श्रीभाष्यम् 02-03-05 कर्त्रधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कर्त्रधिकरणम्॥५॥ (अधिकरणार्थः – आत्मन एव कर्तृत्वम्, न गुणानाम् इति समर्थनम्) २४९. कर्ता शास्त्रार्थवत्वात् ॥ २–३–३३ ॥ (अवान्तरसङ्गतिप्रदर्शनम्, अधिकरणीयो विचारश्च) अयमात्मा ज्ञाता, स चाणुपरिमाण इत्युक्तम्; इदानीं किं स एव कर्ता; उत स्वयमकर्तैव सन्नचेतनानां गुणानां कर्तृत्वमात्मन्यध्यस्यतीति चिन्त्यते। (पर्वपक्षः सयुक्तिकः) किमत्र युक्तम्? अकर्तैवात्मेति। कुत:? आत्मनो ह्यकर्तृत्वम्, गुणानामेव च कर्तृत्वमध्यात्मशास्त्रेषु श्रूयते। तथाहि कठवल्लीषु जीवस्य न जायते म्रियते (कठ.२.१८) […]

श्रीभाष्यम् 02-03-04 ज्ञाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये ज्ञाधिकरणम्॥४॥ (अधिकरणार्थः – ज्ञानाश्रयत्वस्य जीवस्वरूपतानिरूपणम्) २३५. ज्ञोऽत एव ॥ २–३–१९ ॥ (अवान्तरसङ्गतिः, अधिकरणीयः संशयश्च) वियदादिवज्जीवो नोत्पद्यत इत्युक्तम्, तत्प्रसङ्गेन जीवस्वरूपं निरूप्यते। किं सुगतकपिलाभिमतचिन्मात्रमेवात्मनस्स्वरूपम्; उत कणभुगभिमतपाषाणकल्पस्वरूपं अचित्स्वभावमेव आगन्तुकचैतन्यगुणकम्; अथ ज्ञातृत्वमेवास्य स्वरूपमिति। (युक्तिसहितः पूर्वः पक्षः, चेतनस्य ज्ञानमात्रस्वरूपता) किं युक्तम्? चिन्मात्रमिति; कुत:? तथा श्रुते:। अन्तर्यामिब्राह्मणे हि य आत्मनि तिष्ठन् (बृ.५.७.२२) इति माध्यन्दिनस्य पर्यायस्य स्थाने यो विज्ञाने तिष्ठन् (बृह.५.७.२२) […]

श्रीभाष्यम् 02-03-03 आत्माधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आत्माधिकरणम्॥३॥ (अधिकरणार्थः – जीवानां उत्पत्तिविनाशराहित्येन नित्यता) २३४. नात्मा श्रुतेर्नित्यत्वाच्च ताभ्य: ॥ २–३–१८ ॥ (अवान्तरसङ्गतिः, अधिकरणे विचारणीयोंशश्च) वियदादे: कृत्स्नस्य परस्माद्ब्रह्मण उत्पत्तिरुक्ता। इदानीं जीवस्याप्युत्पत्तिरस्ति नेति संशय्यते ॥ (पूर्वपक्षः सयुक्तिकः) कि युक्तम्? अस्तीति, कुत:, एकविज्ञानेन सर्वविज्ञानप्रतिज्ञोपपत्ते:, प्राक्सृष्टेरेकत्वावधारणाच्च। वियदादेरिव जीवस्याप्युत्पत्तिवादिन्य: श्रुतयश्च सन्ति – यत: प्रसूता जगत: प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् (तै.उ.ना.१.१) प्रजापति: प्रजा असृजत (यजु.२.अष्ट) सन्मूलास्सोम्येमास्सर्वा: प्रजास्सदायतनास्सत्प्रतिष्ठा: […]

श्रीभाष्यम् 02-03-02 तेजोधिकरणम्

श्रीशारीरकमीमांसाभाष्ये तेजोऽधिकरणम्॥२॥ (अधिकरणार्थः – तेज आदिशरीरकात् ब्रह्मण एव अबादिसृष्टिः, न केवलं तेज आदे-) २२६. तेजोऽतस्तथाह्याह ॥ २–३–१० ॥ (अवान्तरसङ्गतिः, प्रकृताधिकरणीयो विचारश्च) ब्रह्मव्यतिरिक्तस्य कृत्स्नस्य ब्रह्मकार्यत्वमुक्तम्, इदानीं व्यवहितकार्याणां किं केवलात्तत्तदनन्तरकारणभूताद्वस्तुन उत्पत्ति:, आहोस्वित्तत्तद्रूपाद्ब्रह्मण इति चिन्त्यते। (पूर्वः पक्षः सहेतुकः) किं युक्तम्? केवलात्तत्तद्वस्तुन इति। कुत:? तेजस्तावत् अत: – मातरिश्वन एवोत्पद्यते। वायोरग्नि: (तै.उ.आन.१) इति ह्याह ॥१०॥ (अपां तेजस एव केवलात् सृष्टिशङ्का) […]

