) ‘एष ह्येवानन्दयाति’, (तै.उ.अन.अनु.७) ‘भीषाऽस्माद्वातः पवते’ (तै.उ.आन.अनु.८) इति जगत्कारणत्वचिदचिदन्तरात्मत्व-कृत्स्नप्रशासितृत्ववत् अनन्यसाधारण्येन आनन्दयितृत्वेनापि निरतिशयानन्दयोगित्वमुपपादयति ।

ननु चक्षुरध्यात्मम् इत्यादिपर्यायेषु, ‘यः प्राणे यो विज्ञाने य आनन्दे’ इति जीवधर्मस्याऽऽनन्दस्य प्रकृतत्वात् तस्येह प्रत्यभिज्ञानात् तद्विकार उक्तोऽयमानन्दमयः; न तु परमात्मा । आनन्दप्रकर्षस्य चित्तप्रलयरूपस्तमित्यहेतुत्वात् लयात्मकत्वञ्चोपपन्नमिति चेत् – नैतदुपपद्यते । ‘तमात्मानमुपासीत’, ‘एष सर्वज्ञ एष सर्वेश्वर एष सर्वाधिपतिः’ इत्यादिना आत्मत्वेन प्रतिपादितस्य सर्वेश्वरस्य आत्मशब्देनैव भूतेन्द्रियादीनामन्तरात्म-तयाऽभिहितस्य जीवानन्दविकारत्वायोगात् । तैत्तिरीयोपनिषदि, ‘एष ह्येवानन्दयाति’ (तै.उ.आन.अनु.७) इति जीवानन्दयितृत्वेनोक्तस्य आनन्दमयस्येह प्रत्यभिज्ञानात् । इहापि, ‘य आनन्दे……सञ्चरति’ इति जीवानन्दस्य तदधीनत्वावगमात् । अत एवानन्द (मय)स्य स्वानन्दयितव्यजीवधर्मविकारत्वायोगात्, तत्र च ‘एतमानन्दमयमात्मानमुपसंक्रामति’ (तै.उ.आन.अनु.८) इत्यानन्दमयस्य प्राप्यत्वोक्त्या ततः प्राप्यान्तरानुक्त्या च परमप्राप्यस्य तस्यैवाऽऽनन्दमयशब्देन प्रत्यभिज्ञानादात्यन्तिक-प्रलयरूपमोक्षनिर्वाहकत्वस्यैव लयात्मशब्देन वक्तुं योग्यत्वात् । अस्यामेवोपनिषदि, (९.खं) ‘य आनन्दमेवास्तमेति, तुरीयमेवाप्येति । यस्तुरीयमेवास्तमेति, तदमृतमभयमशोकमनन्तं निर्बीजमेवाप्येति’ इति जीवानन्दस्य तुरीयादर्वाचीनत्वेन वक्ष्यमाणत्वात् तुरीयस्य (तुरीयातीतस्य?) परमप्राप्यतया वक्ष्यमाणत्वाञ्च परमप्राप्यतया श्रुतिप्रसिद्धस्यानन्दमयस्य तुरीयातीतत्वेन तुरीयादर्वाचीनक्षुद्रानन्दविकारत्वानुपपत्तेश्च । एवं व्याप्यत्व-निर्वाह्यत्वतुरीयानतीतत्व-क्षुद्रत्वैः आत्मत्वनिर्वाहकत्वपरमप्राप्यत्वतुरीयांतीतत्वैश्च विरुद्धस्वभावत्वात् पूर्वापरवाक्यस्थानन्दानन्दमयशब्दौ चातिदूरभिन्नार्थों ।

न च जीवानन्दशरीरकः परमात्मेति वाच्यम् – ‘यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्’ (तै.उ.आन.अनु.९) इति वाङ्मनसागोचरस्य ब्रह्मसंबन्धित्वश्रवणात्; जीवानन्दस्य स्वसंबन्धित्वेन सर्वप्राणिमनस्संवेद्यत्वाञ्च भिन्नार्थयोरपि (रत्रापि?) पूर्वापरवक्ययोरिव आनन्दानन्दमयशब्दयोभिन्नार्थत्वं युक्तम् । तस्मात् आनन्दमयो लयात्मा इति वाक्यस्य यथोक्त एवार्थः ।

एकत्वं नास्ति, द्वैतं कुतः? मर्त्यं नास्ति, अमृतं कुतः? नान्तःप्रज्ञो न बहिः प्रज्ञो नोभयतः प्रज्ञो न प्रज्ञानघनो न प्रज्ञो नाप्रज्ञः, अपि नो विदितं वेद्यं नास्ति । इत्येतन्निर्वाणमनुशासनम् । इति वेदानुशासनम् । इति वेदानुशासनम् ।।

।। इति पञ्चमः खण्डः ।।

एवं सर्वान्तरस्यानन्दमयशब्दवाच्यस्य सर्वेश्वरस्य लयात्मत्वप्रसङ्गेन जगदप्ययस्थानभूतस्य तस्य चिदचिद्विलक्षणत्वानुपपत्तिम् तद्गतविकारादिहेयसंस्पर्शनञ्च आशङ्क्य परिहरति-एकत्वं नास्ति द्वैतं कुतः? इति । सर्वजगदुपादानस्य सर्वाप्ययस्थानस्यापि सर्वेश्वरस्य प्रकृतिपुरुषाभ्यां स्वरूपैक्यं नास्ति । तस्य द्वैतं कुतः? । चिदचिद्गतभेदान्वयः कुतः? महदहङ्कारादिकार्यभेदो जन्मजराद्यवस्था भेदो देवमनुष्यादिजातिभेदः शुक्लकृष्णादिगुणभेदः गमनागमनादिक्रियाभेदः खुरपुच्छशृङ्गाद्यवयवभेद इति अचिद्गतं सर्वविधं बाह्यं द्वैतम् , सुखदुःखमोहरागद्वेषलोभभयशोकमदमान-मत्सरादिकमान्तरं चिद्गतं द्वैतमपि सर्वेश्वरे न प्रसङ्गमर्हतीत्यर्थः ।

