उत्तरदिनचर्या – व्याख्या

श्रीः श्रीमते रामानुजाय नमः श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् उत्तर दिनचर्या   श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |।   उत्तरदिनचर्या इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् । वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययम् प्रसादम् ॥ (१) उत्तरदिनचर्या व्याख्या       एवम् यतिराजविम्शतिरनूदिता ॥ अथ ताम् इतिशब्देन परामृश्य तया यतिराजम् प्रहर्षयतो वरवरमुनेश्चिन्तनेन सञ्जातम् स्वमतिप्रसादविशेष-मनुसन्धत्ते इतीति ॥ इति – उक्तप्रकारेण, एधमानैः – *भूयिष्ठाम् ते […]

पूर्वदिनचर्या – व्याख्या

श्रीः श्रीमते रामानुजाय नमः । श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् पूर्व दिनचर्या   श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |। श्रीः श्रीमते रामानुजाय नमः । दिनचर्या सव्याख्या सौम्यजामातृयोगीन्द्रचरणाम्बुजषट्पदम् । देवराजगुरुम् वन्दे दिव्यज्ञानप्रदम् शुभम् ॥ पूर्वदिनचर्या अङ्के कवेरकन्यायास्तुङ्गे भुवनमङ्गले । रङ्गे धाम्नि सुखासीनम् वन्दे वरवरम् मुनिम् ॥  (१) व्याख्या सेवेऽहम् भक्तिसाराख्यम् सौदर्शनमहम् महः । ययौ जङ्गमताम् येन वेगासेतुर्विभावितः ॥ […]

यतिराजविम्शतिव्याख्या

श्रीः श्रीमते रामानुजाय नमः यतिराजविम्शतिः   यः स्तुतिम् यतिपतिप्रसादिनीम् व्याजहार यतिराजविम्शतिम् । तम् प्रपन्नजनचातकाम्बुदम् नौमि सौम्यवरयोगिपुङ्गवम् ॥ यतिराजविम्शतिव्याख्या      अभिगमनोपादानेज्यासु स्वाचार्यम् वरवरमुनिमनुभूय क्रमप्राप्ते तमनुबुभूषः, स्वाध्यायस्य *व्याख्यानैर्लेखनैर्वाऽपि ग्रन्थनिर्माणकर्मणा । शिष्याणाम् शिक्षया वाऽपि स्वाध्यायार्थोऽयमुच्यते* इत्यादि शाण्डिल्योक्तरीत्याऽनेक प्रकारत्वेन, तत्र व्याख्यानरूपम् स्वाध्यायप्रभेदम् *वाक्यालङ्कृतिवाक्यानि व्याख्यातारम्* इत्युत्तरत्र वक्ष्यन्, ग्रन्थनिर्माण कर्मणेत्युक्तम्, भगवता वरवरमुनिना स्वाधिका-रानुगुणम् भगवद्यतीन्द्र विषयस्तोत्रनिर्माणरूपग्रन्थकरणात्मकम् स्वाध्यायप्रभेदम् वदन्, *तद्वचश्श्रवणोत्सुकः । आग्न- भ्यर्थनमालोकनिर्देशवचनादरः* […]

ஶ்ரீ தொட்டாசார்யர் 01

ஶ்ரீ:   ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமத் வரவரமுநயே நம:   ஶ்ரீ ஶுத்த ஸத்வம் தொட்டாசார்யர் அருளிச்செய்த யதிராஜ விம்ஶதி வ்யாக்யானம்   தனியன்   எறும்பியிலப்பா அருளிச்செய்தது ய: ஸ்துதிம் யதிபதிப்ரஸாதி3நீம் வ்யாஜஹார யதிராஜவிம்ஶதிம் தம் ப்ரபந்நஜநசாதகாம்பு3த3ம் நௌமி ஸௌம்யவரயோகி3புங்க3வம் வ்யாக்யானம் – (ய:) “யதிவரதத்வவிதே:” (வரவரமுநி ஶதகம் 2) என்றும் “கருணைக ஸிந்தோ:” (வரவரமுநி ஶதகம்- 100) என்றும் சொல்லுகிறபடியே எம்பெருமானாருடைய அவதாரவிஶேஷமாகவும், அவர் தம்முடைய யாதாத்ம்யதர்ஶியாகவும், தயாம்புராஶியாகவும் ப்ரஸித்தரான யாதொரு அழகிய மணவாள மாமுனிகள்.  யச்சப்தம் ப்ரஸித்த பராமர்ஶியிறே.  (யதிபதிப்ரஸாதிநீம்) […]