श्रीभाष्यम् 02-03-01 वियदधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितीये अविरोधाध्याये–तृतीयः वियत्पादः (अधिकरणानि – 7, सूत्राणि – 52) (पादार्थः – वियदादेः प्रपञ्चस्य ब्रह्मकार्यत्वचिन्ता) (54) वियदधिकरणम् ॥१॥ (सूत्राणि 1-9) (अधिकरणार्थः – आकाशस्य ब्रह्मकार्यत्वचिन्ता) २१७. न वियदश्रुते: ॥ २–३–१ ॥ (पादसङ्गतिप्रदर्शनम्) साङ्ख्यादिवेदबाह्यतन्त्राणां न्यायाभासमूलतया विप्रतिषेधाच्चासामञ्जस्यमुक्तम्; इदानीं स्वपक्षस्य विप्रतिषेधादिदोषगन्धाभावख्यापनाय ब्रह्मकार्यतयाऽभिमतचिदचिदात्मकप्रपञ्चस्य कार्यताप्रकारो विशोध्यते। (संशयाकारः) तत्र वियदुत्पद्यते, न वा – इति संशय्यते। (सयुक्तिकः पूर्वः पक्षः) किं युक्तम्? न वियदुत्पद्यत इति। […]

श्रीभाष्यम् 02-02-08 उत्पत्त्यसम्भवाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उत्पत्त्यसम्भवाधिकरणम्॥८॥ (अधिकरणार्थः – जीवोत्पत्तिवादशङ्कितपाञ्चरात्राप्रामाण्यनिरासः) २१३. उत्पत्यसम्भवात् ॥ २–२–३९ ॥ (अवान्तरसङ्गतिः) कपिलादितन्त्रसामान्याद्भगवदभिहितपरमनिश्श्रेयससाधनावबोधिनि पञ्चरात्रतन्त्रेऽपि अप्रामाण्यमाशङ्क्य निराक्रियते; (प्रकृताधिकरणारम्भोपयोगिनी आशङ्का) तत्रैवमाशङ्कते – परमकारणात्परब्रह्म भूताद्वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसंज्ञं मनो जायते तस्मादनिरुद्धसंज्ञोऽहङ्कारो जायते (परमसंहिता) इति हि भागवतप्रक्रिया। अत्र जीवस्योत्पत्ति: श्रुतिविरुद्धा प्रतीयते; श्रुतयो हि जीवस्यानादित्वं वदन्ति – न जायते म्रियते वा विपश्चित् (कठ.२.१८) इत्याद्या:॥ ३९॥ २१४. न च कर्तु: करणम् […]

श्रीभाष्यम् 02-02-07 पशुपत्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये पशुपत्यधिकरणम्॥७॥ (अधिकरणार्थः – वेदविरुद्धाभिप्रायकपाशुपतमतनिरासः) २०९. पत्युरसामञ्जस्यात् ॥ २–२–३५ ॥ (सङ्गतिप्रदर्शनम्) कपिलकणादसुगतार्हातमतानामसामञ्जस्यात् वेदबाह्यत्वाच्च निश्श्रेयसार्थिभि: अनादरणीयत्वमुक्तम्; इदानीं पशुपतिमतस्य वेदविरोधादसामञ्जस्याच्चानादरणीयता उच्यते। (पाशुपतस्य अनौचित्योपपादनतः स्वसिद्धान्तः) तन्मतानुसारिणश्चतुर्विधा: – कापाला:, कालामुखा:, पाशुपता:, शैवाश्च – इति सर्वे चैते वेदविरुद्धां तत्त्वप्रक्रियां ऐहिकामुष्मिकनिश्श्रेयससाधनकल्पनाश्च कल्पयन्ति। निमित्तोपादानयोर्भेदं, निमित्तकारणं च पशुपतिमाचक्षते। तथा निश्श्रेयससाधनमपि मुद्रिकाषट्कधारणादिकम् । यथाहु: कापाला: – मुद्रिकाषट्कतत्त्वज्ञ: परमुद्राविशारद:। भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति। कण्ठिका रुचकं चैव […]