नन्वेकत्वसंख्याऽपि नास्ति । कुतः? सजातीयविजातीयभेद इति अर्थ इति न वाच्यम्- ‘एष सर्वज्ञ एव सर्वेश्वरः’ इत्यादिभिः ज्ञानेश्वर्यादिगुणानां प्रमाणान्तराप्रतिपन्नानाम्, कृत्स्नस्य जगतः तद्विभूतित्वस्य च विहितत्वात् । विहितस्य च निषेधायोगात् । अनेकवाक्यप्रतिपन्नस्य एकवाक्येन बाधायोगात् । प्रथमवाक्यावगतस्य च चरमवाक्येन बाधायोगात् । गुणविशेषविधानस्य सामान्यशब्देन बाधायोगात् । विशेषनिषेधे सामान्यनिषेधसंकोचस्य युक्तत्वाञ्च । अतो यथोक्त एवार्थः ।

मर्त्यं नास्ति अमृतं कुतः? इति । मर्त्यत्वं नास्ति; अमृतत्वं कुतः? प्रसङ्गे सति हि प्रतिषेधः । मर्त्यत्वमिति सांसारिकस्वभावानामुपलक्षणम् । संसारित्वप्रसङ्गाभावात् परमात्मनो जीवात्मन इव तद्विनाशरूपममृतत्वं नास्तीत्यर्थः ।

एवं चिदचिद्वैलक्षण्यमुक्त्वा कल्याणगुणेषु प्रथमप्रतिपादितं सार्वज्ञ्यमादरातिशयात् प्रपञ्चयति-नान्तःप्रज्ञ इत्यादिना । अन्तरेव प्रज्ञा यस्य सः अन्तःप्रज्ञः । अव्भक्ष इतिवत् अवधारणगर्भोऽयं निर्देशः । नान्तःप्रज्ञः । बाह्यमपि जानातीत्यर्थः । न बहिःप्रज्ञः । न बहिरेव जानाति, अपि त्वन्तरपि जानातीत्यर्थः । कूपकच्छप: कूपाबहिर्न वेति । भूतलस्थः पुरुषः कूपान्तर्गतं न जानाति । सर्वेश्वरस्तु नैवम् ; अपितु सर्वपदार्थानामन्तर्बहिश्च जानातीत्यर्थः । नोभयतःप्रज्ञः । यद्यपि परिच्छिन्नरूपाद्यपेक्षया अन्तर्गतबहिर्भागौ विद्येते, तथापि परमात्मनः सर्वगतत्वात् बहिर्भागो नास्ति; तदभावात् तदपेक्षान्तर्भागश्च नास्तीति नोभयतःप्रज्ञः; अपितु सर्वगतः सर्वं जानातीत्यर्थः । न प्रज्ञानघन: न घनीभूतज्ञनः । घनत्वं बहुलत्वम् । बाहुल्यञ्च प्रसृमरद्रव्यस्य करतलादिप्रतिहतिकृतम् । यथा रविकिरणादेः । अन्तःप्रतिहतिहेतुकघनीभावनिषेधात् प्रतिहतिः निषिद्धा भवति । अप्रतिहतज्ञान इत्यर्थः । न प्रज्ञः प्रकृष्टं ज्ञानं प्रज्ञा । अपरोक्षज्ञानं प्रकृष्टज्ञानम् । इन्द्रिययोगाभ्यासादिजन्यज्ञानरहित इत्यर्थः । नाप्रज्ञः तथाऽपि न प्रकृष्टज्ञानशून्य इत्यर्थः । अपितु हेतुनिरपेक्षस्वाभाविकसर्वसाक्षात्कारवानित्यर्थः । नो विदितं वेद्यं नास्तीति । तस्य सर्वेश्वरस्य विदितमतीतज्ञानविषयो नास्ति । वेद्यम् आगामिज्ञानविषयश्च नास्ति । किंतु सर्वं नित्यज्ञानगम्यमित्यर्थः । इत्येतन्निर्वाणमनुशासनम् । एवं  सर्वेश्वरस्य गुणविभूतिप्रकर्षवैशिष्ट्यविषयमिदमनुशासनं मोक्षहेतुः । इति वेदानुशासनम् वेदपुरुषस्योपदेशः । अभ्यासः समाप्तिद्योतकः; आदरकृतो वा ।।

।। इति श्रीहरितकुलतिलकवाग्विजयिसूनोः श्रीरङ्गराजदिव्याज्ञालब्ध वेदव्यासापरनामधेयस्य

श्रीसुदर्शनार्यस्य कृतिषु सुबालोपनिषद्विवरणे पञ्चमः खण्डः ।।

अस्याः उपनिषदः एतावतेव भाष्यं सर्वत्र उपलभ्यते । 

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.