ப்ரமாணத் திரட்டு

ஶ்ரீமதே ராமாநுஜாய நம: யதிராஜ விம்ஶதி ப்ரமாணத் திரட்டு                  1-வது ஶ்லோகம் பராம்ஸ்து ஸஹ வைதேஹ்யா  கிரிஸாநுஷு ரம்ஸ்யதே அஹம் ஸர்வம் கரிஷ்யாமி ஜாக்ரத: ஸ்வபதஶ்ச தே பவாம்ஸ்து – தேவரீர் வைதேஹ்யா ஸஹ – பிராட்டியோடுகூட கிரிஸாநுஷு – மலைகளின் தாழ்வரைகளில் ரம்ஸ்யதே – க்ரீடிக்கப் பார்க்கிறீர் அஹம் – அடிமையாகிய நான் ஜாக்ரத: – விழித்துக்கொண்டிருக்கிற தசையிலும் ஸ்வபதஶ்ச – கண்வளர்ந்துகொண்டிருக்கிற தசையிலும் தே – தேவரீருக்கு ஸர்வம் – ஸர்வவித கைங்கர்யங்களையும் […]

பிள்ளை லோகம்ஜீயர் 02

  ஶ்ரீ: ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே வரவரமுநயே நம:   யதிராஜ விம்ஶதி (Continued) பாபேக்ருதே யதி3 ப4வந்தி ப4யாநுதாப     லஜ்ஜா: புந:கரணமஸ்ய கத2ம் க4டேத     மோஹேந மே நப4வதீஹ ப4யாதி3லேஶ:     தஸ்மாத் புந:புநரக4ம் யதிராஜ குர்வே பதவுரை – யதிராஜ – யதிபதியே! பாபே – பாபக்ருத்யமானது க்ருதே ஸதி – (ஒருவனால்) செய்யப்பட்டவளவில் பய – மேல் வரும் நரகாதிகளில் பயமும் அநுதாப – செய்த பாபங்களை நினைத்து […]

பிள்ளை லோகம்ஜீயர் 01

ஶ்ரீ: ஶ்ரீமதே ராமாநுஜாய நம: ஶ்ரீமதே வரவரமுநயே நம:   யதிராஜ விம்ஶதி யஸ்துதிம் யதிராஜ ப்ரஸாதிநீம் வ்யாஜஹார யதிராஜ விம்ஶதிம் தம் ப்ரபந்நஜந சாதகாம்புதம் நௌமி ஸௌம்ய வரயோகி புங்கவம் (ப்ரதிபதம்) ய: – யாதொரு மணவாளமாமுனிகள் யதிபதி – எம்பெருமானாருடைய ப்ரஸாதிநீம் – அநுக்ரஹத்தை உண்டுபண்ணவற்றான யதிராஜவிம்ஶதிம் – (எம்பெருமானார் விஷயமாக இருபது ஶ்லோகங்களால் செய்யப்பட்ட) யதிராஜவிம்ஶதி என்கிற ஸ்துதிம் – ஸ்தோத்ரத்தை வ்யாஜஹார – திருவாய்மலர்ந்தருளினாரோ ப்ரபந்நஜந – சரமோபாய நிஷ்டரான ஸாத்விக […]