श्रीभाष्यम् 02-02-06 एकस्मिन्नसम्भवाधिकरणम्

श्री शारीरकमीमांसाभाष्ये एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥ (अधिकरणार्थः – आर्हताभ्युपगतानेकान्तवादनिरासः) २०५. नैकस्मिन्नसम्भवात् ॥ २–२–३१ ॥ (सङ्गतिप्रदर्शनम्) निरस्तास्सौगता:। जैना अपि परमाणुकारणत्वादिकं जगतो वदन्तीत्यनन्तरं जैनपक्ष: प्रतिक्षिप्यते। (आर्हतमतस्य संग्रहेणानुवादः) ते किल मन्यन्ते – जीवाजीवात्मकं जगदेतन्निरीश्वरम्; तच्च षड्द्रव्यात्मकम्। तानि च द्रव्याणि जीवधर्माधर्मपुद्गलकालाकाशाख्यानि। तत्र जीवा: – बद्धा:, योगसिद्धा:, मुक्ताश्चेति त्रिविधा:। धर्मो नाम गतिमतां गतिहेतुभूतो द्रव्यविशेषो जगद्व्यापी। अधर्मश्च स्थितिहेतुभूतो व्यापी। पुद्गलो नाम […]

श्रीभाष्यम् 02-02-05 सर्वथानुपपत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये सर्वथानुपपत्त्यधिकरणम्॥५॥ (अधिकरणार्थः – माध्यमिकपक्षसङ्क्षिप्तानुवादः) २०४. सर्वथानुपपत्तेश्च ॥ २–२–३० ॥ (पूर्वपक्षतया माध्यमिकपक्षसङ्क्षिप्तानुवादः) अत्र सर्वशून्यवादी माध्यमिक: प्रत्यवतिष्ठते। शून्यवाद एव हि सुगतमतकाष्ठा। शिष्यबुद्धियोग्यतानुगुण्येनार्थाभ्युपगमादिना क्षणिकत्वादय उक्ता:। विज्ञानं बाह्यार्थाश्च सर्वे न सन्ति, शून्यमेव तत्त्वम्; अभावापत्तिरेव च मोक्ष इत्येव बुद्धस्याभिप्राय:। तदेव हि युक्तम्; शून्यस्याहेतुसाध्यतया स्वतस्सिद्धे: । सत एव हि हेतुरन्वेषणीय: । तच्च सत् भावादभावाच्च नोत्पद्यते; भावात्तावन्न कस्यचिदुत्पत्तिर्दृष्टा; न हि घटादिरनुपमृदिते […]

श्रीभाष्यम् 02-02-04 उपलब्ध्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उपलब्ध्यधिकरणम्॥४॥ (योगाचारबौद्धानां प्रत्यवस्थानम्) २०१. नाभाव उपलब्धे: ॥ २–२–२७ ॥ (अर्थगतस्याकारस्य ज्ञानगताकारत्वोपपादनम्) विज्ञानमात्रास्तित्ववादिनो योगाचारा: प्रत्यवतिष्ठन्ते। यदुक्तमर्थवैचित्र्यकृतं ज्ञानवैचित्र्यमिति, तन्नोपपद्यते, अर्थवत् ज्ञानानामेव साकाराणां स्वयमेव  विचित्रत्वात्। तच्च स्वरूपवैचित्र्यं वासनावशादेवोपपद्यते। वासना च विलक्षणप्रत्ययप्रवाह एव। यद्घटाकारज्ञानं कपालाकारज्ञानस्योत्पादकम्, तस्य तथाविधस्योत्पादकं तत्पूर्वघटज्ञानम्। तस्य च तथाविधस्योत्पादकं तत:पूर्वघटज्ञानम् इत्येवं रूप: प्रवाह एव वासनेत्युच्यते। (बाह्यानामर्थानामभावः) कथं बहिष्ठसर्षपमहीधरादेराकार आन्तरस्य ज्ञानस्येत्युच्यते? इत्थम् – अर्थस्यापि व्यवहारयोग्यत्वं ज्ञानप्रकाशायत्तम्, अन्यथा […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.