श्री वरवरमुनिप्रपत्तिः

श्री वरवरमुनिप्रपत्तिः शमदमगुणपूर्णं शेषभोगाच्छगात्रं यतिपतिचरणाब्जन्यस्त-सर्वात्मभारम् । द्वयमननतदर्थ-ध्यानसंफुल्लवक्त्रं वरवरमुनिवर्यं सत्त्वशुद्धं भजामः ।। (१) (सुदर्शनदासकृतिः) वाग्भूषणं वकुळभूषणशास्त्रसारं यो मादृशां च सुगमं व्यवृणोदयाळुः । रम्योपयन्तृमुनये यमिनांवराय तस्मै नमश्शमदमादिगुणार्णवाय ।। (२) (प्रतिवादिभयङ्करम् अर्ण्णकृतिः) मूलेऽवतीर्णमिह मूलमनूदितार्थ तत्त्वावबोधसुखितां वसुधां विधातुम् । रामानुजार्य-चरणांबुज चञ्चरीकं रम्योपयन्तृयमिनं शरणं प्रपद्ये ।। (३) (अज्ञातपूर्वाचार्यकृतिः) श्रीमन् यतीन्द्रचरणप्रवणामलात्मन् धीभक्तिशान्ति-करुणादिगुणामृताब्धे । सौम्योपयन्तृमुनिवर्य्य सतां जनानां प्राप्यौ त्वदीयचरणौ शरणं प्रपद्ये ।। […]

वरवरमुनि-अवतारानुसन्धानम्

श्रीः अवतारानुसन्धानम् श्रीमान् शिष्टपरित्राता कुदृष्टिगजकेसरी । सौम्य जामातृ योगी मे सन्निधत्तां सदा हृदि ।। आश्वयुजमास्य-तुल-मूलविमलर्क्षे रङ्गनिलयोत्सव महाङ्कुरमुहूर्ते । आदिफणिभाष्यकृदवातरदनन्तो हन्त! कमनीयवरयोगिगुरुमूर्त्या ।। (१) रथाङ्गशङ्खचिह्नितः कृतोपवीतशोभितो विराजदूर्ध्वपुण्ड्रकः कषायवस्त्रमण्डितः । सरोरुहाक्ष-सत्तुळस्युरस्क एष भातु मे दृढत्रिदण्डधृग्वरो वरोपयन्तृयोगिराट् ।। (२) प्रचण्डवादि-मण्डलप्रकाण्डगर्वखण्डन- प्रकृष्ट-सूक्ति-युक्तिभिः प्रशस्तमुक्तिसक्तिदम् । कुदृग्जिगीषु कुण्डलीश्वरावतारमाश्रये विरोधियत्न-नाशकं वरोपयन्तृदेशिकम् ।। (३) भवाब्धि-मग्न-चेतन-प्ररक्षण-प्रभाववत् प्रकृष्ट-वाक्य-वैखरी प्रहृष्ट-सज्जनव्रजम् । यतीन्द्रपादपङ्कज-प्रमाणमानसं सदा यतिं फणीन्द्ररूपिणं महान्तमाश्रयाम्यहम् […]

श्री वरवरमुनिमङ्गळाशासनम्

श्री वरवरमुनिमङ्गळाशासनम् मङ्गळं मुनिवर्याय रम्यजामातृयोगिने । यच्छात्रभावं संप्राप्तश्रीशश्रीरङ्गनायकः ।। (१) श्रीमते सौम्यजामातृमुनीन्द्राय महात्मने । श्रीरङ्गवासिने भूयान्नित्यश्रीः नित्यमङ्गळम् ।। (२) तुलामासेऽवतीर्णाय भोगिराजांशसञ्जुषे । मूलर्क्षे सौम्यजामातृमुनये नित्यमङ्गळम् ।। (३) श्रीरामानुजयोगीन्द्रदर्शनाब्धि-सुधांशवे । सौम्यजामातृमुनये सर्वज्ञायास्तु मङ्गळम् ।। (४) श्रीपतेश्चरणांभोजप्रेमाऽमृतमहाब्धये । सौम्यजामातृमुनये सत्त्वोद्रिक्ताय मङ्गळम् ।। (५) सदा द्वयानुसन्धानसाक्षात्कृत-मधुद्विषे । सौम्यजामातृमुनये शान्तिभूषाय मङ्गळम् ।। (६) अष्टाक्षरब्रह्मविद्यानिष्ठायाऽमिततेजसे । सौम्यजामातृमुनये शौरिहृद्याय मङ्गळम् ।। […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.